समराङ्गणसूत्रधार अध्याय ७

विकिस्रोतः तः

समराङ्गणसूत्रधार अध्यायसूची

अथ वर्णाश्रमप्रविभागः सप्तमोऽध्यायः।

अथामरगणैः सार्धमाजगाम पितामहः।

दुःखच्छेदाय मर्त्यानामादाय नृपतिं पृथुम् ॥१


स तानूवे प्रभुर्वोऽसौ मरुतामिव वासवः।

दण्डधारी च दुष्टानां प्रभावे लोकपालवत् ॥२


प्रतापतापितारातिसिंहः सिंहपराक्रमः।

युष्माकमाधिपत्येऽसावभिषिक्तो मया पृथुः ॥३


रक्षाकृत्सर्वशिष्टानामुच्छेत्ता दुष्टचेतसाम्।

वृत्तितो भीतिहर्ता च भविष्यत्येष वो नृपः ॥४


भवद्भिरेतदायत्तैर्भवितव्यं ममाज्ञया।

करिष्यत्येष वो नीत्या चातुर्वर्ण्याश्रमस्थितीः ॥५


उक्त्वेति ब्रह्मणि गते नाथमासाद्य तेऽथ तम्।

अवोचन् दुःखिता दुःखादस्मात् त्रायस्व नः प्रभो ॥६


कल्पद्रुमामरत्यक्तान् द्वन्द्वार्तिक्लान्तचेतसः।

व्यसनार्णवनिर्मग्नान् पाहि नः पृथिवीपते ॥७


अथो पृथुरुवाचैतान् मा भैष्टसुखमास्यताम्।

दुःखान्यपहरिष्यामि करिष्ये च सुखानि वः ॥८


ततः स चतुरो वर्णानाश्रमांश्च व्यभाजयत्।

तेषु ये वेदनिरताः स्वाचाराः संयतेन्द्रि याः ॥९


सूरयश्चावदाताश्च ब्राह्मणास्तेऽभवंस्तदा।

यजनाध्ययने दानं याजनाध्यापनार्थिताः ॥१०


धर्मास्तेषां विमुच्यान्त्यांस्त्रींस्तुल्याः क्षत्रवैश्ययोः।

ये तु शूरा महोत्साहाः शरण्या रक्षणक्षमाः ॥११


दृढव्यायतदेहाश्च क्षत्रियास्त इहाभवन्।

विक्रमो लोकसंरक्षाविभागो व्यवसायिता ॥१२


एतेषामयमप्युक्तो धर्मः शुभफलोदयः।

निसर्गान्नैपुणं येषां रतिर्वित्तार्जनं प्रति ॥१३


श्रद्धादाक्ष्यदयावन्तो वैश्यांस्तानकरोदसौ।

चिकित्सा कृषिवाणिज्ये स्थापत्यं पशुपोषणम् ॥१४


वैश्यस्य कथितो धर्मस्तद्वत्कर्म च तैजसम्।

नातिमानभृतो नातिशुचयः पिशुनाश्च ये ॥१५


ते शूद्र जातयो जाता नातिधर्मरताश्च ये।

कलारम्भोपजीवित्वं शिल्पिता पशुपोषणम् ॥१६


वर्णत्रितयशुश्रूषा धर्मस्तेषामुदाहृतः।

ब्रह्मचारी गृहस्थो वा वानप्रस्थस्तथा यतिः ॥१७


इत्याश्रमाः पृथक् तेन चत्वारः प्रविभाजिताः।

गुरुशुश्रूषणं भैक्षं व्रतचर्याग्निकर्म च ॥१८


स्वाध्यायश्चाभिषेकश्च धर्मोऽयं ब्रह्मचारिणः।

पूजाग्न्यतिथिदेवानां स्ववृत्त्या जीवनं दमः ॥१९


असमानर्षिगोत्रेषु विवाह ऋतुगामिता।

परस्य स्त्रीषु वैमुख्यं परानुग्रहशीलता ॥२०


विनिवृत्तिरकार्येभ्यो धर्मोऽयं गृहिणां कृतः।

देवतातिथिसत्कारो ब्रह्मचर्यं वने स्थितिः ॥२१


वल्काजिनजटाचीरधारणं शयनं भुवि।

उपोषणैर्व्रतैर्देहकर्शनं नियमैस्तथा ॥२२


आहारोऽकृष्टपच्यैश्च धर्मोऽयं वनवासिषु।

वैराग्यमिन्द्रि यजयश्चिन्तात्यागः प्रशान्तता ॥२३


आकिञ्चन्यमनारम्भो यतिधर्मः सदा स्मृतः।

क्षमत्वं गुर्वधीनत्वं शौचं स्वाध्यायनित्यता ॥२४


विशुद्धिर्व्यवहारेषु शिष्यधर्मोऽयमीरितः।

शुचित्वं वाङ्मनःकायैः पतिशुश्रूषणं क्षमा ॥२५


पूजनं पतिपूज्यानां स्त्रीधर्मः शौचमेव च।

एवं वर्णाश्रमान् सम्यक् कृत्वा वर्णांस्तदुद्भान् ॥२६


विभज्य तेषां वैन्येन ते ते धर्माः प्रकीर्तिताः।

वृत्तिं कर्माणि चैतेषां पृथगुद्दिश्य सोऽभ्यधात् ॥२७


स्वधर्मावस्थितानां वो भावि लोकद्वये सुखम्।

य एतां स्थितिमुल्लङ्घ्य मोहादन्यद्विधास्यति ॥२८


तस्याहं यमवत्क्रुद्धः करिष्याम्यनुशासनम्।

युक्तानां कर्मसु स्वेषु वृत्त्यर्थं भवतामहम् ॥२९


खेटकग्रामवेश्मानि विधास्यामि पुराणि च।

इत्युक्त्वा तानथो कोट्या कार्मुकस्य पृथुर्नृपः ॥३०


विषमां साधयामास पृथिवीं पृथुविक्रमः।

तत्सङ्क्लेशेन गौर्भूत्वा नश्यन्ती तेन मेदिनी ॥३१


विधेर्नियोगाद्दुदुहे साधु सस्यानि भूतये।

कल्पितास्तेन शैलानां सरितामन्तरेषु च ॥३२


समेषु चावकाशेषु पुरादीनां विभक्तयः।

तेन सीराग्रकृष्टेयं धान्यैरुप्तैर्यथाविधि ॥३३


ससस्या क्रियते क्षोणी भगवत्यम्बुदागमे।

इत्युद्भवो निगदितः प्रथमो नृपस्य।

धर्मेण सार्धमपि चाश्रमवर्णभेदाः।

प्रोक्ताः कृषिव्यतिकरोऽपि च दर्शितस्ते।

कार्त्स्न्येन वत्स शृणु देशविभागभूमिम् ॥३४


इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे वर्णाश्रमप्रविभागो नाम सप्तमोऽध्यायः।