समराङ्गणसूत्रधार अध्याय २१

विकिस्रोतः तः

समराङ्गणसूत्रधार अध्यायसूची

अथ द्वासप्ततित्रिशाललक्षणं नामैकविंशोऽध्यायः।

अथ द्वासप्ततेर्ब्रूमस्त्रिशालानां यथाक्रमम्।

अभिघानानि कार्त्स्न्येन लक्षणानि पृथक्पृथक् ॥१


मुख्यानि तेषु चत्वारि कथ्यन्ते तानि नामतः।

हिरण्यनाभं सुक्षेत्रं चुल्ली पक्षघ्नमेव च ॥२


हिरण्यनाभमुत्कृष्टं हीनमुत्तरशालया।

तत्स्याद्धनप्रदं भर्तुः सुक्षेत्रं पूर्वया विना ॥३


सुक्षेत्रं लक्षणोपेतमृद्धिवृद्धिप्रदं विभोः।

चुल्ली दक्षिणया हीना शालया वित्तनाशिनी ॥४


पक्षघ्नं पश्चिमाहीनं वैरकृत्कुलनाशनम्।

अलिन्दयोगादेतेषां लघुप्रस्तारयोगतः ॥५


मूषायोगाच्च भेदाः स्युरष्टादश पृथक्पृथक्।

जाम्बूनदं हिरण्याख्यं रुक्माख्यं हेमसंज्ञितम् ॥६


कनकं काञ्चनं स्वर्णं सुवर्णं च ततः परम्।

सन्तापसंज्ञं सारं च तथा चामीकराह्वयम् ॥७


तपनं तापनीयं च शातकुम्भमथापि च।

हिरण्यनाभं कल्याणं भूषणं भूतिभूषणम् ॥८


भेदा हिरण्यनाभस्येत्यष्टादश भवन्त्यमी।

नागं सूर्यप्रभाख्यं च मत्तवारणकं तथा ॥९


चतुर्थं केसरीत्युक्तं वासवं चेन्द्र मेव च।

हरिंहँ सं सारसाण्डं कुञ्जरं तोयदं तथा ॥१०


मेघमालाभिधानं च धारासारं महोदरम्।

कर्दमं नामतश्चान्यत् सुक्षेत्रं प्रकरं तथा ॥११


सुक्षेत्रानुगतान्याहुस्तथान्यद्धान्यपूरकम्।

चुल्लीभेदानथ ब्रूमस्तेषामाद्यं भुजङ्गमम् ॥१२


निर्जीवाख्यं विहङ्गं च नकुलं पन्नगाह्वयम्।

शतच्छिद्रं च सर्पं च कोपसंज्ञं भगन्दरम् ॥१३


उद्वेजनाख्यं सन्न्यासं निस्तोषं करुणाननम्।

वारणं दारणं चुल्ली ककुदं कन्दरं तथा ॥१४


इति चुल्लीप्रभेदेषु मन्दिराणि दशाष्ट च।

ब्रूमः पक्षघ्नसंबद्धगृहनामानि सम्प्रति ॥१५


राक्षसं ध्वान्तसंहारं देवारि सुरदारुणम्।

घोषणं व्याघ्रशार्दूले शोषणाख्यं विशोषणम् ॥१६


मत्तदं च निरानन्दं शाकुनं विघ्ननिर्घृणे।

रिपुसंहदपक्षघ्ने सुतघ्न वैरिपूरणम् ॥१७


इत्यष्टादश पक्षघ्नभेदाः प्रोक्ता यथाक्रमम्।

हिरण्यनाभभेदेषु धन्यं जाम्बूनदं गृहम् ॥१८


आद्याद्याभिश्चतसृभिर्मूषाभिरुपलक्षितम्।

यत्राद्याद्वित्रिपञ्चम्यो हिरण्यं नाम तच्छुभम् ॥१९


पञ्चम्याद्याद्वितुर्याभिः स्याद्रुक्मं रुक्मदं गृहम्।

आद्यात्रितुर्यापञ्चम्यो यत्र तद्धेमसंज्ञितम् ॥२०


द्वित्रितुर्यापञ्चमीभिः कनकं कनकावहम्।

साद्याभिर्द्वित्रिषष्ठीभिः काञ्चनं काञ्चनप्रदम् ॥२१


आद्याद्वितुर्याषष्ठीभिः स्वर्णं स्वर्णविवृद्धये।

सुवर्णमाद्यात्रिचतुःषष्ठीभिः स्यात्सुवर्णदम् ॥२२


स्याद्द्वित्रितुर्याषष्ठीभिः सन्तापं तापशान्तिकृत्।

आद्याद्विपञ्चमीषष्ठ्यो यत्र तत्सारमुत्तमम् ॥२३


चामीकरं त्रिषष्ठ्याद्यापञ्चमीभिर्गृहोत्तमम्।

द्वित्रिषट्पञ्चमीभिः स्यात्तपनं नाम मन्दिरम् ॥२४


षट्तुर्याद्यापञ्चमीभिस्तापनीयमुदाहृतम्।

शातकुम्भं द्विषट्पञ्चचतुर्थीभिर्भवेद्गृहम् ॥२५


हिरण्यनाभं त्रिचतुःपञ्चषष्ठीभिरीरितम्।

कल्याणमाद्यात्रिचतुःपञ्चषष्ठीभिरुच्यते ॥२६


षट्पञ्चद्वित्रितुर्याभिर्भवेद् भूषणसंज्ञितम्।

आद्याद्वित्रिचतुःपञ्चषष्ठीभिर्भूतभूषणम् ॥२७


अथ सुक्षेत्रभेदानां लक्षणान्यभिदध्महे।

यत्राद्याद्वित्रितुर्याभिस्तन्नागं नाम मन्दिरम् ॥२८


यत्राद्याद्वित्रिपञ्चम्यस्तत्सूर्यप्रभमुच्यते।

आद्याद्वितुर्यापञ्चम्यो यत्र तन्मत्तवारणम् ॥२९


आद्यात्रितुर्यापञ्चम्यो यत्र तत्केसरीं विदुः।

वासवं पञ्चमीतुर्याद्वितीयाभिस्तदुच्यते ॥३०


षष्ठ्याद्यात्रिद्वितीयाभिरिन्द्र मन्दिरमीरितम्।

आद्याद्वितुर्याषष्ठीभिर्हरिसंज्ञमुदाहृतम् ॥३१


आद्यात्रितुर्याषष्ठीभिर्हंससंज्ञं निवेशनम्।

षष्ठीद्वित्रिचतुर्थीभिः सारसं नामतो भवेत् ॥३२


आद्याद्विपञ्चषष्ठीभिः कथयन्तीह कुञ्जरम्।

आद्यात्रिपञ्चषष्ठीभिर्विज्ञेयं तोयदं गृहम् ॥३३


मेघमालं त्रिषट्पञ्चद्वितीयाभिरुदाहृतम्।

धारासारं चतुःपञ्चषडाद्याभिर्भवेद्गृहम् ॥३४


द्विचतुःपञ्चषष्ठीभिर्महोदरमिति स्मृतम्।

कर्दमं नाम षट्पञ्चत्रितुर्याभिर्जयावहम् ॥३५


षट्पञ्चतुर्यात्र्याद्याभिः सुक्षेत्रं स्याद्धनप्रदम्।

द्वित्रिषट्पञ्चतुर्याभिर्भवेत्प्रकरमृद्धिदम् ॥३६


आद्याभिश्च षडेताभिर्विज्ञेयं धान्यपूरकम्।

अष्टादशैते सुक्षेत्रगृहभेदाः प्रकीर्तिताः ॥३७


आद्याद्वित्रिचतुर्थीभिर्मूषाभिः स्याद्भुजङ्गमम्।

निर्जीवमाद्यापञ्चत्रिद्वितीयाभिर्निवेशनम् ॥३८


आद्याद्विपञ्चतुर्याभिर्वहन्तीभिर्विदन्तीह विहङ्गमम्।

पञ्चाद्यात्रिचतुर्थीभिर्मूषाभिर्नकुलं विदुः ॥३९


पञ्चद्वित्रिचतुर्थीभिः पन्नगं नामतो भवेत्।

शतच्छिद्रं षडाद्यात्रिद्वितीयाभिर्भवेद्गृहम् ॥४०


आद्याद्वितुर्याषष्ठीभिः सर्पमित्यभिधीयते।

आद्यात्रिषट्चतुर्थीभिः कोपमित्यभिशब्दितम् ॥४१


षट्चतुस्त्रिद्वितीयाभिर्भवेद्वेश्म भगन्दरम्।

आद्याद्विपञ्चषष्ठीभिरुद्वेजनमुदाहृतम् ॥४२


सन्न्यासमाद्यापञ्चत्रिषष्ठीभिर्भवनाधमम्।

द्वित्रिषट्पञ्चमीभिस्तु निस्तोयमभिधीयते ॥४३


तुर्याद्यापञ्चषष्ठीभिः करुणाननमुच्यते।

द्विचतुःपञ्चषष्ठीभिर्वारणं मुखवारणम् ॥४४


त्रिचतुःपञ्चषष्ठीभिर्दारणं श्रीविदारणम्।

चुल्ल्याद्यात्रिचतुःपञ्चषष्ठीभिर्वित्तनाशनम् ॥४५


षट्पञ्चद्वित्रितुर्याभिः ककुदं नाम मन्दिरम्।

कन्दरं षट्चतुःपञ्चत्रिद्व्याद्याभिर्गृहाधमम् ॥४६


अथाष्टादश कथ्यन्ते भेदाः पक्षघ्नसंश्रयाः।

तेषु राक्षसमाद्याद्वित्रिचतुर्थीभिरुच्यते ॥४७


पञ्चाद्याद्वितृतीयाभिर्ध्वान्तसंघातमीरितम्।

पञ्चाद्याद्विचतुर्थीभिर्देवारीति निगद्यते ॥४८


आद्यात्रिपञ्चतुर्याभिर्विज्ञेयं देवदारुणम्।

पञ्चत्रिद्विचतुर्थीभिर्घोषणं दुःखघोषणम् ॥४९


षडाद्याद्वितृतीयाभिर्व्याघ्रमित्यभिधीयते।

आद्याद्वितुर्याषष्ठीभिः शार्दूलं स्यान्निवेशनम् ॥५०


आद्यात्रितुर्याषष्ठीभिः शोषणं पुत्रशोषणम्।

षट्तुर्याद्वितृतीयाभिर्विजानीयाद्विशोषणम् ॥५१


आद्याद्विपञ्चषष्ठीभिर्मत्तदं नाम मन्दिरम्।

निरानन्दाख्यमाद्यात्रिपञ्चषष्ठीभिरुच्यते ॥५२


पञ्चषड्द्वितृतीयाभिः शाकुनं नामतो भवेत्।

विघ्नमाद्याचतुःपञ्चषष्ठीभिर्विघ्नवर्धनम् ॥५३


निर्घृणं षट्चतुःपञ्चद्वितीयाभिरसौख्यकृत्।

त्रिचतुःपञ्चषष्ठीभिर्वदन्ति रिपुसंहदम् ॥५४


षट्पञ्चतुर्यात्र्याभिः पक्षघ्नं सुतनाशनम्।

षट्पञ्चद्वित्रितुर्याभिः सुतघ्नं स्सुतसूदनम् ॥५५


षट्पञ्चद्वित्रितुर्याद्या यत्र तद्वैरिपूरणम्।

पक्षघ्नस्यानुगान्येवं गृहाण्यष्टादश क्रमात् ॥५६


चतुराद्यास्त्रिशालेषु मूषा बाह्या न चान्तरा।

स्याद्विनाद्यां द्वितीयां च त्रिशालं पञ्चभद्र कम्।

बाह्यतः क्रममुत्सृज्य त्रिशालविधिरीरितः ॥५७


हिरण्यनाभादिनिकेतनानां चतुष्टयस्यैवममी प्रकाराः।

द्विसप्ततिः कृत्स्नतयोपदिष्टाः प्रत्येकमष्टादशभेदकॢप्ताः ॥५८


इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे द्वासप्ततित्रिशाललक्षणं नामैकविंशोध्यायः।