सदस्यः:PUNITH BK SHETTY

विकिस्रोतः तः
                                                                       पुनीत् बि के

मम नाम पुनीत् बि के, मम ज्न्मदिनाङ्कः १८ ०१ १९९८ इति। मम परिवारे चतुर्थः सदस्याः सन्ति । मम पिता नाम बि काशिनाथ्, माता सुमा इति । मम जन्मस्थानम् बेङ्गलूरु नगरम् । अहम् क्रिस्तविशविद्यालये २ बि.काम् अ विभाग पटामि । अहम् अर्थशस्त्रम्, परिसरविग्नानम्,संस्क्रुतभाषम्, आङ्ग्लाभाषम् च इतरे विषायाणि भाषाणि पटामि। मम शालाभ्यासम् बेङ्गलूरु नगरमेव अकरोत् । मम पदवीपूव्र शिक्षणम् ब्रेट् वे कालेज् अपटम् । अहम् सामान्यग्नाम् तु बहु आसक्तिम् अस्ति । गीतम् गायितुम् इच्छामि। पिच्छकन्दुकः क्रीड च पुस्तकानि पठनम् मम अभिरुचयः। अहम् आङ्ग्लभाषे कविता कल्पे। अहम् बहु पुस्तकानि पठनम् इष्यामि। मम दिनचरि क्रियाः तु सङगीतम् , वात्रापत्रानि पटणम् , टि वि द्रुश्याताम् इति । प्रतिदिनं व्यायामं करोतुम् इच्न् अस्मि। अहम् उत्साही, हास्यप्रियः व्यक्तिः च। मम शिक्षाभ्यासम् क्रिस्तविशविद्यालये बहुत् प्रियाकरम् उत्सुकम् अस्ति, अत्र अहम् बहुत् मित्राणि अकरोत् । मम शालाभ्याससमये, अहम् मम अध्यापकेन, मित्त्रेन सह बादामि, ऐहोमे, पट्टदकलु ,हलेबीढु , तुङ्गभद्रानदी , बेलूरु च इत्यादि स्थलम् अगचामः । मम जीवने आसक्ति तु समाजसेवा अधिकारि च जनसमस्याम् अवलोक्य तम् समस्याम् निवारयण् इति । मह्यम् बहु विधिना भोजनम् खादितुम् इच्छामि। अहम् भारतस्य भोजनम् गृहे पकामि। मह्यम् चलच्चित्रम् पश्ये इच्छ्ति । दिवालि च होलि मम प्रीय उत्सवौ स्तः । दीपावलिः भारतवर्षस्य एकः महान् उत्सवः अस्ति । दीपावलि इत्युक्ते दीपानाम् आवलिः । अयम् उत्सवः कार्तिकमासास्य अमावस्यायां भवति । अस्य पर्वण: दीपालिका, दीपोत्सव:, सुखरात्रि:, सुखसुप्तिका, यक्षरात्रि:, कौमुदीमहोत्सव: इत्यादीनि नामानि अपि सन्ति । अस्मिन्नवसरे न केवलं देवेभ्य: अपि तु मनुष्येभ्य: प्राणिभ्य: अपि दीपारतिं कुर्वन्ति । अहम् मम ग्रुहे दीपावली उत्सवम् बहु आनन्दकरमिव आचर्याम् अकुव्रन् । म्ह्यम् मम माता भहु प्रियाकरः व्यक्तिः अस्ति । तदेव संस्कृतभाषायां जननि, जन्यत्रि, अम्बा, सवित्री, अम्बिका, प्रसू, जनी, अल्ला, अक्का, अत्ता इत्यादिनि अनेकानि पदानि मातृ सब्दस्य कृते पर्यायशब्दरूपेण उपयुज्यते भारत देशे स्वमातरं अपेक्षया तरव:, नद्य:, जन्मभूमि:, भाषा: इत्यादय: अपि मातृवत् पूजनीया: इति मन्यते | प्रथमतया श्रीमद्रामायण महाकाव्ये "जननि जन्मभूमिश्च स्वर्गादपि गरीयसि" इति श्लोक: वर्तते | तादृशा: श्लोका: विविधेषु प्राचीनेषु ग्रन्थेषु अपि वर्तन्ते |

म्ह्यम् सर्वेषु भाषासु सम्स्क्रुतभाषम् अतिप्रियाकरम् भाषमस्ति ।संस्कृतं जगतः अतिप्राचीना समृद्घा शास्त्रीया च भाषा अस्ति। संस्कृतवाङ्मयं विश्ववाङ्मये स्वस्य अद्वितीयं स्थानं अलङ्करोति। महर्षिपाणिनिरचिता "अष्‍टाध्‍यायी" जगतः सर्वासां भाषानां व्याकरणग्रन्थेषु अन्यतमा वैयाकरणानां भाषाविदां भाषाविज्ञानिनां च प्रेरणास्‍थानं वर्तते। भारतीयभाषासु बहुलत्वेन संस्कृतशब्दाः उपयुज्यन्ते। संस्कृतात् प्राय: सर्वा अपि भारतीयभाषाः उद्भूताः। तद्वदेव भारत्-युरोपीयः भाषावर्गीयाः नैकाः भाषाः संस्कृतप्रभावं संस्कृतशब्दप्राचुर्यं वा प्रदर्शयन्ति।

मम विश्वविद्यानिलये स्वच्छभारताभियानम् तु अतीव जनप्रीयः , मयमेव एतत् अभियान् तु कार्यम् करोतु इच्यणन् । एतत् अभियान् प्रामुख्यतम् इति : स्वच्छभारताभियानम् इत्याख्यं महाभियानं भारतगणराज्यस्य प्रधानमन्त्रिणा नरेन्द्र मोदी-महाभागेन उद्घोषितम् २०१४ तमस्य वर्षस्य अप्रैल-मासस्य द्वितीये दिनाङ्के स्वच्छभारताभियानस्य आरम्भः अभवत् । २/१० दिनाङ्के भारतगणराज्यस्य पूर्वप्रधानमन्त्रिणः लाल बहादूर शास्त्री-महोदयस्य, राष्ट्रपितुः महात्मनः च जन्मदिवसत्वेन आभारतम् उत्सवः आचर्यते । तयोः महापुरुषयोः संस्मरणार्थं २/१० दिने तस्य स्वच्छभारताभियानस्य आरम्भः अभवत् । २०१४ तमस्य वर्षस्य अगस्त-मासस्य पञ्चदशे दिनाङ्के स्वतन्त्रतादिनपर्वणि भारतगणराज्यस्य प्रधानमन्त्रिणा नरेन्द्र मोदी-महाभागेन उद्घोषणा कृता आसीत् यत्, स्वच्छभारताभियानं २/१० दिनाङ्कात् महात्मजयन्तीपर्वदिनात् आरप्सयते इति । २०१४ तमस्य वर्षस्य अक्तूबर-मासस्य द्वितीये दिनाङ्के नवदेहली-महानगरस्थे राजघाटे प्रधानमन्त्री नरेन्द्र मोदी भारतं न्यवेदयत्, "सर्वे स्वच्छभारताभियाने योगदानं यच्छन्तु" इति । तस्मिन् दिने स्वयं प्रधानमन्त्री स्वहस्ते मार्जनीं धृत्वा नवदेहली-महानगरस्थे मन्दिरमार्गे स्वच्छताकार्यं प्रारभत । मम महाविद्यालयस्य जनप्रीय विषयम् इदम् अस्ति : अशोकवृक्षैः सुशोभितं मम महाविद्यालयस्य उत्तुड्गं भवनं दूरतः एव नेत्रसुखदायकं वर्तते | मम महाविद्यालयः न केवलं अस्माकं विभागे अपि तु अन्तराष्ट्रियः विख्यातः | तत्र प्रवेशार्थ बहवः छात्राः प्रयतन्ते | मम महाविद्यालः कला-वाणिज्य-सड्गणकादि विविध ज्ञानशाखानाम् अध्ययन अध्यापन कर्मणि नित्यं निरतः । सुसज्जाः प्रयोगशालाः सड्गणक कक्षः | ग्रन्थसमृद्धः ग्रन्थालयः, विशालं सभागृहम् , विस्तीर्ण क्रीडाड्गणम् एतानि सर्वाणि मम महाविद्यालस्य गौरवस्थानि | स्वे स्वे विषये तथा अध्यापने तज्-- ,विद्यार्थिप्रियाः अध्यापकाः तथा बुद्धिमन्तः अध्ययने दक्षाः जिज्ञासवः छात्राः एषः मणिकाञ्चन संयोगः अत्र दृश्यते | अस्माकं प्राचार्यमहोदयः शिस्तप्रियः | महोदयानां प्रोत्साहनं लक्षणीयं खलु | अत: याः विविधाः स्पर्धाः आयोजिताः सन्ति तासु छात्राणां यशः स्पृहणीयम् । धन्यवादः।

"https://sa.wikisource.org/w/index.php?title=सदस्यः:PUNITH_BK_SHETTY&oldid=42416" इत्यस्माद् प्रतिप्राप्तम्