सदस्यः:Nidhi Anil

विकिस्रोतः तः
यक्षगान

यक्षगान[सम्पाद्यताम्]

प्रस्तावन[सम्पाद्यताम्]

यक्षगान यक्षगान न्रुत्यम्,गानम्,वाकोवाक्यम् च सम्योजयति। यक्षगान कर्णाटक रज्ये प्रसिधम् अस्ति। यक्षगानम् काव्यम् पुराणम् निर्वर्णयति। एक: कतिक: कथम् गायने कतयथि च नटका: न्रुत्यम् करोति। यक्षगानस्य उपपथिम् कुरुगोदष्य लक्ष्मिनारयण-देवालये उपलभ्यथाम्।

चरित्र[सम्पाद्यताम्]

पुराण यक्षगान कवि: आजपुर विष्णु,पुरन्दरदास,पार्ति सुब्ब,नगिरे सुब्ब च। कान्तेएरव नस्थूलाक्षरैः युक्तः भागः रसराज वोदेयर् १४ यक्षगानम् अलिखम्। थेन्कुतित्तु यक्ष्गानम् दक्षिण कन्नड ,कोडुगु,सम्पजे,उडुपि नगरे प्रसिध: अस्ति। बदगुतित्तु यक्षगानम् कुन्दापुर,बिन्दोओर् नगरे प्रसिध

वेषबूष[सम्पाद्यताम्]

यक्षगान नर्तका: न्रुथ्यस्य पूर्वम् गणेषस्य पूजम् कुर्वन्ति। यक्षगानस्य वेषभुषणम् अति वर्णुनम् सन्ति। यक्षगान अलन्करणम् गहनम्,काचकम्, वर्ण षिलाम् च रचितम् करोति। यक्षगान वेषभूष किरीट,कवच,भुज कीर्ति,दबू च सन्ति। यक्षगानाय सिधनम् ३-४ घण्टाम् आदत्ते। प्रसिध यक्षगान कलाकर: चित्तनि रमचन्द्र हेग्दे,नरनप्प उपूरु,कलिङ नवद,ऐरोदि गोविन्दप्प च सन्ति।

निगमन[सम्पाद्यताम्]

उदुपि नगरे गोविन्द पै मटॅ यक्षगानस्य प्रषिक्षण लभ्यताम्। ष्रि करेमने षम्बु हेग्दे ष्रिमाय यक्षगान कलकेन्द्रम् निरोपितम् अकरोत्। भरत देषस्य बहि: अपि यक्षगानम् वालभ्यम् स्वीकरोति। भरत देषे ३० वाल्लब्य यक्षगान वर्घ: ,२०० अव्यवसायी यक्षगान वर्घ: सन्ति। अद्य अपि यक्षगानम् सर्व जनस्य प्रियम् अस्ति।

"https://sa.wikisource.org/w/index.php?title=सदस्यः:Nidhi_Anil&oldid=140405" इत्यस्माद् प्रतिप्राप्तम्