समराङ्गणसूत्रधार अध्याय १

विकिस्रोतः तः

समराङ्गणसूत्रधार अध्यायसूची


महाराजाधिराजश्रीभोजदेवविरचितं समराङ्गणसूत्रधारापरनामधेयं वास्तुशास्त्रम् महासमागमनो नाम प्रथमोऽध्यायः।


देवः स पातु भुवनत्रयसूत्रधारस्त्वां बालचन्द्र कलिकाङ्कितजूटकोटिः ।

एतत्समग्रमपि कारणमन्तरेण कार्त्स्न्यादसूत्रितमसूत्र्यत येन विश्वम् ॥१


सुखं धनानि ऋद्धिश्च सन्ततिः सर्वदा नृणाम् ।

प्रियाण्येषां तु संसिद्धयै सर्वं स्याच्छुभलक्षणम् ॥२


यच्च निन्दितलक्ष्मा च तदेतेषां विघातकृत्।

अतः सर्वमुपादेयं यद्भवेच्छुभलक्षणम् ॥३


देशः पुरं निवासश्च सभा वेश्मासनानि च।

यद्यदीदृशमन्यच्च तत्तच्छ्रेयस्करं मतम् ॥४


वास्तुशास्त्रादृते तस्य न स्याल्लक्षणनिश्चयः।

तस्माल्लोकस्य कृपया शास्त्रमेतदुदीर्यते ॥५


अथैकदा जगज्जन्महेतुमम्बुरुहासनम्।

पृथ्वी पृथुभयभ्रान्ता चकिताक्षी समाययौ ॥६


प्रणम्य प्रणतिप्रह्वनिखिलत्रिदशेश्वरम्।

सगद्गदमुवाचेति भूतधात्री पितामहम् ॥७


भगवन्नहमेतेन पृथुना पृथुतेजसा।

उपद्रुता त्वां शरणं प्राप्ता त्रायस्व मां ततः ॥८


वदन्त्यामिति मेदिन्यामाविरासीदथो पृथुः।

संरम्भमुक्तहृदयो ब्रह्माणं प्रणनाम च ॥९


जगादैनमथ स्निग्धध्वनिगम्भीरया गिरा।

कुर्वंस्तद्यानहंसानां पयोदध्वनिशङ्कितम् ॥१०


त्वयास्मि जगतां नाथ जगतोऽधिपतिः कृतः।

स्थापितानि च भूतानि सर्वाण्यपि वशे मम ॥११


तेष्वियं मम विश्वेश कदाचिद्वशवर्तिनी।

समीकरोमि पाषाणजालान्यस्याः किलाधुना ॥१२


व्यस्तानि धनुषा तावद्गौर्भूत्वेयं पलायिता।

दोग्धुकामोऽहमप्येनां चिरमन्वगमं महीम् ॥१३


यत्रक्वापि प्रयात्येषा तत्र मामेव पश्यति।

अपश्यन्त्यन्यतस्त्राणमदुग्धा त्वामुपस्थिता ॥१४


अस्यां वर्णाश्रमस्थानविभागश्च विधास्यते।

इयं च दुर्गमानेकक्षोणीधरकुलाकुला ॥१५


विधास्येऽस्यां कथं त्वेतदिति मे शङ्कितं मनः।

पृथुनेत्यथ विज्ञप्तो भगवानब्जसम्भवः ॥१६


उवाच बोधयन्नेनं कृत्वा भूमिं च निर्भयाम्।

इयं मही महीपाल विधिवत् पालिता सती ॥१७


सस्यैरुत्पाद्य निष्पन्नैस्तव भोग्या भविष्यति।

यच्च ते स्यादभिप्रेतं स्थानादिविनिवेशनम् ॥१८


तदेष त्रिदशाचार्यः सर्वसिद्धिप्रवर्तकः।

सुतः प्रभासस्य विभोः स्वस्रीयश्च बृहस्पतेः ॥१९


विश्वाभिसायिधीः सर्वं विश्वकर्मा करिष्यति।

राजन्नसौ महेन्द्र स्य विदधावमरावतीम् ॥२०


अन्या अप्यमुना रम्याः पुर्यो लोकभृतां कृताः।

त्वया क्षेत्रीकृतां मूर्त्तिं दृष्ट्वा साद्रि द्रुमामसौ ॥२१


सन्निवेशान् पुरग्रामनगराणां विधास्यति।

तद्गच्छ वत्स लोकानामितस्त्वं हितकाम्यया ॥२२


भयोज्झिता त्वमप्युर्वि पृथोः प्रियकरी भव।

काले स्मृतः स्मृतः पुण्यो राज्ञः प्रियचिकीर्षया ॥२३


त्वमप्यखिलमेवैतद् विश्वकर्मन् करिष्यसि।

इत्युक्त्वा गमनमुपेयुषि प्रजेशे स्वं स्थानं क्षितिभुजि चाश्रिते मुदोर्व्याम् ।।

प्रालेयावनिभृतमाजगाम खेलत्सिद्धस्त्रीपरिगतमाशु विश्वकर्मा ॥२४


इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे महासमागमनो नाम प्रथमोऽध्यायः।