संस्कृतस्य माहात्म्यम्

विकिस्रोतः तः

भाषासु मुख्या मधुरा प्राचीना विश्वतोमुखी ।

भाति संस्कृतभाषेयं सर्वदा सर्वदा सती ।।१।। 

उन्नतेन स्थितिमता हिमवद्भूभृता यथा ।

त्वङ्गत्तरङ्गया पुण्यसरिता गङ्गया यथा ।।२।। 

तथैव भारतोर्वीयं दिव्यसंस्कृतभाषया ।

सरस्वत्यापि विख्याता विभाति वसुधातले ।।३।।
इयं भारतसंस्कारकोशागारस्य कुञ्चिका ।
भाषान्तराणां माता वा धात्रि वा स्तन्यदा चिरम् ।।४।।
संस्कारवत्यो जगति सन्तु भाषाः परःशतम्।
तथापि संस्कृताभिख्या नान्यस्या दृश्यते क्वचित् ।।५।।
बृहस्पतिः पुरा दैविं प्रोवाचेन्द्राय भारतीम् ।
इन्द्रेण व्याकृता पश्चादियं देवहितैषिणा ।।६।। 

संस्कृत्य संस्कृत्य पदानीह वाक्यं करोति हि ।

तेन संस्कृतभाषेति भाष्यकारः पतञ्जलिः ।।७।। 

आर्याणां मातृभाषेयमार्यावर्तनिवासिनाम् । आसीत् पुरा पाणिनीये भाषाशब्देन वर्णिता ।।८।।

मृतभाषेति जल्पन्तु मृतसंजीविनीमिमाम् ।
पामराः पण्डितम्मन्याः परमार्थपराङ्मुखाः ।।९।। 

पूर्णापि स्वीचकारैषा भाषान्तरपदान्यपि । सरिद्भ्यो नीरमादत्ते सम्पूर्णोऽप्यम्भसां निधिः ।।१०।।

देशभाषाविकासार्थं तत्तद् भाषासु पण्दिताः ।
स्वीकृर्वन्ति यथाकामं संस्क्रुतात् पदसंचयम् ।।११।।
सम्परिभ्यां करोतौ सुट्' भुषणार्थे विधीयते । 

तेन भूषितभाषेति विख्याता पाणिनेर्मते ।।१२।।

न केवलं भूषिता सा भूषयत्यपि भाषकान् कुमारसम्भवे काव्ये कालिदासवचो यथा ।

संस्कारवत्येव गिरा मनीषी तया स पूतश्च विभूषोतश्च' इति ।।१३।।
द्विजानां व्यवयहारो हि संस्कृतेनैव सर्वदा ।
आसीदिति ज्ञातमिह वाल्मीकेर्वचनामृतात् ।।१४।। 

आरण्यकाण्डे वातापिकथायां दृश्यते किल ।

धृत्वेल्वलो विप्ररूपं संस्कृते व्याजहार ह' ।।१५।। 

धारयन् ब्राह्मणं रूपमिल्वलः संस्कृतं वदन् ।

आमन्त्रयति विप्रान् स्म श्राद्धमुद्दिश्य निर्घृणः' ।।१६।।
हनुमत्कृतशङ्कापि सुन्दरे काण्ड ईरिता ।
एतदेव ज्ञापयति संस्कृतस्य स्थितिं तदा ।।१७।।
यदि वाचं प्रदास्यामि द्विजातिरिव संस्कृतम्' ।
रावणं मन्यमाना सा सीता भीता मविष्यति ।।१८।।
यतो वाचो निवर्तन्ते अप्राप्य मनसा सह' ।
चिद्रूपिणी सा वागेव शब्दब्रह्माह्वय परा ।।१९।।
दिवोऽवतीर्णा गङ्गेव लोकानुग्रहतत्परा ।
प्रत्यात्मवृत्ति दृष्टा सा पश्यन्ती प्रतिभा मता ।।२०।। 

भाषावैविध्यमापन्ना मध्यमारूपमाश्रिता ।

वक्तृश्रोतृमनःसिद्धा वर्तते संहृतक्रमा ।।२१।।
ध्वनिरूपमथापन्ना वैखरी वाक् प्रकाशते ।
व्यवहारे मनुष्याणां साहाय्यं कुर्वती सदा ।।२२।।
वाल्मीकिव्यासमुख्यैश्च लालिता पोषिता चिरम् ।
जीयात् समाः सहस्रं सा ज्योतीरूपा सरस्वती ।।२३।।
अशक्नुवद्भिव्यर्हर्तुं देशभाषान्तरे बुधैः ।
स्वीकृतं संस्कृतमिति श्रीहर्षोऽप्यवदत् सुधीः ।।२४।।
अन्योन्यभाषान्वबोधभीतेः संस्कृत्रिमासु व्यवहारवत्सु ।
दिग्भ्यः समेतेषु नरेषु तेषु सौवर्गवर्गो स्वजनैरचिह्नि ।।२५।। - - नैषध १०. ३४ 

काश्मीरे जन्मभाषावत् संस्कृतं प्राकृतं तथा ।

स्त्रीणामपि मुंखेष्वासीदित्येवं बिल्हणोऽब्रवीत् ।।२६।। 

ब्रूमः सारस्वतजनिभुवः किं निधेः कौतुकानाम् यस्यानेकाद्भुतगुणकथाकीर्णामृतस्य ।

यत्र स्त्रीणामपि किमपरं जन्मभाषावदेव प्रत्यावासं विलसति वचः संस्कृतं प्राकृतं च ।।२७।।
- - विक्रमाङ्कदेवचरितम् १८. ६