समराङ्गणसूत्रधार अध्याय २

विकिस्रोतः तः

समराङ्गणसूत्रधार अध्यायसूची

अथ विश्वकर्मणः पुत्रसंवादो नाम द्वितीयोऽध्यायः।

अथ पृष्ठे हिमगिरेः शशाङ्कशुचिरोचिषि।

सिद्धामरवधूभुक्तमणिमञ्जुगुहागृहे ॥१


विस्तीर्णासनमासीनं सर्वज्ञमथ संस्मृताः।

आययुर्विश्वकर्माणं चत्वारो मानसाः सुताः ॥२


जयो विजयसिद्धार्थौ चतुर्थश्चापराजितः।

तमुपागम्य शिरसा नेमुः प्राञ्जलयो मुनिम् ॥३


तानुवाच मुनिर्वत्सा विदितं वो यथा पुरा।

वास्तुब्रह्म सदा विश्वं व्याप्नोति सकलं जगत् ॥४


धर्म्यं कर्म तदा स्वेष्टप्राप्त्यै लोकावनानि च।

व्यवस्थाप्य चकारैष लोकपालश्च कल्पनाम् ॥५


अहमप्यमुना विश्वनाथेनाम्बुजजन्मना।

लोकानां सन्निवेशार्थमादिष्टोऽस्मि स्वयम्भुवा ॥६


रम्याणि नगरोद्यानसभास्थानान्यथो मया।

सुरासुरोरगादीनां निर्मितान्यात्मबुद्धितः ॥७


गत्वोर्वीं वैन्यनृपतेर्वत्साः प्रियचिकीर्षया।

नगरग्रामखेटादीन् करिष्यामि पृथक्पृथक् ॥८


कार्ये त्वमुष्मिन् सकले मम विश्वसृजार्पिते।

सम्यक्साहायकैर्भाव्यं भवद्भिरिति नः स्थितम् ॥९


यतस्त्रिभुवनालोकप्रोद्यतस्याब्जिनीपतेः।

सहायतां तमश्छेदे कलयन्ति मरीचयः ॥१०


स्वयं करिष्येऽहमथो निवासाय पृथोः पुरीम्।

विचित्रनगरग्रामखेटामतिमनोहराम् ॥११


भवन्तः पुनरागत्य चत्वारोऽपि चतुर्दिशम्।

तांस्तान् निवेशान् कुर्वन्तु पृथग्जनकृताश्रयान् ॥१२


अन्तरेष्वध्वपाथोधिशैलानां सरितां तथा।

विधातव्यानि दुर्गाणि नृपाणां भयशान्तये ॥१३


वर्णप्रकृतिवेश्मानि संस्थानानि च लक्ष्मभिः।

विधेयानि प्रतिग्रामं प्रतिपूः प्रतिपत्तनम् ॥१४


तानित्थमात्मतनयानभिधाय सम्यक्।

सारार्थभूतमपरिस्फुटतोज्झितं च ।।

स्थानार्पितोरुभरनिर्वृतचित्तवृत्ति-।

स्तूष्णीं प्रभासतनयो नयविज्जगाम ॥१५


इति श्रीमहाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे विश्वकर्मणः पुत्रसंवादो नाम द्वितीयोऽध्यायः ।