सदस्यसम्भाषणम्:1910283 Vaibhavi S

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विषयः योज्यताम्
विकिस्रोतः तः

नमस्ते,

परिचयः - मम नाम वैभवी एस्। अहं अष्टादश वर्षीया। अस्माकं देशः भरतम् अस्ति। मम जन्मस्थान केरल अस्ति। अहं बेङ्गलुरु नगरे निवसामि। अहं विध्याभ्यासार्थ क्रिस्तविश्वविद्यालये बेङ्गलुरु नगरं आगतः। मम गृहे चत्वारः जनाः सन्ति। मम पितरौ श्रीकुमार। पितः वणिक् कार्य करोति। माता मञ्जुला। सा विध्याभ्यासे अपि सहायं करोति, परम् सा अधुना सम्पूर्णं गृहकार्यं अनुतिष्ठति। मम सहोदरः नाम श्रेयस्। सः एकविंशति वर्षीया। सः अपि छात्रः। अस्माकं कुटुम्बकम् सुखमयम्। प्रातः काले षड्वादनसमये अहं शयनत्यागम् करोमि। अहं दिनचर्यानुसारं स्वकार्यं समये करोति। मम प्रिय वर्णः रक्तवर्णः। अहं एक आदर्श छात्रा अस्ति। अहं संस्कृतं पठामि।

हव्यसः - मम प्रियः मित्रः पुस्तकः अस्ति। मह्यं पुस्तक पठन रोचते। अहं चतुरङ्ग क्रीडामि। अहं क्रीडाक्षेत्रे प्रसिद्धम् भवितुं इच्छामि। अतः बहु प्रयत्नं करोति। अहं नृत्य अभ्यास्यामि। मह्यं भोजन खादति रोचते। अहं मनोहर्या अलन्कर्थुं तथा वीणा वादनं अभ्यासयितुं इच्छामि।

लक्ष्यं - अनुशासनस्य अस्माकं जीवने अतिमहत्वम् अस्ति। अहं उन्नतक्षिक्षणार्थ विदेशं गन्तुं इच्छामि। परिश्रमेण विना कस्यापि कार्यस्य सिद्धि न भवति। कर्यसिद्धिस्तु उध्योगेनैव भवति। इदानीं मम लक्ष्यं अस्ति।