सदस्यसम्भाषणम्:Shwetha nagesh

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिस्रोतः तः

पर्यावरणम्- अस्मान् परित: यानि पन्चमहाभूतानि सन्ति तेषाम् समवाय: एव परिसर: अथव पर्यावरणम् इति पदेन व्यवह्नियते। इत्युक्ते मनुष्यो यत्र निवसति,यत् वस्त्रम धारयति यज्ज्लम् पिबति यस्य पवनस्य सेवनम् करोति , तत्सर्वम् पर्यावरणम् इति श्ब्देनभिधियते । अधुना पर्यावरणम् समस्या न केवलम् भारतस्य अपितु समस्त्विश्व्स्य समया वर्तते।यज्जलम् यश्च वायु: अध्य उपलभ्यते, तत्सर्वम् मलिनम् दूषितम् च दृश्यते अथवा भारतस्य राजधानी अस्ति। पर्यावरणम् पश्यतु। भारतस्य राज्येषु अन्यतमम् अस्ति। पर्यावरणम् भारत्देशस्य राजधानी विश्वस्य अतिविशालासु नगरेषु अन्यतमा इति गण्यते। पर्यावरणम् एषा भारतस्य तृतीया बृहती वर्तते। इत्यापि विश्रुता इयम् नगरी पाचीनकाले हस्तिनपुरमिति खयाता आसीत्।पर्यावरणम् मुगलवम्शीयानाम् चक्रवार्तिनाम् तथा आङ्ग्लानामपि अधिकारिणाम् केन्द्रभूमिर्भूत्वा अधुनापि भारतीयगणरज्यस्य राजधनीपदमङ्करोति। पर्यावरणम् सर्वेषु प्रेक्षणीयेषु स्थानेषु बिलार्मन्दिरमिति ख्यातम् लक्ष्मीनारायण्मन्दिरम् विशेषतया उल्लेखनीयम्। यत: मन्दिरमिदम् भारतीयचरित्रम् सस्म्कृतिन्च प्रकतटयति तथा भृशम् विस्मयमपि जनयति। भारतदेश्स्य जीवननिरूपकम् ससंद्भवनम् अस्ति।पर्यावरणम् अत्रीव उच्चतमनयायप्रदाता अत्युच्चन्यायालयो वर्तते।पर्यावरणम् सर्वप्रधान्पदमङ्कृतवान् राष्ट्रपति: एव विराजते। अत: भारतस्य ह्रदयमेव यमुनातीरे परिविस्तृता द्शाधिकक्रोशमित्भूभगम् आक्रम्य अवतिष्टते।क्रिस्तपूर्वप्रथमशतकस्य मॉर्यधिपेन् छिलिना छिल्लीति नामङ्कितेयम् नगरी तदनन्तरम् पर्यावरणम् बभूव।पर्यावरणम् नगरीयं पुराणनवोपभागाभ्याम् द्विधा विभक्ता अस्मान् परित:।


reference- https://en.wikipedia.org/wiki/Natural_environment https://en.wikipedia.org/wiki/India

"https://sa.wikisource.org/w/index.php?title=सदस्यसम्भाषणम्:Shwetha_nagesh&oldid=139381" इत्यस्माद् प्रतिप्राप्तम्