सदस्यः:Akshay kumar17

विकिस्रोतः तः

मम नाम अक्क्षॅ कुमारः। मम पित्रस्य नाम् महाराचा । मम मात्रु नाम् भारति। मे क्रॅस्ट युनिवरसिटी ना पठिष्यति । संस्कृतं जगतः अतिप्राचिना समुदघ शास्त्रीया च भाषा अस्ति। संस्कृतवामयं विश्ववाङमये स्वस्य अदवितीयं। संसकृतभाषायाः सुरभारति,देववाणी,देविवाक्,गीर्वाणवाणी,देवभाषा,बहूनि नामानि प्रसिध्दानि सन्ति। मे योगं ईष्टति । योगविया भारतवर्षस्य अमूल्यनिधिः । पुराकालादेव अविच्छत्ररुपेण गुरुपरम्परपूर्वकं प्रचलितास्ती गुरुपरम्परेयम् । अनेन योगसमधिना ऋषयोमन्त्रान् द्र्ष्टुं समर्था आसन्। योगस्य अष्ट अङगानि सन्ति। तदुक्त्ं योगदर्शने यम्-नियम्-आसन्-प्राणायाम्-प्रत्याहार-धारण्-ध्यान स्माधयोष्टाअङ्गानि-इति।

        सङ्गणकं किणचिद् अभिकलकयन्त्रं भवति । एकविंशतितमं शतकं गणकयन्त्र्युगनाम्ना निर्दिशयते।तद्नन्नतरं कालक्रमेण अश्मायुधं परित्यज्य शरधे तिक्ष्र्ण्लोह्भाग विधाय परशो साहाय्येन् वा

आहार प्राप्य उद्र्रम्भरण करोति स्म। तदयुगं कालान्तरेण यथा विण्यानस्य् प्रगतिः अभवत तथा तथा नूतनानि उपकरणानि आविष्कृतानि । अनेकानि ऑषधानि सशोधितानि। अधुना मे गगने खगः इव् विमानयानेन उईडयन यथा तथा अर्णवे अन्तर्क्जलगामिन्या मत्स्य इव तरण कर्तुम् श्क्क्नोति।

इत्याख्यं महाभियानं भारतगणराज्यस्य प्रधानमन्त्रिणा नरेन्द्र मोदी-महाभागेन उद्घोषितम्  २०१४ तमस्य वर्षस्य अप्रैल-मासस्य द्वितीये दिनाङ्के स्वच्छभारताभियानस्य आरम्भः अभवत् । दिनाङ्के भारतगणराज्यस्य पूर्वप्रधानमन्त्रिणः लाल बहादूर शास्त्री-महोदयस्य, राष्ट्रपितुः महात्मनः च जन्मदिवसत्वेन आभारतम् उत्सवः आचर्यते । तयोः महापुरुषयोः संस्मरणार्थं  दिने तस्य स्वच्छभारताभियानस्य आरम्भः अभवत् ।

२०१४ तमस्य वर्षस्य अगस्त-मासस्य पञ्चदशे दिनाङ्के स्वतन्त्रतादिनपर्वणि भारतगणराज्यस्य प्रधानमन्त्रिणा नरेन्द्र मोदी-महाभागेन उद्घोषणा कृता आसीत् यत्, स्वच्छभारताभियानं दिनाङ्कात् महात्मजयन्तीपर्वदिनात् आरप्सयते इति । २०१४ तमस्य वर्षस्य अक्तूबर-मासस्य द्वितीये दिनाङ्के नवदेहली-महानगरस्थे राजघाटे प्रधानमन्त्री नरेन्द्र मोदी भारतं न्यवेदयत्, "सर्वे स्वच्छभारताभियाने योगदानं यच्छन्तु" इति । तस्मिन् दिने स्वयं प्रधानमन्त्री स्वहस्ते मार्जनीं धृत्वा नवदेहली-महानगरस्थे मन्दिरमार्गे स्वच्छताकार्यं प्रारभत ।

"https://sa.wikisource.org/w/index.php?title=सदस्यः:Akshay_kumar17&oldid=42520" इत्यस्माद् प्रतिप्राप्तम्