सदस्यः:Pavithra T Nair

विकिस्रोतः तः

हरि ॐ। अहम् पविथ्र । मम कथयः प्ररम्भः एवम् भवति। अहं फ़्एब्रुरय् मास्य २४ दिने १९९७ तमे वर्षे । जन्न्म प्रप्थवति बङलोरे नगरे एव। मम अभिरुचयह एवम् सान्ति नर्थनम्, क्रीडनम् , सगीत ष्रवनम् चलन चित्र दर्षनम् मित्रौहि सह भर्मम् अभिवयः च । अभिनयः मह्यम् अथिव रोचते । मित्रैहि सह ब्रह्मनम् लोके अथीव उत्तम अस्ति । खद्य वस्थुषु मम प्रियमस्थि मसालयुक्थ वस्थुनि तथ अधुनिक खद्यनि यता इत्यदि । मम परिवर विश्ये उक्थव्यम चेथ् मम मतुः नाम लथा नायर् मम पितुः नाम थुलसि धरन् पिल्लै । अह येक एव पुत्रि असमी । इदमपि मह्यम् अथिव रोचथे । अहम् जेएवने येभिये कुर्त्व ततः अभिनेथ्रि भवितुम् इचमि। मम उन्मदविषये वक्थवेन्चेथ् अह भहुनि कर्यनि क्रुथ वति यनि मम अपेषथः अधिकनि सन्ति । मम जीवनम् तथा मम जीवन षैलि मर्यम् अथिव रोचथे । धार वाहिनिषु यनि जितानी आगछन्ति तेशम सर्वध गानम् तथा तदेव चिन्तानम्,पिथ्रोः पुरथः अनुर्थम् उक्ताव मित्रैहि यह भ्रमनम् क्रुथ्व किमपि अजान्ति इव अबिनय कर्नम् किन्थु अप्रमक्थैव नतनम् अथनि कनिचन उन्मद कर्यनि मम जीवने कुथनि सन्ति । वर्षकालः मम प्रिय कालः अस्ति । वर्षकलः ऐस् क्रिम् खदनम् अपि मम प्रियम् । मतापित्रुभ्यम् सह बहिर्गथ्व इथस्थथः भ्रमनम , तयो: वथ्सल्यम् प्रप्य प्ररः भवामि येतेन भावि जीवने आत्म विश्वासः जगरिथः भवति । जीवने अहम झौथवहि यथ् जीवनम् च्क्रवत् परिवर्थितम् भवथि । अत्र समयः अतीव अल्पः ।


 मम जीवने आर्दश जनाः ।
   
   - काजोल्[ अभिनेत्रि]
   
   - सचिन् टेनदुल्कर्
   - रहुल् ड्रविद
   - रन्बिर् कप्पोर्
   - मधुरि दिक्षित्
 
   - पविथ्र टि नायर्

मम अथिव प्रिय पुस्थकः महाभारथः च । महाभारथस्य कविहि व्यसः ।

सर्वदा प्रसन वदनः भुत्वा जीवन यापयेम ।

"https://sa.wikisource.org/w/index.php?title=सदस्यः:Pavithra_T_Nair&oldid=42412" इत्यस्माद् प्रतिप्राप्तम्