सदस्यः:Venkat1840156

विकिस्रोतः तः

कापालीष्वर् देवालय

कापालीष्वर् देवालय


कापालीष्वर् देवालय अस्ति हिन्दु देवालय,भक्तिभाज् महेशः चेदि म्य्लपुर्,छेन्नै अस्ति भारतीय राज्य, तमिल् नाडु। माहेश्वरी पार्वती महित एतत् देवालय कृताह्वान कर्पगम्बल् चेदि कुतस् द्राविड(" इच्छति उर्वरा वृक्ष देवता")। कापालीष्वर् देवालय अधिकत पुरातन देवालय तत् एवमेव निर्मितम् सप्तम शतक द्राविड वास्तुविद्या स्थापत्यशास्त्र। कापालीष्वर् देवालय निदनेन स्थापत्य अत्रैव विपन्न पोर्तुगुएसे षोडश वर्षशत। तीर्थसेवा थामस् क्रैस्तधर्ममन्दिर,छेन्नै निर्मित स्तापन कुत्र प्राकृत देवालय निर्माण स्थित्वाः।यथ पुराण, शक्ति , गलव्रत आकारः समभ्यर्चनभ्यर्चित महेष्वर,देष्णु प्रादेशिकभाषा आख्या ' मैलै ' क्षेत्र यत् विकमित सर्वत देवालयः। महेष्वरः समर्चकर्चितः कापालीष्वरः, तु लिङ्ग निवेदितः। महेष्वरः कलत्र पार्वतीः सम्प्रकीर्तित कर्पगम्बल्।देवालयः शश्वत् माहात्म्य सम्प्रकीर्तित शिवालय तान् एव कापालीष्वर तु कर्पगम्बल् स्थित अधिकतम प्रधानः।आरुबथिमोओवल् उत्सव देवालयः विकीर्ण अन्तरेण द्राविड ' पङुनि ' मासः स्थित अधिकतम उत्सवः।

"https://sa.wikisource.org/w/index.php?title=सदस्यः:Venkat1840156&oldid=398837" इत्यस्माद् प्रतिप्राप्तम्