सदस्यसम्भाषणम्:Sujnan 1831391

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिस्रोतः तः

अमिश् त्रिपाटि[सम्पाद्यताम्]

Amish Tripathi

अमिश् त्रिपाटि एक: पञ्चलक्षण लेखकः|अतः १९७४ वर्शे ओक्टोबर् मासस्य १८ दिने ओदिश राज्ये रोर्केल ग्रामे अजायत। अस्य मातापितरौ उषा त्रिपाटि विनय् त्रिपाटि च। अतः "मेलुहः", "नागाः", "इक्ष्वाकुः", "वायुपुत्राः", "सीता" इत्यादयः प्रसिद्ध: पुस्ताकानि प्रकाशयति| प्रथम त्रयोः पुस्तकानि शिवकथा व्याख्याति| शेषभागः रामचन्द्रस्य जीवकथा सम्बन्धितमस्ति| शिवकथा सम्बन्धिन् पुस्तकानि अत्यन्त शीघ्र विक्रय सन्ति। अस्य पुस्तकानि १९ भाशे अनुवादितं अस्ति।

अमिश् त्रिपाटि एक: पञ्चलक्षण लेखकः|अतः १९७४ वर्शे ओक्टोबर् मासस्य १८ दिने ओदिश राज्ये रोर्केल ग्रामे अजायत। अस्य मातापितरौ उषा त्रिपाटि विनय् त्रिपाटि च। अतः "मेलुहः", "नागाः", "इक्ष्वाकुः", "वायुपुत्राः", "सीता" इत्यादयः प्रसिद्ध: पुस्ताकानि प्रकाशयति| प्रथम त्रयोः पुस्तकानि शिवकथा व्याख्याति| शेषभागः रामचन्द्रस्य जीवकथा सम्बन्धितमस्ति| शिवकथा सम्बन्धिन् पुस्तकानि अत्यन्त शीघ्र विक्रय सन्ति। अस्य पुस्तकानि १९ भाशे अनुवादितं अस्ति।

स्वराज्य पत्रिकस्य गौतम् चिकर्मने वदति, "अमिशस्य प्रभाव: तस्य पुस्तकेण अग्रे अस्ति, तस्य पुस्तकाः सहित्यस्य अग्रे अस्ति, तथ सहित्यः प्रगाढ आन्वीक्षिकी सह अस्ति तथमागत भक्तिरूपे प्रकरमस्ति।" इति। तस्य सप्त पुस्तकाः पञ्च दशलक्ष मुद्रनि विक्रीतमस्ति। "फ़ोर्बेस् भारत" २०१२, २०१३, २०१४, २०१५, २०१७ वा २०१८ वर्शे अमिशेन "अग्र १०० प्रसिद्ध व्यक्तिनः" पुरस्कृतः।

कथाप्रबन्धानि[सम्पाद्यताम्]

♦शिव कथा प्रकारः[सम्पाद्यताम्]

"मेलूहः" अस्य प्रथम पुस्तक।एतत् पुस्तकः २०१० वर्शे, फाल्गुन मासे प्रकटितः। अस्य कथा प्रकारस्य "नागास्", "वायुपुत्राः" तथा पुस्तकानि सन्ति।

♦राम चन्द्र कथा प्रकारः[सम्पाद्यताम्]

"इक्श्वाकु" अस्य प्रकारस्य प्रथम पुस्तकः। एतत् पुस्तकः २०१५ वर्शे, आषाढ मासस्य २२ दिने प्रकटितः। अस्य वाल्मिकि रामायणस्य आधारे लिखिथमस्ति। अस्य कथा प्रकारस्य "राम्", "सीता", "रावण्" तथा सन्ति। '

"https://sa.wikisource.org/w/index.php?title=सदस्यसम्भाषणम्:Sujnan_1831391&oldid=212286" इत्यस्माद् प्रतिप्राप्तम्