समराङ्गणसूत्रधार अध्याय १४

विकिस्रोतः तः

समराङ्गणसूत्रधार अध्यायसूची

अथ पुरुषाङ्गदेवतानिघण्ट्वादिनिर्णयश्चतुर्दशोऽध्यायः।

देवतानां पदैरित्थं संविभक्तैः पृथग्विधैः।

स्थपतिः प्रयतः कुर्याद्वास्तुमित्थं पुमाकृतिम् ॥१


शिरस्तस्याग्निरुद्दिष्टं दृष्टिर्दित्यम्बुदाधिपौ।

जयन्तश्चादितिश्चास्य कर्णौ वायुर्मुखे स्थितः ॥२


अर्कः स्याद्दक्षिणे वामे भुजे सोमः प्रतिष्ठितः।

महेन्द्र चरकौ सापवत्सावस्योरसि स्थितौ ॥३


स्तनेऽर्यमा दक्षिणे स्याद्वामे च पृथिवीधरः।

यक्ष्मा रोगश्च नागश्च मुख्यो भल्लाट इत्यमी ॥४


दक्षिणेतरमेतस्य बाहुं देवाः समाश्रिताः।

सत्यो भृशो नभो वायुः पूषा चेत्यथ दक्षिणम् ॥५


पञ्चापि बाहुमेतस्य संश्रितास्त्रिदिवौकसः।

सावित्रसवितारौ च रुद्र शक्तिधरावपि ॥६


चत्वारोऽमी कलाधिस्थाः करयोर्हृदि च स्वभूः।

वितथौकः क्षतौ पार्श्वे दक्षिणेऽस्य व्यवस्थितौ ॥७


वामे पुनः स्थितावस्य देवौ शोषासुराभिधौ।

मित्राभिधो विवस्वांश्च द्वावप्युदरमाश्रितौ ॥८


मेढ्रमध्यस्थितावस्य सुराविन्द्र जयाभिधौ।

यमश्च वरुणश्चोर्वोः क्रमाद्दक्षिणवामयोः ॥९


गन्धर्वभृङ्गौ समृगौ जङ्घां राज्यामथेतराम्।

द्वास्थसुग्रीवपुष्पाख्याः संश्रिताः पितरोऽङ्घ्रिगाः ॥१०


एकाशीतिपदस्येशदिग्विभागाश्रितं शिरः।

माहेन्द्री संश्रितं विद्याच्चतुःषष्टिपदस्य तु ॥११


एकाशीतिपदाज्जातो वास्तुः शतपदाभिधः।

यः षोडशपदः स स्याच्चतुष्षष्ठिपदोद्भवः ॥१२


मध्ये य एव देवानां स्थितो ब्रह्माब्जसंभवः।

स सहस्राननोऽचिन्त्यविभवो जगतां प्रभुः ॥१३


योऽयं वह्निरिहोक्तः स सर्वभूतहरो हरः।

पर्जन्यनामा यश्चायं वृष्टिमानम्बुदाधिपः ॥१४


जयन्तस्तु द्विनामाख्यः कश्यपो भगवानृषिः।

महेन्द्र स्तु सुराधीशो दनुजानां विमर्दनः ॥१५


आदित्यं पुनरिच्छन्ति विवस्वन्तमहस्करम्।

सत्यो भूतहितो धर्मो भृशः कामोऽथ मन्मथः ॥१६


योऽन्तरिक्षः स्मृतो देवस्तन्नभः समुदाहृतम्।

मारुतो वायुरुद्दिष्टः पूषा मातृगणः स्मृतः ॥१७


अधर्मो वितथाख्यः स्यात्कलेरप्रतिमः सुतः।

गृहक्षतः पुनर्योत्र स चन्द्र तनयो बुधः ॥१८


प्रेताधिपो मतः श्रीमान् यमो वैवस्वतश्च सः।

गन्धर्वो भगवान् देवो नारदः परिकीर्तितः ॥१९


भृङ्गराजमिहेच्छन्ति राक्षसं निरृतेः सुतम्।

यो मृगोऽस्मिन्ननन्तः स स्वयंभूर्धर्म इत्यपि ॥२०


आदिः प्रजापतिः स्रष्टा मनुः सुग्रीव ईरितः।

पुष्पदन्तस्तु विनतातनयः स्यान्महाजवः ॥२१


वरुणः पाथसां नाथो लोकपालः स कीर्तितः।

असुरो राहुरर्केन्दुमर्दनः सिंहिकात्मजः ॥२२


शोषस्तु भगवानेष सूर्यपुत्रः शनैश्चरः।

पापयक्ष्मा क्षयः प्रोक्तो रोगस्तु कथितो ज्वरः ॥२३


भुजङ्गमानामधिपः श्रीमान् नागस्तु वासुकिः।

त्वष्टा स्यान्मुख्यसंज्ञोऽत्र विश्वकर्माभिधश्च सः ॥२४


चन्द्रो भल्वाट इत्युक्तः कुबेरः सोमसंज्ञितः।

चरको व्यवसायाख्यः श्रीरिहादितिसंज्ञिका ॥२५


दितिरत्रोच्यते शर्वः शूलभृद्वृषभध्वजः।

हिमवानाप इत्युक्त आपवत्स उमा स्मृता ॥२६


आदित्यस्त्वर्यमा वेदमाता सावित्र उच्यते।

देवी गङ्गात्र विद्वद्भिः सवितेति प्रकीर्तिता ॥२७


मृत्युः शरीरहर्तासौ विवस्वानिति स स्मृतः।

जयाभिधस्तु वज्रीति स्यादिन्द्रो बलवान् हरिः ॥२८


मित्रो हलधरो माली रुद्र स्तूक्तो महेश्वरः।

राजयक्ष्मा गुहः प्रोक्तः क्षितिध्रोऽनन्त उच्यते ॥२९


चरकी च विदारी च पूतना पापराक्षसी।

रक्षोयोनिभवा ह्येता देवतानुचरीर्विदुः ॥३०


इत्येष वास्तुदेवानां निघण्टुः परिकीर्तितः।

क्षो मूर्ध्नि हो दृशोर्मध्ये सो घ्राणे चिबुके तु षः ॥३१


शः कण्ठे हृदये वः स्याल्लकारो नाभिदेशगः।

रेफो बस्तौ यकारस्तु मेढ्रे मः पुष्यकावुभौ ॥३२


नकार ऊरुर्णो जानु ञकारः पिण्डिकाश्रितः।

ङकारो गुल्पह्योरन्ते पकारोऽङ्घ्रितले स्मृतः ॥३३


उक्तानि वास्तुपुरुषस्य यथावदित्थमङ्गानि वास्तुपददैवतनामभेदाः।

वार्णाश्च वास्त्ववयवेष्विह षोडशैव ब्रूमोऽथ दैवतवशेन पुरे निवेशम् ॥३४


इति महाराजाधीराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे पुरुषाङ्गदेवतानिघण्ट्वक्षराङ्गनिर्णयो नाम चतुर्दशोऽध्यायः।