समास:०७ विषयत्याग:

विकिस्रोतः तः

बहवः विषयान् निन्दितवन्तः तथा च (ते) विषयान् सेवितवन्तः अपि।यतो हि विषयत्यागेन देहस्य वर्तनं न सम्भवति।१२.७.२
वचसि अन्यत् क्रियासु अन्यद् इति अयं हीनः विवेकः इति उच्यते। अनेन लोके हास्यास्पदं भवति। १२.७.३
विषयत्यागं विना परलोकः न प्राप्यते इति वचनानि स्थाने स्थाने दृश्यन्ते।१२.७.४
प्रापञ्चिकाः: खादन्ति। पारमार्थिकाः किम् उपवासेन वर्तन्ते?विषयविषये उभयत्र साम्यं दृश्यते।१२.७.५

दशकः १२     दासबोधः
"https://sa.wikisource.org/w/index.php?title=समास:०७_विषयत्याग:&oldid=130952" इत्यस्माद् प्रतिप्राप्तम्