समास:०५ दुर्भगपरीक्षा

विकिस्रोतः तः

शब्दरत्नानि परीक्षणीयानि ।तेषु अनुभवयुक्तानि ग्राह्याणि ।शेषाणि सर्वाणि दूरतः विसर्जनीयानि ॥ दासबोध१८.५.३
(तथा) नाम त्याज्यं,रूपं त्याज्यम् ।अथ अनुभवमात्रं ग्राह्यम् ।सारासारयोः एकीकरणम् इति मूर्खत्वम् एव ॥ दासबोध १८.५.४

दासबोध: