समराङ्गणसूत्रधार अध्याय ५२

विकिस्रोतः तः

समराङ्गणसूत्रधार अध्यायसूची

अथ प्रासादजातिर्नाम द्विपञ्चाशोऽध्यायः।

अवतारो निवेशानां विधानं वास्तुनो यतः।

कार्त्स्न्येन तमतो ब्रूमः सभ्यस्य प्रसवोत्तमः ॥१


कुलजातिक्रमाणां च क्रमं दीर्घाल्पजीविनाम्।

संस्थानमभिधास्यामो लक्ष्यलक्षणमेव च ॥२


शुभाशुभानां वैराजमादिं तेषां प्रचक्षते।

पूर्वोक्तस्य विमानस्य तस्यातो लक्ष्म कथ्यते ॥३


वैराजस्य यथाकारव्यवस्थानमशेषतः।

चतुरश्रं समं क्षेत्रमशीत्यंशैर्विभाजयेत् ॥४


संयुक्तमष्टभिर्भागैः कुर्याद्गर्भगृहं शुभम्।

द्विपञ्चाशद्धरैः सीमा गर्भकोष्ठसमन्विताः ॥५


द्वात्रिंशता देवकोष्ठैः सर्वैरेकान्तरैश्च तैः।

बाह्यस्थाने ततः स्थानाद् द्वादशक्षोभणैर्धरैः ॥६


हेमरत्नमयैः स्तम्भैः शुक्लपट्टैश्च भूषितैः।

शुक्लालङ्कारखचितैर्वितानैश्च विभूषणैः ॥७


स्फाटिकैर्विविधैर्जालैः सहरिन्मणिवेदिकैः।

हंसकर्णकपोतालीतिर्यक्स्थाल्यर्धकर्णिकैः ॥८


पर्यन्तदेशधृतया गर्भस्योपरि घण्टया।

लोकनाथेन तत्सृष्टमाद्यं वैराजसंज्ञितम् ॥९


तस्मात्स्वस्तिकसंज्ञः प्राग्गृहच्छन्दो विजायते।

चतुश्शालस्त्रिशालश्च हिरण्यौकस्त्वतोऽपि च ॥१०


सिद्धार्थको द्विशालः स्यादेकशालस्तु कुम्भकः।

सृष्टमन्यद्विमानं च वरं वीरं चतुर्मुखम् ॥११


गणानां देवतानां च स्कन्दस्य च यथाक्रमम्।

प्रासादा द्वादशैतेऽन्ये जज्ञिरे शुभलक्षणाः ॥१२


स्वस्तिकः श्रीतरुश्चैव तृतीयः क्षितिभूषणः।

भूजयो विजयो भद्रः श्रीकूटोष्णीषसंज्ञितौ ॥१३


नन्द्यावर्तो विमानश्च सर्वतो भद्र एव च।

विमुक्तकोणप्रासाद इति वैराजसंभवाः ॥१४


एकैकस्मात्क्रमेणैवमेकैकः समजायत।

स्वस्तिकाद् रुचको ज्ञेयः श्रीतरोः हिंपञ्जरः ॥१५


क्ष्माभूषणात्तशाला स्याद्भूजयाद्गयूथपः।

विजयादवतंसश्च भद्रा न्नन्दी विनिर्गतः ॥१६


श्रीकूटाच्चित्रकूटाख्य उष्णीषात्प्रमदाप्रियः।

व्यामिश्रो नन्दिकावर्ताद्विमानाद्धस्तिजावकः ॥१७


कुबेरः सर्वतोभद्रा न्मुक्तकोणाद्धराधरः।

एतेभ्योऽपि च संभूताः कनीयांसोऽभिधानतः ॥१८


तद्भेदास्ते तदाकारैर्लक्ष्याः स्वैः स्वैः पृथग्विधैः।

भागैस्तेषूत्तमैः पूर्वान् मध्यमान्मध्यमैस्तथा ॥१९


कनीयसः कनीयोभिः प्रासादानुपकल्पयेत्।

शिखरैरपरैः श्लिष्टाः प्रासादा जज्ञिरे ततः ॥२०


प्रथमो रुचकस्तेषु द्वितीयो वर्धमानकाः।

अवतंसस्तृतीयस्तु चतुर्थो भद्र उच्यते ॥२१


पञ्चमः सर्वतोभद्रः षष्ठः स्यान्मुक्तकोणकः।

मेरुर्मन्दर इत्यष्टौ विज्ञेयाः शिखरोत्तमाः ॥२२


चतुरश्राः समाख्याता देवानामालयाः शुभाः।

एते ते वंशजाः सर्वे निवेश्या ब्रह्मजातयः ॥२३


वैराजकुलसंभूताः प्रासादाः परमोत्तमाः।

एतेभ्योऽन्येऽपि संभूताः पुत्रपौत्रप्रपौत्रयः ॥२४


स्ववंशाः सुपरीवाराः परवंशविवर्जिताः।

कर्तव्या भूतिकामेन तेजसा शुभलक्षणाः ॥२५


नन्दका वर्धनाश्चैव सर्वकामफलप्रदाः।

हृष्टपुष्टजनाकीर्णाः पूजासंस्कारवर्धनाः ॥२६


यदि हीना भवन्त्येते परवंशेन दूषिताः।

तदुद्वेगं नृणां नित्यमर्थनाशं कुलक्षयम् ॥२७


पीडां च स्वामिनः कुर्युर्यदन्यदपि गर्हितम्।

तस्मादेते विधातव्या दूषिता नान्यजातिभिः ॥२८


इति वैराजजातानामुत्पत्तिः प्रकीर्तिता।

वैराजजन्मसुरसद्मपरम्परेय-

मुक्तैवमत्र शुभलक्ष्मवती समासात्

आनन्दकीर्त्तिधनधान्यकरी कृता स्या-

दन्यादृशी पुनरनर्थफलैव कर्तुः ॥२९


इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे प्रासादजातिर्नाम द्विपञ्चाशोऽध्यायः।