सदस्यः:Aare hrushikesh 1830784

विकिस्रोतः तः



| image_caption = A picture of me. | image_width = 250px | name = Sujnan Herale | gender = Male | languages = English, Kannada, Hindi, Sanskrit | birthdate = 29.01.2000 | birthplace = Puttur, Karnataka | country = India | nationality = Indian | occupation = Student | education = Pursuing a degree | university = Christ University | college = Ambika Vidyalaya | hobbies = Classical Music, Martial arts | religion = Hinduism }}


परिचयहः[सम्पाद्यताम्]

           मम नाम ह्रुषिकेष्। अह्म् अन्द्रप्रदेष् रष्त्रथ् एवम् आगथम्। मम मात्रु नाम नग रथ्ना। मम पित्रु नाम वेनु गोपल्। अहम् एक् भ्रात्रु आस इत् । मम भ्रत्रु नाम हर्षिथ्। मम एक बुद्धिवन्थह् आसित् । अहम् कर्नुल् नगरे अवसत् । मम पित्रु वेनु गोपल् एक कन्त्रक्तर्। मम मात्रु ग्रुहिनी । मम भ्रत्रु चात्रा। ।अहम् च्रिस्त् उनिवेरिस्त्य् एवम् पठन्थि। मम कोउतुकम् पटणाम् , वादनम् , रेखाचित्रम् , न्रुत् , सङेएथम् आकर्नम् , आहवरोहनम् । अहम् समीपे एकह कुकुर , एकह बिदालह आसीत् । मम रागना मम पित्रु । मम देवि मम मात्रु । मम मित्रम् मधुरि,व्वीद्या,अभिषेक्, थरुन् , मोहन् नाम मित्रः । 

अवलोकनम्[सम्पाद्यताम्]

           मम उध्योगह अवलोकनम् । अहम् अवलोकनम् क्रिस्त् उनिवेर्सित्य् क्रु अहम् पादेन विध्यालयम् गच्चामि । मम प्रिय पारवतह खादति । मम प्रिय चित्रीकरनम् । मम नवलयैव पुस्तकम् पटटामि । मम सदा विभावय आरोग्यमेव महत् भाग्यम् । पटणां च्चत्रस्य धर्मः । कदचित् अहम् द्विचक्ति कया विध्यलयम् गक्चामि । शुनकह मम ग्रुहम् रक्षति । मम सयोनि नेल्लोरे , मम अभ्युन्नथ चेन्नै । अहम् बबए पटामि । मम बाल्यम् विध्यालयहः गोमथि , रत्नम् विध्यालयम् । अहम् अरर्जितगुनः सोव्जन्यः । अहम् मुद्रा अर्जः । 

कुटूम्बः[सम्पाद्यताम्]

       मम रागना मम पित्रु । मम देवि मम मात्रु । मम मित्रम् मम कुटुम्ब्ः । मम मातामही नगेस्वरम्मा मम वत्सल मातमही । मम मातमहा नाम वेन्कतेश्वरम्म । मम पित्रुव्यपत्नी नाम नगनः। अहम् पित्रुव्यपत्नी स्मीपे व्रुध्ः । अहम् पित्रुव्यपत्नी लक्षिमिः । मम पैत्रुस्वसेय नाम भलराम् । मम स्नेहिथ मातुलेयि स्नेह। मम पित्रुव्यपत्नी ,पैत्रुस्वसेय, मातुलेयि , कर्नुल् पटणम् आसीत् । अहम् स्नेह्ः मम कुतुम्बं । एष्ः मम अवलम्बः । मम मातमहेए सोव्जन्यम् अभिहितम् । 

मम लक्ष्य[सम्पाद्यताम्]

       मम लक्ष्यम् स्माजः प्रादुर्बू । असहम् साहायम् स्नेहिथम् । अहम् विकलाण्ङ्ः साहायम् स्नेहिथम् । अहम् अध्यापकम् सहायतम् करोति । मानव सेव ये माधव सेव । अहम् असमर्थथा येवम् कषति ।
"https://sa.wikisource.org/w/index.php?title=सदस्यः:Aare_hrushikesh_1830784&oldid=191480" इत्यस्माद् प्रतिप्राप्तम्