समराङ्गणसूत्रधार अध्याय ८०

विकिस्रोतः तः

समराङ्गणसूत्रधार अध्यायसूची

अथ वैष्णवादिस्थानकलक्षणं नामाशीतितमोऽध्यायः।


अथान्यान्यभिधीयन्ते चेष्टास्थानान्यनेकशः।

यानि ज्ञात्वा न मुह्यन्ति --- चित्रविचक्षणाः ॥१


वैष्णवं समपादं च वैशाखं मण्डलं तथा।

प्रत्यालीढमथालीढं स्थानान्येतानि लक्षणम् ॥२


अश्वक्रामत्तमथायामविहितनाकत्रयं स्त्रीणाम्।

द्वौ तालावर्धतालश्च पादयोरन्तरं भवेत् ॥३


तयोः समन्वितस्त्वैकस्त्र्यश्रः पक्षस्थितोऽपरः।

किञ्चिदञ्चितजङ्घं च शगात्रभोज्यचसंयुतम् ॥४


वैष्णवस्थानमेतद्धि विष्णुरत्राधिदैवतम्।

समपादे समौ पादौ तालमात्रान्तरस्थितौ ॥५


स्वभावसौष्ठवोपेतौ ब्रह्मा चात्राधिदैवतम्।

तालास्त्रयोऽर्धतालश्च पादयोरन्तरं भवेत् ॥६


अश्रमेकं द्वितीयं च पादं पक्षस्थितं लिखेत्।

नैपमोरु भवत्येवं स्थानं वैशाखसंज्ञितम् ॥७


विशाखो भगवानस्य स्थानकस्याधिदैवतम्।

ऐन्द्रं स्यान्मण्डलं पादौ चतुर्मूलान्तरस्थितौ ॥८


त्र्यश्रपक्षस्थितिश्चैव कटिर्जानुसमा तथा।

प्रसार्य दक्षिणं पादं पञ्चतालान्तरस्थितम् ॥९


आलीढं स्थानकं कुर्याद् रुद्र श्चात्राधिदैवतम्।

कुञ्चितं दक्षिणं कृत्वा वामपादं प्रसारयेत् ॥१०


आलीढं परिवर्तेन प्रत्यालीढमिति स्मृतम्।

दक्षिणस्तत्र समः पादस्त्र्यश्रः पक्षस्थितोऽपरः ॥११


समुन्नतकटिर्वामश्चावहित्थं तदुच्यते।

एकः समस्थितः पादो द्वितीयोऽग्रतलान्वितः ॥१२


शूद्वमविद्धं वातश्चक्रान्त उच्यते।

स्थानत्रयमिदं स्त्रीणां नृणामपि भवेत्क्वचित् ॥१३


कटीपार्श्वे करौ वक्त्रमुरो ग्रीवा शिरस्तथा।

स्थानकेषु समस्तेषु कार्यमेतत् क्रियानुगम् ॥१४


क्रियाणां पुनरानन्त्यात् समस्तेन न शक्यते।

वक्त्रं तथापि दिङ्मात्रमस्माभिः संप्रदर्श्यते ॥१५


हृष्टायाः प्रियनार्याः पुरुषस्य वा प्रियाभ्यर्णे।

भवति स्थितसंस्थानं त्रिभिरिति तच्च कथयामः ॥१६


यद्ब्रह्मसूत्रमृज्वागते भवेत् तन्मतृभागेऽपि।

अवयवविभागतस्तत्कथयामः साम्प्रतं क्रमशः ॥१७


शीनं तत्रय विनासिकाधरपुटेषु सृक्वणि च।

कंगंते परचूचुकपूर्वेण कलान्तरे नाभौ ॥१८


पश्चादूरोर्मध्ये पश्चिमगुल्फस्य तद्वदन्ते च।

स्थाने त्रिभगा भामिनि सूत्रस्य गतिर्विनिर्दिष्टा ॥१९


पादौ तालान्तरितौ कर्तव्यौ स्थानके त्रिभङ्गाख्ये।

षोडशविंशत्यङ्गुलमध्येऽन्तरितो पितुदडिदाक्षे ॥२०


गमनं त्रिविधं प्राहुद्रुतमध्यविलम्बितप्रभेदेन।

स्थानेष्वर्धनेत्राख्यभित्तिषु त्रयगमध्ये ॥२१


प्रान्ते करवीरस्याथ --- सृक्वपर्यन्ते।

कण्ठान्ते परभागा स्तनतोगुलदुम्मपर्यन्ते ॥२२


नाभ्यासन्ने मध्ये मेढ्रस्य तथा परस्य नलकस्य।

प्रान्ते वज्जायाते गमने स्याद् ब्रह्मसूत्रगतिः ॥२३


सोधेगमने तु पूर्वे लोचनखीरके पुटे तद्धि।

तविबुकरान्ते स्तनचूकस्य मध्ये तथा नाभौ ॥२४


मध्ये मेढ्रस्यान्ते --- परजानुनः क्रमेणैव।

अपराङ्गुष्ठकमूले विज्ञेयं ब्रह्मसूत्रमिति ॥२५


परपादद्वाद्वक्षि स्थित्या क्रियते तथाच पूर्वाह्णे।

कुर्यात् तलमिह भूतलसूत्रार्धं --- गुलोत्क्षिप्तम् ॥२६


भूपर्यन्तेऽपाङ्गे चिबुकांशो गोलकान्तरे नाभेः।

सूत्रपरत्वतः पूर्वेण परावसार्धाक्षे ॥२७


पार्श्वगते संस्थाने पश्चिमपादोऽत्र सप्तगोलः स्यात्।

द्व्यर्धाक्षगमनमुक्तं ब्रूमः पार्श्वागतेर्गमनम् ॥२८


आवर्ते --- कूटे गण्डप्रान्ते च सृक्वभागस्य।

गलवर्त्तौ स्तनमध्ये गोलत्रितयान्तरे नाभेः ॥२९


स्फिक्पार्श्वपश्चिमजानुनश्चा पूर्वार्तमामृतं सूत्रम्।

स्यादपरपार्ष्णिपूर्वस्थितं चभिवेत्थोने ॥३०


क्षपयेत् परभागाह्नि स्वस्मान्मानाद्यथोदितादत्र।

पूर्वाह्नेरङ्गुष्ठः कर्तव्यो भूमिसूत्रस्थः ॥३१


पश्चादङ्गुष्ठाग्रं सुश्लिष्टं स्याद् विलम्बिते गमने।

अङ्गुष्ठाङ्गुले ब्रह्मसूत्रतस्तालिके मध्ये ॥३२


द्रुतगमनेऽङ्गुष्ठाग्रं कर्तव्यं षोडशाङ्गुले तस्मात्।

परपादाभूमेसः प्रोत्क्षिप्तो भवति पूर्वपादश्च ॥३३


इति सर्वेषु ज्ञेयं गमनस्थानेषु संस्थानम्।

गोत्राणां मध्येषां विदधीत बुधः स्थितिं यथायोगम् ॥३४


विन्यासयोषणक्षिप्तण दृष्टिहस्तादिविनिवेशैः।

अथ स्थानचतुष्कस्य प्रविच्छन्दककीर्तनात् ॥३५


अन्या अपि क्रिया लेख्याः सम्भवन्तीह या नृणाम्।

शिष्याणां प्रतिपत्त्यर्थं सूत्राणि त्रीणि पातयेत् ॥३६


ब्रह्मसूत्रगते सूत्रे ये च पार्श्वसमाश्रये।

ऊर्ध्वानि त्रीणि सूत्राणि स्थानकेष्वभिष्वपि ॥३७


कुर्वीत तेषु मध्ये यद्ब्रह्मसूत्रं तदुच्यते।

भित्तिके पुनरन्यस्य भागस्यापेक्षया मतम् ॥३८


पार्श्वस्थं ब्रह्मसूत्रं स्यात्कार्यतो मध्यगं हि तत्।

ये द्वयोः पार्श्वयोः सूत्रे --- हि ते स्मृते ॥३९


प्रदेशावयवस्यात्र निष्पत्त्यै यद्यदीप्सितम्।

तत्र सूत्रं विधातव्यं तिर्यगूर्ध्वानुसारतः ॥४०


अपेक्षेतानि यावन्ति प्रत्यङ्गव्यक्तिसिद्धये।

तावन्त्यवयवव्यक्तिसिद्ध्यै तिर्यङ्नियोजयेत्।

ऊर्ध्वानि त्रीणि सूत्राणि तिर्यङ्ना नुसारतः ॥४१


स्थानानि वैष्णवमुखान्युदितानि सम्यक्।

त्रिमंगितडिते गमनैरुपेते।

सूत्रस्य पातनविधिश्च यथावदुक्तो।

ज्ञाते न भवेत् तदिह सूत्रभृतां वरिष्ठः ॥४२


इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारनाम्नि वास्तुशास्त्रे वैष्णवादिस्थानकलक्षणाध्यायो नामाशीतितमः।