सामाजिक मनोविज्ञान

विकिस्रोतः तः

सामाजिकमनोविज्ञानं सामाजिकपरिस्थितौ जनाः कथं चिन्तयन्ति, कथं कार्यं कुर्वन्ति इति अन्वेषणं करोति । अत्र अध्ययनं भवति यत् वयं अन्यैः कथं प्रभाविताः भवेम, सामाजिकपरस्परक्रियाः अस्माकं विचारान् कार्यान् च कथं प्रभावितयन्ति इति। अस्मिन् क्षेत्रे वयं समूहमान्यतां किमर्थं अनुसरामः, रूढिवादाः कथं निर्मीयन्ते, किमर्थं च सम्बन्धाः निर्मामः इत्यादयः प्रश्नाः परीक्षन्ते । समूहेषु अन्यैः सह संवादं कुर्वन् वा मनोवृत्तयः, विश्वासाः, व्यवहाराः च अवगन्तुं अस्मान् साहाय्यं करोति ।

सामाजिकमनोविज्ञाने अनेके सामाजिकविषयाः समाविष्टाः सन्ति, यथा- समूहव्यवहारः सामाजिक बोध नेतृत्वम् अवाच्यव्यवहारः अनुरूपता आक्रामकता पूर्वाग्रहं।

इतिहास[सम्पाद्यताम्]

सामाजिकमनोविज्ञानस्य आरम्भः १८०० तमे दशके अभवत् यदा गुस्ताव् ले बोन्, विलियम मेक्डोगल इत्यादयः विचारकाः समूहाः व्यक्तिगतव्यवहारं कथं प्रभावितयन्ति इति अवलोकितवन्तः । १९०० तमे दशके मध्यभागे सोलोमन आश् इत्यनेन अनुरूपतायाः विषये, स्टैन्ले मिल्ग्राम इत्यनेन आज्ञापालनस्य विषये महत्त्वपूर्णाध्ययनेन सह अयं अधिकं लोकप्रियः अभवत् । यथा यथा वर्षाणि गच्छन्ति स्म तथा तथा सामाजिकमनोविज्ञानं परिवर्तमानं वर्धमानं च समाजशास्त्रस्य, मानवशास्त्रस्य, संज्ञानात्मकमनोविज्ञानस्य च विचारान् संयोजयित्वा अद्यत्वे यत् अस्ति तत् अभवत् ।

सिद्धान्ताः[सम्पाद्यताम्]

सामाजिकमनोविज्ञानं अनेकमूलभूतधारणासु कार्यं करोति । एते मौलिकाः विश्वासाः सिद्धान्तानां, संशोधनस्य, व्याख्यानां च रूपरेखां प्रददति ।

१. व्यक्तिः समाजः च: - जनाः समाजश्च परस्परं प्रभावं कुर्वन्ति। अस्माकं विचाराः कार्याणि च सामाजिकपरस्परक्रियाभिः आकारिताः भवन्ति।

२. सन्दर्भविषयाणि: - परिस्थितिषु आधारेण व्यवहारः परिवर्तते। वयं कथं वर्तयामः इति विषये सामाजिकवातावरणस्य महती भूमिका भवति।

३. वास्तविकता व्यक्तिगत: - यत् वयं वास्तविकं पश्यामः तत् अस्माकं विश्वासैः पूर्वानुभवैः च प्रभावितं भवति। - अस्माकं यथार्थदृष्टिः पक्षपातपूर्णः भवितुम् अर्हति।

४. निर्मित सामाजिक जगत: - वयं समाजस्य विषये अस्माकं अवगमनं सक्रियरूपेण निर्मामः। सामाजिकवर्गीकरणं पूर्वाग्रहाः च वयं अन्येषां कथं पश्यामः इति आकारं ददति।

५. सामाजिक जीव: - मनुष्याः स्वाभाविकतया सम्बद्धाः भवितुम् इच्छन्ति, स्वस्य च भवितुं इच्छन्ति। सम्बन्धाः समूहाः च वयं कथं अनुभवामः, कथं कार्यं कुर्मः इति प्रभावं कुर्वन्ति।

६. वृत्तिः क्रियाः चालयति: - अस्माकं विश्वासाः भावनाः च अस्माकं व्यवहारस्य आकारं ददति। मनोवृत्तीनां कार्याणां च कडिः जटिलः अस्ति।

७. स्थिरतायाः इच्छा: - वयं इच्छामः यत् अस्माकं विश्वासाः कार्याणि च मेलयितुम्। परस्परविरोधिप्रत्ययेषु असहजतां अनुभवन् अस्मान् विग्रहस्य समाधानार्थं प्रेरयति।

८. सकारात्मक आत्मदृष्टि: - जनाः स्वं सकारात्मकरूपेण द्रष्टुं लक्ष्यं कुर्वन्ति। वयं जगत् कथं गृह्णामः इति विषये आत्मनः महती भूमिकां निर्वहति।

प्रमुखाः अवधारणाः[सम्पाद्यताम्]

सामाजिकमनोविज्ञानं सर्वं प्रमुखविचारानाम् विषये अस्ति ये अस्मान् जनाः कथं वर्तन्ते इति अवगन्तुं साहाय्यं कुर्वन्ति। एतत् पश्यति यत् व्यक्तिः समाजश्च कथं परस्परं क्रियान्वयं कुर्वन्ति, वयं कथं स्वस्य सामाजिकजगत् निर्मामः इति। अयं विषयः अस्माकं मनोवृत्तीनां, धारणानां, मानवानाम् परस्परं सम्बद्धतायाः स्वाभाविकमार्गस्य च अन्वेषणं करोति । सामाजिकप्रभावः, समूहगतिशीलता च इत्यादयः महत्त्वपूर्णाः अवधारणाः वयं परस्परं संवादं कुर्मः इति जटिलमार्गान् चिन्तयितुं महत्त्वपूर्णाः सन्ति ।

प्रासंगिकता[सम्पाद्यताम्]

सामाजिकमनोविज्ञानं केवलं शैक्षणिकानाम् कृते नास्ति, जीवनस्य अनेकभागेषु अस्माकं साहाय्यं करोति। अस्मान् सम्बन्धाः कथं कार्यं कुर्वन्ति, दलाः कथं सफलाः भवितुम् अर्हन्ति, उत्तमं नेतृत्वं कीदृशं भवति इति विषये विचारान् ददाति । सामाजिकमनोविज्ञानं विविधतायाः निवारणे, समाजस्य अवगमने, समूहानां मध्ये पूर्वाग्रहः, द्वन्द्वः इत्यादीनां वास्तविकसमस्यानां समाधानं कर्तुं च उपयोगी भवति । सर्वेषां कृते नियमाः (नीतिः) निर्मातुं, अवगमनस्य प्रवर्धनं कर्तुं, समाजे सकारात्मकं परिवर्तनं कर्तुं च एतत् क्षेत्रं भूमिकां निर्वहति ।

निहितार्थाः[सम्पाद्यताम्]

सामाजिकमनोविज्ञानस्य जनानां समाजस्य च उपरि महत् प्रभावः भवति । वयं किमर्थं केचन विकल्पाः कुर्मः, रूढिवादाः कथं निर्मीयन्ते, किमर्थं च केचन सामाजिकनियमाः अनुसरामः इति अवगन्तुं साहाय्यं करोति । मनोवृत्तयः व्यवहाराः च परिवर्तयितुं शक्नुवन्ति इति ज्ञात्वा अस्मान् वस्तुनां उत्तमीकरणस्य उपायाः प्राप्यन्ते । अपि च, सामाजिकमनोविज्ञानं अस्मान् मानसिकस्वास्थ्यस्य विषये अधिकं शिक्षयति तथा च दर्शयति यत् उत्तमसम्बन्धाः, अन्येभ्यः समर्थनं च भवितुं वास्तवतः व्यक्तिस्य कल्याणाय महत्त्वपूर्णम् अस्ति।

दैनन्दिनजीवने सामाजिकमनोविज्ञानम्[सम्पाद्यताम्]

सामाजिकमनोविज्ञानं केवलं सिद्धान्तानां, अनुसन्धानस्य च विषये नास्ति-अस्माकं दैनन्दिनपरस्परक्रियाणां अवगमनस्य साधनम् अस्ति। अनुशासनस्य एषः पक्षः सामाजिकमनोविज्ञानं अस्माकं दैनन्दिनजीवने, व्यक्तिगतसम्बन्धात् आरभ्य सामाजिकगतिशीलतापर्यन्तं कथं प्रवर्तते इति विषये केन्द्रितः अस्ति ।

सामाजिकमनोविज्ञानस्य अवगमनेन संचारप्रतिमानानाम्, द्वन्द्वनिराकरणस्य, स्वस्थसम्बन्धे योगदानं ददति इति कारकस्य च अन्वेषणं प्रदातुं व्यक्तिगतसम्बन्धान् वर्धयितुं शक्यते इदं अस्मान् मैत्रीणां, पारिवारिकपरस्परक्रियाणां, रोमान्टिकसम्बन्धानां च सूक्ष्मतां विकोडयितुं साहाय्यं करोति, येन अस्माकं सामाजिकजगत् अधिकं भ्रमणीयं भवति ।

व्यापकसामाजिकसन्दर्भेषु सामाजिकमनोविज्ञानं समूहानां गतिशीलतायाः विषये प्रकाशं प्रसारयति, यत् वयं भिन्नपृष्ठभूमिकानां जनान् कथं गृह्णामः, तेषां सह कथं संवादं कुर्मः इति प्रभावितं करोति एतत् पूर्वाग्रहं भेदभावं च इत्यादीनां विषयाणां निवारणाय साधनानि प्रदाति, अधिकं समावेशी सहानुभूतिपूर्णं समाजं पोषयति।

सारतः दैनन्दिनजीवने सामाजिकमनोविज्ञानं मार्गदर्शकपुस्तकरूपेण कार्यं करोति, मानवीयपरस्परक्रियाणां जटिलतां नेविगेट् कर्तुं व्यावहारिकबुद्धिं प्रदाति, स्वस्थसम्बन्धं पोषयति, अधिकसौहार्दपूर्णसमाजस्य योगदानं च ददाति।

व्यवसाय[सम्पाद्यताम्]

यदि जनाः कथं वर्तन्ते इति अवगन्तुं रुचिं लभते तर्हि सामाजिकमनोविज्ञानस्य करियरं फलप्रदं भवितुम् अर्हति । अस्मिन् क्षेत्रे जनाः विद्यालयेषु विश्वविद्यालयेषु वा कार्यं कुर्वन्ति, जनाः कथं चिन्तयन्ति, कथं कार्यं कुर्वन्ति इति अधिकं ज्ञातुं शोधं कुर्वन्ति । ते यत् जानन्ति तस्य उपयोगं व्यापारेषु वा सर्वकारेषु वा समस्यानां समाधानार्थं साहाय्यं कर्तुं अपि शक्नुवन्ति। केचन सामाजिकमनोवैज्ञानिकाः परामर्शदातृरूपेण कार्यं कुर्वन्ति, संस्थानां विकासे सहायतां कुर्वन्ति, अथवा समाजे सकारात्मकपरिवर्तनस्य वकालतम् कुर्वन्ति ।

सारांशेन सामाजिकमनोविज्ञानं समाजस्य बृहत्चित्रे जनाः कथं कार्यं कुर्वन्ति इति अवगन्तुं साहाय्यं करोति। अस्माकं सम्बन्धानां मार्गदर्शनाय, दैनन्दिन-आव्हानानां निवारणाय च उपयोगिनो साधनानि ददाति । अतीतात् अधुना यावत् सामाजिकमनोविज्ञानं केवलं सिद्धान्तानां विषये एव नास्ति; अस्माकं अन्तरक्रियाणां अर्थं ज्ञातुं मार्गदर्शकः अस्ति। अस्मान् उत्तमसम्बन्धनिर्माणं, अधिकसकारात्मकसमाजस्य निर्माणं च प्रति सूचयति। अन्ते सामाजिकमनोविज्ञानं नक्शा इव अस्ति, यत् अस्मान् अधिकसम्बद्धस्य अवगमनस्य च जगतः मार्गं दर्शयति।

"https://sa.wikisource.org/w/index.php?title=सामाजिक_मनोविज्ञान&oldid=400239" इत्यस्माद् प्रतिप्राप्तम्