समास:०६ बुद्धिवादनिरूपणम्

विकिस्रोतः तः

कश्चन उत्कटः गुणः आवश्यकः।तं विना कदापि कीर्तिः न भविष्यति इति अवेहि।निष्प्रयोजनं भ्रामं भ्रामं किं वा सिद्ध्यति?॥-दासबोध १९.६.२४
देहे विश्वासः नास्ति ।कदा आयुः समाप्तिं गमिष्यति,कदा कीदृशः प्रसङ्गः आपतिष्यति इति को वा जानाति ? – दासबोध १९.६.२५

दासबोधः दशक १९  - शिक्षणम्