सदस्यः:Karthik 1840154

विकिस्रोतः तः
"श्रीनिवासः रामानुजन्" 
                                                                                                                                                     
 "श्रीनिवासः रामानुजन्" अतीव प्रसिद्धः महान् गणितज्ञः आसीत् । सः आधुनिकयुगस्य महानतमगणितज्ञेषु गण्यते। स गणितशास्त्रे न तथा विशेषप्रशिक्षणं प्राप्तवान् तथापि विश्लेषणं तथा संख्यासिध्दान्तक्षेत्रे अस्य महत्वपूर्णं योगदानमासीत्। विलक्षणप्रतिभासंपन्नः रामानुजः न केवलं गणितक्षेत्रे अभूतपूर्वम् आविष्कारः कृतः अपितु भारताय अतुलनीयं गौरवं प्रदत्तः।

सः बाल्यादेव विलक्षणः प्रतिभासंपन्नः आसीत्। स स्वयमेव गणितम् अधीतवान्। स्वजीवने गणितस्य प्रमेयानां संकलनं कृतम्। एतेषु अधिकांशाः प्रमेयाः सिध्दीकृताः। सः गणितस्य सहजज्ञानं तथा बीजगणितस्य प्रकलनस्य अद्वितीयप्रतिभाबलेन मौलिकान् अपारम्परिकान् परिणामान् आविष्कृतवान् येषां अद्यापि शोधकार्यं प्रचलन् अस्ति। तमिळनाडुराज्यस्य ईरोडमण्डले अजायत। द्वादशवयसि त्रिकोनमितिं सम्पूर्णतया अवगम्य अस्मिन् विषये स्वाभिप्रायान्, आविष्कारादिकञ्च निरूप्य शिक्षकान् अपि आश्चर्यचकितान् अकारि। तमे संवत्सरे कुम्भकोणस्थ प्रौढशालां प्रविष्टवान् आसीत्। गणीते सम्पूर्णाङ्कान् प्राप्नोतिस्म। अन्येषु विषयेषु अस्य आसक्तिः नासीत्। अतः अयं विश्वविद्यालये अधिकवर्षाणि नासीत् इति। भारतीय शोधपत्रिकासु सः स्वशोधप्रबन्धान् प्रकटितवान्। समनन्तरमेव युरोपदेशस्य केचन गणीतज्ञाः अस्य विषये आसक्तिं प्रदर्शितवन्तः। तमे संवत्सरे इङ्ग्लण्डदेशस्य प्रसिद्धाय गणीतज्ञाय जि एच् हार्डि कृते एकं पत्रं लिखितवान् आसीत्। तस्मिन् पत्रे नैकान् सिद्धान्तान् मण्डितवान् आसीत्। पत्रं दृष्ट्वा आदौ अविश्वासं प्रदर्शितवान् आसीत्, किन्तु कालान्तरे अस्य प्रतिभादिकं ज्ञात्वा स्वदेशाय आगन्तुम् आह्वानं दत्तवानासीत्। हार्डि रामानुजौ मिलित्वा नैकानि संशोधनकार्याणि कृतवन्तौ । “हार्डि” कालान्तरे सन्दर्शने एकवारं रामनुजं प्रसिद्धिपथे आनीतवान् इदमेव मम गणितजीवनस्य मुख्यसंशोधनम इति स्वयम् एवम् उक्तवान् आसीदिति। अस्य जीवनम् अनारोग्यमयम् आसीदिति। लण्डन् गमनानन्तरम् अस्य आरोग्ये इतोऽपि व्यत्यासः जातः इति। जीवसत्वस्य न्यूनत्वात् क्षयरोगाच्च पीडितः एषः तमे संवत्सरे भारतं प्रति आगतवान्। केषु चित् दिनेषु एव कुम्भकोणे मृतवान्। अस्य पत्नी जानकी अम्माळ् चेन्नैनगरस्य समीपे वासः आसीत्। एषा तमे संवत्सरे मरणं प्राप्तवती।

"https://sa.wikisource.org/w/index.php?title=सदस्यः:Karthik_1840154&oldid=217820" इत्यस्माद् प्रतिप्राप्तम्