समराङ्गणसूत्रधार अध्याय ३४

विकिस्रोतः तः

समराङ्गणसूत्रधार अध्यायसूची

अथाप्रयोज्यप्रयोज्यं नाम चतुस्त्रिंशोऽध्यायः।

राज्ञां सेनापतीनां च वर्णिनामपि वेश्मसु।

यदि वा वास्तुकक्षासु सभाडेवकुलेषु च ॥१


शयनासनयानेषु भाजनाभरणेषु च।

छत्रध्वजपताकासु सर्वोपकरणेषु च ॥२


अप्रयोज्यानि यानि स्युः प्रयोक्तव्यानि यानि च।

विस्तरात्तानि कथ्यन्ते हितार्थमथ देहिनाम् ॥३


पूर्वोक्तानां नृपादीनां यानि वेश्मसु केवलम्।

अप्रयोज्यानि तान्येव पूर्वमत्राभिदध्महे ॥४


तेषु नैव प्रयोक्तव्याः समस्ता अपि देवताः।

दैत्या ग्रहास्तथा तारा यक्षगन्धर्वराक्षसाः ॥५


पिशाचाः पितरः प्रेताः सिद्धविद्याधरोरगाः।

चारणा भूतसङ्घाश्च तेषां योषाः सुतास्तथा ॥६


प्रतीहाराः प्रतीहार्यस्तेषामधिकृताश्च ये।

आयुधानि तदीयानि सर्वे चाप्सरसां गणाः ॥७


दीक्षितव्रतिपाषण्डिनास्तिकाः क्षुत्प्रपीडिताः।

व्याधिबन्धनशस्त्राग्नितैलासृक्पङ्कपांसुभिः ॥८


शूलज्वरादिभिश्चार्ता येऽन्येऽप्येवंविधा नराः।

मत्तोन्मत्तजडक्लीबनग्नान्धबधिरादयः ॥९


दोलाक्रीडाश्च नेष्यन्ते ग्रहणानि च दन्तिनाम्।

देवासुराद्याः सङ्ग्रामा विग्रहाच महीक्षिताम् ॥१०


प्राणियुद्धविमर्दाश्च मृगया च न शस्यते।

रौद्र दीनाद्भुतत्रासबीभत्सकरुणा रसाः ॥११


न प्राणिषु प्रयोक्तव्या हास्यशृङ्गारवर्जिताः।

हस्त्यश्वरथयानानि विमानायतनानि च ॥१२


चण्डानलप्रदीप्तानि भवनानि वनानि च।

वृक्षाः पुष्पफलैर्हीना विहङ्गावासदूषिताः ॥१३


एकद्विशाखा रूक्षाश्च भग्नाः शुष्काः सकोटराः।

कदम्बशाल्मलीशेलुतारक्षारलुकादयः ॥१४


भूतालयत्वान्नेष्यन्ते कटुकण्टकिनश्च ये।

गृध्रोलूका विहङ्गेषु कपोतश्येनवायसाः ॥१५


कङ्कश्चेति न शस्यन्ते खगा रात्रिचराश्च ये।

गजाश्वमहिषाश्चोष्ट्रा मार्जारखरवानराः ॥१६


सिंहो व्याघ्रस्तरक्षुश्च वराहमृगजम्वुकाः।

तथा वनचरा ये च क्रव्यादा मृगपक्षिणः ॥१७


गृहेष्वेते न कर्तव्याः शैलाटव्याश्रिताश्च ये।

अमीषां करणादर्थैराचार्यो विप्रमुच्यते ॥१८


व्याधिं घोरमवाप्नोति व्यसनं बन्धमेव च।

यत्र तत्र गृहस्वामी धनहानिं पराजयम् ॥१९


प्रवासं बन्धनं नाशं मृत्युं वा क्षिप्रमाप्नुयात्।

इत्युक्तान्यप्रशस्तानि गृहेषु गृहमेधिनाम् ॥२०


तत्र यानि प्रयोज्यानि कथ्यन्ते तान्यतः परम्।

यस्य यत्र भवेद्भक्तिर्या चास्य कुलदेवता ॥२१


हस्तकॢप्तप्रमाणेन तान् कुर्वन् स्यान्न दोषभाक्।

तद्द्वारपार्श्वयोः कार्यौ प्रतीहारौ खलङ्कृतौ ॥२२


वेत्रदण्डव्यग्रकरौ खड्गकोशपरिच्छदौ।

रूपयौवनसम्पन्नौ विचित्राम्बरभूषणौ ॥२३


धात्री वामनिका कुब्जा सखीभिः परिवारिता।

विदूषकैः कञ्चुकिभिस्तुष्टैरनुगतास्तथा ॥२२४


द्वारस्योभयतः कार्याः प्रतीहार्यो मनोरमाः।

निधयश्चानुरूपाश्च शङ्खाब्जोज्ज्वललक्षाणाः ॥२५


रत्नद्नीनारराशींश्च वहन्तो वदनोद्गतान्।

पद्मस्था पूर्णकुम्भा वा रत्नवस्त्रविभूषिता ॥२६


वक्रैरूर्ध्वस्थितैः पुष्पफलपल्लवसम्भृतैः।

पूर्णकुम्भाङ्कुशच्छत्रश्रीवृक्षादर्शचामरैः ॥२७


कार्याष्टमङ्गला द्वारे दामभिः शङ्खमत्स्ययोः।

द्वारमण्डलमध्यस्था स्नाप्यमाना गजोत्तमैः ॥२८


पद्मासना पद्महस्ता श्रीश्च कार्या स्वलङ्कृता।

वृषः सवत्सा धेनुर्वा सच्छत्रस्रग्विभूषणा ॥२९


फलभक्तैर्बहुविधैराहारार्थं निवेदितैः।

नानापुष्पफलैर्नम्रैः शालैस्तिर्यगवस्थितैः ॥३०


चित्रा पत्रलता लेख्या बाह्याभ्यन्तरभित्तिषु।

हंसकारण्डचक्राह्वैर्बिसिनीपत्रवर्तिभिः ॥३१


कुमारकैश्च क्रीडद्भिर्युक्ता ललितबाहुभिः।

वासधाम्नि निवेश्यन्ते विचित्राभरणाम्बराः ॥३२


रतिक्रीडापरा नार्यो नायकस्तु यदृच्छया।

आपाण्डुदेहच्छवयः स्वल्पचारुविभूषणाः ॥३३


किञ्चित्प्रतनुभिर्गात्रैः कार्याः सुरतलालसाः।

प्रवृद्धशाखाविटपैः प्रचलारुणपल्लवैः ॥३४


चम्पकाशोकपुन्नागनानाम्रतिलकादिभिः।

छायापुष्पफलोपेतैः वृक्षैरन्यैश्च भूषिताः ॥३५


उद्यानभूमयः कार्याः कूजत्पिकमधुव्रताः।

ऋतवः फलपुष्पाद्यैः स्वैः स्वैश्चिह्नैरलङ्कृताः ॥३६


मनोरमैर्विशेषैश्च खगैश्च समयोचितैः।

कादम्बकुररक्रौञ्चहंससारसमेखलाः ॥३७


तीरान्तोद्गतवानीरकेतकीषण्डमण्डिताः।

जलान्तलीनमत्स्यैश्च सञ्छन्ना नलिनीवनैः ॥३८


लेख्याश्च गृहभित्तीनामधोभागेषु दीर्घिकाः।

फलैः समं सभक्षेक्षुमणिकाञ्चनभाजनाः ॥३९


विन्यस्तपद्मिनीपत्राः सोत्पलाः पानभूमयः।

विचित्रातोद्यहस्ताश्च नृत्यगीतविचक्षणाः ॥४०


मुदिता ललना लेख्याः प्रेक्षासङ्गीतभूमिषु।

प्रकल्प्याः पञ्जरस्थाश्च चकोरशुकसारिकाः ॥४१


प्रहृष्टाः परपुष्टाश्च मयूराश्च सकुक्कुटाः।

इति यानि प्रदिष्टानि प्रयोक्तव्यानि वेश्मनि ॥४२


तानि सर्वाणि शस्तानि सर्वोपकरणेष्वपि।

देवयोनिगणास्तद्वत्पुरुषाश्च विनिन्दिताः ॥४३


साक्रन्दाश्च न शस्यन्ते पीठशय्यासनादिषु।

पुरस्तात्कीर्तितान्यत्र प्रयोक्तव्यानि यानि च ॥४४


तानि शस्तानि कक्षासु सभादेवकुलेषु च।

दिव्यमानुषसम्बद्धान्याख्यानाख्यायिकादिषु ॥४५


प्रोक्तानि तानि तावन्ति शुभान्यालेख्यकादिषु।

इति कथितमयोज्यं योजनीयं च बुद्ध्या।

भवनशयनकक्षादेवधिष्ण्यादिकेषु।

विरचयति यथोक्तं निन्दितं वर्जयेद्यः।

स भवति नृपतीनां शिल्पिनां चार्चनीयः ॥४६


इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे अप्रयोज्यप्रयोज्यं नाम चतुस्त्रिंशोऽध्यायः।