सदस्यसम्भाषणम्:Nammu tej

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिस्रोतः तः

शुल्काध्यक्षः शुल्कशालां ध्वजम् च प्राड्मुख... नवीनं पृष्ठं निर्मितमस्ति शुल्काध्यक्षः शुल्कशालां ध्वजम् च प्राड्मुखमुतथ्ड्मुखं वा महाद्वाराभ्याशॅ निवेशयेत् ।

शुल्काथयिनशचात्वारः प वा साथापयातान् वनिजो लिखेयुः, के कुतस्त्या: कियत्पण्याः क्च चाभि मुद्र वा कृता ईति। अमुद्राणामत्ययो थ्येव्दिगुणः। कूटमुद्राणां शुल्काष्टगुणॅ थ्ण्डः । भित्रमुद्राणां अत्ययो घटिकास्थाने स्थानम् । राजमुद्रापरिवर्तने नामकृते वा सपाथ्पणिक वहनम् थपयेत् । ध्वजमूलोपस्थितस्य प्रहाणमघ्र च वैथ्हेकाः पण्स्य ब्रूय - एतत् प्रमाणमघे ण पण्यं इथं कः क्रेता, इति। त्रिरुध्थेषितमथिंभ्यो ध्यात् । क्रेतुसंघषे मुल्यवृध्यः सशुल्का कोशं गचचेत् । शुल्कभयात् पण्यप्रमाणं मूल्यं वा हीनं ब्रुवतः तथतिरिक्तं राजा हरेत् । शुल्कं अष्टगुणं वा थ्घात् । तथ्वे निविष्टपण्यस्य भाण्डास्य हीनप्रतिवणेके नाघ्रापकष्राणे सारभाण्डस्य फल्गुभाण्डेन प्रतिचचाथ्ने। च कुय्रात्। प्रतिक्रेतृभयाद्वा पण्यमुल्याथ्पुरि मुल्यं वध्रयतो मुल्यव्रध्ष्टि राजा हरेत्, द्विगुणं वा शुल्कं कुय्रात्। तथ्वेष्टगुणमध्य स्याचचाथ्यतः ।

तस्माद्विक्रयः पण्यानां धतो मितो गणितो वा काय्र तक्र् फल्गुभाण्डानामानुग्राहिकणां च । ध्वजमुलमतिक्रान्तानां चाक्रतशुल्कानां शुल्काथ्टगुणो थ्ण्डः । पथिकोत्पथिकास्तद्विघुः । वेवहिकमन्वायनमोपायनिकं यजक्रत्यप्रसवनेमित्किकं थेवेज्यचोलोपनयनगोथनव्रतथि णाथिषु क्रियाविशेषेषु भाण्डमुचचुल्कं गचचेत्। अन्यथावाथ्निः स्तेयथ्ण्डः। क्रतशुल्केनातिशुल्कं निवारहयतो द्वितीयमेकमुद्रया भित्वा पण्यटुमपहरतो वॅथेहकस्य तचचा थ्ण्डः । शुल्कस्थानाथ्गोमयपलालं प्रमणं क्रत्वपहरतः उतमः साहसथ्ण्डः । शस्त्रवम्रकवचालोहरथरन्यपशूनां अन्यतमं अनिव्रा ह्यिं न

"https://sa.wikisource.org/w/index.php?title=सदस्यसम्भाषणम्:Nammu_tej&oldid=140204" इत्यस्माद् प्रतिप्राप्तम्