सदस्यः:NishaSrinivas1

विकिस्रोतः तः

मम नाम निशा अस्ति | मम पितु नाम श्ह्रिनिवस् अस्ति | मम भत्रु नाम निर्मला अस्ति। मम अनुज: नाम प्रनय् अस्ति। मम विद्यालय नाम क्राइस्ट युनिव्र्सिटि अस्ति। अहम् १८ वर्षायाम् अस्ति | मम जन्म दिन: १४-०५-९७ दिनन्के अस्ति | मम जन्मस्तल बङलोर अस्ति | मम चलन चित्रम् ध्रश्टुम् पुस्तका पतनम् नार्टनम् प्रियम् | मम प्रिय कवि तुलसि दास् अस्ति। राम चरित मानस प्रणेता गोस्वामी तुलसीदास: | भारतीय साहित्यस्य सर्वाधिकः लोकप्रियः कवि: अस्ति। तस्मिन काव्येषु द्वादश ग्रन्थाः अद्यापि उपलब्धाः सन्ति। तेषु ग्रन्थेषु रामचरितमानस: न केवलं महाकाव्यं अपितु विश्वस्य महानतम काव्यमस्ति। अस्य काव्यस्य विषये मधुसूदन सरस्वती महाभागेन अलिखत-- आनन्दकानने ह्यास्मिञ्जङ्गमस्तुलसीतरुः। कवितामञ्जरी भाति रामभ्रमरभूषिता॥ अस्मिन ग्रन्थे चत्वारि वेदानि षट शास्त्राणि रसा: विद्यते। अस्य महाकाव्यस्य अनेकाभिः भाषाभिः अनुवादा: अस्य लोकप्रियतां प्रदर्शयतु। एतत् महाकाव्यम् आन्तर्जालेऽपि उपलब्धमस्ति।

साहित्यिककृतय: --- रामचरितमानसम्, विनयपत्रिका, दोहावली, कवितावली, हनूमान् चलीसा, वैराग्य सान्दीपनी, जानकी मङ्गलम्, पार्वती मङ्गलम्, इतराणी च | 

मम प्रिय नट शा:रुख् खान् अस्ति। स: नटने परम अस्ति। नवेम्बर् मासस्य २ दिनाङ्के जन्मप्राप्तवान्,प्रख्यातः एषः बालिवुड् चलच्चित्रक्षेत्रे निर्मापकः, निर्देशकः, नायकश्च वर्तते । शा: रुख् खान् मम प्रेरणा। मम माता पिता मम जीवनम्। सम्स्क्रुतम् मम प्रिया भाशा। संस्कृतात् ऋते गीतायाः मूलार्थः न ज्ञायते।

"https://sa.wikisource.org/w/index.php?title=सदस्यः:NishaSrinivas1&oldid=44166" इत्यस्माद् प्रतिप्राप्तम्