सदस्यसम्भाषणम्:Pisupati.nityasri

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिस्रोतः तः
मम नाम नित्यस्र अस्ति । मम उपनामम् पिसुपति इति अस्ति । अहम् जनुषा दक्षिण भारत निवसि अस्मि । मम मातृभाषा तेलुगु इति अस्ति । तेलुगु इति भाषा प्रचुर्ये अन्ध्रा प्रदेषे अक्त्वा भवति । परन्तु अहम् ह्य्देरबद् इति प्रदेषे अवसम् यत: मम मातापिताभ्राता च इत्र वसन्ति । मम पितुः नाम सिवरम् क्रिष्ना अस्ति । मम मातुः नाम सत्य वनि अस्ति । मम सोदर्या नाम दिव्यस्रि इति अस्ति । दिव्यस्रि नवमि कक्षायाम् पठति । मम मातापितस्च सोफ़्त्वरे एम्प्लोयेएस् कर्यम् करोति । ह्य्देरबद् बिर्यनि प्रसिध्धम् अस्त ।मम मातापितासोदर्या ह्य्देरबद् नगरे वसन्ति |विध्यार्पणार्थे अहम् बङलोर नगरे वसामि । बङलोर नगरम् अत्यन्त विशालम् अस्ति । इह बहव: वाहनानी अपि  सन्ति । इत्र बहव: विशाल वस्तुषाला सन्ते । बङ्लोर कर्नाटकाइ प्रदेषस्य रजधानी इति । अहम् क्राईस्ट विष्वविध्यालये पठामि , इह विष्वविध्यलयम् बङलोर इति प्रदेशे इव अस्ति । इयम् स्थनम् अहम् मेदिअ स्तुदिएस् विषये अद्ययनम् करोमि । अहम् संस्कृतम् इति विषयम् अपि विष्वविध्यालये पठामि। इह  विषयम् मम नागलक्षमी नम्नि अध्यपिका पाठयति ।
 पूर्वे ह्य्देरबद् अहम् चैतन्या कलाषाले अपठम् । तत्र अहम् सङ्हमित्रा अध्ययनम् अकुर्वन् । तस्य पुर्वे अहम् भार्ती कृष्ण विध्या विहर नम्ना पाठशालायम् अपठम् । इह पाठशालायाम् अहम् दषमि कक्षायम् पर्यन्तम् अपठम् । अहम् चित्रलेखन कले निपुणम् अस्मि , बहव: प्रतियोगितायाम् परितोसषिकम् अपि अजयम् । मम चलचित्रणि अति प्रियम् अस्ति । वर्षा अति अप्रियम् मम । मम गृहे त्रय: कुक्कुर: सन्ति । अङ्ल भाषस्य सहित्यग्रन्थाम् पठनम् मम अभिरुचि अस्ति । गीतम् गयनम् अपि मम अभिरुचि । मम उत्तरभर्तीय भोजन रीति अपि प्रियम् अस्ति ।