सदस्यः:Amrita 1830395

विकिस्रोतः तः

{{Infobox user


| abovecolor   =

| color       =

| fontcolor   =

| abovefontcolor  =

| headerfontcolor =

| tablecolor   =


| title       = <!-- optional, defaults to {{BASEPAGENAME}} -->

| status       =

| image       =

| image_caption   =

| image_width = 250px

| name         = अम्रिता दत्ता

| birthname   = दिया

| real_name   =

| gender       = स्त्रिलिङ्

| languages   = बाङ्ला, हिन्दी, अङ्ल

| birthdate   = २८ अप्रिल्, २०००

| birthplace   = मुम्बई

| location     = गोरेगओन्

| country     = भारत्

| nationality = भारतीय

| ethnicity   =

| occupation   = विद्यार्थी

| employer     =

| education   = १०+२

| primaryschool   = गोकुल्धाम्

| intschool   = फ़्ईट्जेई

| highschool   = मह्र्षि विद्या मन्दिर्

| university   = क्ऱाईश्ट्

| college     =

| hobbies     =

| religion     =

| politics     =

| movies       =

| books       =

| interests   =


| email       =

| irc         =

| facebook     =

| twitter     =

| joined_date =

| first_edit   =

| userboxes   =

}}

आत्मपरिचय्[सम्पाद्यताम्]

अहं नाम् अम्रिता दत्ता। मम् जन्मदिन् २८ अप्रिल् २०००। मम् जन्मस्थान् हिन्दुजा भेशाजायल, मुम्बाई नगर्। मम् पिता नाम् सौमित्र दत्ता। मम् माता नाम देबिका दत्ता। मम् अग्र्जह नाम सोउम्यदीप् दत्ता। मम् पिता कार्यल्ये कार्य् करोति। मम् माता अध्यापिका अस्ति। मम् अग्रजः बान्क् ओफ़् अमेरिका ते कार्यम् करोति। गृहे मम उपाधि "दीया"। अस्माक्ं कुटुम्बं सुख्मय् अस्ति।

मम् विद्या[सम्पाद्यताम्]

अह्ं कक्षा १० महारिषि विद्या मंदिर् आगमिता। अहं १०+२ फ़्ईटजी महाविद्यालये आगमिता। सामन्यतः अहं क्राईस्ट् विष्वविद्यालये मनःविग्यान्, सोषिओलोजी तथा आङ्ग्लभाषा पठन्। मम् प्रिय् विषय् मनःविग्यान् अस्ति। मम् रूचिः गान,पठन्, लिपि, समारोहण, तरण् अस्ति। अहं हिन्दुस्तानी शास्त्रीयसङ्गीते सुविनीत्। मम् प्रिय् उपन्यास " टू कील् अ मोकिङ्बर्द् " अस्ति।

मम् परिवार्[सम्पाद्यताम्]

मम पिता माता तथा ज्येष्ठ कदापि मे उत्तम् ग्यानम् तथा विद्यभ्योसे परोत्सहमपि प्रयछनति। मम बल्यत्र दिनानि अहं पितृष्वसेया सार्धम् क्रिडति। अहं मम कुटुम्बक बहू स्नेह करोति। बेङ्लोर् नगरे एकाकिन् कृतवास आदि भयानक अस्ति, परन्तु, प्राप्तकाले अहं समयितव्य। मम वैशेषिक- वाचालत्व, द्रुत, च मैत्र। मम अनल्प सुहृद् नास्ति। मम स्वल्प शोभन सुहृद् अस्ति। मम आन्तरतम्य बान्धवः ष्रिनिकिथा, लिनि, प्रसन्ना, प्रनति, अभिषेक्, सोरया, हरिनि, तित्लि, अक्षित्, सुदर्षन्, विषाल्, क्रिष्न दत्त् च ष्रिनिधि सन्ति। अहं अतीव सुखभागिन् एवम् भगवत् हि एतानि सुहृद्। कदा अहं यविष्ठ तदानीम् अहं वैमानिक प्रार्थित। इदानीम् अहं मनोविज्ञान क्षेत्रे शोध विधित्समान अस्ति। मम प्रिय सैकोलोजिस्त् "सिग्मुन्द् फ़्रोय्द्" अस्ति। अहं भृशम् विधित्समान अस्ति। कतिचन पर सैकोलोजिस्त् अहं रोचते बि एफ़् स्किन्नर्, इवान् पेव्लोव् तथा एब्रहाम् मेस्लोव् सन्ति। आशां धरामि यत् अहं संवेश निःशेष क्षमी भवति, च मम जनक उद्धतमनस् कल्पयति। अहं मम प्राध्यपिका कृतवेदिन् हि पारक अनुष्ठान तथा हि प्रतिकार।

"https://sa.wikisource.org/w/index.php?title=सदस्यः:Amrita_1830395&oldid=191068" इत्यस्माद् प्रतिप्राप्तम्