सदस्यसम्भाषणम्:Harshit Govindarajan

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिस्रोतः तः
            भाशा च संस्क्रुति

संस्कृतं जगतः अतिप्राचीना समृद्घा शास्त्रीया च भाषा अस्ति। संस्कृतवाङ्मयं विश्ववाङ्मये स्वस्य अद्वितीयं स्थानं अलङ्करोति। संस्कृतं नाम दैवी वाक्, विश्वस्य प्राचीनतमासु भाशासु अन्यतमा । अस्याः साहित्यराशिः विपुला वर्तते। एषा स्वेशेष्ठकृतिरत्नैः प्रतिभाशालिभिः विद्विद्भिः सम्मानिता अस्ति। भारतीयसंस्कृतेः अवगमनार्थं संस्कृदताभ्यासः अनिवार्य एव। संस्कृतं भारतदेशस्य प्रतिष्ठिता, आत्मा चेति आदृदता वर्तते। भारतम् भिन्न भशाः श्रद्धाः भोजन पद्धतीम् च स्थितम् देशम् I भारत देशम् आधुनिक सिद्धान्तम् समुद्धत I परन्तु पौरणिक संस्कृतिम् न रहितं I भारतस्य संस्कृति सर्व राज्यस्य संसृष्ठी मंदलस्य छ संयोजनं अस्ति I भारत देशे २९ रज्यः ७ संसृष्ठि मंदलं तत सर्वम् समवदि संस्कृतिने अंशदत्त I एकतानि भिन्नता भारतस्य शक्तिं अस्ति I पुरातनः इतिहासः, अनन्या भौगोलिकरचना, वैविध्यमयाः जनसमूहाः, धर्माः, विभिन्नाः सम्प्रदायाः, अनेके उत्सवाः, नैकानि आचरणानि, प्राचीनपरम्परा, परितः विद्यमानानां देशानां प्रभावः – एवं विभिन्नाः विषयाः भारतीयसंस्कृतिम् अरचयन् । सिन्धुखाततः आरब्धा भारतीया संस्कृतिः वेदकाले महता प्रमाणेन विकसिता अभवत् ।भारतं एशिया महाद्वीपे दक्षिणे एक: महत्वपूर्णदेश: अस्ति। एतद् विश्वस्य विशाल: गणतन्त्रदेश:I भाषा: शताधिकाः I