संस्कृतकोशः (आङ्ग्ललिपिः)

विकिस्रोतः तः
संस्कृतकोशः (आङ्ग्ललिपिः)
Mauli Shinde

THE FOLLOWING IS THE SANSKRIT DICTIONARY WITH ENGLISH WORDS AND TRANSLATION BY CYBERHINWA [ THE CYBER HINDU WARRIOR ] dedicated to the cause of protecting Hindu religion and culture EMAIL : CYBERHINWA@GMAIL.COM AUM = Primordial Sound OMkaara = the syllable om a = not a.nkusha = a goad (metal stick used to control elephants) a.nkushadhaariNam.h = bearing the weapon "ankusha 1 with which the elephant a.ngaNa = field a.ngasa.nginau = with a.ngaiH = limbs, body parts a.ngaistushhTuvaa.nsastanuubhiH = having satisfied with strong limbs? a.njana = anointment aMbaa = mother a.nsha = part, angle a.nsha-bhuutaM = has been a part of her a.nshaH = fragmental particle a.nshumaan.h = radiant a.nshena = part aH = (v) to be akartaaraM = as the nondoer akarma = inaction akarmakR^it.h = without doing something akarmaNaH = than no work akarmaNi = in not doing prescribed duties akalmashhaM = freed from all past sinful reactions akasmaat.h = by chance akaaraH = the first letter akaaro = the letter 'a' akaarya = and forbidden activities akaaryaM= whatought not to be done akaarye = and what ought not to be done akiJNchanaH = (m)a have-not akiirti = infamy akiirtiM = infamy akiirtiH = ill fame akurvat.h = did akurvata = did they do akushalaM = inauspicious akR^itabuddhitvaat.h = due to unintelligence akR^itaatmaanaH = those without self-realization akR^itena = without discharge of duty akR^itvaa = without doing (from kRi) akR^itsnavidaaH = persons with apoor fund of knowledge akka = mother akriyaaH = without duty akrodha = freedom from anger akrodhaH = freedom from anger akledyaH = insoluble akhila = entire akhilaM = whole akhilaguru = preceptor for all, also all types of long syllable letters agata = not past agatasuuMscha = agata + asuun.h + cha:undeparted life + and (living people) agatvaa = without going (from gam.h) agama = proof of the trustworthiness of a source of knowledge agastamaasa = month of August agochara = (adj) unknown agni = fire agniH = fire

agniparvataH = (m) volcano, volcanic cone पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/३ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/४ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/५ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/६ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/७ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/८ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/९ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१० पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/११ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१२ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१३ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१४ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१५ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१६ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१७ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१८ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१९ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/२० पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/२१ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/२२ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/२३ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/२४ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/२५ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/२६ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/२७ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/२८ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/२९ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/३० पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/३१ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/३२ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/३३ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/३४ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/३५ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/३६ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/३७ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/३८ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/३९ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/४० पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/४१ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/४२ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/४३ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/४४ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/४५ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/४६ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/४७ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/४८ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/४९ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/५० पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/५१ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/५२ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/५३ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/५४ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/५५ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/५६ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/५७ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/५८ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/५९ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/६० पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/६१ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/६२ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/६३ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/६४ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/६५ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/६६ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/६७ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/६८ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/६९ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/७० पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/७१ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/७२ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/७३ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/७४ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/७५ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/७६ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/७७ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/७८ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/७९ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/८० पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/८१ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/८२ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/८३ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/८४ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/८५ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/८६ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/८७ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/८८ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/८९ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/९० पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/९१ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/९२ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/९३ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/९४ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/९५ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/९६ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/९७ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/९८ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/९९ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१०० पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१०१ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१०२ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१०३ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१०४ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१०५ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१०६ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१०७ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१०८ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१०९ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/११० पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१११ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/११२ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/११३ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/११४ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/११५ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/११६ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/११७ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/११८ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/११९ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१२० पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१२१ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१२२ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१२३ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१२४ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१२५ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१२६ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१२७ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१२८

mandaakinii = the ganges
mandaan.h = lazy to understand self-realization
mandaara = mountain used by the gods to stir the cosmic ocean
mandi = A mathematical point that ariseseverydaya certain number of hours
after sunset. Used in Electional Astrology or Muhurtha
mandira = abode
mandire = in the temple
manmatha = god of love, Cupid
manmanaaH = always thinking of Me
manmayaa = fully in Me
manyate = (4ap) to think, to believe
manyante = think
manyase = you so think
manye = think
manyeta = thinks
mama = mine
mamaapi = even my
mayaM = full of/completely filled
mayaH = full of
mayaa = by me
mayi = in myself
mayuraasana = the peacock posture
mayuura = a peacock
mayuuraH = (m) peacock
mayyasahishhNu = mayi+asahishhNuH, in me+intolerant
maraNa = death
maraNaM = death
maraNaat.h = than death
mariicha = a name of Sun
mariichi = rays
mariichiH = Marici
mariichikaa = (f) chillies
mariichimaalin.h = (adj) garlanded with rays, sun
maru = desert
marut.h = wind
marutaH = the forty-nine Maruts (demigods of the wind)
marutaaM = in the air or thoro' the air
marubhuumiH = (m) desert, barren land
marjaaraH = (m) cat
martya = mortal
martyalokaM = to the mortal earth
martyeshhu = among those subject to death
mala = dirt, rubbish
malaya = malaya mountain
malayaja = arising out of mount malaya

पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१३० पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१३१ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१३२ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१३३ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१३४ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१३५ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१३६ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१३७ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१३८ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१३९ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१४० पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१४१ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१४२ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१४३ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१४४ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१४५ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१४६ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१४७ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१४८ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१४९ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१५० पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१५१ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१५२ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१५३ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१५४ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१५५ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१५६ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१५७ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१५८ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१५९ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१६० पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१६१ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१६२ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१६३ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१६४ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१६५ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१६६ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१६७ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१६८ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१६९ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१७० पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१७१ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१७२ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१७३ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१७४ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१७५ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१७६ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१७७ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१७८ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१७९ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१८० पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१८१ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१८२ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१८३ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१८४ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१८५ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१८६ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१८७ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१८८ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१८९ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१९० पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१९१ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१९२ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१९३ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१९४ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१९५ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१९६ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१९७ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१९८ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/१९९ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/२०० पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/२०१ पृष्ठम्:संस्कृतकोशः (आङ्ग्ललिपिः).djvu/२०२