सामग्री पर जाएँ

सदस्यसम्भाषणम्:Alfaain Zohra Fathima

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विषयः योज्यताम्
विकिस्रोतः तः

भारतीय संस्कृति वशम्वद मोघल्स्ये अतीव अपूर्व आसीत्। एतत् काले एक निष्क्रयण तन्त्र सन्तति प्रक्रिये हिन्दु-मुस्लिम् संयोजन सम्पर्क च द्वे सदस्य प्रजलोक आसीत्। मोघल् सुल्तनत् साहित्यस्य संरक्षक आसीत्। ते उपादेय पारसी, हिन्दी, मरठी, बेङली, गुज्रती, अरबी च। मोघल् सुल्तनत् गन्धर्वविद्या अपि संरक्षक आसीत्। एतत् हिन्दुस्तनी सङ्गीत परिवृद्धि अंशदत्त। कतिचन गायक वाद्यकर च रागा, तरना, थुम्री घज़ल्, खवाली च कल्पितमं करोती। कतिचन संस्कृतं लिख्य सङ्गीतं पारसी भाषां अनुवादितम् अस्ति। अस्मिन् काले पारसीक-भारतवर्षीय विग्रहे चित्रकर्म, वास्तुज्ञान, वेषभूषणानि, सूचीकर्मन्, लोहकर्मशास्त्र च अवलोकित्।