सदस्यः:SUHAS V P

विकिस्रोतः तः


       मम नाम सुहासः । अहं आगस्ट् मासे, पञ्चश दिनाङ्के जन्म दिनोत्सहः अस्ति । मम कुटुम्बे चतुर्थ जनाः सन्ति । ते मम मात, मम पित, मम भ्रातृः च । मम पितस्य नाम प्रकाशः । मम माता नाम पद्मजा । मम भ्रातृः नाम विकासः इति । मम गृहं कुमार स्वामि नगरे अस्ति ।
       अहं दशम कक्षा परियन्तं प्रार्थना शालां विद्याभ्यासं अकरोत् । अहं दशम कक्षो ८८% अङ्कः स्विकृतवान् । तदनन्तरं अहं कुमारेन्स् कालेज् पियूसी पठितवान् । तत्र अहं ९३% अङ्कः स्विकृतवान् । अथः अहं क्रॅस्ट् विश्वविद्यालये बिकां पठितवान् । तदनन्तरं अहं सिए पठितुम् इछामि । 
       अहं चित्रकला लिखितुम् इच्छामि , पशंतु अहं बहु स्पर्दायाम् बहुमानः अपि स्विकृतवान् । अहं बहु कथा पुस्तकं अपि पठितवान् । अहं भारतस्य माजि राट्रपति ए.पि.जे अब्दुल् कलाम्स्थ एक पुस्तकं अपि पठितवान् एतस्य नामः 'द विञ्ग्स् अफ् फॅर्' इति एतत् पुस्तकं बहु सम्यक् आसित् । तत् पुस्तकं बहवः सम्यक् विषयः अपि अस्ति ।
       अहं क्रिडीतुम् बहु इच्छामि । परन्तुं अहं क्रिकेट्, वालिबाल्, ब्यस्केट्बाल् एतस्य बाह्य क्रिडा अहं बहु इच्छामि ।  
       विराम समये अहं हॅदराबाद् नगरं गतवत् तत्र अहं बहवः प्रेक्षणिय स्तलाः दृष्टवान् ते चार्मिनार्, गोल्कोन्ढ फोर्ट, हुसेन् सागर् अपि च ।
       अहं संस्कृत भाषा, आंग्ल भाषा, तेलगु भाषा, कन्नड भाषा जानामि । एतत् अहं संस्कृत भाषा पठितम् बहु इच्चामि । विराम समये अहं संस्कृत कथा पुस्थकं अपि पठामि ।
       अत्र अहं प्रथम समये संस्कृत विकीपिडिया अपि पठितवान् । एतस्य बहु प्रयोजन अस्ति । तत् साहाये वयं बहुवः विषयाः मननं सुलभं अस्ति ।
        
                                                                                                          -दन्यवादः
"https://sa.wikisource.org/w/index.php?title=सदस्यः:SUHAS_V_P&oldid=42441" इत्यस्माद् प्रतिप्राप्तम्