सामग्री पर जाएँ

सदस्यः:अनिल पाठक

विकिस्रोतः तः

श्रीमद्भगवद्गीतायां शिक्षादर्शनम्

श्रीमद्भगवद्गीता महाभारतस्येकं अंगं वर्तते।येषां शिष्यप्रतीकरूपेण जगद्गुरु श्री कृष्णद्वारा अर्जुनाय उपदेशं दत्तवान् यदि वयं कश्मिश्चितदपि पश्यामश्चेत तर्हि गीतायां दर्शयति ।भारतीयदर्शने प्रमुखद्वयम् मार्गं द्रष्टुं शक्नुम:प्रवृत्तिमार्ग:निवृत्तिमार्गश्च। शिक्षाया: दृष्ट्या प्रवृत्ति मार्गस्य महत्वमधिकं वर्तते ।निवृत्ति मार्गं संभवतः संन्यासाश्रमस्य कृते उपयुक्त:वर्तते। भगवद्गीतायां निवृत्तिमार्ग:विशेषरूपेण पुनर्स्थापितः, अत: शिक्षायै युद्धक्षेत्रस्य चयनं कृत: यत्र प्रवृत्ते: प्रधानता वर्तते ,तत्र गीतायां ज्ञानं अनेन प्रकारेण व्याख्यायितः अस्ति ।सर्वेषु भूतेषु एकैव निराकारात्मा एव दृष्टिगोचरी भवति।एकता च नानात्वे दृश्यते, तत् सात्त्विकज्ञानं कथ्यते, अर्थात् ज्ञानप्राप्त्यर्थं लक्ष्यं न केवलं मनुष्यस्य एकतायाः अभिज्ञानं भवति, अपितु समग्रजगति दृश्यमानानां आत्मानां अन्तरे निगूढस्य समग्रस्य आत्मायाः साक्षात्कारः अपि भवति .एक एव शक्तिः अस्ति ।

ज्ञानस्यैव व्याख्यायां एव शिक्षायाः परिभाषा अस्ति ।
उपर्युक्तव्याख्याया:सन्दर्भे यदि शिक्षाया:परिभाषा दत्ता अस्ति तर्हि गीतानुसारं शिक्षा तस्यैव अस्ति यद् ब्रह्मा प्रत्येकेषु मनुष्येषु निहितपरमात्माया:साक्षात्कारं प्राप्तुं करणे सहायक:भवति।आत्माया:साक्षात्कारःकर्तुं सम्भवति न केवलं शिक्षायाः माध्यमेन यस्य ज्ञानस्य नेत्राणि उद्घाटितानि सन्ति।उपर्युक्तपरिभाषायां यथा व्याख्यातं शिक्षायाः उद्देश्यं अस्ति यत् शिक्षायाः उद्देश्यं मनुष्यस्य विवेकपूर्णं आत्मसाक्षात्कारं बाधकं च अज्ञानात् मुक्तं कर्तुं तथा च यत् प्रकाशं ददाति तत् प्रति नेतुम् भेदे विवेकस्य दृष्टिः, शिक्षायाः व्यक्तिगतसामाजिक उद्देश्यस्य सुन्दरं वर्णनं गीतायां प्राप्यते कर्तव्यं तस्मै अपेक्षते यत् सः क्षत्रियत्वात् युद्धं कुर्यात्, सः किमर्थम् अयोग्यं च इति विषये अनावश्यकमानसिकवादान् त्यजेत् तं कर्तुं तु अर्जुनः तादृशं मनः शान्तिं प्राप्नोति। सः दुःखं न ग्रहीतुं इच्छति, सः स्वं सर्वथा एकान्तं अद्वितीयं च पश्यति, क्षत्रियकर्तव्यं कृत्वा सः आन्तरिकशान्तिं प्राप्तुं शक्नोति स्म किन्तु तत् न स्वीकृत्य सामाजिककर्तव्ये आत्मनः समर्पणं करोति चेत् सः मानसिकदुःखं भोक्तुं रोचते।यदि सः दत्तवान् स्यात् , तेषां निहिताद्वितीयशक्तिनां कथं बोधःभवति,तेषां  आत्म-अवधारणा कथं प्रकारेण निर्माति तथा च व्यक्तित्वस्य विकासं अवरुद्ध:भवति।यद्यपि इत्थं प्रकारेण श्रीमद्भगवद्गीतायां व्यक्तिगतस्वतन्त्रता सामाजिक कर्तव्यस्योपरि वर्तते।परं च अग्रे वयं पश्यामः यत् अर्जुनः निश्चितरूपेण युद्धं करोति।तथा च क्षत्रियधर्मस्य अनुसरणं करोति, व्यक्तिगतस्वतन्त्रतायाः सामाजिकादर्शस्य च सामञ्जस्यः अस्मिन् प्रकटितः भवति, श्रीमद्भागवतगीतायाः मते मनुष्यस्य निर्णयं कर्तुं स्वतन्त्रता अस्ति तथा च कार्यं कर्तुं स्वतन्त्रता अस्ति तथापि यथा अस्य स्वतन्त्रतायाः परिणामः मनुष्यः अकारणं किमपि कर्तुं न शक्नोति वासुदेवः व्यक्तिस्य अन्तः निवसति तथा च यदा कश्चन व्यक्तिः अन्तःकरणप्रेरणया किमपि कर्म करोति तदा तस्य पृष्ठतः दिव्यप्रेरणा निगूढा भवति।
"https://sa.wikisource.org/w/index.php?title=सदस्यः:अनिल_पाठक&oldid=338118" इत्यस्माद् प्रतिप्राप्तम्