सङ्गीतरत्नाकरः/रागविवेकाध्यायः

विकिस्रोतः तः

'सङ्गीतरत्नाकरः

अथ द्वितीयो रागविवेकाध्यायः
अथ ग्रन्थेन संक्षिप्तप्रसन्नपदपङ्क्तिना
निःशङ्को निखिलं रागविवेकं रचयत्यमुम् १
पञ्चधा ग्रामरागाः स्युः पञ्चगीतिसमाश्रयात्
गीतयः पञ्च शुद्धाद्या भिन्ना गौडी च वेसरा २
साधारणीति शुद्धा स्यादवक्रैर्ललितैः स्वरैः
भिन्ना सूक्ष्मैः स्वरैर्वक्रैर्मधुरैर्गमकैर्युता ३
गाढैस्त्रिस्थानगमकैरोहाटीललितैः स्वरैः
अखण्डितस्थितिः स्थानत्रये गौडी मता सताम् ४
ओहाटीकम्पितैर्मन्द्रैर्द्रुतद्रुततरैः स्वरैः
हकारोकारयोगेनहृन्न्यस्ते चिबुके भवेत् ५
वेगवद्भिः स्वरैर्वर्णचतुष्केऽप्यतिरक्तितः
वेगस्वरा रागगीतिर्वेसरा चोच्यते बुधैः ६
चतुर्गीतिगतं लक्ष्म श्रिता साधारणी मता
शुद्धादिगीतियोगेन रागाः शुद्धादयो मताः ७
षड्जग्रामसमुत्पन्नाः षड्जकैशिकमध्यमाः
शुद्धसाधारितः षड्जग्रामो ग्रामे तु मध्यमः ८
पञ्चमो मध्यमग्रामः षाडवः शुद्धकैशिकः
शुद्धाः सप्तेति भिन्नाः स्युः पञ्च कैशिकमध्यमः ९
भिन्नषड्जश्च षड्जाख्ये मध्यमे तानकैशिकौ
भिन्नपञ्चम इत्येते गौडकैशिकमध्यमः १०
गौडपञ्चमकः षड्जे मध्यमे गौडकैशिकः
इति गौडास्त्रयः षड्जे टक्ववेसरषाडवौ ११
ससौवीरीमध्यमे तु वोट्टमालवकैशिकौ
मालवः पञ्चमान्तोऽथ द्रिग्रामष्टक्वकैशिकः १२
हिन्दोलोऽष्टौ वेसरास्ते सप्त साधारणास्ततः
षड्जे स्याद्रूपसाधारः शको भम्माणपञ्चमः १३
मध्यमे नर्तगान्धारपञ्चमौ षाड्जकैशिकः
द्विग्रामः ककुभस्त्रिंशद्ग्रामरागा अमी मताः १४
अष्टोपरागास्तिलकः शकादिष्टक्वसैन्धवः
कोकिला पञ्चमो रेवगुप्तः पञ्चमषाडवः
भावनापञ्चमो नागगान्धारो नागपञ्चमः १५
श्रीरागनट्टौ बङ्गालो भासमध्यमषाडवौ
रक्तहंसः कोल्हहासः प्रसवो भैरवध्वनिः १६
मेघरागः सोमरागकामोदौ चाभ्रपञ्चमः
स्यातां कन्दर्पदेशाख्यौ ककुभान्तश्च कैशिकः १७
नट्टनारायणश्चेति रागा विंशतिरीरिताः
सौवीरः ककुभष्टक्कः पञ्चमो भिन्नपञ्चमः १८
टक्वकैशिकहिन्दोलबोट्टमालवकैशिकाः
गान्धारपञ्चमो भिन्नषड्जो वेसरषाडवः १९
मालवः पञ्चमान्तश्च तानः पञ्चमषाडवः
भाषाणां जनकाः पञ्चदशैते याष्टिकोदिताः २०
भाषाश्चतस्रः सौवीरे सौवीरी वेगमध्यमा
साधारिता च गान्धारीककुभे भिन्नपञ्चमी २१
काम्बोजी मध्यमग्रामा रगन्ती मधुरी तथा
शकमिश्रेति षट्तिस्रो विभाषा भोगवर्धनी २२
आभीरिका मधुकरी तथैकान्तरभाषिका
शालवाहनिकाटक्के त्रवणा त्रवणोद्भवा २३
वैरञ्जी मध्यमग्रामदेहा मालववेसरी
छेवाटी सैन्धवी कोलाहला पञ्चमलक्षिता २४
सौराष्ट्री पञ्चमी वेगरञ्जी गान्धारपञ्चमी
मालवी तानवलिता ललिता रविचन्द्रिका २५
ताना वाहेरिका दोह्या वेसरीत्येकविंशतिः
भाषाः स्युरथ देवारवर्धन्यान्ध्री च गुर्जरी २६
भावनीति विभाषाः स्युश्चतस्रः पञ्चमे पुनः
कैशिकी त्रावणी तानोद्भवाऽऽभीरी च गुर्जरी २७
सैन्धवी दाक्षिणात्याऽऽन्ध्री माङ्गली भावनी दश
इति भाषाविभाषे द्वे भम्माण्यन्धालिके ततः २८
चतस्रः पञ्चमे भिन्ने भाषाधैवतभूषिता
शुद्धा भिन्ना च वाराटी विशालेत्यथ कौशली २९
विभाषा मालवाभिन्नवलिते टक्वकैशिके
भाषे द्वे द्राविडीत्येका विभाषा प्रेङ्खके नव ३०
भाषाः स्युर्वेसरी चूतमञ्जरी षड्जमध्यमा
मधुरी भिन्नपौराली गौडी मालववेसरी ३१
छेवाटी पिञ्जरीत्येका बोट्टे भाषा तु माङ्गली
बाङ्गाली माङ्गली हर्षपुरी मालववेसरी ३२
खञ्जिनी गुर्जरी गौडी पौराली चार्धवेसरी
शुद्धा मालवरूपा च सैन्धव्याभीरिकेत्यमूः ३३
भाषास्त्रयोदश ज्ञेया विज्ञैर्मालवकैशिके
विभाषे द्वे तु काम्बोजी तद्वद्देवारवर्धनी ३४
गान्धारपञ्चमे भाषा गान्धारीभिन्नषड्जका
गान्धारवल्ली कच्छेल्ली स्वरवल्ली निषादिनी ३५
त्रवणा मध्यमा शुद्धा दाक्षिणात्या पुलिन्दिका
तुम्बुरा षड्जभाषा च कालिन्दी ललिता ततः ३६
श्रीकण्ठिका च बाङ्गाली गान्धारी सैन्धवीत्यमूः
भाषाः सप्तदश ज्ञेयाश्चतस्रस्तु विभाषिकाः ३७
पौराली मालवा कालिन्द्यपि देवारवर्धनी
वेसरे षाडवे भाषे द्वे बाह्या बाह्यषाडवा ३८
विभाषे पार्वशीश्रीकण्ठ्यथ मालवपञ्चमे
भाषास्तिस्रो वेदवती भाविनी च विभाविनी ३९
ताने तानोद्भवा भाषा भाषापञ्चमषाडवे
पोता भाषांशकामेके रेवगुप्ते विदुर्विदुः ४०
विभाषा पल्लवीभासवलिता किरणावली
शङ्काद्यावलितेत्येतास्तिस्रस्त्वन्तरभाषिकाः ४१
चतस्रोऽनुक्तजनका बृहद्वेश्यामिमाः स्मृताः
एवं षण्णवतिर्भाषा विभाषा विंशतिः स्मृताः ४२
चतस्रोऽन्तरभाषाः स्युः शार्ङ्गदेवस्य संमताः
भाषा मुख्या स्वराख्या च देशाख्या चोपरागजा ४३
चतुर्विधा मतङ्गोक्ता मुख्याऽनन्योपजीविनी
स्वरदेशाख्यया ख्याता स्वराख्या देशजा क्रमात् ४४
अन्योपरागजाताभ्यो याष्टिकेनोदिताः पुनः
संकीर्णदेशजामूलाछायामात्रेतिनामभिः ४५
शुद्धाऽऽभिरी रगन्ती च त्रिधा मालववेसरी
मुख्या षडिति शेषास्तु सुज्ञाताः स्फुटलक्षणाः
नामसाम्यं तु कासांचिद्भिन्नानानपि लक्ष्मतः ४६
इति द्वितीये रागविवेकाध्याये ग्रामरागोपरागरागभाषाविभाषान्तरभाषाविवेकाख्यं प्रथमं प्रकरणम् १
अथ रागाङ्गभाषाङ्गक्रियाङ्गोपाङ्गनिर्णयम्
केषांचिन्मतमाश्रित्य कुरुते सोढलात्मजः १
रञ्जनाद्रागता भाषा रागाङ्गादेरपीष्यते
देशीरागतया प्रोक्तं रागाङ्गादि चतुष्टयम् २
प्रसिद्धा ग्रामरागाद्याः केचिद्देशीत्यपीरिताः
तत्र पूर्वप्रसिद्धानामुद्देशः क्रियतेऽधुना ३
शंकराभरणो घण्टारव आहंसदीपकौ
रीतिः पूर्णाटिका लाटी पल्लवीति बभाषिरे ४
रागाङ्गान्यष्ट गाम्भीरी वौहाटी खशिकोत्पली
गोल्ली नादान्तरी नीलोत्पली छायातरङ्गिणी ५
गान्धारगतिकारञ्जावित्येकादश मेनिरे
भाषाङ्गान्यथ भावक्रीस्वभावक्रीशिवक्रियः ६
मरुकक्रीत्रिनेत्रक्रीकुमुदक्रीदनुक्रियः
ओजक्रीन्दक्रियो नागकृतिर्धन्यकृतिस्तथा ७
विपायक्री क्रियाङ्गानि द्वादशेति जगुर्बुधाः
त्रीण्युपाङ्गानि पूर्णाटो देवालश्च गुरुञ्जिका ८
चतुस्त्रिंशदिमे रागाः प्राक्प्रसिद्धाः प्रकीर्तिताः
अथाधुना प्रसिद्धानामुद्देशः प्रतिपाद्यते ९
मध्यमादिर्मालवश्रीस्त्रोडी बङ्गालभैरवौ
वराटी गुर्जरी गौडकोलाहलवसन्तकाः १०
धान्यासीदेशिदेशाख्या रागाङ्गानि त्रयोदश
डौम्बक्यासावरी वेलावली प्रथममञ्जरी ११
आडिका मोदिका नागध्वनिः शुद्धवराटिका
नट्टा कर्णाटबङ्गालौ भाषाङ्गानि नवाब्रुवन् १२
क्रियाङ्गत्रितयं रामकृतिर्गौडकृतिस्तथा
देवक्रीरित्यथोपाङ्गसप्तविंशतिरुच्यते १३
कौन्तली द्राविडी सैन्धव्यथ स्थानवराटिका
ह्तस्वरवराटी च स्यात्प्रतापवराटिका १४
वराट्यः षडिति च्छाया तुरुष्काद्ये तु तोडिके
महाराष्ट्री च सौराष्ट्री दक्षिणा द्राविडीत्यमूः १५
उक्ताश्चतस्रो गुर्जर्यो भुञ्छिका स्तम्भतीर्थिका
छायाप्रतापोपपदे वेलावल्यौ च भैरवी १६
कामोदा सिङ्घली च्छायानट्टा रामकृतिस्तथा
वल्लातिका च मह्लारी मह्लारो गौडकास्ततः १७
कर्णाटो देशबालश्च तौरुष्कद्राविडाविति
एतेऽधुना प्रसिद्धाः स्युर्द्वापञ्चाशन्मनोरमाः १८
सर्वेषामिति रागाणां मिलितानां शतद्वयम्
चतुःषष्ट्यधिकं ब्रूते शार्ङ्गी श्रीकरणाग्रणीः १९
तत्राऽदौ ग्रामरागाणां केषांचिल्लक्ष्म चक्ष्महे
देशीरागादिहेतूनां शेषाणां तत्र तत्र तु २०
षड्जमध्यमया जातस्तारषड्जग्रहांशकः
निगाल्पो मध्यमन्यासः पूर्णः षड्जादिमूर्छनः २१
अवरोहिप्रसन्नान्तालंकृतो रविदैवतः
वीररौद्ररसे गेयः प्रहरे वासरादिमे २२
विनियुक्तो गर्भसंधौ शुद्धसाधारितो बुधैः २३
ग्रहांशमन्द्रताराणां न्यासापन्यासयोस्तथा
अल्पत्वस्य बहुत्वस्य षाडवौडुवयोरपि
अभिव्यक्तिर्यत्र दृष्टा स रागालाप उच्यते २४
रूपकं तद्वदेव स्यात्पृथग्भूतविदारिकम् २५
चञ्चत्पुटादितालेन मार्गत्रयविभूषिता
आक्षिप्तिका स्वरपदग्रथिता कथिता बुधैः २६
नोक्ते करणवर्तिन्यौ प्रबन्धान्तर्गतेरिह
मतङ्गादिमताद्ब्रूमो भाषादिष्वेव रूपकम् २७
सा॑पा॑ धां रीपापाधारी पाधा सासा पाधानीधा पामांमां । रींपाधारीं पाधारीं पाधापाधापापा सासा मा । सा॑गा॑री॑मा॑ । मगरि सासा सरिग पाधारीपा-
धारीपाधापाधासासा सारीगामाधापानीधापानी धापा सीं सीं--इत्यालापः ।
सस पप धध रिरि पप धस साम्२
रिरि पप धनि पप रिप धस सा सा२
धध मंमं गारी गंमं रिग मम मगरिग सासा२
सस धस रिंगं सासा पाधा निधप मम-इति करणम् ।
सा सा धा नी पा पा पा पा
उ द य गि रि शि ख र १
धा धा नी नी रीं रीं पा पा
शे ख ०
र तु र ग खु २
री पा पा पा धा नी पा मा
र ०
क्ष त वि भि ०
न्न ३
धा मा धा सा सा सा सा सा
घ न ति मि रः ०
धा धा सा धा सा री गा सा
ग ग न त ल स क ल ५
री गा पा पा पा पा पा पा
वि लु लि त स ह ०
स्र ६
धा मा धा मा सा सा सा सा
कि र ०
णो ज य ०
तु ७
पा धा निध पा मा पा मा मा
भा ०
००
नुः ०
इत्याक्षिप्तिका । इति शुद्धसाधारितः ।
षड्जमध्यमया सृष्टस्तारषड्जग्रहांशकः
संपूर्णमध्यमन्यासः षड्जापन्यासभूषितः २८
अवरोहिप्रसन्नान्तर्भूषः षड्जादिमूर्छनः
काकल्यन्तरसंयुक्तो वीरो रौद्रेऽद्भुते रसे २९
विनियुक्तः प्रतिमुखे वर्षासु गुरुदैवतः
गेयोऽह्नः प्रथमे यामे षड्जग्रामाभिधो बुधैः ३०
षड्जमध्यमया सृष्ट इत्यादिना । स्पष्टोऽर्थः ।
ससरी मंध मरिस सनिं धापा धाधरि गसा । रिगा सासगपनि धनि स ।
समा सा । सगरि गप निधप मामा--इत्यालापः ।
रींरीं गाधा गरि सासा नींधपापा । रींरीं गधा गरीं सांसांसां संसांगांनिंधारीं रींगंधां गारीं सांसां निधापापा । रीरी पापा निधानि सांसां सांसां रिसरि पांधानिधपामांमांमांमां--इति करणम्
री री गा धा गा री सा सा
स ज य तु भू ०
ता ०
नी धा पा पा री री गा धा
धि प तिः ०
प रि क र २
गा री सा सा सा सा सा सा
भो ०
गीं द्र ०
कुं ०
ड ३
सा सा गा धनि नी नी नी नी
ला ०
भ र०
णः ०
गा रिग धा धा गा री सा सा
ग ज०
च ०
र्म प ट नि ५
नी धा पा पा री री पा पा
व स नः ०
श शां ०
क ६
नी धा नी सा सा सा सा रिसरि
चू ०
डा म णिः ०
०००
पा धा निध पा मां मां मां मां
शं ०
००
भुः ०
इत्याक्षिप्तिका । इति षड्जग्रामरागः ॥
कर्मारव्याश्च कैशिक्याः संजातः शुद्धकैशिकः
तारषड्जग्रहांशश्च पञ्चमान्तः सकाकली ३१
सावरोहिप्रसन्नान्तपूर्णः षड्जादिमूर्छनः
वीररौद्राद्भुतरसः शिशिरो भौमवल्लभः
गेयो निर्वहणे यामे प्रथमेऽह्नो मनीषिभिः ३२
सांसां गामा गारि गामां सांनि सांरि साधा माधा माधा नी । धा पामा
गामा पापा--इत्यालापः ।
संसंसंसं रिरिससरीरी गागा संससंसं ममरि गम संसरी री सनि स
सससरिरिममप पधमधसं धनि संसससरिरि गग ससप पध मगम पपपप--
इति वर्तनी ।
शुद्धकैशिकः ।
सा सा सा सा सा सा नी धा
अ ०
ग्नि ०
ज्वा ०
ला शि १
सा सा री मा सा री गा मा
खा ०
के ०
शि ०
मा गा री सा सा सा सा सा
मां ०
स ०
शो णि त ३
सा सा सा सा नी सा नी नी
भो ०
जि नि ०
मा मा गा री मा मा पा पा
स ०
र्वा ०
हा ०
रि णि ५
धा नी पा मा धा मा धा सा
नि ०
र्मां ०
से ०
सा सा सा सा नी धा पा पा
च ०
र्म मुं डे न ०
धा मा गा मा पा पा पा पा
मो ०
स्तु ते ०
इत्याक्षिप्तिका । इति शुद्धकैशिकः ॥
षड्जमध्यमिकोत्पन्नो भिन्नकैशिकमध्यमः
षड्जग्रहांशो मन्यासो मन्द्रसान्तोऽथवा भवेत् ३३
षड्जादिमूर्छनः पूर्णः संचारिणि सकाकली
प्रसन्नादियुतो दानवीरे रौद्रेऽद्भुते रसे
दिनस्य प्रथमे यामे प्रयोज्यः सोमदैवतः ३४
सां निधासामां । मम धम मम धम गामाधाधा नीधा सस सांगां माधानीधा
सांसां धमा मगा स गास सांधा मांमां । सांगां माधानीधा सांसां मधा पमापं
मामा -- इत्यालापः ।
सस निध सस मम मध मग मध निमम । नीधांनीमधनिस । निधनि संसं-
संसंसंसं धध । मम गसं सं गमा सांग गधांधांधधममधंमगममधसंसं । संसंधमधपमापा मामा -- इति वर्तनिका ॥
भिन्नकैशिकमध्यमः ।
सा सा नी धा सा सा मा मा
बृ ह दु द र वि क ट १
मा धा मा गा मा धा नी मा
ग ०
म न ज र ठ वि २
मा नी धा नी मा धा नी नी
भ ०
क्तं ०
सु वि पु ल ३
नी धा नी सा सा सा सा सा
पी ०
नां ०
गं ०
मा मस सा सा नी धा पा पा
अ री०
द म न वि ष म ५
धा नी मा मा गा री मा मा
लो ०
च नं सु र न मि ६
मा मा मा मा धा नी मा मा
तं वि ना ०
य कं ०
सा सा धा नी मा मा मा मा
वं ०
दे ०
इत्याक्षिप्तिका । इति भिन्नकैशिकमध्यमः ॥
मध्यमापञ्चमीजातः पञ्चमांशग्रहोऽल्परिः
रिहीनो वा मध्यमान्तो मध्यमाल्पः सकाकली ३५
संचारिणि प्रसन्नादिमण्डितोऽन्तिममूर्छनः
प्राग्यामे करुणे गेयो भिन्नतानः शिवप्रियः ३६
पांनीं सांगां मापाधापामगामांमां । ममध ममग सां सां संसं सं मागम
पापापानी सांगांमां धापाम गंमंमां । ममधप धध संसं पांपां संसंसं मागम पापा मंमं पप धध निनि पध मध मग गंसां सां गंसग पञ्चम पापापानी सांगांपापा
धापामगमामा--इत्यालापः ॥
पापा नीनी संसं गंगं पापानीपांनी सांगंगं संगामा पाधा पाम गामापापा पञ्चम
पा सांसां धामापापा षड्ज सस गग पञ्चम नी सांगां मापाधाम गां मामा--इति वर्तनी ॥
भिन्नतानः ।
पा पा नी नी सां सां गा गा
ह र व र मु कु ट ज १
सा गां मप मग सां सां सां सां
टा ०
लु०
लि०
तं ०
सा गा मा पा धा पा मप मग
अ म र व धू ०
कु०
च०
सा गा मा पा पा पा पा पा
प रि म लि तं ०
धा पा सा मा पा पा धा धा
ब हु वि ध कु सु म र ५
सा सा पा पा धा पा मा गा
जो ०
रु णि तं ०
धा पा पम मपग सां गां मां पां
वि ज य०
ते००
गं ०
गा ०
धा पा मग मा मा मा मा मा
वि म ल०
ज लं ०
इत्याक्षिप्तिका । इति भिन्नतानः ॥
कैशिकीकार्मारवीभ्यामुद्भूतो भिन्नकैशिकः
षड्जग्रहांशापन्यासः संपूर्णः काकलीयुतः ३७
मन्द्रभूरिः ससंचारी प्रसन्नादिविभूषणः
षड्जादिमूर्छनोदानवीरे रौद्रेऽद्भुते रसे
गेयोऽह्नः प्रथमे यामे शिशिरे शिववल्लभः ३८
साधा मांधासा निधस नीसां सांसांरीं मांपांधांमांधांसां निध सनि सासा
सारीसामा सारीं सामा धानी साधा सा मपांमापापा--इत्यालापः ।
सासाधा माधापा मारी मापा धामाधासांसां सां । सांसां रीरी गांगां
सारी सासामाधा पापा सारी मापा धासा धापा मापापापा--इति वर्तनी ॥
भिन्नकैशिकः ।
सा सा सा सा री री मा मा
इं ०
द्र नी ०
ल १
मा मा पम पा पा पा पा पा
स ०
००
प्र भं ०
म २
मा धा सा पा धा मा री सा
दां ०
ध गं ०
ध ३
मा मा सनि सां सां सां सां सां
वा ०
००
सि तं ०
सा सा सा सा सा सा सा सा
ए ०
क दं ०
त ५
नी गा सा सा धा पा मा पा
शो ०
भि तं ०
न ६
मा धा सा पा धा मा री मा
मा ०
मि तं ०
वि ७
मा मा पम पा पा पा पा पा
ना ०
००
य कं ०
इत्याक्षिप्तिका ॥ इति भिन्नकैशिकः ॥
षड्जमध्यमया सृष्टो गौडकैशिकमध्यमः
षड्जग्रहांशो मन्यासः पूर्णः काकलिना युतः ३९
प्रसन्नमध्येनाऽऽरोहिवर्णः षड्जादिमूर्छनः
भयानके च वीरादौ रसे शीतांशुदैवतः
यामद्वये मध्यमेऽह्वो गेयो निःशङ्ककीर्तितः ४०
सांसां सधस सधसा सधस रिमागामामा मम धमधरिधधधध निधनि
धमाधामा गधरि धनिध षड्ज ससध धसससधसरिसा सधधससससरिगरियरि गसगसधसस मध्यम मममधमध ऋषभ रि । रिरिधरिधधनिधधधसपधमामा । रीरीरिरिगरिगगधां सासाधधसधधरिधरि । ममधारि रिधानि धनिमधामा । गधारिधानिधा षड्ज ससधधसससस । रिगरिमरिगसगसां धसासं मध्यम मममधमध ऋषभ रिरिरिधरिधधनिधधधसपधमामा । रीरीरिरिगरिगगधासासाधधसधसधधरिधरिममधारिरिधानिधनिमधमा । गधारिधानिधाध षड्ज ससधधसससस । रिगरिगरिगस गसांनिनिनिसनिसससससससससससधसधसारिमममममधाधाध गस गसा । धाधाधमपधमामा--इत्यालापः ।
धाधाध षड्ज सधसासा धध धस धाममाध मध मां मध्यम ममध मग निध धध रिधधा । रिधधा निधध सांसांध धधसं संसं धध सामधरिम रिग सांसंसंधससा । षड्ज समामाममधामधाधनिधाधा धनिध गधा सगधा धधधस पप मधमारीगाग धैवत धासाधाध रिरिरि ऋषभ रिगा मामधमधानिध
निध धा धैवत रिधधाधधा । धनिसांसा । सधधधधसंसंसंसांधधधसं मममम रिरिरिग । संगंधा संधध सां सग षड्ज स धा सस धसरि । रिमं मधध मधा । मध धध रिधधा धनि धैवत धधधगं सससगं धधधसपधधधमामाम रिग गमा म षड्ज पधमा मधमा मामाधा धैवत । रीरीधाधरिधा षड्जमध्यमधैवत धासपधमां ममगामामा इति करणम् ।
गौडकैशिकमध्यमः
सा सा धा सा सां सां सां सां
त रु ण र वि स दृ श १
मां मां सा सा धा सा री मा
भा ०
सु र वि क ट ज २
मम री सा सा सा सा गरि सम
टा०
जू ०
ट शि ख०
र०
मां मां मां मां सां सां सां सां
प रि र चि ता ०
मा धा मा गा मा धा मा गा
हि म शि ख रि शि ख र ५
मा धा सा सा नी धा सा सा
मा ०
ल ०
श र ण ग ६
सां सां मा मग री गा सा सनि
ता ०
पा ००
तु वः ०
स०
धा सा पा धा मग मा मा मा
दा ०
गं ०
गा०
इत्याक्षिप्तिका । इति गौडकैशिकमध्यमः ॥
धग्रहो धैवतीषड्जमध्यमाजातिसंभवः
धांशो मान्तस्तथा गौडपञ्चमः पञ्चमोज्झितः ४१
काकल्यन्तरसंयुक्तो धैवतादिकमूर्छनः
प्रसन्नमध्येनाऽऽरोहिवर्णः सौरिस्मरप्रियः ४२
भयानके च बीभत्से विप्रलम्भे रसे भवेत्
उद्भटे नटने गेयो ग्रीष्मेऽह्नो मध्ययामयोः ४३
धामा धधमधधधनिधनिध धधनिधनिधसरिगगरिगरिगगधधनिधनिधध-
मगममगामामधैवतधधधधधनिधनिधधधधसधनिधसरिगधनिधधधनि ममनि
धगससमग मध्यम म ममध मधधधनिधनिधमाधधमाधधनिध निध धधध ममधा मधध धनि धनिमधमगागससगसा । धधनि ममनि धनिसाधाधा धैवत धधधधधनिधनिधधधधसधनी धसरिगधनिध धधनि ममनि धग ससमगम मध्यम म ममध ममध ममध धनि धनि धमामध निध निधनिधधसधधधधधसधधनिधनिधनिधमधमगागसगमगमधधधधधनिधनिधगं ससमगममधसरिमधमगधाधमधधाधा । धधनि धधस धधनि धधध धधनिधधधमधसरिमगामामामाधधधमधधधधधधधधधधधनिधनिमधमगामामा -- इत्यालापः ।
मध मध धाधनिधास धनिधा धस रिगा धनि धामगामामा । धम धमा ।
मध्यम मनि धध रिध धाममम धागमधानिध धनि धामममसंगम धाधनि धनि धनि धाध धधस । धनिधा धस रिग धनिधा मधसरि मधमधधा धधधनि धनि धनि धनि मधमामागामामा -- करणम् ।
गौडपञ्चमः ।
धा धा मा धा सां सां सां सां
घ न च ल न खि ०
न्न १
धा धा धा धा धा धा सा धा
प ०
न्न ग वि ष म वि २
सां सां मां मां मां धा धा धा
निः ०
श्वा ०
स धू ०
म ३
धा धा मा गा मा मा मा मा
धू ०
म्र श शि ०
मा मा मा गा मा धा धा धा
वि र चि त क पा ०
ल ५
धा नी धा मा मा मा मा गा
मा ०
लं ०
ज य ति ज ६
मा धा धा धा मा मा मा मा
टा ०
मं ड लं ०
धा धा धा धनि गा मा मा मा
शं ०
००
भोः ०
इत्याक्षिप्तिका । इति गौडपञ्चमः ॥
उद्भूतः कैशिकीषड्जमध्यमाभ्यां ग्रहांशसः ४
सकाकलीपञ्चमान्तः पूर्णः षड्जादिमूर्छनः
आरोहिणि प्रसन्नादिभूषितः करुणे रसे ४५
वीरे रौद्रेऽद्भुते गेयः शिशिरे शंकरप्रियः
दिनस्य मध्यमे यामे द्वितीये गौडकैशिकः ४६
सासा सग सनिसरी मगगसमम पम निप पगम गरि रिगम मस । गसां
संनि सरिम गपम पपरिमपाधारी मापाधानि रिमापा धास नि सासा । सासा
षड्ज ससससस ससस मगसं गसनि सासा । सासा सस ग ससस मग-
मरि गसग सधस । पधप मापमापापा । पमपापापधपधपधपापप पधरिरिरिमरि मसरि मधासनिसासा । सासा षड्ज सससससससस सग सग सनिसासा । सासा ससगस समग मरिगस गसधसपध पमा पापा धम पापा गम गगम पञ्चम पप गग मम गग गमग । निनिपनिपागमगस सनिपनिप । गमग पम मगमग गरीरी रिगमम षड्ज स सससससस ससगसधसा गध सरीमा-
मापमपापा--इत्यालापः ॥
निस निध सस रिम रिगम ममगपपनिगा पमगारि परीरीरिमरिम समरी
मरिगसा मपधस रिमापमापांपांरिमरिम रिमपापारिम पनि रीरीरिमसा पध
सससनिसा सम रिगा सग सनिनीं निनि निनि सधध सध मम पपपा गाग-
गनि पपधनी गगगप गमागा रीरी रिगामाम षड्ज स सनी निसा गारी
रिम गम सागा मापा पनि धनि गमग धधम रिस गा सग सनि धसा धसरि
मा पम पापा पम धमा रिमा रीसध सारी रिम मम मग साधध सस मम पप
मम पापा पप गग मम पापापा--इति करणम् ॥
गौडकैशिकः ।
सा सा सा सा नी नी नी नी
भ ०
स्मा ०
भ्यं ०
ग वि १
नी नी सा री री गा सा सा
भू ०
षि त ०
दे ०
हं २
सा सा री सा री सा री सा
सु र व र मु नि स हि ३
री री री री मा मा मा मा
तं ०
भी ०
म भु ४
सा सा सा सा री री री री
जं ०
ग म वे ०
ष्टि त ५
सा सा सा सा मा मा री मा
बा ०
हुं ०
सु र व र ६
री मा मा मा पा पा पा पा
न मि त प दं ०
री री री री पा पा पा पा
चं ०
द्र क ला ०
क र ८
सा री री री सा सा नी नी
सं ०
त ति ध व ल ०
नी नी सा नी री मा री गा
सु र स रि दं ०
बु ध १०
सा सा सम गरि सा सा सध धनि
रं ०
००
००
प्र ण म०
त०
११
पध पध पप पप मप मप पा पा
स०
त०
त०
००
नि०
ष्क०
लं ०
१२
पध पध रिम पम धा सा सा सा
स०
क०
ल०
००
प र म ०
१३
धा नी पध मा पा पा पा पा
शि व म०
जे यं ०
१४
इति ध्रुवक्षिप्तिका । इति गौडकैशिकः ।
वेसरः षाडवः षड्जमध्यमाजातिसंभवः
मध्यमांशग्रहन्यासः काकल्यन्तरराजितः ४७
सारोही शान्तशृङ्गारहास्येषूशनसः प्रियः
दिनस्य पश्चिमे यामे गेयः श्रीशार्ङ्गिणोदितः ४८
मांमारीगांसांरीं गांमां मागा मासां । मामारीमांपाधानी पनी धामां नीधा-
सासा । सांधा सारीगाधा सनी धानीध पञ्चम पापा सधा सगा मरीगांरी-
मामामरीगारीधामा मरी मगागमासासासरि गमा मग सनि धनि धस धस
निधनिधा पञ्चम पस धग सम गरी मगां मां मांमांमां सां मधा नीसा रीगा
मम गसा नीधनि धसनिधा नीध पञ्चम पापा । पपनि धधनि पापा पपनि
धधनि मांमां । मम निधा धध गसा । ससमरी री गामामा । मरिरिग सांसां ।
सरिरिग मां मां मरि रिग रिरिधामा मरिरि गरि रिधस रिरि सांरिग सगा
सधनि धसस धनि धगगधनि धधस धनि धमंमं मस समध मंरिरि मरिग सगसा
धनिधसनि धानिधा पञ्चम पापा पप पपनि धनि धधनि धनि ममनि धधस
ससग धधस धधमा रिग सगस धसरिगम रिगमांमां । मरि गसां रिगमां मां
मरी गरिगमा । मरिगरि धरि रिरि धरि रिरि मांमां । गममगधधम धम रिरिम
रिग सगस धनिध सनि धनिधा । पञ्चम पापा । पंपं पंपं पंपं पंपं । निध
निध धनि धनि ममनि निध निध धमां गंस गस धनिध सनि धनी धसरि
गगरि सनिधासां पधासरी मं गा मं मां--इत्यालापः ।
मंधामम गंमांमां मम गम मां । संसंमरिमांमं ममरि मं मां धधांनि धनिधा
धस धनिधा धाधा म रिग मग मांमा ऋषभ रि धरीरीरीरीधरीरीरीरीग रिग
मांमांनी पधा मा रिग रिग रिग सा । संमं धैवत निध धस धनि धापापा ।
पप धैवतं धनींनींमांमां । मांरि मरिग मनि धा धा धा धैवतं धनिधग षड्ज
सा नीधा सारीं गां मां मं मधारि रिरि गग मंमं रिग रिनि पध मंमं रिग रिम
रिगा ससा धनि धस धनि धध पञ्चम पा । धैवतं धग सस मग रिग मांमां-
गामांमां--इति करणम् ।
१०
वेसरषाडवः ।
मा गा री सा री गा री सा
इं ०
द गो ०
व म णि १
री सा री गा मां मां मां मां
दा ०
रु सं ०
चि यं ०
मा री गा सा नी धा सा सा
फु ल्ल कं ०
द ल सि ०
पा धा सा री गा मा मा मा
लिं ०
ध सो ०
हि यं ०
री री पा पा मा पा धा नी
म ०
त्त द ०
द्वु र नि ५
पा धा मा गा री गा री सा
ना ०
य सो ०
हि यं ०
मा री गा सा नी धा सा सा
का ०
ण णं ०
सु र हि ७
पा धा सा री गा मा मा मा
गं ध सी ०
य लं ०
इत्याक्षिप्तिका । इति वेसरषाडवः ।
बोट्टः स्यात्पञ्चमीषड्जमध्यमाभ्यां ग्रहांशकः ४९
मान्तोऽल्पगः काकलीमान्पञ्चमादिकमूर्छनः
आरोहिणि प्रसन्नान्तालंकृतः सकलस्वरः ५०
अन्त्येऽह्नः प्रहरे गेयो हास्यशृङ्गारयोः स्मृतः
उत्सवे विनियोक्तव्यो भवानीपतिवल्लभः ५१
पन्निसासा धगारी पानी धा पामा गरी ममा मामा । मं पांपां पंनिनिमां-
मंधांसासनि धा धमगा मगारिरिसा री पंमापांपांपंसा सपपमपपं मंपंमंपंपंमां ।
पधनि पध मधस गरि रिरिपं रिरिप रिपपप षड्ज सा । सस गरि पां पञ्चम
पपपपमगरि मगा मां मां मधा धा धध निध निसा मम धध सस रिरि गग
रिगा ग पञ्चम पप सप धस निध धधधमसमां मगा री रिध रिरिध रिरि ऋषभ
रिरिप रिरिप पां पनिधा पामा गरि मगामा मा । गाम । मगममगा
ममगय ममगागरी रिरिरि ध धस गागारी । रिस मम गग पमप-
पमपपापा पमप ध नि धनि मामामधाधमामधासारीगागापा परि पापमपधनि-
पधमधमां गारी । रिगमपाधापामागारिपगामाम मध्यम मगाममगममगमपमगा-
गपमागामापापा पनिधधनिधनिनिपानिधधसससधधगरीगरिरि गपापपधपधा-
पधससधधगसग । साससमरिंरिंपंमपममपापापममपपधधस सपा । सससमस-
मरिरिगागससपपपपधधनिपधमधमगरिमगाग । सगसधस पपधधससरिरिपपप-
पपमगरीमगागगा । मामांगमम मध्यम मा पनिधनिरिधा धनिपपपधममरिगरि-
मरिग । ससासससगससगधधधगसससमरिरिरिपरिपाप । पापसधसासपाप-
षड्ज रिसरिरिपाप । पममपपधधधधनिपधमामरिरि ममरिरिगरिपरिपपपपप-
षड्ज ससासधधगधमगरिपा । पापाधाधापापासासापापाधध पपममगगागा-
रिधारिरिधरिरि ऋषभ रिरिपा पञ्चम पधापामागारीगारीसगामामा -- इत्यालापः ॥
धाममगममाममगममा पञ्चम पगममाममगमसाधधधनिप धमाधनिपधसारिग-
रिमरिमसाममगरिसा । रिगारिग पञ्चम पपपपनिनिधामामा । माममधधाधममध-
धासरिधगाधगगधरिग पञ्चम पापपनिनिध ससधगसमागारीमारिमा मध्यम-
निधाधाधधधनि । पांमागारीरिपारीनिधा षड्ज सससममारिरिरिरिपममम-
निधापामागारीरिमांगामांमांधरिरि धरीरिधरिरिरिपपरिपपरिपपरिपपमनिनि-
धनिधानिनिधाधधध निधधमधमामाममधध षड्ज स ऋषभ रि पञ्चम पपनि-
निनिनिधधनिनि निपधधधरिपपमधममरिरिगरि पञ्चम पनिनिधधपंपंमंमगगरि-
रिमग मामानिधनिधाधधधनिपपपधगमरीगरिरिपरिपामगागामामा--इति करणम् ॥
११
बोट्टः ।
सा धा सा सा सा सा सा सा
प व न वि लु लि त ०
धा पा मा पा धा पा मा मा
भ्रि मि त म धु क र ०
धा पा मा गा री गा सा निध
ज ल ज रे ०
णु प रि०
सा री मा पा पा पा पा पां
पिं ०
ज रि ते ०
सा री मा पा पा पा पा धा
म ०
द०
मं ०
द ग ति ५
सा सा पा पा धा पा मा गा
हं ०
स व धू ०
धा पा मा गा री गा सा निध
र्वि च र ति वि क सि त०
पा पा पम गम मा मा मा मा
कु मु द०
व०
ने ०
इत्याक्षिप्तिका । इति बोट्टरागः ॥
मध्यमापञ्चमीजातिजातो मालवपञ्चमः
पञ्चमांशग्रहन्यासो हृष्यकामूर्छनान्वितः ५२
सारोहिसप्रसन्नान्तो गान्धाराल्पः सकाकली
विप्रलम्भे कञ्चुकिनः प्रवेशे केतुदैवतः
गेयोऽह्नः पश्चिमे यामे हास्यशृङ्गारवर्धनः ५३
पामारिगासाधानिधपाधधानिसरीमागागपा धामारिगासानिधनिमामाध-
निसारिगाममगससाधानीधपापधानीसारी । मांमांगगपांधामारीगासानिधनि-
मामाधनिसारिगामगगसनिधनिपां । पांपांसधाधासगसासंमगारिरिरिमांमांपमा-
सारीमापाधनीधापाधमासाधानीधापां । रिरिरिगामापारीरीगामापारीरीरिगा-
मापानिधा मापानिधा मारीरिगमाममासरिगमामगसनिधानिपा । पापा पपस धधन ससग गरिप ममप मपपांपां । धाम मप धमामा पांधानीनिमामापाधासा-
समामा पांधागासांधानि धापां धमासधनि धापा मामा मध्यम गागंगगंम री रिरीरि रिमसासससमरीरिरिरिप मापमामपापापपपधामाममनिनिधधपपपधमा-
ममससधधनिनिधधपपममगगरिरीनिनीधधपारीरीधरिरिगामापारीरीधरिरिग-
मापा । रीरीधरीधरिरिगामापारिगमरिगमपधनिधमा मरिरिरिगगसससससधस-
रिगगरिसनिधमपपरिममसंधनिधापाधामांगासांधानीधापा धमसधनिधपा--
इत्यालापः ॥
मापाधामा मरिगसा धनिमा धनिसा रिगमा धनिधधसधनिधापापा । धध धनिधनिरि मापधनिधगसधानीधासाधानी पञ्चम पापधसधाधधगसासससाम-
गारीरीपमांमांपनिधनिधसनिधपांपां रिगमापा धनिधस धनिपंपपधममपमधस-
धनिममनिनिधधपापधमनिधपापा--इति करणम् ॥
१२
मालवपञ्चमः ।
गा री सनि सा मग रिग सा पम
ध्या ०
न०
म यं०
न०
वि ००
पा पा सा मा गम गा निध नी
मुं ०
च ति दी०
नं ००
री मग पा पम पा पा धप मा
व्या ह०
र ००
ति वि श०
ति ३
रिम गस धम धनि पा पा पा पा
स०
रः०
स०
लि०
ले ०
पम धम सा सा सा गा सा निध
वि०
धु०
नो ०
ति प ०
क्ष०
निध सा सा सा सा री गा मा
यु०
ग लं ०
न रें ०
द्र ६
धा मा रिग सा निध सा पा मा
हं ०
सो०
नि०
ज ०
मरि गम धस निध पा पा पा पा
प्रि०
या०
वि०
र०
हे ०
इत्याक्षिप्तिका । इति मालवपञ्चमः ।
जातो निषादिनीषड्जमध्यमाभ्यां ग्रहांशसः ५४
मन्यासो रूपसाधारोऽल्परिपः ककलियुतः
प्रसन्नमध्यालंकारः पूर्णः षड्जादिमूर्छनः ५५
अवरोहिणि वर्णे स्याद्वीरे रौद्रेऽद्भुते रसे
प्रयोज्यो वीरकरुणे सवितुः प्रीतये सदा ५६
सानिधा सनि सा सामा पामापापामपा मगामनी निधाधधा सधनि धासनी
संसंपा धा सा री गाधा सापा धमा माधा निधानीनी मागा मागा मसा--
इत्यालापः ।
साधा सनिधनी सा सा पामा पममा गसं नीधाधाध सधनिधध षड्ज सा
साधाधासारी गमगरिसधाधपसाधधनिसा मध्यम मगमसा । सगमधमनिधा सगम सधनिध धमा मगामा मामा मध्यम पञ्चम पगगम माग ममनि निधपप-
मपा । गममम षड्ज सध सससा निधम पप धध स रिरि मरि ग सा धधध-
धगसा धैवत निधमा मध्यम म सा सगगध मम पस सग सस धनि धध मा मग मामा--इति करणम् ।
अथवा--सा धा सा धा पा पधा सा सा सगामगासगांधा पां धा सां सां
सां गा मं निधा सां ससनि सा सं मां सं गां ग सा धा पाप धप ध सां सां
सा गा मा नी सासा षड्ज स सगा सगा गं सासा धापा धाप मामा--इत्यालापः ।
१३
रूपसाधारकः ।
मा मा नी नी धा धा सा सा
स द्यो ०
जा ०
तं ०
नी नी धा सा सा सा सा सा
वा ०
म म घो ०
रं ०
सा सा नी धा पा मा मा मा
त ०
त्पु रु ष मी ०
सां रीं सां नीं नी धा सा सा
शा ०
नं ०
मा मा मा मा नी नी धा धा
वि ०
श्वं ०
वि ०
ष्णुं ०
सा सा पा पा मा मा मा मा
वे ०
द प दं ०
मा मा नी नी नी धा सा सा
सू क्ष्म म चिं ०
त्य म ०
नी नी धा सा सा सा सा सा
ज न क म जा ०
तं ०
मा मा मा मा सा सा सा सा
प्र ण मा ०
मि ह रं ०
सा सा नी धा सा सा सा सा
स द्वु ०
रुं ०
१०
मा मा नी नी नी धा सा सा
श र ण ०
म भ व म ११
सा सा पा धा मा मा मा मा
हं ०
प र मं ०
१२
इत्याक्षिप्तिका । इति रूपसाधारकः ॥
पाड्जीधैवतिकोत्पन्नो ग्रहांशन्यासषड्जकः
काकल्यन्तरसंयुक्तः पूर्णः षड्जादिमूर्छनः ५७
प्रसन्नमध्येनाऽऽरोहिवर्णे वीरादिके रसे
वीरहास्ये निर्वहणे गेयो रुद्रप्रियः शकः ५८
सा निधनी पापाधनी सीरागासासारी गाधा धानी सासा निधसासा
निधसानी धापानिसा गमा धध निनिरि गा सासा--इत्यालापः ।
षड्ज ससनि मम मम पप धध गगा सरिरीरी गमगम माधधधस
गगससगासनि साससनि रिरिरिरिनिरिरिधानिमपधामा गान्धार ग
षड्ज सनिनि पनिसासा सससनि रिरि गरिरि धापापनिनिधासासा
सरिरिरिधधधमधममा । धसरिममरिमधधपप मम गग षड्ज सस निसासा--इति करणम् ॥
अथवा--सा सनिमा मप धम संगंगां मम मग माध साम पगसमासनि
सससम निरिनिरि रिरि धनि मामपाधा मागासासनि सांसंनी सास । रिरि-
रिरि गा रिधाधा पानिनिनि निध सासा सरि रिरि धंधंधं मं धं मा धस
रिमं मरि । मां धापामा मागासास री सासा--इत्यालापः ।
षड्ज सनि धनि सांसांसां स ससा । सरिरिरि रिम षड्ज धैवत धध षड्ज सस मां गा गगगमा गगनिस षड्ज सनिनिनि स रिरि गगमा--इति करणम्
इति शकरागः ।
शुद्धमध्यमया सृष्टो रागो भम्माणपञ्चमः ५९
ग्रहांशन्यासषड्जश्च मन्यासः काकलीयुतः
गाल्पः पूर्णः सषड्जादिमूर्छनारोहिवर्णकः ६०
प्रसन्नमध्यालंकारो वीरे रौद्रेऽद्भुते रसे
पथि भ्रष्टे वनभ्रान्ते विनियुक्तः शिवप्रियः ६१
सा रिरिस रिरि सारी रिपा धाधधध धपाधपाप धपधप म मा मम मा ।
गारी रिधा धप धासा धासा धासा सरी रीसा सस मग रिसा सनिनि
धैवत पञ्चम पप धप धप पपप ममप मप मा मगमामा--इत्यालापः
सस रिरिरि सरीरीरी । पापा धप धधा धध पधधा । पापाप मपमपपा पापा धधध मामा माम ध रीरीरीरीरी धरिरि धा । धापा पापा पाप पपप धाध-
धा सध धसा सां सां । स रिरिरि सससमसमरिग स पधध धापमपनि पपाप पाप पध मधपध पाध पध पाधपपापपमगसा--इति करणम्
अथवा--सासा सधा सरी मा पां पं पञ्चम पां पां सां सां सरीं सापां
मंपं धंसं निध पांमां पंमां मांधां सांनी धापां मांपं मांपां मां मम पम प
मध्यम मा--इत्यालापः ।
सस रिरि सासा धध रिरि सासा धंधंधंसरिम मग सासरि गारिस रिरि
मपधससनि धास रिगामा पञ्चम पम धम मम पग पां पां मां मां--इति
करणम् ।
१४
भम्माणपञ्चमः ।
री गा मा सा रिग सा धा मा
गु रु ज घ न०
ल लि तं १
पा धा पध पम पा पा धा पम
मृ दु च०
र०
ण प त नं०
सा री मा पा पा धा पम मप
ग ति सु भ ग ग म०
नं०
पा धनि पम धस सा सा सा सा
म द०
य०
ति०
री री मा पम रिग सा धा मा
प्रि य मु दि०
ता०
म धु र ५
पाआं! पा पध पध पा पा पा पा
म धु म०
द०
प र व श ६
मा मा पा धस रिग सा धनि पम
हृ द या ००
भृ०
शं०
००
पा धा पा धप मा मा मा मा
त ०
००
न्वी ०
इत्याक्षिप्तिका । इति भम्माणपञ्चमः ।
मध्यमापञ्चमीजातो नर्तॐशग्रहपञ्चमः
मन्यासः काकलीयुक्तः पञ्चमादिकमूर्छनः ६२
गाल्पः प्रसन्नमध्येन भूष्यः संचारिवर्णवान्
धीरैरुद्भटचारीकमण्डलादौ प्रयुज्यते ६३
हास्यशृङ्गारयोरेष रसयोः कश्यपोदितः
धैवतीमपि तद्धेतुं दुर्गाशक्तिरभाषत ६४
पापसा मगामापापगामा नीधापापमानीनी सांसां सागा सानि धनी नी-
नी । नि निध धमपध ममगा गसा समं मगा गनी निनि धधप पधममगामा--इत्यालापः ।
पापमंगापा पञ्चम ससगगं निनिधापा पञ्चम नीनीधा षड्ज सनिनिध
सनी धापा मापा पमगा गनिनि पधनि गम गम पामधाममामा--इति करणम् ।
अथवा--पामागम मापापग पापा । पगापानीनिधाधा । नीनी सांगांसां
संधा नीनि नींनीं निनि मसा संसंसं धानीनीनी निनिनि धधनि पपध माम-
गागसा समा गगगरी निंनी निध धधनी प पञ्चम मागामामा--इत्यालापः ।
पपप मपपप मपप मग समग मामग सा । मगा मपापनी निधनि षड्ज
सनि सनि निधनिधा निनि धधधनि पधपा पपधपाम धामम गमसा ससम-
गसा पञ्चम धमा नीधापा । मामानी धधसा धधधध निपाधा पामागा गमसा
सासा गपमा धनिधा धनि पञ्चम पधप मममनि धनि पधमम षड्ज सगा-
मामा--इति करणम् ।
पापा षड्ज सगामा पञ्चम पापापा पधमा मगमा मध्यम मामा । ममम
निधा धध निधमा पपधमा गमगमा मा षड्ज स मापपाधप माम मनि धरि-
धगं षड्ज सं धानी निनि नीधधधनि । पापपध पामा सामा । गां पञ्चम
धधम मनिधनि पध पमामा गामामामा--इति द्वितीयकरणम् ।
१५
नर्तः ।
पा पा मा गा पा पा गा सा
अ न व र त ग लि त १
सा सा सां सां सा मा गा सा
म द ज ल दु ०
दिं न २
गा मा पा मा गा मा मा मा
धा ०
रौ ०
घ सि ०
क्त ३
मा गा मा पा मा पा पा पा
भु व न त ल ०
नी सा नी सा सा सा सा सा
म धु क र कु लां ०
ध ५
सा गा नी धा पा पा पा पा
का ०
रि त दि न ०
दि ६
नी सा नी सा मा धा पा पा
द्भ्यु ख ग ज मु ०
ख ०
मा पा गा गा मा मा मा मा
न ०
म ०
स्ते ०
इत्याक्षिप्तिका । इति नर्तरागः ॥
षड्जर्षभांशग्रहः स्यात्कैशिकीजातिसंभवः
ऋषभोऽल्पो निगन्यासो मन्द्रगान्धारषड्जकः ६५
प्रसन्नाद्यवरोहिभ्यां युक्तः षड्जादिमूर्छनः
वीररौद्राद्भुतरसः शांभवः षड्जकैशिकः ६६
सांसनि रिसामा पामं पाप ममगा । मं निनि धाधामा मधाध ममधा सा
समा मधा गसास । धमा मसासमामधा सासधा धमध नीनी--इ त्यालापः ।
षड्ज सनिध समा ससनि सांसां निनिस निरिसाममपमम पपापपमपपा
मध्यम । मम गगामममगम गा गान्धार गगगनिधम निधम मामामा धाम
धमामाधा गंगं सगं सगंसा । षड्ज ससधधधनि समम निधानीनि । निषाद निधनि नीनिनि षड्ज सधनि नी निनिधनिगा । म मपम पापप मध्यम
मगम ग षड्ज ससंसंसंसं गधरिग गनिध निनिनिधमा । मम धध गग रिग
षड्ज स सधनिधधमा पधानीनीनी निषादनिनि--इति करणम्
अथवा--सासास नीनी सनीनी मपानीनीपापा रीरिग रीरी गगरिरि
पापा मप पमगम गरीगागरीसा । सनीमपनीनी धधमप निरिरिग । सा षड्ज स निरी सानीसा षड्ज स निरीसानी--इत्यालापः ।
सा षड्ज सनि री सानिसा षड्ज समापा नीपा नीधा पञ्चम पापारीध-
रीरी पमा मारी रिगरिग षड्ज सरिस निधप निसनि सनीनी--इति करणम् ।
१६
षड्जकैशिकः ।
सा री सा री सा सा सा सा
दी ०
ह र फ णिं ०
द १
सा नी नी नी नी सा नी री
ना ०
ले ०
म हि ह र २
री री री री री गा सा सा
के ०
स र दि सा ०
मु ३
नी सा नी री री री री री
ह द लि ०
ल्ले ०
मा मा पा पा मा मा सग री
पि अ इ का ००
ल ५
रिस सा नी नी पा पा नी नी
भ०
म रो ०
ज ण म य ६
सा सा सा सा सा नी नी नी
रं ०
दं पु ह र ०
री री रिस नी नी नी नी नी
प उ ००
मे ०
इत्याक्षिप्तिका । इति षड्जकैशिकः ॥
लक्ष्माधुना प्रसिद्धानां सहेतूनां ब्रुवेऽधुना
गान्धारीमध्यमापञ्चम्युद्भवः काकलीयुतः ६७
मन्यासो मन्द्रषड्जांशग्रहः सौवीरमूर्छनः
प्रसन्नाद्यवरोहिभ्यां मुखसंधौ नियुज्यते ६८
मध्यमग्रामरागोऽयं हास्यशृङ्गारकारकः
ग्रीष्मेऽह्नः प्रथमे यामे ध्रुवप्रीत्यै
सांनीधापांधांधरि । गांसां रिगानीसां । सगपांपपप निनि पनि सां सां
गपसानिधनिनि निरिगासा । पां मं पं निधामा -- इत्यालापः ॥
निनिपपगंगंसंसंरिगं निंसंसासा । संसंगंगंपंपंधंधंनिसनिध पापापापा पनी
पनी सांसांसांगागासागासनी धनीनीनिनिरिगांसांसांपापामापानिधपामामा--
इति करणम् ॥
१७
मध्यमग्रामः ।
सां सां गां गां पां पां मा मा
अ म र गु रु म म र १
गां मा मां मा धा नी सां सां
प ति म ज यं ०
सां सां मां मां पां पां सां सां
जि त म द नं स क ल ३
री गा त्री सा सां सां सां सां
श शि ति ल कं ०
नीं नीं नीं नीं धा पा मा मा
ग ण श त प रि वृ त ५
गां मां गां मां धा नी सा सा
म शु भ ह रं ०
नीं रीं गां नीं सां सां पां पां
प्र ण म त सि त वृ ष ७
सा सा निध पा मा मा मा मा
र थ ग०
म नं ०
इत्याक्षिप्तिका । इति मध्यमग्रामरागः ॥
तदुद्भवा ६९
मध्यमादिमंग्रहांशा
इति मध्यमादिः ॥
ह्यथ मालवकैशिकः ॥
कैशिकीजातिजः षड्जग्रहांशान्तोऽल्पधैवतः ७०
सकाकलीकः षड्जादिमूर्छनारोहिवर्णवान्
प्रसन्नमध्यालंकारो वीरे रौद्रेऽद्भुते रसे ७१
विप्रलम्भे प्रयोक्तव्यः शिशिरे प्रहरेऽन्तिमे ॥
दिनस्य केशवप्रीत्यै
सासपामामामारीसनीसासरी मापासांनीनीरीरिसारिपामासनिसां । सनि-
रीरिपासनीसामगामापासनीसासनिपापनी सधनीपापनीनीनीरींपापनी मां मां
गंगरीरीसासनिन्निपापगामापाधनिससनिपममामगमपपमगागरिरिरिमससससम
रीरिरिपममममनिपापप सनीनीरीरिसरिमपनिपपसनीसांपापानीसपनिपपसनि
सानीससनिसनिसनि सपपनीपनिगगनीपपनिगंगंगंमरिरिमससंमगगरिरिपरिप-
पनीपपसनी सांसांनीनीससनीसनिससनिसंसपापानीससनिसनिसंसंनिरीरीपा
पानीससनिमम गरिरिससनिनि पनिपमगमगपमगमगरिससरिमपनिपापसनिसां
सां गाममागाममगमगममगमा गपपगपगनिनिगमगपपगमगसां । सससधनिपमा
ससनिसनिरिरिससमगमा गपमगगरिमासससधनीपानि पगमगपगममगरिमा ।
समगरिपपनि पपसनि पमगमनपमगमगारि मासरिमपनीपपसनी रीरीरीपप सनीसा--इत्यालापः ॥
गागपमगपापनि मापापमनी गपापमनी गपापमनि सं सनीसा षड्ज ससा ।
नीरिरि ऋषभ रिममपपनीनिनिरीसनीसा षड्ज ससानिनिरिरिनिपानि
पञ्चम गगसमसधनि पपगमगपगमगारीरिगमांममरीरि षड्ज सससमगारिरि
सापापपनीनि पञ्चम निरिरि पञ्चम नि मां मां मरिगस सधनिपपगम गरी-
सरी मपानि रिसनी सा सं नीरिसनिसा--इति करणम् ॥
१८
मालवकैशिकः ।
सा सा पा पा गा मा गा पा
चं ०
द्रा ०
भ र णं ०
धा नी पा पा धा नी गा गा
ह र नी ०
ल कं ०
ठ २
सा पां सां सां सा नी पा नी
म हि व ल य ०
री धा सनि सा सा सा सा सा
त्रि पु र०
ह रं ०
पा नी री पा नी री री सनि
मृ गां ०
क न य नं ००
पा नी री गम री गा री सनि
गि रि नि ल०
यं ०
००
सा सा पा पा नी नी पम नी
न म त स दा ०
म०
द ७
सां सां सां सां सां सा सा सा
नां ०
ग ह रं ०
इत्याक्षिप्तिका । इति मालवकैशिकः ।
मालवश्रीस्तदद्भुवा ॥
समस्वरा तारमन्द्रषड्जांऽशन्यासषड्जभाक् ७२
विकारिमध्यमोद्भूतः षाडवो गपदुर्बलः
न्यासांशमध्यमस्तारमध्यमग्रहसंयुतः ७३
काकल्यन्तरयुक्तश्च मध्यमादिकमूर्छनः
अवरोह्यादिवर्णेन प्रसन्नान्तेन भूषितः ७४
पूर्वरङ्गे प्रयोक्तव्यो हास्यशृङ्गारदीपकः ॥
शुक्रप्रियः पूर्वयामे
मां सारी नीधा साधानी माधा सारीगां धां सां धांमांरिगामां माधामारी
गारीनीधासांधानीमांमां -- इत्यालापः ।
ममरिग ममसस धनि सस धनि मां मां पपपपनि धममध धससरि गांगा-
मांरिगामांमां--इति करणम् ।
साधनि पध मारि मानि धधाधधससरि मासासाधनी धपमां मां गारी
गारी गासामाधामां गांरीगा गमारिगा सांसाधनी मां धनि धगसाधनि मां
मांमां--इति वर्तनिका
१९
शुद्धषाडवः ।
मां मां धां धां सा धा नी पा
पृ थु गं ०
ड ग लि त १
धा नीं मां मां मां री मां री
म द ज ल म ति सौ ०
धां नीं सां सां गा रिग धा धा
र भ ल ०
ग्न ००
ष ट्प ३
सा धा सा मग मां मां मां मां
द स मू ००
हं ०
मग री गा मा मा मा पम गा
मु०
ख मिं ०
द्र नी ००
ल ५
री गा सां सां मां मां मां मां
श क लै ०
र्भू षि ०
त ६
नी धां नी धां सां सां सां सा
मि व ग ण प ते ०
गा री री गा मां मां मां मां
र्ज य तु ०
इत्याक्षिप्तिका । इति शुद्धषाडवः ।
तोडिका स्यात्तदुद्भवा ७५
मध्यमांशग्रहन्यासा सतारा कम्प्रपञ्चमा ॥
समेतरस्वरा मन्द्रगान्धारा हर्षकारिणी ७६
इति तोडी ।
षाडवादेव बङ्गालो ग्रहांशन्यासमध्यमः
प्रहर्षे विनियोक्तव्यः प्रोक्तः सोढलसूनुना ७७
इति बङ्गालः ।
षड्जोदीच्यवतीजातो भिन्नषड्जो रिपोज्झितः
धांशग्रहो मध्यमान्त उत्तरायतया युतः ७८
संचारिवर्णरुचिरः प्रसन्नान्तविभूषितः
काकल्यन्तरसंयुक्तश्चतुराननदैवतः ७९
हेमन्ते प्रथमे यामे बीभत्से सभयानके ।
सार्वभौमोत्सवे गेयः
धां धां माम गा सां सां सगम धधा धा निधमगगमा मम मध मग सां सां
ससं ग सं । ग मधा धा धा सनिस सां सानि गनि सनिधाधा । सनिसां सां
सं सं सं ग सग सं ग मधा धानि धम गमा माधा । धं निं नीं नीं गाम गा
मामा--इत्यालापः ।
धा धगा मामध मम सां सां । सगम धधा धा धनिध पमामा२
। मा मा
मम धम गसां सां सा मप मध गसां सां गसगध धा धा धनि पध मागा मा
मा । मग सां सां सग धम धधा धाध निध पम गा मामा--इति वर्तनी
२०
भिन्नषड्जः ।
धा धा धा नी धा पा मा गा
च ल ०
त्त रं ०
ग १
सा गां मा नी धां धां धां नी
भं ०
गु रं ०
अ २
धा पा मा गा सा गा सा धा
ने ०
क रे ०
णु ३
धा धा नी गा मां मां मां मां
पिं ०
ज रं ०
सु ४
मा नी धा नी सां सां सां सां
रा ०
सु रैः ०
सु ५
नीं गां सा नी धां धां धा नी
से ०
वि तं ०
पु ६
धा पा मा गा सा गा मा धा
ना ०
तु जा ०
ह्न ०
धा धा नी गा मा मा मा मा
वी ०
ज लं ०
इत्याक्षिप्तिका । इति भिन्नषड्जः ।
भैरवस्तत्समुद्भवः ८०
धांशो मान्तो रिपत्यक्तः प्रार्थनायां समस्वरः ८१
इति भैरवः ।
मध्यमापञ्चमीजात्योः संजातो भिन्नपञ्चमः
धग्रहांशः पञ्चमान्तः पौरवीमूर्छनान्वितः ८२
काकल्या कलितः क्वापि निषादेनाप्यलंकृतः
प्रसन्नाद्येन संचारिवर्णः शौरिप्रियो रसे ८३
भयानके सबीभत्से सूत्रधारप्रवेशने
ग्रीष्मे प्राक्प्रहरे गेयः
धा पा धामा नीधा पानी धामा गा मा पा पा पम मग पम मगस मगा
गा रीं रीं री माधा पाधा मानीधा धप धनी धैवत धा धा मा धा सां षड्ज
सामारिगसांसां गां गसां मनी न्नि धैवत धा निध पधा धाम धा मा गा
मा पा पा--इत्यालापः ।
धैवतषड्ज सा गा रि ऋषभ मनिध पप धपनि धैवत धा धप धनी पधम
मरि गरि निधाधा पा मागा मा पा पञ्चम ऋषभ रि मध मम मधा पा धैवत
धप पनी धनी षड्ज समा रीरी निधा धैवत धध मध मधा ममा गामा मा
मगनी धा पञ्चम नी धा पां मागा मां पा पा--इति वर्तनी ।
२१
भिन्नपञ्चमः ।
धा मा धप धा धा धनि धप मां
वि म ल०
श शि खं०
००
ड १
धा सा नी धा पा निध मां मा
धा ०
रि ण ००
मा री मा धा धप धा धप मा
म म र ग ण०
न मि०
त ३
नी धा पध धनि धा धा धा धा
म भ व०
भ०
यं ०
री मा धा मा नी गां मां नीं
वं ०
दे ०
त्रि लो ०
क ५
धा पनि धा धा धा मा री मा
ना ००
यं ०
गं गा ०
धा पम गरि मां धप धा धप मा
स रि०
००
त्स लि०
ल ००
नी धा धप धनि धा मा पा पा
धौ ०
त०
ज०
टं ०
इत्याक्षिप्तिका । इति भिन्नपञ्चमः ।
वराटी स्यात्तदुद्भवा ८५
धांशा षड्जग्रहन्यासा समन्द्रा तारधैवता
समेतरस्वरा गेयाशृङ्गारे शार्ङ्गिसंमता ८६
मध्यमग्रामसंबन्धो धैवत्यार्षभिकोद्भवः
रिन्यासांशग्रहः क्वापि मान्तः पञ्चमषाडवः ८७
विलसत्काकलीकोऽपि कलोपनतयाऽन्वितः
प्रसन्नाद्यन्तकलितारोहिवर्णः शिवप्रियः
वीररौद्राद्भुतरसो नारीहास्ये नियुज्यते ८८
रीरीरिगारि सानी रीरीरीरि धिरिरिरि मगामाम धामाम मामामामम मरि
मग पप गम मगामम गममप पग मम गा गरिरि गरि मम रि गमम सधं निध
सनि धसनिधाध पञ्चम निपां पनि सनी रीरीं रिनीरीम गामाम धामम माम
गा गम गम गप पग मम नीन्नि धाधपापमाम गागरीरीरिग सरिग सगसंध
निनिध सनिध धनिधाध पञ्चम निपापरीरी रिग मां पां धनीरी रीरिनीरि
ममामाम गरि सगा मागरीरि मगा मामा--इत्यालापः ।
रीमामाम मगारि ऋषभ रिमापानीनी निमम धामपा गामागा मरीरी गारी
मगारिगा षड्ज सनिधा पञ्चम पन्नी पञ्चम मधा ममा ऋषभ री मापानी
पासानी मारि ऋषभ रि षड्ज सनी सरि रिगाग सामगागरीरी इति करणम् ।
२२
पञ्चमषाडवः ।
री गा मा मा गा री री री
स क ल सु र न मि त १
मा गा री मा गा री री री
वि म ल मृ दु च र ण २
री गा री धा नी मा नी नी
द्व य ०
स रो ०
ज यु ३
धा मा धा नी गा रीं रीं रीं
ग ल म म र गु रुं श ४
री री री गा री री री री
र ण म म ल मु प ०
री री री मा नी नी नी नी
या ०
मि द ०
या ०
लु ६
मा नी मा मा नी मा मा री
म सु र ०
सु र ज यि ७
मा गा मा मा री री री री
न म जे ०
यं ०
इत्याक्षिप्तिका । इति पञ्चमषाडवः ।
तज्जा गुर्जरिका मान्ता रिग्रहांशा ममध्यभाक्
रितारा रिधभूयिष्ठा शृङ्गारे ताडिता मता ८९
इति गुर्जरी
षड्जमध्यमया सृष्टो धैवत्या चाल्पपञ्चमः
टक्कः सांशग्रहन्यासः काकल्यन्तरराजितः ९०
प्रसन्नान्तान्वितश्चारुसंचारी चाऽऽद्यमूर्छनः
मुदे रुद्रस्य वर्षासु प्रहरेऽह्नश्च पश्चिमे
वीररौद्राद्भुतरसे युद्धवीरे नियुज्यते ९१
साधा मारी मागा गसा गध निसारी गसारी गम मास निध मध मरीरी
रिमागागसा सासग मधनिधासाधामरि गसा गधनि सा । सा सा ससंगसास-
ससमरिगसाससगधाधध गसा सस धध निधाधम धमन्निमरिगरिरिरि निधम-
मधमरी गरीमरिगसा ससग सासरिगधाधनि निसासा स॑स॑स॑गससममगधमम-
निधधसासधाधमामधा मरिगसा गधनि स । मामामधामामधानिधानि मामधा
धनिगमगामरिग साधधनिसासासासाससधा गममनि गगमध मरीरिमगागसा ।
सासाससगससमगमसगमगनि धासा । सासा षड्ज सससरि धमगगसनि-
धाधमा मामा धमधमंमं मममधमधमाधनि सरिगमगमगरिमगागसागगन्निसाम-
मगमगमम गगममगग निनिमम गगमम ससममगगगमस सममरिरि
गससगगससधधनिनि मममधधधधधधध निधनिधमधधधधध मधधसध निधा-
मधधमधधधधधधमसगसधनिधा । मममममममध सगारि मागागमग धनी
सासा--इत्यालापः ॥
षड्ज सधा मारिगरिनिधाम मधमारिगसासगधाध षड्ज सधाधासांध गरि
गरीरीरीनिरिमा । माममधनिधा ममध धससधधगरिमासगसनि मनिमाधासाधा-
नी सासामासनिधनिधानी सागाधनी सामा साधा मागांरीरी ऋषभ रिगामा
निधानी सां सां सं गं मधधनिगा धासासासमरिगसगसनिधा नीधाधाध सा
सासा सासा मगामगागनिगपमागा । सामामामा धामरि गसांसगसागनी गासा
मामा गानी षड्ज सं सां सा सा गा गा गामा सां सां । सगासासा गामगा
ममगममामा । गासागारि मारि मारि मारि गसागनि षड्ज ससा--इति करणम् ।
२३
टक्कः ।
सा सा धा धा मा मा मा मा
सु र मु कु ट म णि ग १
सा सनि धा सा सा सा सा सा
णा र्चि०
त ०
च र णं ०
सा सा गा गा सा मा गा मा
सु र वृ क्ष ०
कु सु म ३
धा सा निध सा सा सा सा सा
वा ०
सि०
त मु कु टं ०
धा नी सा गा मा धा मा गा
श शि श क ल कि र ण ५
सा सा धा नी सनि धा धा धा
वि च्छु रि ०
त०
ज टं ०
सा सा पा नी मा गा मा गा
प्र ण म त प शु प ति ७
गा गा धा नी सा सा सा सा
म ज म म रं ०
इत्याक्षिप्तिका । इति टक्करागः ।
गौडस्तदङ्गविन्यासग्रहांशः पञ्चमोज्झितः ९२
इति गौडः ।
टक्काङ्गं टक्कवत्तारैः स्वरैः कोलाहलोऽखिलैः ९३
इति कोलाहलः ।
धैवत्यार्षभिकावर्ज्यस्वरनामकजातिजः
हिन्दोलको रिधत्यक्तः षड्जन्यासग्रहांशकः ९४
आरोहिणि प्रसन्नाद्ये शुद्धमध्याख्यमूर्छनः
काकलीकलितो गेयो वीरे रौद्रेऽद्भुते रसे ९५
वसन्ते प्रहरे तुर्ये मकरध्वजवल्लभः ॥
संभोगे विनियोक्तव्यः
सानीपापमागागपापसागनी सासासासा गामापापनीनीनी गागपपापनीसा ।
सनीमागागपापनीसनीसनीगसा । पन्नीसामपनी सगासासामां मगग ससनि
गसासनीसनी पपसममामगसनिसासंगाममा पापनीसा मनीमगामपापनीसनी
सनि गसा पनि सागानी सा गासासमं गमा गसा सनिसनि निपापमगामा ।
ससगगममपपनिनि सनिमगा गपापनिसा । गासगसनीसनी सागा मम गम
मग मगमप मगापाप सगासामा मगम मनीपा पापममगागसगपापनी निसनि
सस । नीपा मागागमा पापनी सा । सनि मगा गपापनी सागासमसनीसनी
स । नि ससनी सा । सा सासागसासनी साससगमसगपमा गपापस गगम-
गनी पापमम गा । गससमगगपा ममनीप पसनिनिमगापापनी सागासगसनी
सनी सा षड्ज ससा । पापानी सासापपनी पनिपापनी सासापपनि पनी पनि
सगासम मगसगसनीसनी पनी मगमगासासनी । पनी पमतम गमा गस गसा-
निसनीपनी पमगमगामा । मगमग सागासस निनि पपमम गमपनीनिपम ।
गाममपनीनि पमगाममपनी ससनिमगाससगासगामपनीपापनी मगागपनी सनी-
सनीगसानी सापनीमपागममगागसससनि सा षड्ज सससगसस । मगामगम
मगनी पापापस निनिगसा । ससमा गान्धार पा पञ्चम पपनिनि गागस
गसनी सनीसा षड्ज ससगससमगमा सस गा । निनि सपानी ममापगमा
सससगगससगसगम पापासनि मगागपापनी सागासगासनिसनीसा पञ्चम
पपनि पनि पापनि ससनि ससपापनीपगनीगगपापनी मंमंमं । गगगनिनिनि
पपपनिनिनि सस । पागगम ससगसगसगमपनिपस निमगागापापन्नि सासास-
समगसगसनिनी सा--इत्यालापः ॥
सगापमगापा पञ्चम षड्ज समागसागनीनिपानि पपगगपमगगांगांगां षड्ज
ससगागम पाधमम पञ्चम पानिनि सनिसां सं । निनिनि सासासनिसासा-
निगपानी । सांसांसांससनि ससं निमगगगस ससनिसगमनिसनि निपनीनि-
पानीपपगगपगमंमां गांग षड्ज ससंसंसंमपम । पानिसनिमा । मामा पञ्चम
निसनिनि सनि ससा । सस निससनी सासापनी । पनि पापपनि सनि
सससस पपपपनी । नीमम निपनिप पगसग गमगामास सनिमम गमगापप
गमगानीगांगां षड्ज ससमग मगागमगागमगागमससग सनिसनीपागपागमांमा-
ससगगपापस षड्ज ससगंगं ममपपनिनि सनीससगगसगसनिसासा--इति करणम् ॥
२४
हिन्दोलकः ।
सा सा मा गा सा गा मा पा
स मु प न त स क ल १
पम गा सा सा सा गा मा मा
म०
भि नु त ज नौ ०
घ २
नी सा पा नी पा नी गा पा
प रि तु ०
ष्ट मा ०
न ३
नी सां सां सा सनि गा सप नी
स ०
हं ०
सं०
००
नी नी सा गा सा नी पा पा
प्रि य त म स ह च र ५
पम गा सा सा गम गा मा पा
स०
हि तं ०
म०
द नां ०
नी सा पा नी पा नी गा पा
ग ०
वि ०
ना श नं ०
निस निस सा गा सा सा सा सा
नौ०
००
मि ०
इत्याक्षिप्तिका । इति हिन्दोलः ।
वसन्तस्तत्समुद्भवः ॥
पूर्णस्तल्लक्षणो देशीहिन्दोलोऽप्येष कथ्यते ९६
इति वसन्तः ।
षड्जमध्यमया सृष्टः कैशिक्या च रिपोज्झितः ९७
तारसांशग्रहो मान्तः शुद्धकैशिकमध्यमः
प्रसन्नान्तावरोहिभ्यामाद्यमूर्छनया युतः ९८
गान्धाराल्पः काकलीयुग्वीरे रौद्रेऽद्भुते रसे
चन्द्रप्रियः पूर्वयामे संधौ निर्वहणे भवेत् ९९
सां धांमां धां सनि धसनी सां सां । सा धानी मां मां सां गां सां गां माधा
माधा सां निध सनि सां सां धांमां मधमगागमा सासाधामासगासागामाधास
निधसांनी सां सासाधानी मा मां--इत्यालापः ।धधममधसनिधसासांसांसां । संसंगंमं गमं मधमसानिधसां सां सां
सां धंधं मंमं धम सगसगमस गग धध सस गंसं मम धमध सधनि मामा
मामा--इति करणम् ।
२५
शुद्धकैशिकमध्यमः ।
सां सां धा पा मा धां पां मां
ॐ ०
का ०
र मू ०
र्ति १
धा पा मा पा री री मा मा
सं ०
स्थं ०
मा ०
त्रा ०
नी धा मा नी धा नी सां सां
त्र य भू ०
षि तं ०
क ३
नी धा नी सां सां सां सां सां
ला ०
ती ०
तं ०
धा धा मां मां री री सा सा
व र दं ०
व रं ०
व ५
धा धा मा मा गां गां मां गां
रे ०
ण्यं ०
गो ०
विं ०
नी धा मा नी धा नी सा सा
द क सं ०
स्तु ०
तं ०
धां सा धां नी मां मां मां मां
वं ०
दे ०
इत्याक्षिप्तिका । इति शुद्धकैशिकमध्यमः ।
तज्जा धन्नासिका षड्जग्रहांशन्यासमध्यमा
रिवर्जिता गपाल्पा च वीरे धीरैः प्रयुज्यते १००
इति धन्नासी ।
षड्जग्रामे रेवगुप्तो मध्यमार्षभिकोद्भवः
रिग्रहांशो मध्यमान्तः प्रसन्नाद्यन्तभूषितः १०१
बुधैरुद्भटचारीकमण्डलादौ नियुज्यते
वीररौद्राद्भुतरसः पार्वतीपतिवल्लभः १०२
रीसंनीरिसं मगा मामा गा मा माम ग मम ग पप ग ममगा गरी । रिगा
ममगाधरी रि निनिधाध पञ्चम पपनि पनि म ममनि पापपसनि निनिरीरी रि
सनी निरिम गान्धार रिरिनि । निनिरिनिरिरिमगामधा मामा मध्यम गमधम
मगागरिरि गाममगा गरि रि गाममगागरि रि निनि धनी सारी मगामा--
इत्यालापः ।
रि ऋषभ रि निधा पञ्चम निध धा मध्यम मपरी ऋषभ
री धापा पञ्चम नी नी सा नी री सानि रि ऋषभ री री गसनि-
धनि पञ्चम धनि मा मध्यम म पञ्चम पपप सनी नि निगरि रिग
रिग सारिरि सानी नी गान्धार रि गा गारी सानी नि रि पगमामा रि
रि मगरी समगरि सनि ऋषभ रिरी रिमा मध्यम गं मन्नी पा पञ्चम
नी नी री री गामा मम मध मगग म री री नी नी गप षड्ज स पञ्चम
माप मध धस मासमरि पाप मग नीरी रि गसनी निनि मरिरि गम गरी रि
मसानी पमम मग मरी री । रिरि नि निगम मरिमग गरिरि मा माध निधा ।
धम धनि पा पाम पा । पसनी नि सनी नि ग रि रि गरि नी रिरि स नि
नि रि गा रि गरी रि रि गारि सनी निरी मारि सनी नि रि नि निध पम
मप गरी मम गमा निरि गमगारी मानी निम गामामा--इति करणम् ॥
ऋषभ रि गमा मध्यम गा रीं नि पापनि पापनि पापमा सा नि
पाप नि री रि गा पां । प नि स नि रि ग नि रि री री रि नि मागां रीं
रीं रीं रि रि मापां धामा गांरीं री री ममा मारिग निधधनि पाप निगा रि ।
ग निधसदनि पधमप म मरीरी गमपनि पधसनि रि धधां म पगरि मग पा
मा सां मां गां मं मं पां सां मां गां पं मां । मम पम । ध पाध धपमरी री
नीरीगामरिगम रिगमां मां मध्यम गा धा री री स स रि रि मानी नि
नि स सरि रि नि नि नि स सग गनी नि नि स स रि सनी नि ससस रि
धरि नि पगम मरि ग सरि नि सनि धप धनि सनि मधा गरि म गरि मा
मा री स नी रि मधामामा--इति द्वितीयकरणम् ।
रीरी षड्ज स री री मम मागामप । ग ममाम मग मनी गम गप गम
मग री ग री रि ग मध्यम म गान्धार ग ऋषभ री निध धनि
पञ्चम मपमधनि मध्यम ममनि धनि पा पसनि नि स नी नि रि रि
सनी । नि रि सा सनी नि नि नि रि रि नि नि रि रिरिरिरिरि मम मध्यम
गान्धार गमगाग मध्यम ग गग मम रि धम मध मग गरीरी । रि
रि गगग म गरि मगग रि रि नि नि धधनि नि ससरि रि ग ग मगमगगमां
मां मां--इति तृतीयकरणम् ॥
२६
रेवगुप्तः ।
नी धा पा पा नी नी नी नी
ग रु अ णि अं ०
ब म १
सा नी सा री री री री री
णो ०
ह रि आ ०
त णु २
सा गा री री मा गा री री
अं ०
गी ०
पी ०
ण प ३
गा री सा सा नी सा नी नी
ओ ०
ह रि आ ०
मां मां गां गां पा पा नी धा
म य ण वि ला ०
सि णि ५
पा मा गा री गा री सा नी
र ०
क्ख उ अ ०
ह्य उ ६
सा सा री नी सा नी सा री
गो ०
री ०
म हि स वि ७
गा री गा मग मा मा मा मा
आ ०
र णि०
आ ०
इत्याक्षिप्तिका । इति रेवगुप्तः ।
तज्जा देशी रिग्रहांशन्यासा पञ्चमवर्जिता
गान्धारमन्द्रा करुणे गेया मनिसभूयसी १०३
इति देशी ॥
गान्धारीरक्तगान्धारीजन्यो गान्धारपञ्चमः
गान्धारांशग्रहन्यासो हारिणाश्वाख्यमूर्छनः १०४
प्रसन्नमध्यालंकारः संचारिणि सकाकली
राहुप्रियोऽद्भुते हास्ये विस्मये करुणे भवेत् १०५
गा सा सा नि सनि स गम गा गा । पामा गा सा सा नि सनि स सममं
गा गानी धानी सा नीधा पानी मा पा मा । गा स नि स नि सग मगा--
इत्यालापः ।
गममग निगमापपपनिममपामप पा पानी नि मधा मम धम ममा गा गा
गम मम गामा ष्ड्ज सनि स स ग ग मग मम मगागा री गा नी स सनी पानी
नी मप मा गम पा पग मम गं निधनि सम पपप मम । गा स गनि मसा सा
सा गम धप धम ममा धा नी पनी नि म मप नि मगा षड्ज स नि सा
सां सम गपगम ममगा--इति करणम् ।
अथवा--गागारीरी सनी सपनीसगागा पञ्चम सगा मामग पाधानि धानि
पमनि धनि स पनि निध निधपापमगागा मसास साम गम गमधगम गा गा-
गरी सनिपनि सगापमपसगागा--इत्यालापः ।
मगरिरि ससनि निससगागाग ममगगममस गसगा गममगमनि धधधनि
मध ममापपधनि नीधा पञ्चम पा ममपा मम निधसाम ममपा मपपममा मा
सां सस ससगागा--इति करणम् ।
२७
गान्धारपञ्चमः ।
सा नी सा गा सा गा गा गा
पिं ०
ग ल ज टा ०
क १
मा पा मा पा गा गा गा गा
ला ०
पे ०
नि प तं ०
गा पा सा गा गा गा गा गनि
ती ०
ज य ति जा ०
ह्न०
नी पा मा पम गा गा गा गा
वी ०
स त०
तं ०
गा गा गा गनि नी नी नी निस
पू र्णा ०
००
हु ति रि व०
नी पा मा पम गा गा गा गा
हु त भु जि०
सु स मि धि ६
मा पा सा गा गा गा मा गनि
प य सः ०
क प र्दि ००
नी पा मा पम गा गा गा गा
नो ०
प नु०
दे ०
इत्याक्षिप्तिका । इति गान्धारपञ्चमः ।
तज्जा स्फुरितगान्धारा देशाख्या वर्जितर्षभा
ग्रहांशन्यासगान्धारा निमन्द्रा च समस्वरा १०६
इति देशाख्या । इति रागाङ्गाणि ।
त्रवणा भिन षड्जस्य भाषा धनिसभूयसी १०७
धनिसैर्वलिता धांशग्रहन्यासा रिपोज्झिता
गमद्विगुणिता मन्द्रधैवता विजये मता १०८
धाधाधामानी सा नी सासनी सा सासनी धाध साससनि सासनि
धानी नि धानी सासा सनि सनी निधाधा मां गा गं सां स । सनिधाध
मां गां मां मां नी धामां मगाग सा स सनि धानी धानी निध निध गागमां
ससनी नीनिधानीनिधानि धानि सनि । धाधधमाधाधा--इत्यालापः ॥
धनिधगगांग सानीनी निनिसनिसनिधनी निधा धा । समनी निध निधा
धा धसगमा मगमगा सासा । निनिनि गसनि धनि निधा धा । गाधनि सनि
धनिधग सगसनि धनि मम धनिधा--इति रूपकम् ।
इति त्रवणा ।
तज्जा डोम्बकृतिः सांशा धान्ता दैन्ये रिपोज्झिता १०९
इति डोम्बकृतिः
मध्यमापञ्चमीधैवत्युद्भवः ककुभो भवेत्
धांशग्रहः पञ्चमान्तो धैवतादिकमूर्छनः ११०
प्रसन्नमध्यारोहिभ्यां करुणे यमदैवतः
गेयः शरदि
धमां मं मगारी रिरि ससनि निधा गामापापगामा धा धगामाममनी सनि
निधानिधनि निगा धागधागा रिसासनि मगाग रिरिसासनिनि । धध-
धपाधपा-इत्यालापः ।
धा धैवत नीधा पञ्चम गामा ऋषभ रिरि रि गारि षड्ज सधनी
नी धैवत धाधाधानीरी रिसानि रिसनि सनि सधा नीनी धैवत धा । ढा
धनी रिरिसा निरिसानिधानी ममगमगारी रिसारी रिसानी धानिपपमगपम-
धाधा । नी निसनि निधध षड्ज सगधरिग मध्यम मनीनि मानि निधध
पञ्चम मपनि मगागरी ममपमगमधाधा । गाधाम गमरिमागा ऋषभ रिमाग
षड्ज सा । धानी नि धैवत धा । धामाध सरिगमगपगमनिधानी पधापनि
पधमगरि ममपगरि गां मां रि ऋषभ रिमाग षड्ज स । धानी म धैवत धा
माधसरि गमगपगमनि निधानिप धापनीप धमगरिममपगरिगामांमां ऋषभ
सधनिम धैवत गा पमपमा षड्ज सधनि धनि सनिधाधपा--इति करणम् ॥
अथवा--धाधाधसं ससससधाध साध साधससधारीरी ममरिग सासंधा-
धाध पधसधपधधममामा । मरि मारि मां माधा धाधाधाधपधनिध पधामां
मधापाधा सारी मरी सं गं सां गं गांध पधपमपापा--इत्यालपः ॥
धधसासमधधधसरीगा सांधा पाधापापा मामापा मापाधा पामां मां । सरि
मरि ममाधप धापप मां मां पध सरि मरि गासां धामा पारीमा पां पां--इति
करणम् ॥
२८
ककुभः ।
धा धा सा सा धा धा री री
यो ०
ना ०
म य ०
त्र १
धा धा धा धा पा धा पा मा
नि व स ति क रो ०
ति २
री री मा मा पा धा पा मा
प रि र ०
क्ष णं ०
स ३
पा धा पा मा मा मा मा मा
ख लु त ०
स्य ०
री री मा मा धा धा पा मा
मु ०
ग्धे ०
व स सि च ५
पा मा प्ला पा धा धा पा मा
हृ द ये ०
द ह सि च ६
पा धा पा मा सा री सा री
स त तं ०
नृ शं ०
गा सा पा पा पा पा पा पा
साऽ ०
सि ०
इत्याक्षिप्तिका । इति ककुभः ॥
तज्जाता भवेद्भाषा रगन्तिका १११
धन्यासांशग्रहा भूरिधैवतैः स्फुरितैर्युता
आतारमध्यमा पापन्यासा श्रीशार्ङ्गिणोदिता ११२
धाधासनी सनी धाधा धध सामध धाधप मापापाध मनीनीधा धापधम-
धायाधपमधम मापामपधापमधाधासानीधाधा--इत्यालापः ॥
ध पञ्चम पमनीनीधाधाधसनी सनि सासधाधा । सरी रीरीरी सनी षड्ज
ससधप मधनीनी धपममपधनि सरी सनि सपमनी धासनीधासनी धपा-
मनी धा धा--इति रूपकम् ॥
इति रगन्ती भाषा
तद्भवाऽऽसावरी धान्ता गतारा मन्द्रमध्यमा
मग्रहांशा स्वल्पषड्जा करुणे पञ्चमोज्झिता ११३
इत्यासावरी ॥
विभाषा ककुभे भोगवर्धनी तारमन्द्रगा
धैवतांशग्रहन्यासा गापन्यासा रिवर्जिता
धैभ्यां गमपैर्भूरिवैराग्ये विनियुज्यते ११४
धाधाधाध गामापा पप मम पापापम मा गा मानी धासनी गासनी । धा
पामापामानीधा पामा धायप मध पममधा धाधगापामागा मापापापपगा मपग-
मनी धासनी गासनी धापमा गामानीधाधा । धपमधपमधाधा--इत्यालपः ॥
गामधापामगा मगममध धनि निनि षड्ज सधध धनि पपपगगा मधा पा
मधापा मधनि धाधानी साधधनि धमपप ममधगागा । मगमममधनि निनि
षड्ज सधधनी निनि धमपपपगगामधा पामधापम धनिधा--इति रूपकम् ॥
इति भोगवर्धनी
तज्जा वेलावली तारधा गमन्द्रा समस्वरा
धाद्यन्तांशा कम्प्रषड्जा विप्रलम्भे हरिप्रिया ११५
इति वेलावली
पञ्चमांशग्रहन्यासा धरितारा गमोत्कटा
गमन्द्रा चोत्सवे गेया तज्ज्ञैः प्रथममञ्जरी ११६
इति प्रथममञ्जरी
धन्यासांशग्रहा भाषा वाङ्गाली भिन्नषड्जजा
गपन्यासा दीर्घरिमा धमन्द्रोद्दीपने भवेत् ११७
धा गा गा धध निगां ध गांगागमसा मा मा माम मा धामागा मागा स
स री गा मा पम गरि सनी री मरी गासनी सा सा । ध स धा नी नी धा
ध मा धा धा धधनी मा धा नी गा । गा गागममा सस मा सा सा सा पमा
धा माम गा गा स स री गा माप म गरी सनी रि गारी सनी सा सा । स
धानी नीधा धा धमा धा धा--इत्यालापः ।
धम गमम ध धधा मा मा गामा षड्ज सस धा धा धानि सनी साम-
मध मधा । धा धा धनी नी गा धमास स री री गगम मपप ममपपरी री स
स री री गग री री षड्ज ससनी नी सनि सासाधमगम धगम स नी
धा धा धा नी सानी साम मध मधा धा--इति रूपकम्
इति वाङ्गाली
आडीकामोदिका तज्जा ग्रहांशन्यासधैवता
ममन्द्रा तारगान्धारा गुर्वाज्ञायां समस्वरा ११८
इत्याडीकामोदी
टक्कभाषा वेगरञ्जी निमन्द्रा धपवर्जिता ।
सांशग्रहान्ता माने स्यान्निषड्जरिगर्मैर्बहुः ११९
सा सा सनी सा रिगा नीगगम स नी गा सगसा सनी सारी नी सारी
नी सारी सनी सासा मामागागा गा री सनि सानी सारी सारी सारी सारी
सनी सनी समागारी सनी नी सरि गानी गागमासनी सासा--इत्यालापः ।
मममगगरी री स सनी नी सनी षड्ज सनी सरी गरि गगगनी
सगरि मासामागा गा री री सा रि ग री सनी नी नी नी नी षड्ज सस
ऋषभ रि गमरि स रिगम म री गसमरी गरी नी सा ममरी गा सा सा--
इति रूपकम्
इति वेगरञ्जी भाषा
नागध्वनिं तदुद्भूतं षड्जन्यासग्रहांशकम्
धपत्यक्तं रसे वीरे शार्ङ्गिदेवः समादिशत् १२०
इति नादध्वनिः
षड्जमध्यमया सृष्टः सौवीरः काकलीयुतः १२१
गाल्पः षड्जग्रहन्यासांशकः षड्जादिमूर्छनः
प्रसन्नाद्यवरिहिभ्यां संयतानां तपस्विनाम् १२२
गृहिणां च प्रवेशादौ रसे शान्ते शिवप्रियः
प्रयोज्यः पश्चिमे यामे वीरे रौद्रेऽद्भुते रसे १२३
सां सपा पधानी धापा पधा सा सपाप धा सा सपापधा ध गारि मा गा
रि सनि स पा धा सनि सां । मां मां मगारी रि मा म पा प ध निधा पापधा
सां स पापधा धगा रि मा गा री सनिधा धपा सा सनी सां सां । मम
समम षड्ज ससं सां ग सं ग ग री ग सा सं सं स ध ध नि निध सनि
धनि धा ध प । पपपधध ध स नि सां सां सं सं सं सम षड्ज ससं ससं
ग सस मरि रिग सस गध धनि ध ध ग सं सं सं धनि ध सनि धनि धध
पञ्चम पापप रि पपनि ध ध स सा सस धम रि रि धम रि रि धम सप ।
धध नि ग धध सस धध नि ध स नि धनि धधपा । पापपप गान्धार गा
ग ग मरि स ग सनिध सस । पपधध सनिसा । स सं स प पप नि नि नि षड्ज
स स स रि रि रि रि परि पा धध स निसा । सध म रि रि धम मा रि रि
ग सस ग धध नि धध गस सस धध निध सनि धनि ध धप धध रि नि
धधध ग रि म ग रि स निध स निध निध पपंध रि निध सध गरि मगरि
मगरि सनि ध समापपधध सनिसा--इत्यालापः
षड्ज स पञ्चम नीधा धा धा नी पञ्चम नीधा धा धनी षड्ज
ससारी रि रि पपनि धाधा धधस धनि ध पा । पप नि ध पं पं निं रिं रिं
ग रि मरि सासा मम रि ग सा स सस स रि ग सा ससनि ध पञ्चम
धा नि षड्ज स स । मम स सस स मस सां ससरि ग गसं ग सां ग
सं गां सस गसनिधनिधाधध निपा । पगां धगां धगां गगगसमारी षड्ज
सनिधापा पापाधापा धनिनि षड्ज समां मां गगारी ऋषभ रिरि मममधमम ।
मासांस पञ्चम धासाधनिनिपानीधपारीपपपपध धध सं सं सं धं धं धध ममम
रि रि रि रि गरि गरि गस सधनि धसा धनिधधरि पपपप । पधधधध निनि
पञ्चम पम धध धनि षड्ज ससां--इति करणम् ।
२९
सौवीरः ।
सां सां सां सां सां सां सां सां
त रु ण त रु शि ख र १
नी नी धा धा पा पा पा मा
कु सु म भ र न मि त २
नी धा सा धा नी धा पा पा
मृ दु सु र भि प व न ३
धा गा धा सा सा सां सां सां
धु त वि ट पे ०
सां सां सां नी सा सा री गा
का ०
न ने ०
सा गा धा धा नी धा पा पा
कुं ०
ज रो ०
नी धा सा धा नी धा पा पा
भ्र म ति म द ल लि त ७
गां गां धा सां सां सां सां सां
ली ०
ला ग तिः ०
इत्याक्षिप्तिका । इति सौवीरः ।
सौवीरी तद्भवा मूलभाषा बहुलमध्यमा
षड्जाद्यन्ताऽत्र संवादः सधयो रिधयोरपि १२४
सा गा सा सा नी धा सा सा मा धानी धा पा पाधा मा धा समधानि
धानिरिगा रिमामा गारीसा सा माधानीधासासा ।
इति सौवीरी ।
तज्जा वराटिका सैव चटुकी धनिपाधिका
सन्यासांशग्रहा तारसधा शान्ते नियुज्यते १२५
इति शुद्धवराटी ।
हिन्दोले पिञ्जरीभाषा गांशा सान्ता निवर्जिता १२६
गागारि सा धारि सा सारी गां मां मामा रीरि साधासापापागापाधासारी
गापामागारि सा सानि साधारीसासारीगासारी गागामामागारीसारी रि गरि
रीस रि मां । पां धापासारि गामारि रीसा ।
इति पिञ्जरी ।
तज्जा समस्वरा नट्टा तारगन्धारपञ्चमा ।
सन्यासांशग्रहा मन्द्रनिषादा तारधैवता १२७
इति नट्टा ।
अङ्गं कर्णाटबङ्गालं वेगरञ्ज्याः पवर्जितम्
गांशं सान्तं च शृङ्गारे वक्ति श्रीकरणेश्वरः १२८
इति कर्णाटबङ्गालः
इति भाषाङ्गाणि
आपञ्चमं तारमन्द्रा षड्जन्यासांशकग्रहा
रिषड्जाभ्यधिका धीरै रेषा रामकृतिर्मता १२९
इति रामकृतिः ।
षड्जांशग्रहणन्यासां मतारां मपभूयसीम्
रिधत्यक्तां पमन्द्रां च तज्ज्ञा गौडकृतिं जगुः १३०
इति गौडकृतिः
निमन्द्रा मध्यमव्याप्ता रिपत्यक्ता समस्वरा
सन्यासांशा धग्रहा च वीरे देवकृतिर्भवेत् १३१
इति देवकृतिः
इति क्रियाङ्गाणि
स्युर्वराट्या उपाङ्गानि सन्यासांशग्रहाणि षट्
समन्द्रा कौन्तली तत्र निभूरिः कम्पधारितौ १३२
इति कौन्तली
वराटी द्राविडी भूरिनिमन्द्रा स्फुरितर्षभा
इति द्राविडी
वराटी सैन्धवी भूरिगान्धारा सधकम्पिता
शार्ङ्गदेवेन गदिता शृङ्गारे मन्द्रमध्यमा १३३
इति सैन्धवी
मण्डिता मनिधैर्मन्द्रैरपस्थानवराटिका १३४
इत्यपस्थानवराटिका
इतस्वरा धमन्द्रा स्यात्कम्पिता हतपञ्चमा
इति हतस्वरवराटी
स्यात्प्रतापवराटी धमन्द्रा कम्प्रपसोरुपा १३५
इति प्रतापवराटी
इति वराट्युपाङ्गानि
रिपत्यक्ता तु तोड्येव च्छायातोडीति कीर्तिता
इति च्छायातोडी
तोड्येव ताडिता गाल्पा तौरुष्की रिनिभूयसी १३६
इति तुरुष्कतोडी
इति द्वे तोड्युपाङ्गे
पञ्चमेनोज्झिता मन्द्रनिषादा ताडितोत्सवे
गीयतामृषभान्तांशा महाराष्ट्री तु गुर्जरी १३७
इति महाराष्ट्रगुर्जरी
गुर्जर्येव रिकम्पाद्वा सौराष्ट्री गुर्जरी भवेत्
इति सौराष्ट्री गुर्जरी
दक्षिणा गुर्जरी कम्प्रमध्यमा ताडितेतरा १३८
इति दक्षिणगुर्जरी
रिमन्द्रतारा स्फुरिता हर्षे द्राविडगुर्जरी १३९
इति द्राविडगुर्जरी
इति गुर्जर्युपाङ्गानि
मत्यक्ताऽऽन्दोलितसपा धन्यासांशग्रहान्विता
विप्रलम्भे भवेद्भुञ्छीत्यवोचत्सोढलात्मजः १४०
इति भुञ्छी
मध्यमेन निषादेनाऽऽन्दोलिता त्यक्तपञ्चमा
खम्भाइतितदंशान्ता शृङ्गारे विनियुज्यते १४१
इति खम्भाइतिः
छायावेलावली वेलावलीवत्कम्प्रमन्द्रमा १४२
इति च्छायावेलावली
सैव प्रतापपूर्वा स्यादाहता रिपवर्जिता १४३
इति प्रतापवेलावली
इति चत्वारि वेलावल्युपाङ्गानि
धांशन्यासग्रहा तारमन्द्रगान्धारशोभिता
भैरवी भैरवोपाङ्गं समशेषस्वरा भवेत् १४४
इति भैरवी
कामोदोपाङ्गमाख्याता कामोदा सिंहली बुधैः
कामोदलक्षणोपेता ममन्द्रा कम्प्रधैवता १४५
इति सिंहली कामोदा
छायानट्टा तु नट्टैव मन्द्रपञ्चमभूषिता
मट्टोपाङ्गं निषादेन गान्धारेण च कम्पिता १४६
इति च्छायानट्टा
कोलाहला टक्कभाषा सग्रहांशा पवर्जिता
सधमन्द्रा मभूयिष्ठा कलहे गमकान्विता १४७
सासा सासा मासा सास सरी गामा मामगरी सरीरीध मारीगरी धमम-
गमामारीधा साधासागा रीमाधगा मरी गसा सासा सास निग सारी मागा-
मामा रीगरीध मधममारीधा सागा साधा सामा रीमाधा गासा--इत्यालापः ।
रीगसध सरीमम धमगम गाम गरी सनी धासा रीगरीग माधध सससं
सगरी ममधमगरिस नीधासरी गामाधमरी गमसाधनी धस रीगा माम गमधम
गारी सनि धासरी गासरी गासा मागरी मा री गा सासा--इति रूपकम् ।
इति कोलाहला ।
तज्जा रामकृतिर्वीरे मांशा सान्ता पवर्जिता
भाषाङ्गत्वेऽप्युपाङ्गत्वमतिसामीप्यतोऽत्र च
शार्ङ्गदेवेन निर्णीतमन्यत्राप्यूह्यतां बुधैः १४८
इति रामकृतिः
हिन्दोलभाषा छेवाटी मापन्यासा धभूयसी
रिहीनांऽशग्रहन्यासषड्जा सगममन्द्रभाक्
सगतारोत्सवे हास्ये गेया गमकसंयुता १४९
सासा सासगम पापा पापम गापमगापाधागा धानी पापगम नीधापापा-
मगपगा गसासासा सगमपपापा पमगापमगा धानीपापमगपम गपमगागसा
सपानीसा सासागासा मगामप पनि सासा--इत्यालापः ।
सम गम गपा पाम पमपम गागा गागससासगमनि निस निसससगस मम
निनि सनि साससगसगमपपसनिसागासा धानि पानी नीपा मगा गपमम
गामसांसां गांमां पानी मासा गास नी सासा--इति रूपकम्
इति च्छेवाटी
वल्लाता तदुपाङ्गं स्याद्रिहीना मन्द्रधैवता
सन्यासांशग्रहा गेया शृङ्गारे शार्ङ्गिणोदिता १५०
इति वल्लाता
मध्यमापञ्चमीजातः काकल्यन्तरसंयुतः
पञ्चमांशग्रहन्यासो मध्यसप्तकपञ्चमः १५१
हृष्यकामूर्छनोपेतो गेयः कामादिदैवतः
चारुसंचारिवर्णश्च ग्रीष्मेऽह्नः प्रहरेऽग्रिमे
शृङ्गारहास्ययोः संधाववमर्शे प्रयुज्यते १५२
पाधा मांधा नीधापापा । पधनीरिमपधामा धनि ध पापारींगां सांसां
मांपमागां रीरीं । रीमांपधा मा पनिधपापा । सांगां नीधा पप निरी मां पाधा-
माध निध पापा--इत्यालापः
पापधपधमधधनिध पापा । पापाधनि रिगपापा मधनिध पापा पपधनि
रीरी गंगं संसं गग रींरीं रींरीं मम पप धम धध निध पा--इति करणम् ।
३०
शुद्धपञ्चमः ।
सां सां सां सां रीं रीं गां सां
ज य वि ष म न य न १
मा गा पम गा रीं रीं रीं रीं
म द न०
त नु द ह न २
मां सां सां सां रीं रीं गां सां
व र वृ ष भ ग म न ३
मा गां पम गा रीं रीं रीं रीं
पु र द०
ह न ०
रीं रीं मां मां पा पा धा मा
न त स क ल भु व न ५
मा धा सां सां नी धा पा पा
सि त क म ल व द न ६
धां नीं रीं मां रीं मां पा पा
भ व म म भ य ह र ७
धा मां धा नीं पा पा पा पा
भ व श र णं ०
इत्याक्षिप्तिका । इति शुद्धपञ्चमः ।
तद्भाषा दाक्षिणात्या स्याद्ग्रहांशन्यासधैवता
ऋषभोऽस्यामपन्यासस्तारा निमपधैवताः १५३
प्रियस्मृतौ नियोगः
पापा धासा निरीरीरी गरिमरि गपगग नीसानीमा नीधा पापा पाधा
सनी रीरीरीरी गरी सगारीसनी रीरीरी नीनी गपनीध नीनी सानी सनी
मागरीरी रीरी मरी सनी नीध निधा पानी निधापापमधा पासा पाधासनी
रीरी रीरीरीरी गरीगग पापानीधा पापापा--इत्यालापः ।
पपधधसनी रीरी गरी सनी धनी नीप पध धस नीरी रीग नीस नीरी
रीग नीस निधा नीनी पापा--इति रूपकम्
इति दाक्षिणात्या भाषा ।
अस्या विभाषाऽऽन्धालिका मता
पञ्चमांशग्रहन्यासा न्यल्पा भूरीतरस्वरा १५४
तारधा मन्द्रषड्जा च धापन्यासा गवर्जिता
वियुक्तबन्धने गेया शार्ङ्गिदेवेन कीर्तिता १५५
पापामामसरी मापा धापा धाप धध पध धपपसा मास सारी रीमा पाधा
पध मास निधा पापधपधपपमा मासा सारी पाधा पाधा पप धध पध धध धम
पापा मसा रीमा सारी मासारी मा सारी मासारीमाधाप धधपधा पध धप
मममाम सारीमापा धाप धपा धासा नीधा पाप धप पपापा--इत्यालापः ।
रीरीसारीरी सरीरीसरी रीस रीप रीस रीस धध पाधधप धधधध पममा ।
ममा पमधा । पधामामपपमाधसधसधपमधा--इति रूपकम् ।
इत्यान्धाली भाषा ।
मह्नारी तदुपाङ्गं स्याद्गहीना मन्द्रमध्यमा
पञ्चमांशग्रहन्यासा शृङ्गारे ताडिता मता १५६
इति मह्नारी
गेयः कर्णाटगौडस्तु षड्जन्यासग्रहांशकः
इति कर्णाटगौडः
स एवाऽऽन्दोलितः षड्जे देशवालो रिपोज्झितः १५८
इति देशवालः
गान्धारबहुलो मन्द्रताडितो रिपवर्जितः
निषादांशग्रहन्यासस्तुरुष्को गौड उच्यते १५९
इति तुरुष्कगौडः
गान्धारतिरिपोपेतः प्रस्फुरत्षड्जपञ्चमः
गेयो द्राविडगौडोऽयं ग्रहांशन्याससप्तमः १६०
इति द्राविडगौडः
इति गौडोपाङ्गानि
इति जनकसहिता द्वापञ्चाशत्
अथ प्रसिद्धरागभाषालक्षणम्
षड्जे षाड्जीसमुद्भूतं श्रीरागं स्वल्पपञ्चमम्
सन्यासांशग्रहं मन्द्रगान्धारं तारमध्यमम्
समशेषस्वरं वीरे शास्ति श्रीकरणाग्रणीः १६१
इति श्रीरागः ।
षड्जग्रामे मन्द्रहीनः षड्जमध्यमया कृतः
बङ्गालॐऽशग्रहन्यासषड्जस्तुल्याखिलस्वरः १६२
इति बङ्गालः
मध्यमे कैशिकीजातः षड्जन्यासांशकग्रहः
बङ्गालस्तारमध्यस्थपञ्चमः स्यात्समस्वरः १६३
इति द्वितीयबङ्गालः
ऋषभांशः पञ्चमान्तः स्यादपन्यासधैवतः
वीररौद्राद्भुतरसः पाल्पो मध्यमषाडवः १६४
इति मध्यमषाडवः
धैवतांशग्रहन्याससंयुतः स्यात्समस्वरः
तारमन्द्रोऽयमाषड्जगान्धारं शुद्धभैरवः १६५
इति शुद्धभैरवः
षड्जे धैवतिकोद्भूतः षड्जतारसमस्वरः
मेघरागो मन्द्रहीनो ग्रहांशन्यासधैवतः १६६
इति मेघरागः
षड्जे षाड्जीभवः षड्जग्रहांशान्तो निगोत्कटः
सोमरागः स्मृतो वीरे तारमध्यस्थमध्यमः १६७
इति सोमरागः
तारषड्जग्रहः षड्जे षड्जमध्यमिकोद्भवः
गतारमन्द्रः कामोदो धांशः सान्तः समस्वरः १६८
इति कामोदः
षड्जे षाड्जीभवः षड्जग्रहांशन्याससंयुतः
समस्वरोऽन्यः कामोदो मन्द्रगान्धारसुन्दरः १६९
इति द्वितीयकामोदः
गान्धारांशग्रहन्यासो मध्यमान्ध्रीसमुद्भवः
निगतारो मन्द्रहीनो रागः स्यादाम्रपञ्चमः
शार्ङ्गिदेवेन गदितो हास्याद्भुतरसाश्रयः १७०
इत्याम्रपञ्चमः
इति दश प्रसिद्धरागाः
शुद्धपञ्चमभाषा स्यात्कैशिकी मपभूयसी
पन्यासांशग्रहा मापन्यासा सगमतारभाक् १७१
ईर्ष्यायां विनियोक्तव्या भाषाङ्गं केचिदूचिरे
समस्वरा रितारा साममन्द्रा चोत्सवे भवेत् १७२
पापापा समधा सानी सासासाधा माससम धास नीसरी गासासा सधम
मामासस धसमनी नीधा मामगमा पाप समधासा मा धासा । पाधासामाधा-
समाधासनि सनि रीसनी गसा । सधमागा गस सास धमासस धसमनी
नीधामाम गामा पापा--इत्यालापः
पामामा धससनि धसनि धसनिधा माध गाग स सनिध पापारिगसरिग
मा रिगसधनिधा मानिधससास ममा निधा सपा धमरिग रिमाधमधनिधनि
धनि ध मध्यम मनिधा सास ममा निध स पापा--इति रूपकम्
इति कैशिकी
पञ्चमादेव सौराष्ट्री भाषा पान्तग्रहांशिका १७३
रिहीना सगधैस्तारा ममन्द्रा समभूयसी
नियुक्ता सर्वभावेषु मुनिभिर्गमकान्विता १७४
पापापापमधनी सासासनीग सासासनि गानी गानी धाधा धध सास पापा
पपधा पा धापामामा । मधनी मांधानी मां धनीसा सा । सनी गानी गां
सासा स नी गा नी धा धाधधसा धममपा पप धापा धापामामा । मधनी
मधनी । मां धनि सा सापमानी निधापम धापमध पापा--इत्यालापः
पा पम स नीसा सनी गग सस नी गगनी नीगमग नीधाधाध धध मध
सस । पाधा पाधा पामा मामा ममधम धधनी सा सनि गग सास । निधधस
निधमपा पमधध पमधस पमधध धग मनी धध पा । पमनी नी नीधा पम धध
पम धध पा--इति रूपकम्
इति सौराष्ट्री ।
सांशग्रहान्ता सौराष्ट्री टक्करागेति भूरिनिः
भूरितारा ममन्द्रा च पहीना करुणे भवेत् १७५
सा सा सानी धनी नीध नीनी मां नी धनी धानी धानी धनी नी मां
नीधा नीसा साध नीधमध नीधनीध माधनीध मं गागाग मंगां सगा सनी
धनी नीध नी नी धनी नी नी मां नीधा नीसा सा--इत्यालापः ।
सनि धनि नी नी मां नी धनि सासा धनी नी मां नी धनीसा धससध
रीरी रीध मम । धममं मध्यम म गान्धार ग षड्ज ससा गासागाध नी
नी नी धनी मधास नीसा गानी धध सासा--इति रूपकम्
इति द्वितीयसौराष्ट्री
टक्कभाषेव ललिता ललितैरुत्कटैः स्वरैः
षड्जांशग्रहणन्यासा षड्जमन्द्रा रिपोज्झिता
धीरैर्वीरोत्सवे प्रोक्ता तारगान्धारधैवता १७६
सासा सास मम धधा धधमधा माम गाग मसा सग मसगम धधा धाधा
धमधनी नीधामाम गागमां सां सधनीनी धनी नीध नीगागस सागासनी
धनी सासा सासममसा मसगम धधा धाध मधानीनी धामामगा गमसास
धानी नीध नीनीधध नीगागसा । सागां सनी धानी सासा--इत्यालापः ।
सममध धाधामंध धमामा गान्धार गसासासग मधधनी नीधामा । धामा-
मध गागागस साससस गगसग मसगम धाधाधनी धधनीम मपधमा गसस-
मस गसासाससनीधधनी धनीगागागसां ग धानीं सासा--इति रूपकम्
इति ललिता
भिन्नषड्जेऽपि ललिता ग्रहांशन्यासधैवता १७७
रिगमैर्ललितैस्तारमन्द्रैर्युक्ता धमन्द्रभाक्
प्रयोज्या ललिते स्नेहे मतङ्गमुनिसंमता १७८
धाधाधाध सनी धाधाधध नीरी गासनीसा नीधाधाध सनी रीगामा ।
गरी मागा रीरीरीरीरीरी गमपधाधप नींधा पामा गारी । मागारी । रीगरीग
मगमरी गामागारी धनी रीगासनी । धाधाधम धाधाधध नीरी रीधा नीरी
धानी रीगा सनी सनी धाधाधध सरिग मगरि मामा रीरीरीरीरी मगपधा
पधनीधापामा गारी मागा रीरी गमगमं रीगामागा रीधानीरीमा सनी सनी
धाधा--इत्यालापः ।
धैवत सनिगनिस रिग रिम सनि धनि धममाध धमनिनि धधधध रीरी-
रीरी गम । मंमं गारी धापामगरीमागारी सनी धधनी गगा । सनी सनी
धानीमांधा सनीनीधाधा--इति रूपकम् ।
इति द्वितीयललिता ।
चतुर्धा सैन्धवी तत्र टक्कभाषा रिपोज्झिता
सन्यासांशग्रहा सान्द्रा गमकैर्लङ्घितस्वरैः
सगतारा षड्जमन्द्रा गेया सर्वरसेष्वसौ १७९
सासासासा मांसा मांसा सा । मंस गामा गासा सागां सामां सासमम
गामा गममस नीगससा सनी मांस नीगां नीधांधां । धमाधांधाधं मानी नीनी
धमाधाधा धाध मनी नीनीं धनी धनी सासा--इत्यालापः ।
मध्यम म षड्ज स सागाससा । नीनीनीनी सधंनीस नीधाधा धमा
धममनी धाधाधममनि नीनीनीनीनीनी सनी सनी गगसासा ममगममम धग
गगसम नीनीधध ममधम धनीनीनी मधनीनी नीधनीसगमधध गध मग सनी
सनी ससनीध नीनीनीसनीधमम धध नीनी समगग नीनीनीम नीधममधधनी-
नीगगसा सा--इति रूपकम्
इति सैन्धवी
सैन्धवी पञ्चमेऽप्यस्ति ग्रहांशन्यासपञ्चमा १८०
रिपापन्याससंयुक्ता रम्या सगमकैः स्वरैः
नीतरै रिबहुस्तारपा पूर्वविनियोगिनी १८१
पापापा स पध सरी री री री री पमधपम धपापास पधसरी रीरीरीस-
रीगारी । मारी पाधा सारी गासा रीरीरीरी गापां रीं री गाससरी रीमाधा
पमधपमध पापासपधम पधमपध मपधसनीरीरी मरीसरी रीपमध पमधपापा ।
सपधसरी । रीरीरीस रीरीरीस रीगारीमाधापाधासारी गासारीरीधरीरी गां
पां रीरी माससरी रीसा धापमधापमधापापा--इत्यालापः ॥
पधसधसरी गसरिगरीसरी । गरीसध मधं धंप पसरीरी रीरीपारी पप-
पारी रिममामांमाससारी सरीरीरी रीससधा धपपपधधसग पंधं सरी सरीगम
धधपाधा पमधध पमधधपापा--इति रूपकम् ।
इति द्वितीयसैन्धवी ।
मालवे कैशिकेऽप्यस्ति सैन्धवी मृदुपञ्चमा
समन्द्रा निगमैर्मुक्ता षड्जन्यासग्रहांशिका
प्रयोज्या सर्वभावेषु श्रीसोढलसुतोदिता १८२
सासासासा समरीमा पापापप धापधापा मा रीरी मा रीरी सां सां सम-
रीमा पापा पप धापामा । पप धापा मा पापा पपधा सा पप धासा धारी ।
रीमपाधापम रीरी मरीरीसरीसारीससासारी मासारीमामारी मापापापपधापा-
धापधापामारीरीमारीमासा । समरीमा पापा पप धापापामा धापामापा पप
पधा सां पपधा पमारीं रीं मपाधापमरीमारी रीसासा--इत्यालापः ।
सम रीरी ममरिरि पप रिप पपाधाप मरीरी समममरि पप पप धध षड्ज
सं पाधापामारीमरीमरीसरीसाधधसध षड्ज सस मम रिरि पप रिरि स
रिस रि सास धस ससं मं रिरि मम रिरि पाधापम रिरिसरिसामरिरिरिसा--
इति रूपकम् ।
इति तृतीयसैन्धवी
सैन्धवी भिन्नषड्जेऽपि न्यासांशग्रहधैवता
उद्दीपने नियोक्तव्या धमन्द्रा रिपवर्जिता १८३
धाधा धध गमधनि निनि धानी सानी सनि सधा नीधा नीनी धाधमामगमा
सानी धाधा पमा धाधाधगसधगमगधमधनीनी । नीनीनी । धनीसधानीनी-
मधासानीधाधमधाधा--इत्यालापः ।
धाध गम धनी नीनी सनी धनी नीनीनीध षड्ज सं सनीनी सनी धध
गम धग मध नीनी मनी धनी नीध नीध गां सगमा नीसनी धनीधगमधगम-
धनीनीमनीधनीनीध धासा धमनी सनी धनीध गमधगमधनी । नीमनीधनी-
नीधनीधाधा--इति रूपकम् ।
इति चतुर्थसैन्धवी ।
हिन्दोलभाषा गौडी स्यात्षड्जन्यासग्रहांशिका ।
पञ्चमोत्पन्नगमकबहुलाधरिवर्जिता ।
षड्जमन्द्रा प्रयोक्तव्या प्रियसंभाषणे बुधैः १८४
सां मां सां स मगामापापामापामापा मागामसांसां सस सगामापापागमगा
मगापगामपापा । मागगसासनीसागामामगासनीसामास सगासासा सस गामा
सागामाप मगा सापा पापा मामा गाग सासा समगा । मापा मापा पा
पमगा । प् अमागम पगापमा गमपगा पमापगा पासासासगसामागासनिसां सां--
इत्यालापः ।
षड्ज सगमग पममगगसां षड्ज ससागामा मामा पाप मगापम
पगा गगसापानी सनीस मगम गमपम पम गम मम गनिसां गगसगसनिसाम-
गागसासा--इति रूपकम् ।
इति गौडी ।
ग्रहांशन्यासषड्जाऽन्या गौडी मालवकैशिके १८५
मतङ्गोक्ता तारमन्द्रषड्जा भूरिनिषादभाक्
प्रयोज्या रणरणके वीरे त्वन्यैः प्रयुज्यते १८६
सांसां सानि धासां पमा गामानी नीधनी धधमपममगम मगा गसासगारी
सागामगमनीनी धम पम पाप मम मगरीमं सां सनी नीरीपा । सनीरीस
नीसासा । मगमनी गा मा नीगा मानी । नीधसापा मागामनी नीधधनी
धमपमगमगामपाम गरी री मपगमानीधनीस पामगमापाप सां ममगारीरीं सास
नीरीरी पास नीरीसनी रीसनी सासा--इत्यालापः ।
सांनीधससपापममगाधनिधनि धनिध मपम गमम सा मगरीरी सांसनी
रीरी पांसनी रीरी पां स नीरीरीसागमपा गानीधपममपममगमगरी सनि-
सास नीसासनि रिरि सासा--इति रूपकम् ।
इति द्वितीयगौडी ।
याष्टिके त्रावणी भाषा पञ्चमस्य ग्रहांशसा
पान्ता सरिमपैर्भूरिसंगतद्विश्रुतिर्मता १८७
सासासापा पापाधाधानीनी सानिधानिधा सारी सासानीधनीध सारी
गारी मासनी पापाधानीसा सनीमध धससनिमधमधसनिधामागामा सानीस-
सासंसं सनिसांसां निगास निधामा मामां सरि सासा साधानिधापापा ।
इति त्रावणी ।
एषा भाषाङ्गमन्येषां धग्रहांशा निपोज्झिता
अतारा प्रार्थने मन्द्रधगव्याप्तोरुमध्यमा १८८
इति भाषाङ्गम्
भाषा हर्षपुरी षड्जमन्द्रा मालवकैशिके
सन्यासांशग्रहा तारमपा हर्षे धवर्जिता १८९
सासासासनिसनिस रिस नीसासा । मगमापापापा । समपापा पममाम म
गाग री । रीसांसनि निपां सनि ममगारी नी नी पासनीसांसां सरि रिरी
पां सनिरी सनिरीस निसासा । सनिसांरी निसानीनी निसारी । सनिसां
सां । मगा मा पापा । समपापमगा गममारीरीसा मनीपांसनी सासागगरी नी
नीपासनीसांसां । सनिरीरी पांसनिरी सनिरी सनीसां सां--इत्यालापः ।
सानी रीसा नी नीगरी सा । निरीरीग रीमरीग नीरीगरी नीस मध्यम
म गान्धार गारी गगरीसारीगरीपागरी सनी रीग रीनीसासा--इति
रूपकम् ।
इति हर्षपुरी ।
पञ्चमस्य विभाषा स्याद्भम्माणी मन्द्रषड्जभाक्
पान्तांशादिः समनिपैस्तारत्यक्तरिरुत्सवे १९०
पापा पाम गामा पापा । मामा नीधा मामगमा पापा । पगा गमा सनीधपा
पापमनी नीधनीसां सां गममापा पापमपमनीसनीधापापापमपमनीसनिधां पा
पापा पम निनिधागां मां पमनि निधापसधापमधपमधापापा--इत्यालापः ।
पां पञ्चम पंग गम पामम गग मम गग ममनि धधमगा षापा । पपगम-
समसनिधसनिधपापमनिनिनि धनि निसमम गपमपमनि सानि मनिध पापा पम
नि पानि निधनी सस पमममाधांधमधधपमधधसमधधपापा--इति रूपकम्
इति भम्माणी
धैवत्या मध्यमायाश्च संभूतष्टक्ककैशिकः
धैवतांशग्रहन्यासः काकल्यन्तरराजितः १९१
सारोही सप्रसन्नादिरुत्तरायतयाऽन्वितः
उद्भटे नटने ग्रामगस्ते कञ्चुकिकर्तृके १९२
प्रवेशे तुर्ययामेऽह्नो वीभत्से सभयानके
प्रयोक्तव्यो महाकालमन्मथप्रीतये बुधैः १९३
धासा धपा धमामगारीमगाग सासनीम गरीगसा धाधाधसा गरीरीमा माध-
धधरीरीरी गागमाम धाधाधसागारीरी धाधाधास पाधममगरी गसासधधसस-
रीरीग गममधधरी गगसस सनीनीनी सरीगस निसां सां धांधांधांधां । सस-
माम धागसासनिसधाधा धाधाधाधा सससस मरी धम मममसरि मरिमधप-
मसा धासासासा सागधासगध सधधसधपरिरि ममसरि ममधपमधा धाधाधस
सधसस सस ससारिमधासनिगा सासा निनिधा--इत्यालापः ।
सागरिम मारिममाधापा धापा धामा धाध धधसास धासामाधापामा धापा-
माप धम धधपामारिमा धमधास मामधाधा सागारी । मम गग धध पम धाधा-
धधसा धससा धपसास गधरीरी रीरी मम ममरीम मममाम ममरिम धपमध
मधमध मधपधाधा रीधध रिधाधारि धधाधपा पामा रिस रिरिमम ममधप
धाधासधा सासागम मधमध सधसम मसधम धाधा--इति करणम् ।
३१
टक्ककैशिकः ।
धा धा धा धा धा मा पा पा
श्री ०
म ०
त्क ट त ट १
धा धा री गा सां सां री गा
वि ग लि त म द म दि २
धां धां मां धां धां धां धां धां
रा ०
मो ०
द म ०
त्त ३
मां धां मां धां धां धां धां धां
म धु प कु लं ०
धां धां सां सां गा री मा मा
कु लि श ध र क म ल ५
री री मा मा धा री मा मा
यो ०
नि ०
प्र भृ ति नु ६
धा धा धा धा धा धा धा सा
तं ०
ग ण ०
प ०
धा पा मा धा धा धा धा धा
तिं ०
वं ०
दे ०
इत्याक्षिप्तिका । इति टक्ककैशिकः ॥
मालवा तस्य भाषा स्याद्ग्रहांशन्यासधैवता
षड्जधौ संगतौ तत्र स्यातामृषभपञ्चमौ १९४
धाधासारि सामापामा गारीमाधा पाधाधानी धासाधा ॥
इति मालवा ।
गान्धारांशग्रहा धान्ता द्राविडी तद्विभाषिका
द्विश्रुती संगतौ तत्र भवेतां षड्जधैवतौ १९५
गासागामा धाधा पामा धाधा गास निधांधास गासनि धापनिमागा मनिधा ॥
इति द्राविडी भाषा ।
इति श्रीमदनवद्यविद्याविनोदश्रीकरणाधिपतिश्रीसोढलदेवनन्दननिःशङ्कश्रीशार्ङ्गदेवविरचिते संगीतरत्नाकरे रागविवेकाध्यायो द्वितीयः २