समास:०२ विरणम्

विकिस्रोतः तः

यत्र (हरेः) कथा भवति तत्र गन्तव्यम् ।दूरे दीनवत् उपवेष्टव्यम् । तत्रत्यं सकलं मर्म ह्रदि धारणीयम् ॥ दासबोध १९.२.२०
तत्र उत्तमाः जनाः प्राप्यन्ते ।ये व्यापकाः,ते अपि ज्ञायन्ते ।(तेषां मार्गेण ) शनैः शनैः मन्दं मन्दम् अग्रे सरणीयम् ॥ दासबोध 19.२.२१

दासबोधः
"https://sa.wikisource.org/w/index.php?title=समास:०२_विरणम्&oldid=131428" इत्यस्माद् प्रतिप्राप्तम्