समास:०५ साधुस्तवनम्

विकिस्रोतः तः

अथ वन्देय सज्जनान्, ये खलु परमार्थस्य अधिष्ठानभूताः।यन्निमित्तं परमार्थज्ञानं जगति प्रकटं भवति।१.५.१
यद् वस्तु परमदुर्लभं, यस्य च लाभः अतुलनीयः, तद्वस्तु साधुसङ्गेन सुलभं भवति।१.५.२
वस्तु प्रकटमेव भवति।तथापि न कोऽपि तत् पश्यति।नाना साधनानाम् आयासेन अपि तद् न प्राप्यते।॥१.५.३
यत्र परीक्षकाः भ्रान्ताः, अथवा चक्षुष्मन्तः अपि अन्धाः जाताः,निजवस्तु पश्यन्तः अपि द्रष्टुं न शक्तवन्तः॥१.५.४
यद् दीपेन अपि न दृश्यते, नानाविधैः प्रकाशैः अपि न लभ्यते, नेत्राञ्जनेन अपि दृष्टिगोचरं न भवति।॥१.५.५
षोडशकलायुतः पूर्णः शशी अपि वस्तु न प्रकाशयते।कलाराशिः तीव्रः आदित्यः अपि वस्तु न प्रकाशयते ॥१.५.६
येन सूर्यप्रकाशेन ऊर्णतन्तुः अपि दृग्गोचरः भवति, नाना अणुरेणवः, सूक्ष्मपदार्थाः भासमानाः भवन्ति॥१.५.७
छिन्नाग्रः केशः अपि य़ेन प्रकाश्यते,सः सूर्यप्रकाशः वस्तु न प्रकाशयते॥१.५.८
यत्र आक्षेपाः क्षीणाः यत्र प्रयत्नाः परिश्रान्ताः, यत्र तर्काः निजवस्तुनः तर्के म्लानाः॥१.५.९
यत्र विवेकस्य बलं समाप्तं,शब्दस्य वचनं स्खलितं, यत्र मनसः शीघ्रता निष्फला जाता॥१.५.१०
वचननिपुणः यः सहस्रमुखः शेषः, सोऽपि वस्तुवर्णने सर्वथा श्रान्तः, परं वस्तु पूर्णतः न वर्णितवान्॥१.५.११
वेदेन सर्वमपि प्रकाशितम् ?वेदेन अनुक्तं किमपि नास्ति।सः वेदः अपि वस्तु न दर्शयते॥१.५.१२
तदेव वस्तु सतसङ्गत्या स्वानुभवेन ज्ञायते।तस्याः सत्सङ्गत्याः महिमानं शब्देन निर्वक्तुं को वा समर्थः?१.५.१३
अस्याः मायायाः शक्तिः अद्भुता, परं सापि वस्तुचिह्नं न दर्शयति।(तादृशस्य) अनन्तस्य प्राप्त्युपायं साधवः दर्शयन्ति।१.५.१४
वस्तु अवर्णनीयम्।तदेव वस्तु साधूनां स्वरूपम्।अतः साधुवर्णनं शब्दस्य कार्यं नास्ति।१.५.१५
साधवः आनन्दस्य स्थलम्।साधवः सुखमेव केवलम्।नानाविधसन्तोषस्य मूलं साधवः एव।१.५.१६
साधवः मोक्षस्य अपि विश्रान्तिः।तृप्तेः अपि निजतृप्तिः।अथवा भक्तेः अपि या फलश्रुतिः ते एते साधवः।१.५.१७
साधवः धर्मस्य धर्मक्षेत्रम्।साधवः स्वरूपस्य (स्वरूपबोधस्य) सत्पात्रम्।अथवा साधवः पुण्यस्य अपि पूता पुण्यभूमिः।१.५.१८
साधवः समाधिमन्दिरम्।साधवः विवेकभाण्डागारम्।अथवा साधवः सायुज्यमुक्तेः मातृगृहम् इति वक्तव्यम्।१.५.१९
साधवः सत्यस्य विनिश्चयः।साधवः साफल्यस्य विजयः।साधवः प्राप्तेः सिद्धः समयः।१.५.२०
मोक्षश्रिया अलङ्कृताः इमे साधवः, यैः अगणिताः दरिद्राः जीवाः नृपतिपदं प्रापिताः।१.५.२१
ये समर्थाः च उदाराः च , ये अत्यन्तं दानशूराः, ते अपि एतं ज्ञानविचारं दातुं न समर्थाः।१.५.२२
चक्रवर्तिनः महाराजाः भूताः भवन्ति भविष्यन्ति च।परं सायुज्यमुक्तिं न कोऽपि ददाति।१.५.२३
त्रिलोक्याम् अपि यद् दानं नास्ति, तत् सज्जनाः कुर्वन्ति।तेषां साधूनां महिमानं कथम् इव वर्णनीयम्?॥१.५.२४
यत् त्रैलोक्याद् विलक्षणं, यच्च श्रुतेरपि अगम्यं तदेव परब्रह्म येषां कृपया अन्तःकरणे प्रकटं भवति (ते इमे साधवः)॥१.५.२५
ईदृशोऽस्ति साधुमहिमा।सर्वा उपमा अत्र न्यूनायते।एतेषां कृपया मुख्यः परमात्मा प्रकटः भवति॥१.५.२६
इति श्रीदासबोधे गुरुशिष्यसंवादे समासः पञ्चमः ॥ ५॥

दशक ०१ - स्तवनम्   दासबोधः
"https://sa.wikisource.org/w/index.php?title=समास:०५_साधुस्तवनम्&oldid=129423" इत्यस्माद् प्रतिप्राप्तम्