षडृतुवर्णनम् (व्रजराजदीक्षितविरचितम्)

विकिस्रोतः तः
षडृतुवर्णनम्
व्रजराजदीक्षितः
१९३८

श्रीव्रजराजदीक्षितविरचितं

षडृतुवर्णनकाव्यम् ।

निजार्धहृतशंकरं सकलदैत्यनाशंकरं
जगत्त्रितयशंकरं स्वजनचित्तनिःशंकरम् ।
ममाशु भजतः पुरं धृतवसुंधरान्तःपुरं
करोतु निजतः पुरं पशुपतेः सदान्तःपुरम् ॥ १ ॥
श्रीसामराजगुरुनाथपदं विभाव्य
श्रीसामराजपदपद्ममिलिन्दकोऽहम् ।
श्रीकामराजपितृपत्परिसेवनेन
श्रीकामराजपृतनारचनां करोमि ॥ २ ॥
आज्ञया विबुधेशस्य षडर्तु(?)कृतसेनकः ।
शूलपाणिं शिवं जेतुं चचाल कुसुमायुधः ॥ ३ ॥


१. 'सर्वर्तु' इत्युचितः पाठः. षडृतुवर्णनकाव्यम् । १२५

सौरभ्यसौरमितसौरभमञ्जरीषु
भृङ्गावली विजयते विजयाय यूनाम् ।
श्रीमन्महामदनभूमिपतेः सदैव
संलग्नतीक्ष्णतरबाणधनुर्लतेव ॥ ४ ॥
भृङ्गाङ्गनालिनिवहैर्मधुपानलुब्धैः
संवेष्टितानि परितो नवकिंशुकानि ।
किं कालकूटरसलेपनलेपिता हि
चन्द्रेषवः स्मरनृपस्य वने विभान्ति ॥ ५ ॥
मलयजनितवृक्षोद्भूतवालप्रवाल-
प्रकरसुरभिवाहैर्गन्धवाहैः समन्तात् ।
तरलतरलचञ्चत्पल्लवा भाति रम्भा-
सरणिरिह पताकालीव कामस्य राज्ञः ॥ ६ ॥
नूनं वियोगिजनवैरिचमूजयाय
निर्गच्छतः कुपितकामनराधिपस्य ।
उच्चैरसालकलिकामधुपानमत्त-
पुंस्कोकिलध्वनिमिषेण ररास ढक्का ॥ ७ ॥
प्रसूनधनुरुद्वहन्कुसुमपञ्चबाणांस्तथा
विनिर्जितजगत्त्रयः कृतसहायपुष्पाकरः ।
त्वमीदृश इति स्मरक्षितिपतेः क्षितौ कूजितैः
स्तुवन्ति पिकबन्दिनस्तुहि तुहीति जानीमहे ॥ ८ ॥
अग्रे समागतवियोगिचमूसमूहा-
न्गुञ्जामिषात्कलकलेन निवारयन्तः ।

१२६ काव्यमाला ।

अग्रस्थपत्तय इवालिगणाः प्रयान्ति श्रीमन्महामदनभूमिपतेर्वनेषु ॥ ९ ॥

इति वसन्तवर्णनम् ।

भृङ्गाङ्गनारवमिपाद्वनदेवताभिः
संवादितानि कुसुमानि सुपाटलानाम् ।
ग्रीष्मस्य कामपृतनाजनराष्ट्रिकस्य
शृङ्गाणि भान्ति पुरतो विपिनेषु मन्ये ॥ १० ॥
भृङ्गाङ्गनारवमिपाद्वनदेवताभि-
र्नैजास्यवायुपरिपूरणवादितानि ।
श्रीकामभूपपुरतो विपिनेषु मन्ये
सूर्याणि मल्लिकुसुमानि शुचौ विभान्ति ॥ ११ ॥
तीराधिरूढलतिकाव्रजमण्डपासु
फुल्लारविन्दमधुगन्धमनोहरासु ।
अग्रेगताधिकपरिश्रमजातखेदाः
केचिज्जनाश्च सरसीषु गता विमङ्क्तुम् ॥ १२ ॥
अथ नवघनपत्त्रालीविचित्रं मनोज्ञं
मधुरतरपयोभिर्वक्रपर्यन्तपूर्णम् ।
कुचयुगलमपश्यद्यत्प्रपापालिकानां
शकुनकलशयुग्मं दूरतः कामभूपः ॥ १३ ॥
पक्काम्रसंभृतिकृतच्छदपञ्चशाखं(ख-)
युग्माञ्जलिं नवरसालवनीमपश्यत् ।

ष्डृतुवर्णनकाव्यम् । १२७

मध्येपथं नु वलिताम्बसरक्षकस्य(?)
द्वैतीयकं शकुनमेतदनङ्गभूपः ॥ १४ ॥

इति ग्रीष्मवर्णनम् ।

असितकमलनीलश्चञ्चलाशृङ्खलोऽसौ
विशदतरबलाकालम्बिनक्षत्रमालः ।
मदजलमपि मुञ्चन्केकिनादाप्तघण्टो
द्विरद इव पयोदः शम्बरारेर्विभाति ॥ १५ ॥
चपलकनकविद्युद्वल्गया शोभितास्यः
सुरपधनुविचित्रीभूतपल्यायनश्च ।
समयधृतबलाकापङ्क्तिवल्गाच्छरज्जु-
स्तुरग इव पयोदः शम्बरारेर्विभाति ॥ १६ ॥
नीलाच्छाम्बरचञ्चलाञ्चललसत्सौवर्णचीनाञ्चल-
प्रादुर्भूतपयोधरा समयसद्वंशाग्रसंरोहिणी ।
नानावर्णसुरेन्द्रकार्मुकमहादण्डं दधाना पुरः
श्रीमत्कामनृपस्य सादरमियं वर्षानटी नृत्यति ॥ १७ ॥
विद्युत्सुवर्णकृततन्तुनिबद्धमान-
देवाधिपायुधधृतातुलवंशदण्डा ।
आसारगुच्छरुचिरां घनवादिकाढ्या-
मारुह्य याति नु वियच्छिबिकामनङ्गः ॥ १८ ॥
अनिलकलितचक्रः श्याममेघाश्वयुक्तः
सतततरलविद्युद्वैजयन्त्याभिरामः ।


1. 'वनितां वनरक्षकस्य' इति भवेत. मालिनीमित्यर्थः २. 'भूभृशीतॄ' ३. ७ इत्युणादिसूत्रेणोकारान्तोऽपि धनुशब्दः १२८ काव्यमाला ।

स्तनितधृतविलान्तःकालसूताधिरूढो
रथ इव च विहायः शम्बरारेर्विभाति ॥ १९ ॥

इति वर्षावर्णनम् ।

नक्षत्रमौक्तिकगणालिवृतः समन्ता-
द्रोदोऽन्तरालपृथुदण्डविराजमानः ।
ऊर्ध्वं शरत्समयमानवसंधृतोऽयं
कामातपत्त्रमिव भाति कलाधिराजः ॥ २० ॥
श्वेतोत्पलप्रकरगन्धवहेन गन्ध-
वाहेन पार्शनिकटस्थितमानवेन ।
आन्दोलितं विशदनूतनकाशपुष्पं
कामस्य चामरमिवावनतं विभाति ॥ २१ ॥
मदक्षयवशादिवावगलिताच्छपुच्छव्रजं
कृतोच्चतरकंधरारुचिरनालिकाधिष्ठितम् ।
घनान्तशरदन्तरासमयमानवप्रोद्धृतं
चकार शिखिनं विधिर्मदनधूम्रयन्त्रं नु किम् ॥ २२ ॥
जवजितमरुदालीशारदस्वच्छमेघ-
प्रकरतुरगरूढा भ्रूकटाक्षात्तशस्त्राः ।
अमरनगरनार्यः प्रौढयुद्धाश्ववारा
इव मदननृपस्यायान्ति पार्श्वे च पश्चात् ॥ २३ ॥
पृष्ठारोहितवस्त्रसद्मनिकरश्रीराजवेषोचित-
स्वच्छानेकतदायुधोज्ज्वलपरीधानांशुकग्रन्थयः ।
संध्यारागकडारशारदपयोवाहव्रजाः पृष्ठतः
श्रीमत्कामनृपस्य यान्ति करभाः किं सत्वरं वेगिनः ॥२४॥

इति शरदर्णनम् ।

षडृतुवर्णनकाव्यम् । १२९

अग्रे तदात्वगतवाजितदश्ववार-
पाश्चात्यसादिगणवाजिखुरोद्धताशु ।
रोदोन्तरालमधिकृत्य विसर्पमाणा
धूलिच्छटेव परितः शुशुभे हिमानी ॥ २५ ॥
युद्धं गणाधिपतिनापि शिवेन कर्तु-
मासाद्य शीतगिरिदुर्गमनङ्गभूपः ।
आज्ञप्तवानथ निजान्परिचारकाग्र्या-
न्सेनानिवेशनविधिं त्वरितं विधातुम् ॥ २६ ॥
संध्याविचित्रविविधाधिकवर्णशोभि
कीरालिनद्धरसनं तुहिनं विभाति ।
रोदोन्तरालमधिकृत्य दिगन्तसंस्थं
किं चीवरावरणमेतदनङ्गराजः ॥ २७ ॥
अस्तोदयाद्रिशिखरोज्ज्वलकीलनद्ध-
सूर्येन्दुसान्द्रतररश्मिसुरश्मिनद्धम् ।
तारावलीसमशुकालिविराजमान-
कामाम्बरालयमिवाम्बरमद्य भाति ॥ २८ ॥
वायोर्निवारकदिगष्टकपर्वताच्छ-
संस्थापिताश्मकलशं तुहिनर्तुपूषा ।
सूर्यास्तकालजनितं प्रसूतं तुषारं
किं चन्द्रिकास्तरणमेतदनङ्गराजः ॥ २९ ॥

इति हेमन्तवर्णनम् ।

कर्तुं निर्जरसुन्दरीभिरमलान्कर्णावतंसान्क्षणा-
दुद्वांतानि सरोरुहाणि शिशिरे जानीमहे कानिचित् ।

९ चतुर्दशगु० १३० काव्यमाला ।

पानीयं सरसीषु पातुमथ तन्मङ्क्तुं गतैः कानिचि-
च्छ्रीमत्कामनृपस्य हस्तिनिवहैरुन्मूलितानीव किम् ॥ ३० ॥
धनुस्तीक्ष्णान्बाणान्स्थितमपि निधाय स्वपुरतो
गणानामीशं तं कुसुमविशिखो ज्यास्वतिबलात् ।
इतीवेयं चित्रं सकलकुसुमोत्फुल्लनमिषा-
द्धसन्ती कुन्दानां विपिनसरणिर्भाति शिशिरे ॥ ३१ ॥
अचपलतरभृङ्गाक्रान्तमध्यस्थभागं
नरगस(?)नवपुष्पं भाति संमोहनाय ।
किमु नवरजताढ्यस्थालिकास्थैणनाभी-
घुसृणजगुटिकेयं स्थापिता मन्मथाग्रे ॥ ३२ ॥
कुन्दप्रसूनकलिकाशरपञ्चकस्य
तत्फुल्लपुष्पभरकार्मुकमाविधाय ।
श्रीमन्मनोजनृपतिर्हि मनो हरस्य
लक्षीचकार गिरिजाभिरतं नु कर्तुम् ॥ ३३ ॥
तद्बाणविद्धहृदयः सदयं विलोक्य
पार्श्वस्थशैलतनयाननचारुपद्मम् ।
हृष्टान्तरः स हि बभूव तथा यथाशु
स्वार्धाङ्गभागसुहृदं किल तां चकार ॥ ३४ ॥
कुर्वते च नमस्तस्सै मन्मथाय मुराधिपः ।
ततः प्रासादमानीय पारितोषिकमादिशत् ॥ ३५ ॥
तत्पारितोषिकमसौ शिरसाभिवन्द्य
सद्यो गृहीतविबुधाधिपसंमताज्ञः ।

शृङ्गारामृतलहरी । १३१

गत्वा स्वकीयसदनं रतिमाविलोक्य
हृष्टान्तरः समभवत्स मनोजभूपः ॥ ३६ ॥

इति शिशिरवर्णनम् ।

इति श्रीबान्धवकरोपनामकश्रीकामराजदीक्षितात्मजश्रीव्रजराजदीक्षितविरचितं षडृतुवर्णनकाव्यं समाप्तम् ।