सदस्यसम्भाषणम्:Mssriraksha

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिस्रोतः तः


अहम् श्रीरक्षा एम्.एस्. अष्टादशवर्षीया बालिका। श्री सतीश् श्रीहती श्यामला मम जन्मदातारः। अस्माकं मूलस्थनं दक्षिण कन्नडे अस्ति परन्तु पित्रोः उद्योगकारणात् वयम् अधुना बेङ्गलूरु नगरे निवसामः। मम पिता बि.एस् सि पदवीं प्राप्य खासगी कंपेनी मध्ये उद्योगम् कुर्वन् अस्ति। मम माता शालायाम् मुख्योपाध्यायिनी अस्ति।

अहं इदानीम् क्रैस्ट् विश्वविद्यालये विग्नान विभागे पदवी शिक्षणं पठितवती अस्मि। अहम् प्राथमिक, माध्यमिक, प्रौढ शिक्षणं तु शङ्करपुर मध्ये स्थितम् ग्नानोदया शिक्षण संस्थायाम् समाप्य प्रथमा द्वितीया पदवीपूर्व शिक्षणम् अपि तत्र एव प्राप्तवती अस्मि।

शैक्षणिक अभ्यासेन सह मह्यम् सङ्गीत विषये अतीव आसक्तिः,प्रीतिः च अस्ति। अहम् कर्नाटक शास्त्रीय सङ्गीतम् द्वादश वर्षाणि अधीत्य कर्नाटक सर्वकारस्य जूनियर् परीक्षायाम् ९६ प्रतिशतम्, सीनियर् परीक्षयाम् ९२ प्रतिशतम् प्राप्य सर्वैः अभिनन्दनीया अस्मि। तथा च अहम् अनेक सङ्गीत स्पर्धायां भागम् वहित्व पारितोषिकम् प्राप्तवती अस्मि। अतः मम माता, पितुः, मित्राः माम् अभिनन्दयन्ति।

न केवलं बेङ्ग्लूरु, श्रृङ्गेर्याम् अपि तु पञ्जाब् नगरस्य पटियाले अहम् कन्नड जानपदगीता स्पर्धायाम् भागम् वहित्व पारितोषिकम् प्राप्तवती इति वक्तुम् अहम् इच्छामि।

सङ्गीत अभ्यासेन सह राष्ट्रीय अन्तर्राष्टीय लेखकानाम् पुस्तक पठनम्, दूरदर्शने प्रसार्यमाणां शैक्षणिक कार्यक्रमाणां वीक्षणम् च मम अभ्यासः।

विग्नान विभागे स्नातकोत्तर पदवीम् प्राप्य संस्कृतभाषायाम् अपि आचार्य पदवीम् प्राप्तुम् इच्छामि। अस्माकं देशस्य सनातन, श्रीमन्त, सर्व भाषायाः आकारभाषा संस्कृत अभिमानि अहम् अस्याः भाषायाः अभिवृद्धिं कर्तुम् इच्छामि। एतत् मम आद्य कर्तव्यम् इति भावयामि।

सर्वम् मम आशयाः सफलम् भवतु इति अहम् गुरोः, मातापित्रोः आशीर्वचनम् यच्छामि। एतदेव मम आशयः।

"https://sa.wikisource.org/w/index.php?title=सदस्यसम्भाषणम्:Mssriraksha&oldid=42331" इत्यस्माद् प्रतिप्राप्तम्