श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्

विकिस्रोतः तः
श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्
श्रीरङ्गरामानुजः
१९५५

VEND TESVARA ORIENTAL SERIEINo. 54 or: -Prof. P. V. RAMANUJASWAMI, M.A. 21962 SRI RANGA RAMANUJA'S SVETASVATARADYUPANISHAD PURUSHASUKTA-Bhasya WITH INTRODUCTION, TRANSLATION AND NOTES PART 1-TEXT WITH SANSKRIT INTRODUCTION AND NOTES T 132 EDITED BY Siroinani Uttamur T. VIRARAGHAVACHARYA PUBLISHED UNDER THE AUTHORITY OF SRI C. ANNA RAO, B.A. EXECUTIVE OFFICER on behalf of the Board of Trustees, T. T. Devasthanams. Tirupati ATESVARA 0:11 REAR ENTAL INSTINCT Qul: 242 HIRUMAL 15355.1 24967 TIRUPATY PRINTEI) AT TIRUMALAI-TIRUPATI DEVASTHANAMS PRESS TIRUPATI 1955 श्रीवेङ्कटेश्वरप्राच्यग्रन्थमाला म. ५४. UINHINOORAJ ..MA सम्पादकः - श्री प.. रामानुजस्वामीन श्रीवङ्कटेश्वर प्राच्यरिश धनालयाध्यक्ष: श्रीः श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम् श्रीरङ्गरामनुजमुनिप्रभृतिपूर्वाचार्यविरचितम उपोद्घात-आङ्ग्लानुवाद-टिप्पण्या सहितम् प्रथमो भागः मूलमात्रम् - उपोद्धात-टिप्पणी सहितम् शिरोमणि उत्तमूर ति. वीरराघवाचार्येण सम्पादितम् FAwe3TAXMUVIRC 1 LYRARSIJJARTM35 श्रीतिरूमल-तिरुपति-देवस्थान मुद्रणालयोमुहिम OM.3A १९५५ PLACED ON THE SHEU Deto... 26. Q01.24% 15 555.1 All Rights Reserved By Tirumalas-Tirupati Devasthanams Tirupati. DING ROMA . SRI VENKATESWARA CENTRAL LIBRARY & RESEARCH CENTRE. Acc. No 0344.9.6.7... Domo... TIRUPATI.

N.

श्री
पद्मावतीदेवीसमेतश्रीनिवासपरब्रह्मणे नमः
भूमिका

श्रीपरमहंसपरिव्राजकानां श्रीभगवद्रामानुजसिद्धान्तनिर्धारणसार्वभौमानां श्रीमन्निगमान्तमहादेशिकप्रवर्तिनसंप्रदायनिर्वहणधूर्वहाणां निखिलविबुधनिरन्तरस्तूयमानविशदव्याख्यानकौशल—विशेषार्थवितरणचणविशिष्टानेकप्रबन्धनिर्माणप्रख्यातप्रावी- ण्यानाम् उभयवेदान्ताचार्याणां श्रीमतां श्रीकोळियालं स्वामिन इति विख्यातानां श्रीरङ्गरामानुजयतीन्द्राणां महादेशिकानां श्रीचरणनलिनवरिवस्यालब्धसर्ववेदान्तार्थोऽहम् , तेषामेव निदेशमवतंसयन् उभयवेदान्तग्रन्थमालाग्रथनप्रवृत्तः द्रमिडदिव्यप्रबन्ध- व्याख्यानप्रकाशनेन सह प्रथमतः परममूलभूतानामुपनिषदां विशिष्टाद्वैतसिद्धान्तानुसारिभाष्यभूषितानां मुद्रणमुपक्रम्य श्री उ. वे. सिद्धान्तप्रचारचक्रवर्ति-कू-श्रीरङ्गरामानुचक्रवर्तिस्वामिनां द्रविणेन प्रथमसरं प्रकाश्य, तेषामन्येषां च साहाय्येन द्वितीयमप्याविष्कृत्य, तावदेवैतन्मुद्रणप्रकाशनार्थकल्पितया विशिष्टाद्वैतभाष्यप्रचारसमित्या सुबहुबद्धश्रद्धया समुत्साहितः तृतीयमपि सरं प्रकटीकृत्य, तत्समित्यध्यक्षाणां सुगृहीतनामधेयानां श्री उ. वे. वी. वी. श्रीनिवास अय्यङ्गार् महाशयानामाशयमवतंसितवतां तत्समितिकार्यनिर्वाहाध्यक्षाणां वेदभाष्यविदां विख्यातानां श्री उ. वे कुम्भघोणराजकीयकलाशालाभूतपूर्वाध्यक्षाणां Principal पाट्राचार्यमहोदयानां तथा कार्यदर्शिनां उ. वे. रावबहद्दूर् (गूडलूर् ) जि-रङ्गस्वामिअय्यङ्गार् महाशयानां तीव्रतमेनोद्यमेन प्रोत्साहितानां तिरुमलै तिरुपति श्रीवेङ्कटेश्वरदेव-स्थानसमिति-तन्मूलकार्यनिर्वाहधुरन्धर (Sri Anna Rao) महाशय-तदीयप्राच्यविद्यविमर्शाल्यप्रधानाध्यक्ष (Sri P. V. Ramanujaswami) महाशयप्रभृतीनां परिपूर्णेन आदरणेन तदीये एव मुद्रणालये तद्द्रविणव्ययेनैव तद्विमर्शालयकार्यात्मनैव सभाष्यं छान्दोग्यं बृहदारण्यकमवशिष्टोपनिषद्भाष्यजातञ्चेति त्रीन् संपुटान् अमुद्रयम् । एवमुपनिषन्मुद्रणमुद्दिष्टं तावत् तैरेव सर्वैरित्थं मां पुरस्कृत्य निरवर्तीति सत्यमहं नित्यमेषु नितरां कृतज्ञोऽस्मि । एवमेतान् सर्वान् द्वारीकृत्य अल्पशक्तिमतिमेव मां निमित्तमात्रं परिकल्प्य सर्वमिदं सञ्जनश्लाघनीयं निर्वर्तितवतः सर्वदैवतस्य, सर्वथैव नः कुलदैवतस्य श्रीमतो वेंकटेशस्य वैभवमीषदप्यनुपवर्ण्य अवस्थानमसाम्प्रतं पश्यता सर्वमहाजनमाननीयया सरण्या तत्र कृतज्ञतामाविश्चिकीर्षता सम्प्रति इदमेव मया प्राप्तरूपं परिशील्यते, यत् अस्यैव श्रीनिवासस्य औपनिषदपुरुषस्य अशेषप्रकृतोपनिषदुपदिष्टभक्तिमार्गप्रदर्शित-गुणमहिमप्रकारसंग्रहणेन वेदान्तपुष्पाञ्जलिसमर्पणेन समर्चनं नाम । तदिदं युक्तरूपमनुमत्यानुवाचयन्तः स्वयमपि पुष्पाञ्जलिप्रदानेन पूजितवन्तो भविष्यन्तीति मे विस्रम्भः । इदमेव ह्यस्माभिरनवरतमाशास्यते, यदस्य भगवतो वेंकटेशस्य श्रीनिवासस्य सार्वभौमं गुणगणोपश्लोकनं नाम । तदेवं सर्ववेदान्तसारसंग्रहसरणिः संप्रति भूमिकायां दर्शयितव्या धारणार्हया रीत्या दर्शिता भवतीति स्थाने विज्ञापनम्, यदयं वेदान्तपुष्पाञ्जलिराविर्भाव्यते स्रग्धराश्लोकमय एवम्................

नत्वा श्रीरङ्गरामानुजनिगमशिरोलक्ष्मणाख्यौ मुनीन्द्रौ
श्रीमन्तौ रङ्गरामानुजमुनितिलकौ श्रीमदाचार्यरत्नम् ।
त्रय्यन्ताचार्यसंज्ञं यतिपतिभगवल्लक्ष्मणार्यं श्रियञ्च
श्रीशैलोत्तुङ्गशृङ्गस्थिरशुभविभवं श्रीनिवासं प्रपद्ये ॥ १

श्रीभाष्ये भक्तिमादावभिलषति गुरुर्ब्रह्मणि श्रीनिवासे
श्रुत्यन्ताचार्यघुष्टः श्रुतिनिकरशिरश्शेखरः श्रीनिवासः।
स्वामी श्रीरङ्गरामानुजमुनिरतसीगुच्छसच्छायमेनं
शृङ्गारञ्चाञ्जनाद्रेरनमदुपनिषद्भाष्यमारिप्समानः ।। २

भक्तिन्यासप्रभिन्नाः भगवति कमलावल्लभे काङ्क्षितार्थे
विद्याः श्रुत्यादिसिद्धाः विविधतनुगुणस्थानक्लृप्तव्यवस्थाः ।
तत्र श्रुत्यन्तदृष्टाः परमिह गुरुभि: प्रेक्षितोऽहं यतिष्ये
सारोद्धारेण गृह्णन् रचयितुमुचितं श्रीनिधेः स्तोत्रमस्य । ३

भक्तिर्भुक्त्यर्थविद्या स्तृतिविदिदृशिनिध्यानमुख्याभिधाना
लक्ष्मीकान्तैकताना बहुविधचिदचिद्गोचरत्वेऽपि सर्वा ।

नामोद्द्वीथादिविद्यप्रभृतिनि विविधे वेदने क्वापि काम्ये
भाति ब्रह्म स्वतन्त्रे परवति च गुणाद्युज्झितं तद्युतं वा ।। ५

ब्रह्म श्रीवासमेकं प्रथममुपनिषसूक्तिभि: सर्वहेतुं
व्याख्याय व्यासयोगी व्यभजत बहुधा भक्तिमम्मिन् तृतीये ।
शास्त्रस्तोमाभियुक्तैः शितशुभमतिभिः संप्रदायैकवेद्ये
का नस्तद्भक्तिमार्गे मतिरिह तदपि स्वादु यावत्तु लभ्यम् ।। ५

श्रीमत्त्रयन्तसूरिग्रथितनिरुपमस्त्रग्धरास्त्रग्धराणां
पुंसां तत्पुण्यगन्धग्रहणपरवतां कीदृगस्मिन् रुचिः स्यात् ।
इत्थं सम्यग् विदन्नप्यनघगुरुदरास्पृष्टपद्धत्यदृष्ट्या
तद्भन्थाभ्यासनिर्यत्पघटनपरस्त्द्वेष किञ्चित् करोमि ।।

ईशावास्योपनिषत्


ईशा श्रीश ! त्वयेदं निखिलमपि जगद् वाम्यतेऽन्तः स्थिते त्व
य्येवं भोग्ये हतात्मा भ्रमति बत बहिर्मात्रगृध्नुर्जनोऽयम् ।
व्याप्तं शुद्धं सुकर्मा नियमितकरणस्त्वामुपास्यक्तमन्त्रो
दिव्यत्वद्रूपदर्शी गतशुगक्लुषस्त्वत्पदे त्वां नमस्येत् ॥ ७

गीतासु ज्ञानयज्ञस्त्वयि खलु नवमेऽगीयतैकत्वयुक्ते
क्रत्वादिव्यष्टिलोकात्मने निखिलसमष्टयात्मके व्याप्तबीजे ।
एवंरूपेण वेद्यः स वृषगिरिपते ! वर्ण्यसे वासुदेवः
त्वैविधैः क्षुद्रकामैरिव भवविमुखैः संहितान्तेऽत्र सेव्यः ॥ । ८

केनोपनिषत्


वश्यश्वेद् ब्रह्मगिर्याह्णयकरणगणः स्यात् परिच्छेदयोग्यं
कृत्स्नं बह्मेति मत्या श्रुतिनिकरनुतेप्वेष्वधीशानुयोगे ।

            
प्रत्वेकाधीशदूरो भसि यदपरिच्छेद्यभूमा ततस्त्व
थ्याह् श्रीकान्त ! तत्तत्करणयमयितृत्वाधिगत्यैव मुक्तिम् ।।९॥
(ब्रह्मगिरिरिति केनोपनिषदुपक्रम् दर्शितस्य प्राणमनःप्रभृतिकरण
पञ्चकस्य नामेति ऐतरेयादधिगन्तव्यम् )

यक्षे क्लुप्ताग्निवायुप्रभृतिपरिभवे यन्महेन्दोऽप्युमातो
बुद्ध। बह्मामरेभ्यो } विजयदमवदत पञ्चके वनं त्वां , ।
प्राणादौ प्राणनाद्याहमपि च परिच्छित्तिदूरं वनं त्वां
ध्यायन्तोऽनन्तलोके तव हतदुरिताः श्रीनिवासामृताः स्युः ।10। । १०

कठोपनिषत्


शिष्यस्थैर्य सतत्त्वाधिगममपि वशीकरवर्त्मापृथक्त्वं
सर्वस्योपासकाप्यं फलमतिशयिते योगदृष्टयोत्कमञ्च।
षइ वल्लयोडयुग्मेऽभिदधति कठगाः तत्पितुः सौमनस्यं
श्रीशाग्निं नाचिकेतं त्वयि स दृढमतिर्मुक्तिविंद्याश्च वव्रे । } ११

चित्वाग्निं नाचिकेतं प्रशमितकलुषो ब्रह्मजज्ञात्मभूतं
मत्वा त्वां मुक्तिमेतीत्यधिगमितमतिः श्रीश ! पप्रच्छ मृत्युम् ।
मुक्तः सत्तात्मको निर्विकृतिरिति वदन्यन्यथाऽन्ये च तत् त्वं
तत्त्वं ब्रूहीति तस्मात् त्रय इह कथिताः गन्तृगम्यौ गतिश्च ॥ १२

सत्यं स्याद् ब्रह्मजो ज्ञस्तदपि न जडवच्चायते हर्षशोकौ
न स्तो मुक्ते विकारौ स बहुसहजवीमोदभृत् श्रीश ! यस्मात् ।
पारं विष्णोः पदं ते कलितरथिरथाश्वादिक्लृप्तिः प्रपन्नो
ब्रह्मस्थो ग्रन्थिभेदी भजति स विरजाः स्वात्मनि त्वामुपस्य ॥ १३

सर्वाम्नायाभिनन्द्यः समफलदमहातारमेयोऽन्तरात्मा
व्यापी त्वं वत्सलोऽत्ता श्रितरम ! पुरुषो विष्णुरङ्गुष्ठमात्रः ।
साक्षात् स्वाप्नार्थकर्ता परिंणामितजगद्बीज उक्तो विधाता
कामानां सर्वभाकृत्प्रभ इह जगतः कंपनोऽत्रैव वेद्यः ।

5

प्रश्नोपनिषत्

हेतुं जातौ प्रजानां श्रितरम! परतां प्राणवायोः तदद्धिं
त्वाच्च स्वापे प्रतिष्ठां प्रणवफलभिदां षोडशाऽऽप्तं कलाश्च ।।
षट् प्रश्ने पिप्पलादोऽवददति तव सप्राणभूताक्षजीव
स्थस्य ध्यानं त्रिमात्रप्रणवकरणकं सिध्यति त्वत्पदाप्त्यै |

इष्टाद्यैशेचन्द्रलोके नरपितृदिविपद्रात्रिमार्गेण भोगान्
दिव्यान् आत्मावगत्या दिनपथविहितादित्यगत्या च मुक्तिम्।
एते जीवा लभन्तामिति सहकरणांस्तान् पतिस्त्वं प्रजानां
आत्मा संयोज्ऽय भूतैर्जनयसि बहुधेत्युक्तमाद्ये रमेश ! ।

मुख्यप्राणोऽक्षवर्गोऽप्युपकरणमिहाडडकाशमुख्यपक्लृप्ते
देहे वागादयः प्राक् विवरणनपुणं प्राणमेवाधिजग्मुः ।
त्वतः प्राणास्य जन्म श्रितरम ! तनुसंप्राप्तिमध्यक्षभावं
व्याप्तिञ्चाध्यात्ममेवं बहिरपि विदुषः स्यादहीनप्रजत्वम् !

तारं मत्वैकमात्रं भुवि महिततपोब्रह्मचर्यादिसंपत्
श्रीमन् ! अस्मात् द्विमात्रात् शशिपदग उपैत्यन्तरिक्षे विभूतिम् ।
विज्ञानात्मप्रतिष्ठां परपुरुषममिध्याय तु यां त्रिमात्रात्
धूताघः प्राप्तशान्तामृतमवदनघस्थानसार्वज्यभोग: १८

प्राणः श्रद्धा खमापो मरूदनल इला वीर्यमन्नं मनोऽक्षं
लोको नामात्र मन्त्रस्तप इतरकृति: षोडशैताः कलाः स्युः । ।
जीवस्तद्वान्; न तु त्वम् ; त्वदयनमखिले सिन्धुमज्जन्नदीवत्
तुभ्यं त्वद्रूपमाप्नोत्यहिवरमहिभृद्देव ! वेद्यः परस्त्वम् ! १९

मुण्डकोपनिषत्


बाजिप्रोक्ताक्षरं त्वां श्रितरम ! कथयन् मुण्डकं भूतयोनिं
कर्तारं रूक्मवर्णं प्रणवधनुरवष्टम्भक्लृप्तात्मबाणः !

सप्ताप्त‌ः साधनानि स्थिरजयमतिराध्याय संलक्ष्य लक्ष्यं
विद्धाः लब्धार्चिरादिर्दिवि तव परमं साम्यमेतीति वक्ति॥ २०

लष्टपादानभाव श्रितम ! बांनी त्रप्त कुलाकि
लिएगेच्छुस यक्फरपुरुमुदैकर्थकलेश्य ते।
देवादिभ्यष्टिं दिव ४३ हृषसभिः यथतार्थी ।
द द्रष्टुडेंसं स्वपदक्षु मल सुध्दुक छइषम् ॥

मण्डूक्योपनिषत्


आत्मा ताघश्चतुष्पात् स्फुटमहरनुः सुतनुष्वषमोक्ष-
स्थान (मुरभ्युठभं च) मृयुलंथNध्यमतिंसम्तया भव्यपुम्यापको !
श्रीमन्! वैश्वानरम्ये श्रुतिभिरभिहितो विश्वरूपऽनिरुद्धः
प्रायोऽर्षि व सुबुद्ध्याऽपकृदविकला चाक्षमता प्रमाणम् ।

ओङ्कारो ब्रह्मचर्यं स्फुटमिह कथित ब्रह्म ब्रह्मवाक्यात् ।
तस्मात् आत्मा चतुष्पादिति भवति भवं तरसस्यं तदर्थे ।
विधे त्वां ॐजसश्च श्रिम ! बूढ़ तं प्रज्ञमेवं तुरीयम्
व्यूहात्मत्वेन वृतश्चिति दधतर्मानृध्यवत् श्रीशुकोऽपेि ।

जाश्रयायाश्चतस्रऽथशषत था तारमाश्रः शिवाय
अझ विष्णुश्च रुद्रः पुरुष इति मताः देवताः श्रीनिवास , ।
नभर्जातोऽनिरुद्धं निर्वरूजनमधेिर च प्रपन्नं।
स्रुद्धः संवत्र यां स्वमसि भूकंकरो यः स चिरामिंगनी ॥ २४

जीवद्वारं सुबालोपनिषदिव बहि:प्रज्ञातार्ध सुरीये
भुक्तये नियम्ये वयि विवट श्रीश ! माण्डूक्यवाक्यम् ।
प्रज्ञाप्रज्ञौ च ( मृत्यु प्रलय) मुटुस्क्रमशवितरणं व्यूहमूर्तित्रयी प्राक्
(SQ५ सर्वेश्वर ३/ नेकप्रवृत्ता ।

<nowiki>अप्रारूपीकृतं पाठम् अत्र निवेशयतु</nowiki>

आदेर्बादियेकः फलमिति द्विरसि, इस्त्रमुद्यम्य चान्यत्
प्रश्ने, अधनरादं दुिष इममकारादिव दि स्यात् ।
आदिवझानसंक्षयस्त्रिभां भुरेके श्रीक्ष ! दुर्वामयन
मायकएर शश्ये च

तैत्तिरीयोपनिषत्


झिल्ल्याह काथाः सहस्रश् ! महासंहताः यथे, तशत
ब्रह्माण्यशिलिपर इदं फरशान्यदाप्पुछ मन्त्राम्।
छद के सुन7ङ्गमह, दलले {४.{म्रश्च
मृगदिश्यादृतः, समरक़सबलन्विमन्यच्च पथ्यम् ।

अग्नि बाधं धिं धर्माङि में कलिंस CR भूभुर्भदूवे -
त्यदाउब्वाय वमृत्युपया [न्यॐथा? }
{{ ! ! तवस्त्र कुले१ {m नवे |
प्याच्या स्वाराज्यक स्यूसनुन्नति गहः श्वित्र श्रीश ! श्रयम् ।२८

सस्यं निन्यप्रधार्यं निर्बलश अपपरिच्छेददूरं विरुद्ध
{{न सम्बुदस्यत्व च : }
हेतुत्वं तेऽक्षरात्मत्वमपि विचित् । मृतमिदः”
भैरवें भी ! सुइ लोवनन्दन्द्रश्चR: }

तद्र्मणं गृहायां श्रिमतृपवर ! निध्याय दिव्यस्त्ररूपं
मुक्तं चैवात्मजं मनुः सद्युवमनुस्यः ।
अक्षप्त { परं 27 = "न् जन् ? यत्र
ततोचिन दिन १६ प्रशस्विलन्नपूराध्यर्थमुत्त
}
प्रश्नः श्रीनथ ! बस्ने गरि इह परं अति ल£ किहो।
नैधम्, श्रमनुते ३ गते उत असते तेन तवैकल्यम् ।
भुङ्क्ते ब्रहँव कैः वा बहुविभवम लोकमश्नुते, {
तन्मात्रं क्रमेनं स्वषि भ इति भातिवेशधष्ठित्यै ।
३१

लोकं यात्येव तत्रान्नमयमुदसमतामतां तस्य साक्षात्
पश्यत्यप्रावृताङ्ग । दिवि भुविं च चरत्येष सब्रह्मगनः ।
तद् भुङ्क्त मानुषदेनुमुदमपि भगवद्दत्तसद्माम्यः
रुष्ट्रा चम्यैक्यशङ्का भयकृदिति रमावास ! भूमा तवोक्तः ॥ । ३२

प्राणाद्यब्रह्मभावं द्रढतेि भृगुर्विक्तितश्वन्य' स्य )वी
भूतिद्वन्द्वं न भविः कचिदिति च बिशेषांशमाहापवृते ।
दिव्यश्छन्दगानं वदनुचरणववाह, नानात्रतायै
युक्ता विद्य भृगोः सा कलयति फलमन्नादतादीति चैवम् ॥ ३३

नाना श्रीनाथ ! नारायण इति विदितेऽनन्तरे प्रश्न उक्ताः
स्नानाहारादिसर्याचरणसमुचिताः योगिनामार्तिकार्थाः ।
भन्श्रा रुद्धादिकंपुरुषगणपराः तावकी चापि गय-
यlऽस्मिन याच्आः फलानां तदपि भवदुषश्लोक आद्यन्तमेषः ।। ३४

अम्भोधे लोकमध्ये तदुपरि च तवायोनिजं दिव्यरूपं
गर्भान्तहृष्टरूपोऽपि च विभवपुः स्वात्मना चारुसर्वः ।
इष्टापूर्तादिभर्ता त्वमसि तदमृतं ते त्रिपात् धाम्नि यत्र
श्रीमन्! तस्मिन् तृतीये त्वमृतमविकलं भूरिभोग्याभिनन्द्यम् ।। ३५

प्रज्ञष्य प्रज्ञ , “ य एने ननु विदुरमृतास्ते भवन्ती' ति, पश्चात्
भूमानं भोग्यतां ते श्रितरम ! समनुस्तनमुग्यैः शुचित्वम् ।
स्वाहान्तान् व्याहृतज्ञान् प्रणयशिखरके आंध्रुवस्स्वर्मनुश्च
च्छान्दोग्यस्पष्टतां पुर इह दहरोपासनां तां विधत्ते ।

चिद्यस्यन्यासु देवोऽक्षरमपि पुरुषो ब्रह्म च ज्योतिरात्मा
तत्त्वं विथं शिवश्च प्रभुरिति विविधालुरघूत्यैव वेद्यः ।
श्रीम नारायण ! स्वं कश्चिदपि विधिरुद्रादिकः शास्त्रदृष्टया
सर्वं व्याप्तश्च तत्तद्द या तटिन्मेघवर्मा च यत् त्वम् ॥ ३७

'9

'
  • नल मेडल भ्यु 7 यह पृष्टः स इन्भेइचे

श्रीश55दिल्यास रद्भः कनकमयवपुः सर्वं मृतधियस्य {
नन्वहंदमक था शुरुषमुझनुयाय संवत्सराभा
अथ स हृताश्च अयले जन इंद्रद्रवन् वा । ।

9ट् 9वे लाइ" *; की झल | थेत्र नइ धमऽ
प्रययदऽय5य क्रम } यह अभी यज्ञ
इन्टं नसकरणमुग्धमहको } न्यायस एधातिरिक्त
भक्तः श्रेष्ठे ऽप्युपायस्त्वमसि स इव लक्ष्य वि ए। रहस्यम् ।

म्याश्च वध४ व त्रिभुरुपट्टालिन द्वान नथ
अन्यारभ्«म् , प ; व तिर दि अयम्याश्च ९न्द्रः सयुग्यः ।
1 -- "
६३ *भय् स्वम् , ‘ ग्रहपञ्चमम् इदो {

मित्युक्त्वा मन्त्र सूक्ष्मां श्रिश्स ! श्री }; भुङ्क्ते तय: ? ।
अन्धादौ प्रकृ नयीत्याद्युपकक्लन्नम् । नगर
अॅम " ४, ९ / या ? ऋतुश्मन द्रयम्ल स्
है,

, य बद्ध । * विद्रन ” , “ विदुष । ” इति यथम्ऽथभेद ? ने छ
यत्प्रतेः प्राक् च किञ्चिन् कमिह दतृ श्रीश ! }३.४३
वेदान्ता भक्तियोगं स्मृष्टमभिदधतो न्अम्भन्ते अकि
प्रायः ॐ -कभु स्म. “ य उपनिषदा मन्त्र इया ३ अरे

श्थामदं प्रपद्य आश्रम में भी { समझदाऽन्य "द
मुश्च सोऽहै प्रपद्य शरम'मि ' से तथा “ मयोभ्यश्च ।
कञ्चुकं द्विः, ‘ में भी * स्त्री स्भर ननु नम इत्युक्तिः' मिथ्वी
तम्मन् त्रयन्त्रकेटै स्फुरसि गृधराधीशश ! धर्मः स्थिरस्वभ |

इत्थं त्वत्प्रोक्तमर्थं युधेि पुनरवदः कृष्ण ! गलान्न एवं
[[न भवस प्रथयमेिं त्रिगमणिं दक्षोऽत्र । }
43

10

ऐतरेयोपनिषत्


यत् पञ्चारण्यकेऽस्ति ह्युपनिषत भिधं त्वैतरेये द्वितीयं
तार्तीयीकञ्च तस्मिन् वृषगिरिशिखरोदश्चनोपास्तयस्ते ।
कर्म प्राक् कर्मखण्डे बहुफलमुदितं । तावदास्ताम् , यदेतत् ।
कर्मब्रह्मात्म संप्रत्यभिधिपदमिदं सत्यमित्युक्तमादौ ।
४४

उक्थविद्या, २-१-३.


सत्रे संवत्सरारख्ये विलसति यदुपान्त्येऽहनि, प्राकूप्रसक्तं
निष्केवल्याख्यशास्त्रं तदिह तत इहाप्युक्थमेतद् गृहीत्वा
दृष्टिं त्रेधाऽधिदैवं कथयदिह तथाऽध्यात्ममप्याह चाहं
नाथोऽस्म्युक्थं प्रजानां पुरुष इह महानित्युपास्तिं रमेश !॥ ४५

भानोरन्तर्मुहुन् यः श्रितरम ! भुवनस्यासि मध्ये स एव
प्राणात्मा संनिविष्टः ककुभ इति समारभ्य पूर्वे द्वितीये ।
आदौ प्रोच्येममर्थं विविधगुणफलान्युद्धृणत् ध्यान उक्ते
प्राहाध्याये तृतीये त्वदभिगतिफलञ्चेन्द्र ! भूताधिनाथ ! ॥ ४६

उत्कृष्टं ब्रह्मलोकः पुरुष इति वपुस्तत्र पादाच्छिरोन्तं
विंष्ट बह्मात्र शीर्षे श्रिय उदयजुषो वाङ् मनः श्रोत्रमक्षि ।
प्राणश्चेत्यत्र देहोत्थिमिकरविभवात् वाङ्मुखस्तव्य उक्थे
त्याख्यः प्राणो रमेश ! त्वमसि स पुरुषो योऽर्कवत् स्वर्णरूपः ।। ४७

वाक् तन्तिर्या हि बध्नात्यखिलमपि निजैर्नामभिस्ते विभूतिः
सैवं प्राणादि चैतत्परिचरणपरञ्चाग्निवा वादि सर्वम् ।
वाक्चक्षुश्श्रोत्रचित्तान्वित इह कथितो ब्रह्मगिर्याख्यया च
प्राणोऽकारार्थभूतत्वंदुपगतमहंशब्द्यमाहाञ्जनेश ! ॥
४८

विश्वामित्रेण चेन्द्रस्त्रिरुपगतवता कस्त्वमित्याह पृष्टः
प्राणोऽहं प्राणरूपं निखिलमपि रविश्चहमित्यङ्जनेश !।

11

तद् योऽसौ सोऽहमेवं तपनपुरुषयोस्त्वद्वयतीहारकर्तुः
या प्रज्ञा देवता या यदमृतमपि यद् ब्रह्म तत्तन्मयत्वम् ॥ ४९

उक्थेऽस्मिन् पाञ्चविध्यं बहु ननु बृहतीछन्दसां यत् सहस्त्रं
संपन्नं पूरुषायुर्दिनसमगणनाऽप्यक्षराणामिहोक्ता।।
श्रीमन् ! इत्थं बहूक्त्वा त्वथ पुनरुदयेऽप्यत्र मुक्ते निषिद्धा
बीभत्सा यत् स न स्त्री पुरुष उपगतो धूतपाप्मा पदं ते ।। ५०

निष्कामान् काममारं कमपि रथमधिष्ठाय त प्राप्तिहेतुं
वागुद्धिं श्रोत्रचक्रं महितरम ! मनस्सारथिं नेत्रवाहम् ।
प्राणात्मा बद्धजीवान् कठकथितवशीकारदक्षान् प्रसन्नः
पासीत्थं पञ्चकस्तुत्युपकलनवतीमुक्थविद्यमुवाच ।। ११२४- ६.)

ऊर्ध्वञ्चाथान्तरिक्षं क्षितिरतलमुखञ्चेति लोकान् अथैत-
त्पालान् अक्षाधिपाख्यान् श्रितरम ! विदधत् साशनायां पिपासाम् ।
अक्षाणीशांश्च सृष्टे पुरुष इह निवेश्यान्नमेषाञ्च सृष्टा
तत्तच्छक्त्यर्पणाय स्वयमिह पुरुषे व्याप्त इन्द्रस्त्वमात्मा ।। '५२

गर्भाधाने, प्रसूतेरुपरि च, मरणञ्चानु, जन्मास्य विद्यात्
गर्भस्थो वामदेव मुहुरिह निजजन्माऽऽह कारापुरेषु ।
प्रज्ञानं ब्रह्म नेताऽखिलकरणमहाभूतविध्यादिदेव-
क्षुद्राक्षुद्रान्तरात्मा त्वमिति वित् अमृतस्ते पदे श्रीश! पूर्णः ॥ ५३

तार्तीयीके च तिर्त्तियनिहितसदृशः संहितोपास्तिभेदः
काम्यः प्रोक्तोऽक्षरोपासनमपि विविधं तत्र वेद्यः क्वचित् त्वम् ।
देहश्छन्दोऽथ वंदस्त्रय इह पुरुषास्त्वं महापुरुषध
श्रीमान् आदित्यवर्ती सकलजनलयोत्पादकर्ता यदुक्ताः।। ५४ (३.२ ४.

प्रज्ञात्मा दैहिकात्मन्यकथि रस इति श्रीश ! तस्यैक्यचिन्ताम्
आदित्यान्तःस्थितेन प्रथयति ; मरणासत्तिलिङ्गं बहूक्तम् ।

12

तद् बुध्वा मोक्षमन्त्रान् जपतु स कथितान् कर्म चोक्तं विदध्यात् ।
द्रष्टारं त्वमादृष्टं निखिलगतममुं स्वस्य चात्मेति विधात् ॥ ५५

छान्दोग्योपनिषत्


छान्दोग्येऽष्टप्रपाठे प्रथमत उदितौङ्कार उद्गीथभागे
प्राणादित्यादिदृष्टिस्तदनु विभजनात् पञ्चधा सप्तधा च ।
द्वैतीयीके प्रपाठे दृशिरपि विविध साग्न्यथ बलसंस्थः
धर्मस्कन्धत्रयस्थस्तव पदममृतः श्रीश ! यातीत्यवाचि ।।
५६

नानाध्यात्माधिदैवप्रकटितदृर्शिकर्वसामगेयो खह्युदाख्योऽ
स्यक्ष्यानित्यान्तरिद्धो हरिरत उदितोद्गीथोतेद्गातृता च ।
श्रीमन् ! आदित्यविद्याऽधिगमित ! तथोद्गीथ आक्राशनाम्ना
प्रस्तावे प्राणनाम्ना लससि तदिदमप्युक्तमाद्यप्रपाठे ॥ ५७

गम्भीराम्भस्समुत्थं जलभरितमहानालमर्कांशुफुल्लं
रक्तं यत् पुण्डरीकं तदुपमनयनोऽस्यानखन्तात् सुवर्णः ।
उन्नामा पूरुषो य श्रितरम ! विदुषां सर्वपाप्मोद्गतिः (त्क्रमः) स्यात् ।
तस्यार्कस्थय मत्या फलमुपरि जयत्यक्षिगस्य त्वधस्तात् ।। २८

उक्त्वा साम्नो गतिं प्राक् स्वरमिह च जगौ प्रामन्नं तथाऽपः
स्वर्गं दाल्भ्यः क्रमस्थां गतिमिह शिलको भूमिमन्ते परस्त्वाम् ।
आकाशं सर्वभूताद्भवविलयकरं जैबलिः प्राप्यकाष्ठां
श्रीशोद्गीथो वरिष्ठस्त्वमयमिति विदो जीवनं स्याद् वरिष्ठम् ॥ ५९

प्रस्तोत्रुर्द्गीथकारप्रतिहरणकरान् एत्य यज्ञे ह्युषस्तिः
प्राणाञ्चादित्यमन्नं क्रमत इह जगौ देवतां वेदनीयाम् ।
स प्रायः सर्वभूतप्रभवविलयकृत् वेङ्कटेशासि वेद्य
प्रस्तावे भक्तिभेदे फलमिह तु भवेद् वीर्यवत्त्वातिरेकः ॥ ६०

13

प्रागादौ दिश्यथोर्ध्वं प्रततरविकराकृष्टपञ्चामृताढ्यं
तिर्यम्वशे द्युलोकात्मनि मधु विलसस्यन्तरिक्षे त्वपुषे ।
मन्त्रैः ऋग्वेदपुष्पस्थितरसवदबुद्धावितः कीर्तिमुख्यो
ऋग्नि: प्राग्रश्मिनाख्या रस इह विततो रोहितं रूपमस्य ॥ ६१

एवं शुक्लं यजुष्टो यजुरधिगमितः सामतः कृष्णरूपं
सारोऽथर्वाङ्गिरोनिर्विहित इह परॐ कृष्णरूपं पुराणात् ।
गुह्यादेशैश्च, मध्ये तरलमिव यदस्येष स ब्रह्मपुष्पात्
यत् तत् वस्वादयोऽग्निप्रमुखमुखयुता भुञ्जते रोहिताद्यम् ॥ ६२

उद्यन् अस्तञ्च गच्छन् य इह मधु भवत्येष आदित्यः एष
त्यक्तावस्थोऽथ भायात् निरुदयविलयश्चैनमादित्यमेवम् ।
श्रीमन्! देवादयोsपि श्रितवृषशिखर ! त्वन्मयं भावयन्तो
वस्वादिस्थानभाजो विलयविरहितां यान्ति मुक्तिं क्रमेण ॥ ६३

व्याप्त्या भूत्योर्ननोवद्धर्युपधिपरिमितः पूर्ण एवाप्रवर्ती
गायत्रीवत् चतुष्पात् त्वमसि मतिपदं श्रीनिधे ! षड़िधश्च ।
भूतं पृथं शरीरं हृदिति चरणभाक् गानसंत्राणकारी
भूतप्राणप्रतिष्ठा तदिह निगदितो नातिवर्त्यश्च ताभ्याम् ॥ ६४

मुक्त्यर्थाया अमुष्या गुण इद्धि विहिता पञ्चहृच्छिद्रनेतृ
स्वर्गद्वाराधिपत्वत्पुरुषमति, इमामाश्रिता दृष्टयोऽन्याः ।
एवं ज्योतिष्युदर्थे वृषशिखरिपते ! द्युस्थितज्योतिरात्म
त्वद्रीपे ध्यातदृष्टिश्रुतिरपि लभते कान्तिकीर्त्यज्ज्वलत्वम् ॥ ६५

मानोमज्यादिधर्मा हृदयपरिमिते ब्रह्म मे ह्यन्तरात्मा
प्राप्तास्म्येतं परेत्य ध्रुवमिति निपुणाभ्यस्तशाण्डिल्यविद्यः ।
श्रीमन्! स्वाधीनसर्वात्मक ! भवति तथा, सत्यसंकल्पतायाः
सर्वेशत्वादिरिष्टा विततिरिह ततो वर्ण्यसे वाजिभिर्द्रिः ॥ ६६

वायुं त्रैलोक्यकोशे वसु दधति चतुर्दिकप्रसूवत्सरूपं
द्रष्टु: पुत्रो न नश्येदिति गदितमथ स्वस्य पूर्णायुराप्त्यै ।पुंविद्या का चिदुक्ताऽऽङ्गिरसमुनिरिमां देवकीपुत्रकृष्णो
द्देशात् पूर्णायुरन्ते श्रितरम! भवदाप्त्यर्हताहेतुमाह ॥ ६७

वाक्प्राणश्रोत्रचक्षुष्मति मनसि तथा तत्तदीशाग्निमुख्यैः
पादैराकाश इद्धे भवति सह भवद्दृष्टितः कीर्तिमुख्यम् । ।
आदित्ये चाण्डभेदोद्भविनि । समनुयद्भूतकामोरुघोषै :
त्वद्दृष्टौ वेङ्कटाद्रीश्वर ! वदति शुभोद्धोषसौख्योपक्लृप्तिम् ॥ ६८

वागादीनां चतुर्णाम् अन उपलयःभूः, वायुरन्यादिकानाम्
तत् तौ संवर्गसंज्ञाविति हि दश कृतं स्यात् विराट् सर्वतेऽन्नम् ।
अत्ता चानद्यमानः सकलजनयिताऽऽत्मा हिरण्यस्वदंष्ट्रः
सर्वज्ञो रैकविद्या तदखिलदृशिकृत् श्रीश ! तेऽन्नस्य भुक्त्यै । ६९

प्रत्येकं ये चतस्रो ननु दधति कलाः श्रीश ! ते यत्र पादाः
चत्वारः सप्रकाशायसनसहेित सानन्त सज्योतिराख्याः ।
शुश्रूषाराध्यहारिद्रुममृष मद्वग्निहसोपदिष्टाः
सत्कामाः सत्यकाम प्रति तव खलु सा षोडशांशेशविद्या ।। ७०

क्षित्यग्न्यन्नार्करूपादिगुडु शशिमयौ गार्हपत्यानुहार्यौ
प्राणाकाशद्युविद्युन्मय इतर इति ह्यग्निवित् कोसलस्त्वाम् ।
संयद्वामः कमात्माऽमृतमन्यमथो वामनीर्नामनीश्च
प्राणो ब्रह्मेति दध्यौ फणिवरधरग! स्वाक्ष्णि शिष्टार्चिरादिः ।। ७१

आदिश्यामानवान्तां गतिमघहरणीं मानवावर्तनस्य
श्रीश! त्वद्ज्ञेऽथ यज्ञे ददति फलमिदां मानवावृत्तिहेतुम् ।
होत्राद्युच्चार्यवागाद्युपमननरतब्रह्मनामर्त्विगुक्त
व्याहृत्याश्लिष्टहोमैर्विघटितघटनं वर्णयामास वेदः ।

प्रध्वंसिक्षुद्रभूतात्मकज्ज्जनिदमहापातकादेः प्रभीतः
कृत्वेष्टापूर्तदत्तान्यधिगतपितृयाणाख्यधूमादिमार्गः ।
श्रद्वात्मा चन्द्रमाप्तः परिगतसमिदाद्यङ्ग आदित्यमुख्यैः
स्वर्गाख्येऽग्नौ हुतोऽस्मिन् अमृतरुचिरथो व्योमवाय्वभ्रलग्नः ॥ ७३

आत्मा पर्जन्यपृथ्वीपुरुषयुवतिषु श्रीश ! वर्षान्नरेतो
गर्भाकारो हुतोऽग्निप्वधिगतसमिदाद्यङ्गकेषु त्वदीयः ।
तत्तत्कर्मानुरूप भजति पुरुषतां भूतसूक्ष्मैरितीत्थं
पञ्चाग्निज्ञा लभन्ते स्वमथ तव पदं दुष्टसङ्गेऽप्यदुष्टाः ॥ ।७४

पञ्च प्राचीनशालादय ऋषय इतोद्दालकाः केकयाख्यात्
स्वधाऽऽदित्यचक्षुर्धरणिचरणकोऽब्वस्तिराकाशमध्यः ।
वायुप्राणश्च वैश्वानरपुरुष इति ब्रह्म पूर्ण विदित्वा
प्रोक्ताङ्गपूर्वनामप्रतिकलनविधौ कञ्चिदिष्ट्वा प्रकारम् । । ७५

बुध्वा प्रादेशमात्रामिह विहितविधां स्वस्य मूर्धादि मूर्धा
द्यस्येत्यध्याय होमोपकरणधिषणां स्वोरआदौ प्रकल्प्य ।
कृत्वा प्राणाग्निहोत्रं सकलहितवहं त्वयुदयार्ग्निरूपे
श्रीमन्! वैश्वानरात्मन्यपहतदुरिताः भुञ्जतेऽन्नं भवन्तम् ॥ ७६

आदेशत्वान्निमित्तं किमपि जगदुपादानताप्तैतदैक्यं
कुञ्चरति मृद्वत् सदिति तदसृजत् स्वात् तु तेजः पयोऽन्नम् ।
कृत्वैकैकं त्रिवृत् तत् स्थिरचरमभवज्जीवयुक्तं प्रविश्य
व्यष्टौ द्रष्टुं त्रिवृत्त्वं सुशकमिति चतुःखण्डवाक्यैर्न्यरूपि ।

यद्वद् देहस्तथा स्यात् करणमपि मनोऽन्नेन वाक् तेजसैवं
पोष्यस्तोयेन चानो दधिजमिव ( घृतं सूक्ष्ममेतज्जमत्र ।
सुज्ञानञ्चोपवासादिदमथ सलिलेऽन्नस्य तस्याप्ययोऽग्नौ
ज्ञेयो दृष्टा सुषुप्तौ क्षुधि तृषि मरणे चापि चित्ताद्यपीतिम् ॥ ७८

स्वापे स्वस्मिन् लये यन्मनस उपलयोऽस्त्यम्मये प्राण इत्थ
मृत्यां प्राणः सचितो भजति लयविधां तेजसीदं परस्याम् ।
चिन्त्योन्या च तेजो ह्युदकविलयकृत् स्यात् तथाऽपोऽशनाया
कामं वाक् चित्तगा स्यात् तदपि लयविधा पूर्वदृष्टक्रमा म्यात् ॥ ७९

इत्थं सर्वस्य तेजःप्रभृतिविकृतितां चेतनानाञ्च भेदं
स्पष्टं प्रोच्याष्टमान्तैरवददथ परैरष्टभिश्चै।मर्थान् ।
स्वापादौ जीवभेदो भवति मधुरसन्यायतः सिन्धुवार्धि
न्यायाज्जीवेशभेदः चिति मृतिवचने त्वस्तु गौणं ग्रहणात् ॥ ८०

न्यग्रोधन्यायरक्ष्या जनिरतिमहतोऽणिष्ठतस्तत् सदेवा
दृश्यं स्यात् तोयलीनं लवणमिव, गुरौ मोचयत्यस्तु दृश्यम् ।
अस्याप्यासृत्युपक्रान्त्युचितलयदशं बन्धुतापादिबन्ध
निष्कर्माणं तु तप्तः परशुरिव भवो बाधते नैव मुक्तम् । ८१

एवं दृष्टान्तभूम्ना दृढमधिगमितः श्वेतकेतुः स्वपित्रा
सद्विद्यां यामवाप्तो वृषशिखरिपते ! तत्र चिन्त्यस्त्मित्थम् ।
सूक्ष्मोऽथ स्थूलभूतो निखधिविलसत्सत्यभावोऽन्तरात्मा
स्वान्तर्यामीति, मुक्तश्चरमतनुविमुक्तयैव संपद्यते त्वाम् ॥ ८२

नामज्ञो नाम्नि वाचीश्वर ! मनसि परिज्ञाय संकल्पचित
ध्यानप्रज्ञाबलान्नाम्बुषु पृथगुदितास्तेजसि ब्रह्मदृष्टीः।
व्योम्नि स्मृत्याशयोश्च प्रथितलपुपृथकामचारप्रकाराः
अक्षीणप्रश्नशोको मुनिरतिवदितुं बोधितप्राणितत्वः ।८३

कारुण्येनोपदिष्टस्तदनु दशदिशान्तस्थमात्मान्तरिद्धं
भूमानन्दश्च सत्यं यमुदितनिखिलप्राणिपर्यन्तहेमम् ।
स त्वं सर्वप्रतिष्ठाऽस्यतिवदनमहाभूमिराहारशुद्भि
ध्येयः सत्कमचारोचितबहुभवनाद्यर्थदः शोकहन्ता ।

छायासुप्तप्रसुप्तेष्वघटितविजराशोकतासत्यकामा-

द्याविर्भावं प्रजापत्युदितमभिलषन् दह्नविद्याधिगन्ता । सत्यैर्धूतावताद्यैः सहितमहिपतिक्षोणिभृद्वल्लभैतैः ध्यायंस्त्वां ब्रह्म सत्यं हृदि दहरतनुं सेतुरूपं महान्तम् ।। ८५

सारम्यैरम्मदीयप्रभुविमितमुखे ब्रह्मलोके तृतीय- द्युत्थे वेश्म प्रपन्नः स्फुरितनिजवपुः कामचारान् भजेत । इत्थं छान्दोग्यगीतः पुरगतहृदयस्थानसंशोधनेन व्यक्तं प्रोक्तोऽसि नारायण इति गगनं तैत्तिरीये विशोकः ॥ ८६

एवं श्रीयाज्ञवल्क्यो जनकनरपतौ प्रश्नदत्तावकाशे जाग्रत्त्वेऽर्कादिभास्यं पुरुषमनुवदन् अन्यदा चात्मभास्यम् । आत्मावस्थाः प्रबोधं स्वपनमनुपमानन्दभावप्राज्ञसङ्गं सुष्वापेऽथास्य लोकान्तरविभवमपि प्राज्ञकार्यं मृतत्वे ।।

बुध्वा मोक्षैकदृष्टिं नृपतिमभिमतस्वात्मयाथात्म्यबोधं ब्रह्मानन्दानुभूतिं निजपरमदशामत्र चामुत्र लभ्याम् । उक्त्वा त्वां वस्वपेक्षरशनदवसुदानत्वरूपेण भाव्यं - हृद्याकाशे शयानं दहरमभिदधे निर्भयत्वाय वेधम् ।।

दहत्वञ्चिन्तनायामिव नियतगुणाष्टत्वसाम्यात् प्रजाप- त्युक्ता जीवात्मविद्या न्यगदि निखिलविद्याङ्गभावेऽपि येह । तन्मात्रान्नैवमुक्तिर्न हि दहरमतिः सेति चार्थाद् वदद्भिः श्यामाकाशादिमन्त्रैः श्रितरम ! दहराकाश आम्नायसे त्वम् ॥ ८९

बृहदारण्यकोपनिषत् श्रीमन् ! 'कं मेऽर्चतेऽभू ' दिति मतिजनिलब्धार्कसंज्ञत्वदुत्था- ' प्सारक्षोणिस्थितोऽग्निः क्रतव इह चितस्तार्क्ष्य एष त्वमर्कः । iji यत्सृष्टाशेषजग्धेरदितिरसि स संवत्सरो यस्य चात्मा निष्प्राणोच्छूनदेहात् तव स परिणतोऽश्वोऽश्वमेधः स सूर्यः ॥ २० ।

अण्डान्तं साशनायो विधिमपि सकलं वेदमुख्यं च कृत्वा ह्यत्ता यज्ञाग्र्यकामो व्यभज इह पशून् देवताभ्यस्तमश्वम् । तुभ्यं पत्ये प्रजानामिति निखिलमयी देवतैकाऽसि मृत्युः यस्त्वेवं वेद मृत्युं जयति भवति तद्देवतास्वेक एषः ॥ २१

इच्छत्यात्मामृतत्वं क्रतुकृति जपतः श्रीनिवास ! त्वदाप्त्यै अभ्यारोहस्य वाञ्छां स्फुटयति पवमानोक्त्युपक्रान्तिकाले । उद्गाता सर्वदोषक्षपणपरिबृढपाणदृष्टयाऽऽत्मनीदं तस्मा आगायतीष्टं स्वकफलमितरस्तोत्रकाले तथाऽन्नम् ।।

सर्वाहङ्कृत्समष्टिः स्वयमहमभिमत्याश्रयस्तेन मर्त्यः देहाहंधीवहानां सृजिकृदहमभिख्यो विधिर्योऽञ्जनेश ! । तद्रूपः सृष्टिशब्द्यं त्रसमिह विबुधाख्यां विसृष्टिश्च तत्तः श्लाध्यं धत्सेऽतिसृष्टिं सनकमुखमिदवित्तु तुल्योऽतिसृष्टया ।। २३

मुख्याहन्त्वोऽहमानिति दधदतिसृष्टद्येव संचिन्त्यसेऽहं ब्रह्मास्मीत्येव पूर्वो वृजिनदहनकृत् पूरुषो वेङ्कटेश! । आत्मान्यत् प्रागदृष्ट्वा सृजिकृदपि भवेर्निर्विकारोऽपि सर्वः तत्तच्छब्दार्थभावोद्भवकर इह यत् स्थूलसूक्ष्मप्रविष्टः ॥ ९४

श्रीमन् ! आत्मेत्युपास्य प्रियतममनघं त्वां विनाऽन्यत् किमर्थ्यम् ? यस्त्वामन्यं स्वमन्यं कल्यति न स वेदैष भृत्यः सुराणाम् । भेतन्यं नैव देवास्त्वदनुभवहतिं कुर्युरित्येषु हि त्वं चातुर्वर्ण्य मनुष्येष्विव कलयसि तत् सन्त्यमी धर्मयम्याः ॥ ९५

वेधोरुद्रातिशायि प्रबलमपि फलं तोषिता भीषिता वा दद्युर्देवास्तपश्चेदिति मतिरपि न श्रेयसी श्रीनिवास ! । 19 आत्मानं त्वामदृष्ट्वा कृतमखिलमपि क्षीयते त्वञ्च नैव त्वज्ञातः पासि तस्मादभिलषितफलस्त्वामुपासीत लोकम् ।। ९६

लोकत्वं स्याद् गृहस्थे विधिविहितकरे देवपित्रादितिर्यक्- पर्यन्तैराश्रितत्वात् त्वयि भवति तथा लोकता पूर्वमुक्ता । नूनं जायां प्रजां त्वं धनमथ विदधत् कर्म पञ्चात्मकत्वात् कृत्स्नोऽभूरादिसृष्टौ कलयति सकलः स्वञ्च कृत्स्नं तथात्वे ॥ ९७

तद्वञ्चात्मेति चित्तं धनमिह च परत्रेति चक्षुः श्रवोऽथो जाया वाक् कर्म कायः श्रितरम ! तनयः प्राण इत्येव पश्येत् । इत्थं पञ्चात्मकाध्यात्मिकगण इह चेद् यज्ञपश्चादिपाङ्क्ता- ध्यासं कुर्वीत पाङ्क्तं निखिलमिदमवाप्नोति चित्तादिमन्ता ॥ ९८

चक्षुः श्रोत्रं मनो वागन इति गदितो योऽत्र सर्वत्र धुष्टो ___ दृष्टिध्यानोपपत्तिश्रुतिकरणगणस्तत्र चान्त्यत्रिकस्य । देवान्ने ये हुतञ्च प्रहुतमिति पयोऽन्नं पशोर्यद् यदन्नं साकं तैः सप्तशैलेश्वर ! वदति जनिं त्वद्धि सप्तान्नवाक्यम् ॥ ९९

अक्षीणत्वत्कृतत्वं ह्युदित इह विदन् सप्तकेऽभीष्टमन्नं मोक्षान्तेष्वश्नुतेऽथ त्रिकमपि कथितं चक्षुरादेः परं यत् । नानाजातीयकार्यानुगुणविभवतस्तच्च नैकप्रकारैः तुल्यं विद्वान् अनन्तात्मकमिति लभते श्रीपतेऽनन्तलोकम् ॥ १००

साक्षात् पुत्रात्मना वा स्वकृतफलभुजोऽमुत्र तत्स्वैरचारा- न्वर्थोक्त्यानन्ददायीत्यवगतविभवः सर्वनिर्बाधरक्ष्यः । श्रीमन् ! वाक्चित्तपुत्रोऽप्यन इह महितो निःसपत्नोऽस्य मत्या निश्शत्रुत्वं तदीशं शशिनमवयतः षोडशित्वं कलाभिः ॥ १०१

उक्तैरन्यैश्च योऽक्षैरमृत इति मतः श्रेष्ठ एतद्विदो यः ।। स्पर्धेतासौ म्रियेताप्ययमिह विनुतोऽध्यात्ममीड्योऽधिदेवम् । अग्न्याद्यैर्वायुरस्तं न गत इति च तत् श्रीनिधे! नामरूप- च्छन्नात्मक्षेमकामः कलयतु निभृतः प्राणमायम्य वश्यम् ॥ १०२

ज्येष्ठाच्छ्रेष्ठाद् भवत्यायतनमिह मनो वाग् वसिष्ठा प्रतिष्ठा चक्षुः श्रोत्रञ्च सम्पत् तनुकरणधृतोऽनात् प्रजातिश्च रेतः । अन्नं सर्वं तदन्नं तददनमभितः श्रोत्रियाचान्ततीर्थ तद्वस्त्रञ्चेति यद्वित्त्यधिगमनफलं ज्यैष्ठयवासिष्ठयमुख्यम् ॥ १०३

ब्रह्मत्यावेद्य बाह्यान् बहुविधपुरुषान् श्रीश ! बालाकिनोक्तः शारीरात्मा चतुर्वा तनुभरणपरः स्वापकृत् दक्षिणेऽक्षिण । सव्ये चाक्ष्णि स्थितश्चेत्यथ लघुफलकब्रह्मदृष्टित्वमेषाम् उक्त्वैतत्सर्वकर्ता पर इति तु जगत्कर्मक बोधयंस्त्वाम् ॥ १०॥

सुप्तोऽन्यः प्राज्ञजाग्रच्चित इति न महाराजविप्रादिभावः तस्यैवाऽऽमन्त्रितस्योस्थितिरहिततया स्यात् सुषुप्तिर्दशान्या । प्राणस्तद्देवता वा न च स; न हि शृणोत्येष नामानि नैजा- न्युत्तिष्ठत्येव पिष्टः पुनरिति न स नास्तीति जीवं विबोध्य ।। १०५

स्वप्नस्थानात् पुरीतत्युपरतकरणक्लेश आनन्दरूप- प्राणाकाशाख्ययत्संगमबलत इहास्त्येष निर्याति यस्मात् । तद् बालाक्युक्तसत्यादपि महिततया ब्रह्म सत्यस्य सत्यं काश्योऽस्मै प्राह तु त्वामघहर ! कृतराड्भाव! कौषीतकीद्ध ! ॥ १०६

जीवान्तःस्थे रमेश ! त्वयि परिकलितं स्तम्भरूपेऽन्नदाम प्राणं बध्नाति वत्सं नयनपथलसत्सप्तरुद्रादिरक्ष्यम् । शीर्षण्यप्राणसप्तस्थलविहतिपरं स्थापितं शीर्षभूमा- वित्येवं विद् गतोऽन्नं निखिलमवरुणद्वयात्मशत्रंूश्च सप्त ।। १०७ मूर्तं तेजोमुखं सत् त्यदपि स्वमनिलस्तेऽस्ति रूपं यदत्रा- क्ष्यध्यात्मस्थस्य सारः सत इह, तपतो मण्डलं त्वाधिदैव्यः । 1 तत्तत्त्यत्सारभूतस्तदुभयपुरुषस्तस्य कौसुम्भमुख्यैः तुल्यं विद्युन्निभश्रीविलसित ! विदुषो रूपमीदृग् भवेच्छ्रीः ॥ १०८

रूपस्यैवं द्विधा श्रीकमन ! विभजनात् न त्वमेतावदात्मा यत् त्वं सत्यस्य सत्यो भवसि बहुविधै रूपवत्त्वात्तु जीवैः । सद्रूपभ्वादियुक्तत्यदभिधस्वमरुत्सारनेत्रादिसत्स्थ- त्यद्रूपत्वात् परं न ; त्वमथ चिदधिकत्वाञ्च सत्यस्य सत्यः ।। १०९ . आत्मानात्मस्थदोषप्रतिभटमखिलत्वेऽपि वैशिष्टययोगात् आर्द्रैधाग्निक्रमं त्वां निजतनुविगलन्नामरूपप्रपञ्चम् । चिद्भिर्भूतानुषक्तं स्वयमपि च महद् भूतमाध्याय कश्चित् . मैत्रीयीवामृतत्वं श्रितरम ! लभते नित्यसार्वात्म्यदृष्टिः ॥ ११०

वाक् चक्षुः श्रोत्रचित्ते अन इति हृदयव्योम कौक्षयतेजो देहो रेतश्च धर्मः स्वर इति च ऋतं मानुषञचान्यदात्मा । एतान्यध्यात्ममन्यक्रमत इह वदत् श्रीश ! पञ्चाष्ट चैकं बाह्यांश्चार्थास्तदर्थान् उपदिशति मधुब्राह्मणं त्वा तदन्तः ।। १११

देवाः स्युः प्राणभाजां मधु हितवहनात् ते च तेषां तदेतत तत्तद्देवे च तत्तन्नियमनविषये चोक्त आध्यात्मिकांशे । श्रीमन् ! अन्तःस्थितेः स्यादमृत ! तव मधु त्वं त्वदीयञ्च रूप दिव्यं देहान्तरिद्धं पतिरसि च हरिर्मध्विदं सर्वसारः ॥ ११२

अश्विभ्यामुग्रकृद्भयां मधु समधिगतं प्राग दधीचोऽश्ववक्त्रात् देवादेवान्तरात्मामृतमयपुरुषव्यापि दिव्यं रहस्यम् । पक्षी भूत्वा प्रतिप्राण्यनुविशसि भजस्यञ्जसा प्रातिरूप्यं श्रीमन् ! एकोऽप्यनन्तावतरण ! हरयोऽनन्त ! निर्माताः ॥ ११३

ब्रह्मिष्ठो याज्ञवल्क्यो यजनकृदनुबन्ध्यश्चलं प्र- अध्यात्मञ्चार्तभागं ग्रहमुखगणनां मृत्यु मादिकञ्च । bta61 22 भुज्युञ्चैवाश्वमेधाचरणफलमहालोकम् , एतञ्च नेतु: __ वायोः शक्तिं वृषाद्रीश्वर ! तव विभवं द्वावुषस्तं कहोलम् ॥ ११४

सर्वात्मत्वापरोक्ष्ये न हि मिलत इति ब्रह्मशब्द्यस्तथोक्तः कः स्यादित्यत्र स स्यात् सकलयमयिता त्वन्य आर्ताहमर्थात् । ध्यानादेः कर्तृभूतादिति मुनिरवदत् श्रीश ! सर्वान्तरत्वं ध्येयं त्वय्येव, नूनं तव भवतु जगद्यापितैवापरोक्ष्यम् ॥ ११५

विद्यैषा स्थानरूपादिकमिदमियती पद्धतिर्योग इत्थं पूर्णासंकीर्णबुद्धिं गुरुवरमुखतः प्राप्य षण्डां प्रवृत्तः । ऊहापोहौ वितन्वन् श्रुतिमतिमुखविज्ञातनानार्थराशौ . बाल: संशीलयंस्त्वां श्रितरम ! कुरुते ध्यानतश्चापरोक्ष्यम् ।। ११६

अण्डान्तस्तोयवर्ध्यत्रसमुखवसुधाधारनीरोक्तिपूर्वं गार्म्याऽऽधारेऽनुयुक्ते क्रमकथितदशब्रह्मपर्यन्तलोकः । अन्यादृक्षातिदूराखिलदुरधिगमाप्राकृताक्षयलोक ! श्रीमन् ! अण्डे विरिञ्चोपरि पदविरहात् प्रश्नमाहन् ततोऽस्या ।। ११७

संदृब्ध यत्र सर्व जगदगददिदं वायुनामैष सूत्रं ___ सर्वान्तर्यामिणं त्वां श्रितकमल ! तथा पूर्णमुद्दालकाय । तेनावेद्यस्तदन्तर्बहिरपि विलसंस्तन्नियन्ता तदङ्गो योऽन्तर्यामीति तं त्वं चि (त्व) दधिकममृतं नाम विद्धीति भङ्गया ।।११८

सर्वान्तर्यामितां ते स्फुटयितुमधिदैवाधिलोकाधिभूता- ध्यात्मस्थानास्तथाऽन्ये कतिचन कथिताः काण्वमाध्यन्दिनाद्यैः । अन्यादृष्टत्वयुक्ता श्रितरम ! भवतो द्रष्टता तादृशान्या- भावश्चोक्तौ कबन्धः फलमफणदिदम्वेदितुः सर्ववित्त्वम् ॥ ११९ गाम्य प्रायः श्रितरम ! धृतिकृत् त्वण्डमुख्यस्य कार्य- स्याव्यक्त शमस्याक्षरमपि धृतिकृत् स्वेन संकल्पतस्त्वाम् । 28 यत्संकल्पात् प्रवृत्तिं चिदचिदुपगतां लौकिकी वैदिकी वा . धत्ते वेद्यं विमुक्त्यै ध्रुवमदृशिपदं द्रष्ट्रनीदृक्षसर्वम् ॥ १२०

पृष्टः श्रीमन् ! विदग्धं त्वविदितपरमत्वत्स्वरूपं बभाषे ___ विस्तारं देवसंख्यापरिगणनविधौ संग्रहञ्चानुपूर्व्यात् । पृष्टो लोक निगद्याऽऽयतनमपि मनोज्योतिषः पूरुषांस्तान् निर्दिश्याष्टावपृच्छन् स्वयमपि तदिदन्देवताः सोऽप्युवाच ।। १२१

तत्रातृप्ते मुनीन्द्रे परिभवितुममुं पीठिकाकृत्यसौ यत् दिग्देवाधारपृच्छामकृत, स रुचिरं तत् समानान्तमुक्त्वा । प्राच्यातृप्तर्विदग्धं श्रितरम ! पुरुषान् अष्ट पूर्वान् निरू(रु)ह्य प्रत्यू(त्यु)याकान्तमन्यं पुरुषमुपनिषद्धोषित त्वामपृच्छत् ॥ १२२

भग्नो ध्वस्तो विदग्धः, कथमपचरितुं ब्रह्मविद्यन्य इच्छेत् ब्रह्मिष्ठस्यावधृत्यै त्वयमनुयुयुजे श्रीश ! संमान्य विप्रान् । सर्वांशैर्वृक्षतुल्ये पुरुष उपगतो मृत्युवृक्णे प्ररोहः रेतस्तज्जं कथं तज्जनकमिति न तत् स्यात् प्ररोहेऽस्य मूलम् ।। १२३

नष्टो वृक्षः समूलः क्वचिदिव पुरुषश्चेत् तदा जन्म मा भूत् धानाजन्मेव वृक्षो भवति जन इति ब्रूत मूलं यदत्र । आनन्दं ब्रह्म दातुर्बहुमतमिति तद्वेदिनो रैरितीत्थं - पृष्ठा जित्वा त्वदिज्यां प्रति जनकगवीः श्रीधराय जहार ।। १२४

पित्राऽऽदिष्टो न युक्तं हरणमननुशिष्येति सम्राजमेत्य __ श्रीमन् ! आकर्ण्य दृष्टीस्तव तदवगताः भिन्नभिन्नोपदिष्टाः । वाचि प्राणेऽक्ष्णि कर्णे मनसि हृदि ततोऽशिक्षयत् ताः स पूर्णं वागाद्याक्रान्तलोकाखिलवशनफलाः, तन्न मेनेऽनुशिष्टम् ।। १२५

कूर्चान्नीचैर्गतेऽस्मिन् नतवत्ति जनके याज्ञवल्क्योऽन्वशासत् 'विद्या एता यदर्थाः यदिह गतिवहं तत् समाकर्णनीयम् । 24 १२८ इन्धोऽसौ दक्षिणेऽक्ष्णि प्रविलसति विराडस्य पत्नी च वामे बुध्यस्वैताविति त्वां सततसहचरीं श्रीनिधे! ते श्रियञ्च ॥ १२६

सौधे हृत्कर्णिकायां श्रितरम ! नयनात् जालकप्रावरान्तः हृद्यम्रे भोगभाजौ विविधगतिहितानेकनाड्यूर्ध्वनाड्याम् । लक्ष्मीश्च त्वां चरन्तौ तनुधरविसजातीयभोगौ अचिच्चि- द्वैजात्यात् 'नेति नेती ' त्यवगतिविषयौ प्राह तस्याभयार्थम् ।। १२७

ज्योतिःप्रश्नेऽन्यदा तत् श्रितरम ! कथयन् बुद्धसुप्तान्तभोगा- __ वृत्ति जीवे सुषुप्ते नरमुखविधिपर्यन्तदूरप्रमोदम् | संश्लिष्य त्वां निविष्टं हृदि वृषगिरिवत् स्वस्थतां शोकहीनां मृत्त्वा त्वन्नीतलोकश्रितफलपुनरावर्तनञ्चाभ्यधत्त ।।

निष्कामस्यत्र चाह त्वदनुभवरसं कर्मविद्योभयस्या- प्यत्याज्यत्व परेषां भयमिह जननेऽवश्यविज्ञेयतां ते । देवैर्ध्यानं तवैव त्वदपृथगुदयेप्वेषु नानात्वबुद्धौ अन्योपास्तौ च बन्धं श्रितरम ! दहरोपासनेऽत्राप्यभितिम् ॥ १२९

तारं प्रस्तुत्य पूर्व हृदयमथ दयादान्तिदानेरकत्वात् श्रीमन् ! तादृक्प्रजापत्युपमितम् अपि यन्नामवर्णस्त्र्यस्य । विज्ञानञ्चार्थवत् तत् हृदयमवयतो ब्रह्म सत्यं त्वमेवे- त्याम्नायः प्राह लोकेष्विह जयम्, अपि सत्योक्तिवर्णार्थमाह ।। १३०

छान्दोग्योक्तप्रकारात् चिदचिदुभययन्त्रुच्यसे श्रीश ! सत्यम् सौरे ते मण्डलेऽक्षिण्यपि वदति मिथस्संप्रतिष्ठे स्वरूपे । तारार्थं भूर्भुवःस्वःपदगमितशिरबाहुपादौक्तरूप- द्वन्द्वे त्वेकेन, नाम्नाऽप्यहरहमिति या ध्यायतस्त्वाञ्च मुक्तिम् ॥ १३१

शाण्डिल्याद्यैरुपास्य ! श्रितवृषशिखरिन् ! पाप्मनो वि (प्मनस्त्व) द्यसीनि प्राप्तो विद्यत्समाख्यां विविधदृशिपराभीष्टविश्राणनोऽसि । शान्ते वैश्वानराग्नौ क्रमसमुपगतैर्नीयमानस्त्वदीयो वा वादित्येन्दुमुख्यैरमृतमयभवल्लोकमाप्नोत्यशोकम् ॥ विष्टं ह्यन्ने समस्तं जगदथ रमते प्राण इत्यत्र वि स्यात् ... अन्नं प्राणोऽपि रं स्यादिति विदितवतस्तद्वयस्याप्युपस्तिौ । सर्वैर्भूतैः प्रवेशो रतिरपि पुरुषे तत्र लक्ष्मीश ! किश्च च्छन्दोर्मातुः पदं त्वां क्वचन कथयति श्रीयशोदं तुरीयम् ॥ १३३

गायत्र्येवास्ति जप्या तदवरविभवा स्यात्तु सावित्र्यनुष्टुप् प्राणान् एषा समस्तान् गयपदगमितान् गायतस्त्रायते यत् । त्रींस्त्रीन् अष्टाक्षराणि ह्यभिदधति रमावल्लभ ! त्रीणि लोकान् वेदान् प्राणांश्च यानि, क्रमविहिततदीक्षोऽत्र पादेष्वमुष्याः ॥ १३४

लोकादौ यद्यदेतज्जयति जयकरीं तां तुरीये प्रतिष्ठा- भाजं पादेऽथ सत्येऽक्षिणि तमपि बले प्राण एतच्च मत्वा । सोपस्थानं सहाग्न्याह्वयमुखमनधः स्यात् प्रतिग्राह्यसर्वः प्राप्नोति ध्यानतस्ते सवितरपरनास्त्वां रजःपारवर्तिन् ! ॥ त्वद्दृष्टयावारकं त्वं श्रितरम ! मनसो वारयन् रागबन्धं रूपं ते सौम्यतेजः शुभतममुपसंदर्श्य सर्वान्तरात्मन् ! । क्षुद्रं देहाद्युपेक्ष्य प्रणवमित ! गतं त्वत्पदाब्जं कृतज्ञ ! क्षिप्ताघः सत्पथेन स्थिरपरिचरणानन्दभाजं विधत्से ॥ १३६

श्वेताश्वतरोपनिषत् श्वेताश्वाधाख्यवेदः श्रितरम ! भजनं त्र्यंशकब्रह्मणस्ते ध्यानैतद्देशसिद्धीक्षणकलनविधाः मुक्तयेऽन्याध्वहानिम् । योगान्यादृश्यतामप्युपधिकृतमिथोमेदहान्याऽणुजीवा- ___ नन्त्याविर्भावगाह क्रमत इह निरालम्बमाव्ये प्रपत्तिम् ॥ iv १३७ 26 कालस्त्वाभाव्यकर्माद्यखिलपरिकरं श्रीनिधे ! ब्रह्मशब्द्यं विश्वोपादानतायै प्रकृतिपुरुषसंश्लेषणात् त्र्यंशकं त्वाम् । तारेणाङ्गुष्ठमात्रं हृदि परपुरुषं सत्त्वदं प्राग् विचिन्त्य स्वात्मस्थं वीक्ष्य पाशक्षतिसहितसुखैश्वर्यभाक् स्यात् प्रपन्नः ॥ १३८

देवात्मन् सत्त्वधामन् ! पुरुष ! चिदचितोरन्तरात्मन् ! महीश ! प्राह ब्रह्मादिधातर्वरद ! च तमसःपारवर्तिन् ! अनन्त ! । तारार्थाऽऽदित्यवर्णाखिलशरण ! सहस्राक्षिशीर्षादिक ! त्वां मध्येनीरञ्च मध्येभुवनमिह गिरित्रेति सप्ताचलेशम् ॥ १३९

रुद्रेशेशानशब्दाः शिव इति समभिव्याहृतेस्त्वत्परास्ते माहैश्वर्यञ्च यद्वत् हर इति तदनीशेति जीवप्रकृत्योः । नैवोमेशोक्तिलिङ्गं क्वचिदथ गिरिशन्तेति संबोध्यसे तं तन्वन् संहारसर्वेशनकर ! भगवांस्त्वं हि लक्ष्मीश ! भव्य ! ॥ १४०

अथर्वशिखोपनिषत् मन्त्रो ध्यानञ्च कर्ता विषय इति चतुर्ष्वेषु बोद्धव्यरीतिं पृष्टोऽथर्वा शिखायाम् -- प्रणव इह परब्रह्म भाव्यः, चतस्रः । मात्राः नानास्तवार्हाः प्रतिनियतलसन्नामवर्णाश्च, देवाः ब्रह्मा विष्णुश्च रुद्रः पुरुष इति वदन् श्रीश ! मेने परं त्वाम् ।। १४१

हस्वो दीर्घः प्लुतोऽसौ प्लुतयुतमविभज्येर्यतेऽन्वर्थनामा- न्यस्यानेकानि जाग्रत्स्वपनदृढभवत्सुप्तिमोक्षाश्च मात्राः । तत्तत्कृद्देवकत्वात् श्रितरम ! , भवतो ध्यानमिष्टं तु विष्णुः ध्याता रुद्रो हृदीक्ष्यः शिवकर! सकलैश्वर्यकृत् कारणं त्वम् ।। १४२

अथर्वशिर उपनिषत् सार्वात्म्यं रुद्रदृष्टं तदनुभवबलात् तस्य देवैः स्तुतिञ्च त्वद्वाच्योङ्कारनामान्यभिहितविवृतिं भस्मसंस्पर्शयुक्तम् । . ईशानान्तर्नियन्तुः श्रितरम ! तव निध्यानमित्थम्विधत्व- न्माहात्म्यञ्चाप्यधीतेः फलमिह च शिरः सप्तभिः प्राह खण्डैः ॥ १४३

रुद्रो भस्मावृताङ्गो विसदृगनिमिषैर्विस्मितैः को भवानि- त्युक्तः स्वं साधुवृत्तं गमयितुमगदन्नित्यसर्वात्मतां स्वाम् । स स्वस्मादन्तरं त्वामपि बहिरखिलाद् वीक्ष्य लक्ष्मीश ! सोऽहं सर्वोऽप्यन्योन्यभिन्नोऽहमिति दृढमतिस्तैश्च वेद्यं स्वमाह ॥ १४४

त्वद्रूपस्तत्त्वदृष्टया श्रितरम ! विबुधैर्वन्दितोऽसौ ततस्त्वां तस्यात्मानं विदन् सन् भसितविलसितः शान्तिमत्यन्तमेति । तारस्त्वद्ध्यानमन्त्रः, विदधति विधिविष्ण्वीशलोकाप्तिमेत- न्मात्राः तुर्यार्धमात्रा पुनरिह तनुतेऽनामयत्वत्पदाप्तिम् ॥

कौषीतक्युपनिषत् रागादिष्टं ध्रुवेष्टं किमपि चरितवांश्चित्रवत् चन्द्रमाप्तः तत्पुष्टोऽथो विसृष्टः प्रतिवचनवशात् प्राच्यविद्याबलेन । वृष्टयाद्यापत्त्यनर्हः स्वयमतिगतवान् अर्चिराद्यध्वशेषं संकल्पाद् ब्रह्मलोके त्वरमपि विरजां श्रीश ! तीर्त्वाऽऽसतिल्यः ॥ १४६

प्रत्युद्यच्चूर्णमालाञ्जनवसनफणानेतृदिव्याप्सरस्त्री- क्लृप्तालङ्कारदेहः क्रमसमुपनतब्रह्मगन्धादिरा़ढ्यः । पर्यङ्के सोऽमितौजस्यतिमहति सुखोपस्तरे त्वां निषष्णं पश्यन् आरुह्य सत्योत्तर उदितभवतुल्यभोगो विभाति ॥ १४७

स्थानेष्वादित्यमुख्येष्विह तव लसतो मूलरूपं स्थिरं तत् कौषीतक्युक्तभूमन् ! श्रितरम ! महिते मप्टपे भ्राजमानम् । आसन्धामद्भुतांशोज्ज्वलमृदुमधुरास्तारपर्यङ्कमध्ये ध्यातुं लक्ष्मीसमेतं त्वरयति परमार्थाय पर्यङ्कविद्या ।। १४८ 28 इन्द्रस्त्वाष्ट्रादिहन्ताऽप्यनघ उपगतायुष्ट्रयुक्तामृतत्व: प्राणः, प्रज्ञास्वरूपश्चिदिति निगदितेष्वन्तरात्माऽस्युपास्यः । दुर्बाधो ब्रह्महत्यादिभिरिह सुचिरायुश्च तत् स्वर्गलोके जीवः श्रीशामृतोऽथो भजति निजगुणं सत्यसंकल्पताद्यम् ॥ १४९.

काष्ठाप्राप्तं हितत्वं हितहिततरते चात्र ते ध्यान एवं श्रीमन् ! उक्तप्रकारः पतिरसि जगतः पालकश्वेश्वरश्च । आनन्दश्चाजरश्चामृत इह सदसत्कर्मसंप्रेरकस्त्वं सच्चासच्चापि कुर्वन् अविकृतिरथ वाज्युक्तबालाकिविद्या ।।

मन्त्रिकोपनिषत् षडिंशः सप्तविंशोऽप्यसि निखिलमयो द्वैतमद्वैतमेवं नानादृश्यो नियन्ता परिणमयसि गामष्टरूपां चिदर्थम् । व्यापी हंसस्त्रिसूत्रः शुचिरणुरविनाश्यष्टपात् त्वं त्रिवर्त्मा तेजोहन्तेति मन्त्रोपनिषदुदितधीः श्रीधराप्येति चित् त्वाम् ॥ १५१ सुबालोपनिषत श्रीमंस्त्वत् सर्वजन्म प्रलयमविकृतानन्तभोग्यत्वतस्ते मुक्त्यर्थोपास्यभावं हृदयगमहिमस्वप्ननिद्राप्रबोधान् । अक्षान्तर्गोचरान्तः कथयति करणाध्यक्षदेवान्तरन्त- र्नाड्याः प्राणेऽथ बोधे सुख इह हृदि च ध्यानरीतिं सुबालम् ॥ १५२

षष्ठाद्यैः श्रीश! वक्ति क्रमत इह. समस्यापि नारायणत्वम् तद्धेतुश्चान्तरात्मत्वमपि तव जुगुप्स्येऽत्र देहेऽवतारम् । त्वय्यक्षादेरुपास्येऽप्ययमखिलधृतिं मुक्तिमव्यक्तभेदात् नैर्याच्व्यं बालकर्म क्षयिगुणमखिले दाह्यतां शिष्यवृत्तम् ॥ १५३

तृप्तोऽपर्याप्तनित्यामृतमखिलकरो निर्विकारोऽखिलज्ञः सर्वात्माऽऽनन्दभूमा श्रितरम ! तमसस्त्वं परस्तात् स्थितोऽसि । तद् विष्णोः सूरिदृश्यं पदमुपलभतेऽव्यक्तपर्यन्तभेदी नाभिन्नो न द्वितीयः स तव न मृतिमान् नामृतत्वत्समानः ॥ १५४

त्र्यक्षः प्राग् भूतमृत्युस्त्वजनि, निविविशे यत्र भीते स, योऽपि क्रोधात् रुद्रं ललाटादसृजदमुमपि त्वं विधत्से विरिञ्चम् । स्रष्टा साक्षात् समष्टेः श्रितरम ! तमसः पारवर्ती च विष्णुः दिव्यो देवोऽनारात्मा पुरुष इति मितोस्यत्र नारायणश्च ॥ १५५

अग्निरहस्यम् हृद्यागं ह्यर्चनीये त्वयि नियतमुशन्त्यागमा बाह्ययागात् भूयोभोग्योपक्लृप्तिप्रगुणितविभवं श्रीनिधे ! भावतुष्टे । बाह्यकत्वङ्गमुक्त्वेष्टकचितमथ वक्त्त्येवमग्ने रहस्यं विद्यारूपाग्निशस्त्राद्यखिलपरिकरं धीक्रतुं तद्विशिष्टम् ॥ १५६

षट्त्रिंशत् स्युः सहस्राण्यधिमहि पुरुषस्यायुषोऽह्वां तदेत- द्वैशिष्ट्यात् क्लृप्तभेदं भवति गदितसंख्यानचित्याग्निरूपम् । चेतो वाक्प्राणचक्षुश्श्रुतिषु किमपि वा कर्म यद्वाऽथवाऽग्निः तत्रैकैकाग्निसाध्यः श्रितरम ! भवतः प्रीणनो धीक्रतुः स्यात् ॥ १५७

चित्याग्न्यादौ धरित्रीप्रभृतिदृशियुताः सर्वभूताभिसंप- त्याप्त्यै लोकम्पृणायां श्रितरम ! विदधद्धयग्निवाय्वादिदृष्टीः । दुष्मापं दक्षिणावत्क्रतुभिरविदुषा त्वत्पदं विद्यया तत् त्वारोहन्त्यस्तकामा इति वदति परं ब्राह्मणं त्वत्प्रभावम् ।।

अन्नं स्याद् मण्डलं तद् वपुरिदमपि तत्तद्गतः पूरुषोऽत्ता सर्वो भूत्वा च सोऽक्त्यखिलमपि भवेत् तत् यथोपासते तम् । इत्युक्त्वा त्रीष्टकैकाष्टकविधममृतोऽग्निश्च मृत्युच्च सूर्य- स्वाक्षिस्थं तं विदंस्त्वामिति महितरम ! ब्राह्मणं पूर्वमाह ॥ १५९ मूर्धादौ ध्यातुरङ्गे कृतमिह चुबुकान्ते तु वैश्वानराङ्गं सर्वं प्रादेशमाने तदवयवनियता नामक्लृप्तिस्तथाऽन्या । भाव्यञ्चात्रापमृत्युं जयति च लभते चायुरित्यन्यदेवं सत्यप्येषा त्वदाप्त्यै श्रितरम ! विहिता साम्नि या सैव विद्या ॥ १६०

वेद्यादित्वं यथोरःप्रभृतिषु हि तथा ध्यातुरङ्घयादि तेऽङ्ध्रया- द्युक्तं प्रादेशमात्रम्तदसि मिततया त्वं घुमुख्यैः प्रदेशैः । इत्थं छान्दोग्यगीतं यजुषि गदितमेतच्च वैकल्पिकं स्यात् न्यायोऽसौ नामक्लृप्तावपि तदिह रमावास ! विद्येयमेका ॥१६१

१६१ श्रीमन् ! अत्यान्नमेवं पृथगिति गदिते ह्यल्पमंशान्तरैश्चा- युक्तं व्यस्तकवेदिष्वित इह कथितप्रायमन्नं फलं तत् । यत् साम्ग्न्युक्तं समग्रम् विकलभवदनुध्यानदोषापनुत्ते- र्भङ्गी प्रादेशमात्रागुणफलकथनं वाऽऽयुराप्त्यादिवादः ।।

एकेनोपास्यमुक्तं यदिह तदितरध्यातमुक्तं परत्र प्रायो दृष्टः कथांशः श्रुतिषु बहुभिदो दृप्तबालाविवाग्वत् । पूर्णोपास्त्यर्थवाद. स इति न भवतु स्वार्थ नैर्भर्यमत्र __ स्याद वा तत् कल्पभेदाद् घटितमुपदिश श्रीश ! नस्त्वं त्वदिष्टम् ॥१६३

कामः कर्मापि गन्धो रस इति सकलाभ्याप्तिपूर्णो ह्यवाक्को स्यादादर्तव्यहानेरथ तु भविहृदि श्रीश ! सूक्ष्मे निविष्टः । आकाशात्मा च भास्वद्वपुरसि धृतिसंकल्पयोः सत्य एवं प्राणाङ्गस्ताण्डिवाजिस्फुटघटितगुणाकुष्टशाण्डिल्यभोम्यः ।।

मानोमथ्यादिरास्तां हृदयकुहरगस्यास्य दुःसंघटः स्यात् धर्मोऽयं सर्वकामप्रभृतिरिति रमावास ! शङ्कापनुत्त्यै । ज्यायस्त्वामङ्गतस्ते सुघटितमखिलं प्राप्यरूपं गुणौघं हार्दत्वेऽप्याह सामश्रुतिरथ सुलभत्वञ्च हृत्संगमोक्त्या ।। १६५ ताण्डिप्रोक्तैर्गुणैस्त्वां युतमपि च मनोवेगिनं कामरूपं सर्वाश्चानुप्रभूतं दिश इह मिनुमः सत्यधृत्यात्मकञ्च । सर्वं खल्वित्युपासा प्रथममनिहिता साम्नि तत्स्थान उक्ता सत्यं ब्रह्मेत्युपासा श्रितरम ! चिदचित्सर्वयन्तुस्तवात्र ।।

महोपनिषत् ब्रह्मेशानौ निषिध्य प्रलय इतरवत् प्रोच्य नारायणैक- स्थैर्यं तस्मात् सहाङ्गैरुपजनिमनयोर्वर्णयन्त्यां महत्याम् । श्रीमन् ! ब्रह्मादिमात्मन् ! उपनिषदि कथं देवतापारमार्थ्यं नेच्छेत् कश्चित् त्वयि ; स्यात् सुगममिह परं पाठयाथात्म्यविद्भिः ।।१६७

अष्टाक्षरनारायणोपनिषत् प्राग व्यष्टेः ब्रह्मरुद्रादि च भवति यतो यस्तदेतत् समस्तं श्रीमन् ! अन्तर्बहिः सन् अनघ ! शुभ ! तवैतस्य नारायणस्य । आदर्शं श्रीमदष्टाक्षरपदमखिलश्लाघ्य (मबहिर्भूत) तारं त्रिसन्ध्यं जप्त्वा पापात् प्रमुक्ताः प्रणिहितमनसो भुक्तिमुक्ती भजन्ति ॥ १६८

(अथ व्याख्याता इव अव्याख्याता अप्युपनिषदः सन्ति समाहता इतीदं कतिपयोपनिषदर्थसंग्रहेण दिङ्मात्रेण प्रदर्श्यते ।) श्रीनृसिंहपूर्वतापनी क्षीरोदे शेष भोगे शयितमहिपतिक्षोणिभृत्कल्पवृक्ष ! श्रीजुष्टं त्वां नृसिंह मनसि कलयितुं मन्त्रराजं ब्रवीति । कल्याणत्वद्गुणौघप्रकटकममृतत्वादिसर्वार्थहेतुं शक्तिन्यासाङ्गमन्त्राद्यखिलपरिकरं तापनीयश्रुतिर्नः ॥ दृष्टाऽऽदौ मन्त्रराजंं रविशशिशिखिभिर्नेत्रिणि श्रीनृसिंहे ध्यात्वा च स्वात्महोमं शकनमधिगतो व्यक्तसृष्टौ विरिञ्चः । रुद्रेन्द्रादिस्तथैतन्मनुकृतमहिमेत्याह चाव्यक्तसंज्ञः श्रुत्यन्तः श्रीश ! तेऽस्य स्मरति मनुमहिर्बुध्न्य एनं महिष्ठम् ॥ १७०

सीतोपनिषत् श्रीरामोत्तरतापनी च श्रीभूनीलात्मिका वाक् शशिरविशिखिमात्मा च यैषाऽनपाया भोगार्चात्मा च सीतोपनिषदि गदिता वीरलक्ष्मीश्च सीता । सा तारस्तत्र वर्णा अभिदधति च विश्वादिमान् लक्ष्मणादीन् ___ तद्युक्तं रामनाम श्रितरम ! भवतस्तारकं तारकं नः ॥ १७१

ध्येयश्चैषोऽविमुक्ते श्रितरम ! वरणानासिकासंधिमध्ये वारणस्याञ्च रुद्रोऽप्युपदिशति मनुं तारकं संमुमूर्षोः । सेतु सिन्धौ बबन्ध श्रितगतिममृतस्यैष सेतुः पुमर्थान् किं चित्र मन्त्रराजो दिशति नतपरित्राणदीक्षस्य तेऽस्य ।।

श्रीकृष्णोपनिषत् गोपालतापनी च यः पुंसां मोहनं त्वां प्रणतमुनिगणो मैथिलीनिर्विशेषं ___भोक्तं सोत्कण्ठ आसीदनघविहरणानन्दधन्य विधातुम् । धर्मात्मा सर्वशास्ता दशरथतनयो गोपकृष्णात्मनेच्छन् रन्तुं गोप्यादिरूपं तमजनय इति श्रीश ! कृष्णश्रुतिस्थम् ॥ १५३

नित्यैर्जुष्टो विनेता विधिगिरिशवृषादेश्व गीतोपदेष्टा स्रष्टा नष्टस्य मात्रोः सुत इह मृतसंजीवनश्चित्रचर्यः । योऽसौ श्रीकृष्ण एतं मनुत उपगतः श्रीश ! गोपीजनानां गोविन्दं वल्लभं त्वां फलमखिलमुपैतीति वेदान्तवुष्टम् ॥ श्रीहयग्रीवोपनिषत् श्रीमहाभारतो (शान्ति ५९१) पबृंहिता-- वेदान् मूर्तानतानीदधिजलज (कमल) मविस्मर्तुकामोऽब्जजन्मा नालद्धारैत्य पर्णस्थितजलकलितौ दानवौ तानहार्ष्टाम् । १७५ 33 मध्वाभात् तोयबिन्दोर्मधुरिति कठिनात् कैटभो राजसोऽयं पूर्वोऽभूत् तामसस्तो श्रितरम ! भवतैवानिरुद्धेन सृष्टौ । अन्धीभूतो विधिस्त्वां स्वगुरुमखिलसंराध्यमाराध्य जप्यैः ।।

__ वेदं चक्षुर्ययाचे त्वमपि हयशिरो बिभ्रदत्यन्तशुभ्रम् । आकण्ठं प्राच्यदिव्योज्ज्वलबृहदनुरूपाइगसंस्थानभोग्यं तारोद्गीथस्वरञ्च व्यसृज उदधितः श्रीश ! यातो रसायाम् ॥ १७६

विष्टोदक्पूर्वसिन्धुद्रुतदनुजरहोगुप्तवेदापहारी हेषारम्भस्थलाभिद्रुतमुभयमदृष्ट्वेदमारान्निवृत्तः । दत्वा धात्ने च शेषे शयित उपगतौ रोषणौ तौ जघन्य ___ श्रीशोदक्पश्चिमाब्धौ नियतहयशिराः हव्यकव्यादि भुङ्क्षे ॥ १७७

साकं स्रष्ट्राऽथ देवा मुनय इह बलं लोकतन्त्रेऽधिगन्तुं क्षीरोदं प्राप्य चेरुर्महितरम ! तपस्त्वद्वचः शुश्रुवुश्च । नित्यं मे यज्ञभागान् वितरथ यदि, वः श्रेय इत्येवमेतैः स्वं स्वं भागं ददद्भिर्वचनमनुसृतं वैष्णवं यज्ञमिष्ट्वा ॥ १७८

'यज्ञैराराध्यता वो भवतु भवसमृद्धयर्थिनां, लब्धभागैः भाव्यश्चाहं भवद्भिः, फलमभिमतमप्यस्तु देयं चरद्भयः । यस्तु स्यान्मुक्तिकामैः सनकमुखमतस्थायिभिश्चर्यमाणः श्रेयान् धर्मो निवृत्तिः मम स ' इति रमावास ! भागं व्यधास्त्वम् ।। १७९

श्रुत्वा धर्म निवृत्ते विहितवरबले शर्वमुख्ये सुरौघे स्रष्टा सूनुः स यज्ञाग्रहर ! तव वपुर्दृष्टुमिच्छन्नतिष्ठत् । तादृक्छ्रुत्यर्थतत्त्वप्रवचनमखिलाम्नायसद्म त्वदीयं मध्वादेर्हन्तृ लक्ष्मीरमण ! हयशिरोऽदर्शयस्त्वं वपुस्तत् ॥ १८०

आत्मज्ञानस्य रोधादभिमतविहतौ देशिकः प्रादुरास्से पाराशर्यः प्रभाव तव निखिलमिमं पञ्चमे प्राह वेदे । शान्तः श्रेष्ठः कृतज्ञः परिचितसुलभः सूक्ष्मधीश्च प्रसिद्धो वाजी श्रीमस्तदास्यस्त्वमसि नरवपुः सर्ववागीश्वरेशः ।। १८१

दैत्यावब्रह्मसृष्टौ रज इति तम इत्येव वित्तौ निहन्तुं वीरौ निश्शेषवेदक्षपणरसमितैवार्णवौ श्रीनिवास ! दातुं ब्रह्माण्डसौख्यं मतिमपि महितामिष्ट एषोऽवतारः . ___ ज्येष्ठः श्रेष्ठश्च मुक्तौ घटयति मधुजित् जायमानञ्च पश्यन् ॥ १८२

व्याख्यामुद्रां कराब्जैर्दधतमरिदरे पुस्तकं चन्द्रभासं ज्ञानानन्दस्वरूपं स्फटिकमणिनिभे श्रीश ! पद्मे निषण्णम् ।। पव्योरुस्थानलक्ष्मीरुचिरमखिलविद्येश्वरं मन्त्रराजा- द्यर्च्यं त्वां भोगमोक्षप्रदमनधहयग्रीवमूर्तिं प्रपद्ये ॥ १८३

(नैतावता निखिलमप्यौपनिषदं वाङ्मयं निर्विचिकित्सप्रामाण्यमध्यवस्यामः ।) अप्रामाण्यं बहूनां स्फुटमुपनिषदां प्राच्यतत्तन्मतस्थ- , प्राज्ञप्रष्ठादृतास्वप्यकृतविवरणास्वन्यदन्यन्निविष्टम् । जाबाले ब्रह्मबिन्दावुपनिषदि च महत्त्वाश्रयेऽन्यासु चैवं दृष्टा श्रीमंस्तवाहं स्तवमिह रचये नैतदर्थान् विमृश्य ॥ १८४

( अथ पुरुषसूक्तार्थसंग्रहशेषतया उत्तरनारायणश्रुत्यर्थोऽप्युपनिबध्यते -) उत्तरनारायणश्रुतिः अद्भयो जातोऽण्डपृथ्व्याः स्वयमधिकृतये ते च लीलारसार्थं प्रागेकोऽवर्तताजस्तव निखिलसृजो व्यूहरूपात् परस्तात् । तत्सृष्टं देवमर्त्यप्रभृति च विदधद्रूपमेष्यञ्जनेश ! त्वष्टा त्वं व्यष्टिकृत्त्वात् तव निखिलमिदं शेषमाजन्मसत्तम् ॥

गर्द्रस्सन्नन्तरात्मा निखिलपतिरसि त्वं स्वकर्मोत्थजन्मा- द्यस्पृष्टोऽप्यन्तरेबं बहिरपि बहुधा जायसे श्रीनिवास !

१८५

35

प्राज्ञास्ते तत्र हेतुं विदुरनघ ! नतत्राणदिव्याक्तारं
स्वैरोद्युक्तस्य, ये ते निरुपधिकयशोभातमिच्छन्ति धाम ॥१८६
देवेभ्यस्त्वं पुरस्सन् हित उदितवपुः पूर्वदेवान् तपन् स्याः
तद्द्वारा तद्धितश्च श्रितरम! महितं तेऽवतारे रहस्यम् ।
दिव्यत्वजन्मकर्मस्थितिमननपरो ह्यन्तिमप्रत्ययान्त
प्रज्ञाविष्पत्तितस्त्वां व्रजति हतपुनर्जन्मकर्मेति गीतम् ।।१८७
दिव्यं वेदाहमेतं मम भवतु नमो ब्राह्मरूपाय देवाः
यत् प्रादुर्भावयन्तः स्तुवत इति वदंस्त्वां प्रति श्रीश ! वक्ति ।
भूस्ते लक्ष्मीश्च पत्न्यौ दिनमुखसमयो देवसंघश्च देहः
नक्षत्राणि प्रकाशः फलमखिलमदोऽन्यच्च संकल्पयेति ॥ १८८

पुरुषव्रतम्


सूक्तं तत् सर्ववेदेष्वपि परिपठितं पौरुषं यस्य हि त्व
य्यैकान्त्यं स्पष्टघुष्टं स्मृतिषु, तव मितं वैभवं यत्र सर्वम् ।
एतत् नारायणाख्याप्रथितमपि यथाऽम्भस्यपरे तथाऽद्भ्य
स्संभूतश्चेति भागौ पुरुष उपनिषत्स्वस्तु लक्ष्मीश ! कोऽन्यः ॥ १८९
शक्तिर्मस्तिष्कसाध्या जगति भवति या ज्ञानकर्माक्षजैवं
लक्ष्मीकान्त ! ह्यनन्ता त्वयि धुतकरणापेक्षणे सा सदैव ।
इच्छायां विश्वरूपं कलयसि च भवत्यादिसर्गेऽप्यनन्ते
शीर्षादेस्ते द्युमुख्यम् , तत इह गदितोऽनन्तशीर्षाक्षिपात् त्वम् ॥ १९०
व्याप्य ब्रह्मण्डभूमिं दशगुणितजलाच्चाविभक्तं तमो यत्
कान्तो द्रव्यं तदन्तं दशविधमसि तद् विधमेतत् त्वमेव ।
श्रीश ! त्वं षड्भुणान्नप्रतिकलकलितर्द्धेश्च मुक्तेः प्रदाता
बद्धास्ते पादमहं दिवि तु तव सदा सन्ति नित्यास्त्रिपादः । १९१

तस्माद् दिध्यात्मरूपे दिवि तव भवति त्र्यंशमीदृग्विधस्त्वं

किं चित्रं भोक्तृभोग्ये यदिह परिगतोऽस्यञ्जनेशानिरुद्धात् । त्वत्तोऽसौ पद्मयोनिर्जनिमधित विराट्र तत्त एवं मनुर्यः पश्चाद् भूमौ पुरस्तादपि लसति निजैः सर्वतः सृष्टिभेदैः॥ १०ः

ब्रह्माण्डं चेद् विराट् स्यात् , अधिकृतपुरुषस्तत्र जातोऽस्तु धाता त्वत्तो जातोऽनिरुद्धस्त्वमसि यदि विराट् स्यात् तदाऽप्येष एषः । ब्रह्मा श्रीमन् ! विराट् चेत् , मनुवचनबलात् तज्जनिः स्यान्मनुः सः ___ व्यूहान् संकर्षणाद्यान् क्रमत उपगतश्चाण्डसृष्टिं तनोषि ॥ १९३

अग्नीन्द्रादीन् वृषाद्रीवर! सृजति भवान् यज्ञक्लृप्तेः परस्तात् देवाः साध्यादयश्च व्यदधुरिह मखं प्रांगितीदं विमृश्यम् । अक्षाद्यं देवशब्दाद्यभिहितमजसंबन्धि मन्यन्त एके मन्ये पूर्वेऽपि केचित् कति चन कथिताः स्युश्च यज्ञात् परस्तात् ।। १९५

इन्द्रो देवा मनुश्चर्षय इह मनुपुत्रादयो ये विभिन्नाः तत्तन्मन्वन्तरेऽत्र प्रथममनिहितास्तत्र केचिद् भवेयुः । स्रष्टा पूर्व प्रयस्य स्वयमपि विहितानेकसर्गः स्वशक्तेः वैकल्यं वीक्ष्य खिन्नस्तव यजनविधौ व्यापृतः श्रीश! यत् स्यात् ।। १९.

यदा नानास्त्रभूषे त्वयि वृषशिखरिद्योतिरूप ! प्रथन्ते ये ते तत्त्वाभिमानात् ऋषय इति सदाप्राप्यभावाञ्च साध्याः । नित्या देवास्त्वदीयाः त इह विधिमुखाशक्तिदृष्टया तदर्थं ___ साक्षाद्वा तन्मुखाद्वा व्यदधत मखमित्यस्तु कस्तत्र दोषः ॥ १९६

आदावाज्याद्यभावात् सुदलतरुमुखः क्लृप्त आज्यं वसन्तः ग्रीष्मश्चेध्मोऽतिशोषी हविरपि नवधान्यागमार्हा शरत् सा । चत्वार्यक्षाणि चान्तः दश च महदहङ्कारभूतानि देह- स्थानि त्रिःसप्तं मन्ये बहिरपि महदादीनि लक्ष्मीश ! सप्त ॥ १९५ ब्रह्मादिः पूर्वजातः पुरुष इह हविः कल्पितः तत्प्रसन्नो भूयो यष्टुं व्यधास्त्वं श्रितरम ! पृषदाज्यादि यज्ञोपयुक्तम् । तेनाप्याराधितस्त्वं तदनु निजशरीरांशदेशाद् व्यतानीः वेदान् अवादिकान् नन् विधिमुखकरणाद्याधिदेवांश्च लोकान् ॥ १९८

अज्ञातानेकसर्गोचितपथमखिलाम्नायहीनं कथञ्चित् ___ यज्ञेनाराध्य लक्ष्मीहयवदन ! वृषाद्रीश ! संपन्नवेदम् । तं त्वं त्वञ्चित्तनाभ्यादित इव बहुधा स्वागतोऽन्यानि सृष्ट्वा ___ नानासर्गै नियुङ्क्षे स्वयमपि विशसि ज्येष्ठपुत्रं तथाऽन्यान् ॥ १९९

संज्ञामूर्ती त्रिवृत्कृत् त्वमिह कुरुष इत्येष विष्कम्पितोऽर्थः किन्तु ब्रह्मान्तरात्मा कुरुष इति विधेः स्रष्टुतार्थेऽभ्यधायि । विस्पष्टे त्वत्कृतत्वे किमिति विधिरिह स्यात् प्रवेश्यस्तदेष __श्रीश ! त्वत्सृष्टभिन्न सृजतु निजनिशान्तेषु चाङ्गादशेषम् ॥ २००

वेधाः श्रीधामवक्षः ! प्रभवति भवता नाभिनालीकसुप्तः कल्पारम्भे महाम्भस्युपरि हि धरणौ स्थापितायां कृते च । तत्तल्लोके विधातुम्, तदुपकृतिरिय युज्यतेऽस्याऽऽदिसर्गै यद्वा तद्द्वारतस्त्वं सृज सकलमिदं सोऽपि ते शक्तिभूमा ॥ २०१

प्रारम्भे प्रब्रुवंस्त्वां पुरुष इति विरासृष्टिमुक्त्वाऽऽह जीवं श्रीधामन् ! ब्रह्ममुख्यं पुरुषमथ मनुष्यादिदेहं यदेवम् । तस्मादन्ते महान्तं पुरुषमिति विशिष्याऽऽह पुंसूक्तमेवं त्वत्तो ब्रह्माऽश्ववक्त्रादधिगतमहिमेत्यादिमेष्टाऽश्वसृष्टिः ।। २०२

पुंसूक्तं मुद्गलाख्योपनिषदि विवृतम् , तेन ते श्रीश ! भूमा चातुर्व्यूह्यं चतुष्पात् प्रकृतिपुरुषयोरुद्भवश्वानिरुद्धात् । ध्यानात्मा सृष्टियज्ञो विधिकृत इदमक्षाणि यष्टार एवं सृष्टेतस्थोपदेष्टा यजनभुगनिरुद्धोऽयमित्यादिरूक्तः ।। २०३ 38 २०५ ईदृक्षं त्वां महान्तं दिवि पुरुष ! तमःपारदेशे विभान्तं सूर्याभं नामरूपे विदधतमवयन् श्रीश ! यजैर्विशुद्धैः । इष्टवा सर्वान्तरं त्वाममृत इह भवद्वेदनादेव देशं नित्यैर्जुष्ट तमेति त्वदनुभवरतब्रह्मशक्रादितुल्यः ।।

२०४ यज्ञं विष्णुं भवन्तं कृतयुगकलिता ये त्वदेकार्थयज्ञाः तत्तच्छब्दोदितं तैरयजत परमैकान्तिधर्मैः सुरौघः । शीर्षाद्यानन्त्यशाली श्रितरम ! भुवनात्मा चतुष्पात् विराडा- द्याधाता धातुरर्थै कृतजगत् अनघज्योतिरत्नासि वेद्यः ॥

कालेऽर्चिर्वस्रशुक्लोत्तरगमनसमावायुसूर्याब्जविद्यु- त्पाथोनाथेन्द्रवेधोगमितम् अनुगते वैद्युतामानवेन । अव्यक्ते त्यक्तसूक्ष्मं व्यतिगतविरजं ब्रह्मदेहं विभूप्य श्रीमन् ! आनाय्य भक्तं श्रितपदमथ संभाष्य सायुज्यदोऽसि ॥ २०६

छान्दोग्येशाख्य शुभ्राश्चतरवरशिखामुण्डकपश्नमुख्ये प्रायः पुंसूक्तवत् त्वं पुरुष इति समस्तेऽथ विष्णुः कठादौ । सौबाले तैत्तिरीयादिषु च महति च श्रीश ! नारायणाख्यः ख्यातोऽसि ब्रह्मबिन्दौ वृषशिखरिपते ! वासुदेवः सुदेवः ॥ २०७

द्वात्रिंशत् सन्ति विद्यास्तव पदभजनेऽत्रेति भूयान् प्रवादः वेदेऽनन्ते तदर्थे त्वयि बहुजननेऽनन्तकल्याणपूर्णे । संख्याने कः समर्थः स्वयमिह नतरामद्य निष्कर्षशक्तिः ___ भीष्मान्तो भक्तियोगो भुवि बत यदि वा श्रीश ! नाथान्त एषः ॥ २०८

एकैवाऽऽद्यन्तमेकं प्रकरणमिति या नाचिकेताख्यविद्या तन्मध्ये केचिदत्तृप्रमितमुखवचस्स्वाहुरन्यान्यविद्याम् । यां विद्यां चीर्णशीर्षव्रतनियमविधिर्नैव मिन्तेऽक्षराख्यां ताश्चान्या केऽपि मर्यशामसित इति श्रीश ! किं. ! ॥ २०९ 39 ज्योतिज्योतिर्ष्टमन्त्रं महितरमः ! ततः पाञ्चजन्याश्रयोक्तिं प्राणादिप्राणतादेर्वचनमपि विभिन्नार्थताभ्रान्तियोग्यम् । मत्वा व्यासोऽसुसूत्रद् विनिगमकमुशन् एकवाक्यत्वरूपं यं ह्यर्थम् , तं तदन्यं त्वपि वदति तव ज्योतिषांज्योतिरुक्तिः ॥ २१०

विद्या देवादिजुष्टा प्रकृतविसदृशी ज्योतिषां ज्योतिराख्या __ ब्रह्मप्रावण्यसिद्धयै श्रितरम ! कथिता मध्य इत्याशयीरन् । पुंविद्या तैत्तिरीये कथमपि न पृथग्भावमाप्नोति काम्या- स्त्वादित्याकाशमुख्यास्तदिह न गणनं तत्तत् अत्यन्तह्रद्यम् ।। २११

काम्याऽकाम्यात्मिका वा त्वयि भवतु मतिर्दृष्टयदृष्टयात्मिका वा या इष्टाः ब्रह्मसूत्रेष्विह तत इतराश्चापि विद्यास्त्रयीष्टाः । शङ्के शारीरकोदाहृतविषयवचोमात्रमाद्यन्तमालो- व्यैता द्वात्रिंशदुक्ताः कथमपि बृहदारण्यकान्तश्रुतीर्वा ॥ २१२

इत्थं पुंसूक्तविद्याद्यनवधिनिगमोपज्ञविद्यैकलभ्यं विख्याते ताण्डिकौषीतकितलवकराद्युक्तनानाविशेषैः । दिव्ये धामन्यनन्ते सह सरसिजया भ्राजमानं भवन्तं सन्तोऽद्य श्रीश ! गन्तुं द्वयकरणभरन्यासविद्यां गृणन्ति ॥ २१५

पूर्णस्त्वं नित्यवन्द्यः पर इह निखिलानुग्रहेदम्परस्सन् व्यूहं यातोऽवतारं विभवमपि हृदन्तःस्थमर्चामयञ्च । कारुण्यैकान्तधामन् ! कलिकलुषहृदो वेङ्कटाद्रौ स्थितोऽस्मिन् पासि प्रख्यापितात्मा शरणमुपयतः श्रीश ! विश्राणितेष्टः ।। २१४

प्रज्ञा चर्या विरक्तिः परमतनिकृतिः स्वात्मसिद्धान्तरक्षा निर्दुष्टस्पष्टहृद्यव्यवह्रतिरपि यं ह्यञ्जसोपघ्नयन्ति । सोऽयं श्रीरङ्गरामानुजमुनिरनघस्तद्गुरुस्तद्गुरूद्धाः सन्तोऽन्ये च त्वदङ्घ्रिप्रवणधियि मयि श्रीश ! सन्तु प्रसन्नाः ।। २१५ 40 यो यं तर्कार्णवाख्यां बिरुदमनुपमं पूर्वतन्त्रादिकेऽपि प्रापय्य प्रौढनानाकृतिकरणयशश्चासि हृष्टोऽद्य स त्वम् । वीरश्रीराघवं श्रीपरिबृढ ! कृपया प्रेर्यं तं भ्राजसे माम इत्थं वेदान्तपुष्पाञ्जलिविहितनिजप्रीतिभूमाभिरामः ।। श्रीरस्तु २१६ श्रीः एवमयं वेदान्तपुष्पाञ्जलियस्मै परस्मै ब्रह्मणे श्रीनिवासाय सादरं समर्प्यते, तस्यैवास्य औपनिषदपुरुषस्यार्चनोपयुक्तानि पावनतमानि औपनिषदानि नामानि परिगणयितुमादौ उपनिषत्सु दशसु शब्दतोऽर्थतश्चोपलब्धानि यथार्ह परिशील्य क्रमेणेह निर्दिशामः --- अत्यन्तसूक्ष्मेक्षिकायाम् अन्यान्यपि नामानि निर्देष्टव्यानि भवेयुः, अथापि अनतिस्थूल्या दृष्टया क्रियते इयं गणनेति भाव्यम् । ईशोपनिषदि ईट्, अनेजत् , एकम् , मनसोजवीयः पूर्वमर्षत् , तिष्ठत् , दूरस्थम् , अन्तिकस्थम् , अन्तःस्थम् , बहिःष्ठम् , आत्मा, ( अकायम् , अव्रणम् , अस्नाविरम् , शुद्धम् , अपापविद्धम् ) कविः, मनीषी, परिभूः स्वयम्भूः, विधाता, अमृतम् , पूषा, एकर्षिः, यमः, सूर्यः, प्राजापत्यः, कल्याणतमरूपः, पुरुषः ऋतुः, अग्निः, देवः, विद्वान् ॥ केनोपनिषदि देवः, श्रोत्रम् , मनः, वाक् , प्राणः , चक्षुः, वागाद्यवशम् , वागाद्याविर्भावकम् , ब्रह्म, अमतम् , मतम् , अविज्ञातम् , विज्ञातम् , प्रतिबोधविदितम् , यक्षम् , वनम् , ज्येयस्स्वर्गप्रतिष्ठितम् ॥ कठोपनिषदि __ अनन्तः, श्रेयः, श्रवणदुर्लभः, शृण्वदवेद्यः, कुशलानुशिष्टकुशलगम्यः, दुर्दर्शः, गूढः, गुहाहितः, गह्वरेष्ठः, पुराणः, अध्यात्मयोगाधिकयोगगम्यः, पदम् ओम् , 41 अणोरणीयान् , महतो महीयान् , धातुः, आसीनः, दूरगामी, शयानः, सर्वयायी, मदामदः, अशरीरः, महाविभुः, ब्रह्मक्षत्रौदनः, मृत्यूपसेचनः, ऋतपाः, आतपः, ईजानसेतुः, अक्षरम् , अभयपारम् , विष्णुः, पराकाष्ठा, परागतिः, संर्वभूतगूढः, अग्र्यबुद्धिदृश्यः, शान्तात्मा, नित्यं शब्दादिरहितः, अनाद्यनन्तः, महतः परः, ध्रुवः, अन्तरात्मा, प्रत्यगात्मा, भूतभव्येशानः; पूर्वजपरमानुग्राही, अदित्यात्मा, अग्न्यात्मा, सूर्यात्मा, इह चामुत्रचस्थित एकः, अङ्गुष्ठमात्रपुरुषः, विमुक्तात्मा, बृहहृतम् , गुह्यम् , सनातनम् , सुप्तभोग्यनिर्माता, शुक्रम्, सर्ववस्तुप्रतिरूपः, निर्लेपः, वशी, आत्मस्थः, नित्यैकचेतनः, अनिर्देश्यपरमसुखम् , तेजोऽभिभावी, भाप्रदः, सर्वकम्पनः, व्यापकः, अलिङ्गः, अदृश्यरूपः, हृन्मनीषाभिक्लृप्तः, अस्तीत्येवोपलब्धव्यः ।। प्रश्नोपनिषदि -- ब्रह्म, प्रजापतिः, वैश्वानरः. विश्वरूपः, प्राणः, अग्निः, हरिः, जातवेदाः, परायणम् , ज्योतिः, सूर्यः, आत्मा, प्राणानामायतनम् , अमृतम् , अभयम् , परायणम् , विरजो ब्रह्मलोकः, पर्जन्यः, मधवान् , वायुः, पृथिवी, रयिः, देवः, सत् , असत् , अमृतम् , परात्मा, अक्षरात्मा, अच्छायम्, अशरीरम् , अलोहितम् , शुभ्रमक्षरम् , परपुरुषः, परात् परः, पुरिशयः, शान्तम् , अजरम् , अमृतम् , अभयम् , परम् || मुण्डकोपनिषदि - सर्वविद्याप्रतिष्ठाविद्यावेद्यः, अक्षरम्, अदृश्यम् , अग्राह्यम् , अगोत्रम् , र्णम् , अचक्षुःश्रोत्रम् , अपाणिपादम् , नित्यः, विभुः, सर्वगतः, सुसूक्ष्मः, योनिः, सर्वपरः, अणिष्ठः, ज्येष्ठः, पूर्णसर्वः, सर्वज्ञः, सर्ववित् , ज्ञानमयतपाः, सूर्यरश्मिनेयस्थलाधिवासः, देवानां पतिः, एकः, तपः, अमृतः, अव्ययात्मा, अकृतः, दिव्यः, अमूर्तः, अजः, अप्राणः, अमनाः, शुभ्रः, अक्षरात् परतः परः, धुलोकादिमूर्धादिः, सर्वभूतान्तरात्मा, परामृतम् , गुहानिहितम् , आवि.संनिहितम् , गुहाचरम् , सदसद्वरेण्यम् , विज्ञानात् परम् , वरिष्ठम् , अर्चिमत् , सत्यम् , अमृतसेतुः, बहुधा जायमानः, दिव्यब्रह्मपुरप्रतिष्ठितः, मनोमयः, प्राणशरीरनेता, अन्नप्रतिष्ठितः, आनन्द- ___vi 400 रूपः, परावरः, परापरविद्यावेद्यः, विरजः, निष्कलम् , शुभ्रम् , ज्योतिषां ज्योतिः, चन्द्रार्कवपुः, कृतभूतभावनः, सुपर्णः, सखा, सयुक्, अनश्नन् , जुष्टः, रुक्मवर्णः कर्ता, ईशः, ब्रह्मयोनिः, ज्योतिर्मयः, सत्यपरमनिधानम् , बृहत् , दिव्यम् , अचिन्त्यरूपम् , सूक्ष्मतरम् , परमंधाम, सर्वगः, परामृतम् , दिव्यपुरुषः ।। माण्डूक्योपनिषदि -- जागरितस्थानः, बहिः प्रज्ञः, सप्ताङ्गः, एकोनविंशतिमुखः, स्थूलभुक्, वैश्वानरः, स्वप्नस्थानः, अन्तःप्रज्ञः, प्रविविक्तभुक्, तैजसः, सुषुप्तस्थानः, एकीभूत', प्रज्ञानघनः, आनन्दमयः, आनन्दभुक्, चेतोमुखः, प्राज्ञः, सर्वेश्वरः, सर्वज्ञः, अन्तर्यामी, सर्वयोनिः, प्रभवः, अप्ययः, नान्तःप्रज्ञः, नबहिःप्रज्ञः, नोभयतः प्रज्ञः, नप्रज्ञानघनः, नप्रज्ञः, नाप्रज्ञः, अदृष्टम् , अव्यवहार्यम् , अग्राह्यम् , अलक्षणम् , अचिन्त्यम् , अव्यपदेश्यम् , ऐकात्म्यप्रत्ययसारम् , प्रपञ्चोपशमम् , शान्तम् , शिवम् , अद्वैतम् , अः, उ:, मः, ओम् , अमात्रः, अव्यवहार्यः, प्रपञ्चोपशमः, शिवः, अद्वैतः, आत्मा, ब्रह्म ।। तैत्तिरीयोपनिषदि- विष्णुरुरुक्रमः, विश्वम् , अमृतम् , ब्रह्म, मनोमयः, पुरुषः, अमृतः, हिरण्मयः, इन्द्रः, सत्यात्मप्राणः, सत्यम् , ज्ञानम् , अनन्तम् , ब्रह्म, विपश्चित् , आत्मा, आनन्दमयः, शारीरः, असत् . सत् , सुकृतम् , रसः, आकाशआनन्दः, अदृश्यः, अनात्म्यः, अनिरुक्तः, अनिलयनः, पुरुषादित्यवर्ती, अन्नमयात्मा, प्राणमयात्मा, मनोमयात्मा, विज्ञानमयात्मा, सर्वभूतजनिजीवनसंवेशनहेतुः, परमव्योम, आनन्दः, अन्नम् , अन्नादः, प्रथमजाः, अमृतस्य नाभिः, अम्भस्यपारेऽभिव्यक्तः, भुवनमध्यस्थितः, नाकस्य पृष्ठेनिषण्णः, महतो महीयान् , ज्योतिरनुप्रविष्टः, प्रजापतिः, अन्तश्चारी, सृष्टिस्थितिलयस्थानम् , अक्षरपरमव्योमवासी, कविवेद्यः, विद्युत्पुरुषः, कालकल्पकः, अग्राह्यः, अनीशकः, महायशाः, अदृश्यरूपः, अद्भयःसंभूतः, हिरण्यगर्भः, विश्वतोमुखः, विश्रुतश्चक्षुः, विश्वतोहस्तः, विश्वतस्पात् , जनयिता, विद्वान् , गन्धर्वः, त्रिपात् , बन्धुः, जनिता, विधाता, विश्ववेदी, प्रजापतिः, सदसस्पतिः, 43 अद्भुतः, प्रियः, काम्यः, जातवेदाः, नारायणः, वासुदेवः, विष्णुः, भूम्युद्धारकः, वराहः, कृष्णः, शतबाहुः, वशी, धाता, गोप्ता, ज्योतिः, समुद्रः, इन्दुः, पृतनाजित् , सनात् , अक्रतुः, सर्वप्रभवः, ब्रह्मा, पदवीः, ऋष्यादिरूपः, स्वधितिः, सोमः, हंसः, वसुः, होता, अतिथिः, नृषत् , वरसत् ऋतसत् , व्योमसत् , अब्जादिरूपः, षोडशी, विधर्ता, सविता, नृचक्षुः, घृतम् , देवजिह्वा, वृषभः, त्रिधाबद्धः, वेनः, विश्वाधिकः, रुद्रः, महर्षिः, अनन्यपरः, अणीयोरहितः, महीयोरहितः, परामृतम् , दह्रगगनम् , विशोकः, वेदादिस्वरपरः, महेश्वरः, सहस्रशीर्षः, विश्वाक्षः, विश्वशम्भुः, अक्षरदेवः, परमप्रभुः, विश्वपतिः, आत्मेश्वरः, शाश्वतशिवः, अच्युतः, महाज्ञेयः, विश्वात्मा, परायणम् , परब्रह्म, परतत्त्वम् , परज्योतिः, अनन्तः, अव्ययः, कविः, समुद्रेन्तः, परमात्मा, ब्रह्मा, शिवः, इन्द्रः, अक्षरपरमस्वराट् , ऋतम् , सत्यम् , कृष्णपिङ्गलः, विरूपाक्षः, ऊर्ध्वरेताः, अङ्गुष्ठमात्रः, अङ्गुष्ठसमाश्रितः, सर्वेशः, प्रभुः, विश्वभुक्, सद्योजातः, भवोद्भवः, वामदेवः, रुद्रः, कालः, कलविकरणः, बलप्रमथनः, सर्वभूतदमनः, मनोन्मनः, सर्वविद्येशानः, सर्वभूतेश्वरः, ब्रह्माधिपतिः, संदाशिवः, मधु, दुःस्वप्नहा, दुरुस्वहा, हरिः, आदित्यपुरुषः, परमेष्ठी, ब्रह्मात्मा, पञ्चविधः, पञ्चात्मा, जिज्ञासु (स) क्लप्तः, ऋतजाः, रयिष्ठाः, श्रद्धासत्यः, महस्वान् , वसुरण्य (ण्व) :, संधाता, विश्वसृक्, तेजोदाः, वर्चोदाः, द्युम्नोदाः, महः, ब्रह्म, ओम् ।। ऐतरेयोपनिषदि (आत्मषटके )- आत्मा, ब्रह्म, इदन्द्रः, इन्द्रः, प्रज्ञानम् , प्रज्ञः ।। छान्दोग्ये - हिरण्मयपुरुषः, हिरण्यश्मश्रुः, हिरण्यकेशः, आप्रणस्वात् सुवर्णः, कप्यासपुण्डरीकाक्षः, उत् , ऋक्सामगेष्णः, अन्तरादित्ये पुरुषः, अन्तरक्ष्णिपुरुषः, ऊर्ध्वलोकदेवकामेशः, अर्वाम्लोकमनुप्यकामेशः, सर्ववीणा गीयमानः, आकाशः, भूतोत्पत्त्यस्तमयहेतुः, ज्यायान् , परायणम् , अनन्तः, परोवरीयान् , प्राणः, विशोकनाकस्थानः, ब्रह्म, मघ्वादित्यः, वस्वादिरूपः, उदयास्तमयरहितः, एकलः, सत्यम् , चतुष्पदषड्विधगायत्री, भूतपृथिवीशरीरहृदयचरणः, सर्वभूतगाता, सर्वभूतत्राता, सर्वभूतप्रतिष्ठा, सर्वभूतानतिवर्त्यः, प्राणप्रतिष्ठा प्राणानतिवर्त्यः, पुरुष , पूर्णम् , अप्रवर्ति, पञ्चवर्गद्वारपब्रह्मपुरुषः, परज्योतिः, घुस्थज्योतिः, कौक्षयज्योतिरात्मा, स्वजलानसर्वम् , मनोमयः, प्राणशरीरः, भारूपः, सत्यसंकल्पः, आकाशात्मा, सर्वकर्मा, सर्वकामः, सर्वगन्धः, सर्वरसः, सर्वमिदमभ्यात्तः, अवाकी, अनादरः, आत्मा, अणीयान् , ज्यायान् , अच्युतम् , अक्षितम् . प्राणसंशितम् , प्रनादिः, उत्तरज्योति , उत्तमज्योतिः, चतुष्पादब्रह्म, आदित्यब्रह्म, अग्न्यादिसंवर्गवायुः, वागादिसंवर्गप्राणः, एकदेवः, देवात्मा, प्रजाजनयिता, हिरण्यदम्ष्ट्रः, बभसः, अनसूरिः, अनद्यमानः, अनन्नादी, कृतम् , विराट्, चतुश्चतुष्कलपदः, प्रकाशवत्पात् , अनन्तवत्पात् , ज्योतिष्मत्पात् , आयतनवत्पात् , षोडशकलब्रह्म, प्राणब्रह्म, कन्वब्रह्म, अक्षिपुरुषः, संयद्वामः, वामनीः, भामनीः, अर्चिरादिगम्यः, पञ्चाग्निपुरुषरूपः, वैश्वानरात्मा, सुतेजोमूर्धा, विश्वरूपचक्षुः, पृथग्वर्त्मप्राणः, बहुलसंदेहः, रयिवस्तिः, प्रतिष्ठापात् , प्रादेशमात्रः, अभिविमानः, प्राणाग्निहोत्रसमाराध्यः, सत् , आदेश , सर्वज्ञानविज्ञानः, एकम् , अद्वितीयम् , परदेवता, अणिमा, आत्मा, सत्यम् , सर्वात्मा, उपासकात्मा, कार्यात्मा, जगद्हेतुः, समष्टिकृत् , त्रिवृत्कृत् , व्यष्टिकृत् , चिदविल्लयभूमिः, नानाबीजलयस्थानम् , चिन्नदीनिर्गमाम्बोधिः, अविनाशिविदाश्रयः, मूक्ष्मः, स्थूलहेतुः, व्यापी, आचार्यवद्वेद्य , संपन्नानिमानहन्ता, अपुनर्बन्धकुत् , नामादिब्रह्म, भूमा, भूमसुखम् , सत्यम् , स्वमहिमप्रतिष्ठितः, सर्वोत्पत्ति- स्थानम् , मृत्युरोगदुःखशमनदर्शनः, सर्वदृष्टिसर्वानुभूहेतुः, मुक्तनानाभावहंतुः, शुद्धलभ्यध्रुवस्मृति, स्मृतिमोच्याखिलग्रन्थि, देहपुरवासी, दहरपुण्डरीकवेश्मा, दहराकाशः, सर्वाधारमहाकाश , अपहतपाप्मा विजरः, विमृत्युः, विशोक , विजिधित्सः, अपिपासः, सत्यकाम, सत्यसंकल्पः, समाहितसर्वकामः, अजीर्यन् , अहन्यमानः, सत्यपुरम् , अनृतापिधानसत्यकामः, अहरहर्गच्छदवद्यः, हृदयात्मा, संप्रसादसंपद्यमानः, परंज्योतिः, अमृताभयब्रह्म, सत्तियरूपसत्यम् , सेतुः, विधृतिः, सकृद् विभातब्रह्मलोकः, अरार्णवस्थान , ण्यार्णवस्थानः, ऐरस्मदीयसरस्स्वान् , सोमसवनाश्वत्थस्थानः, अपराजिताधिष्ठाता, पबिमित विद्योती, उत्तमपुरुषः, श्यामः, शबलः, अकृतलोकः, आकाशः, नामरूप- NM, वशः, प्रजापति-, समावेश्मसमास्थितः । 45 बृहदारण्यकोपनिषदि .. अश्वः, मृत्युः, अशनाया, अर्चन् , अर्कः, अदितिः, प्रजापतिः, सत् , ज्योतिः, अमृतम् , आत्मा, पुरुषविधः, अहन्नामा , पुरुषः, सृष्टि , विसृष्टिः, अतिसृष्टिः, अव्याकृतम् , व्याकृतम् , आनग्वाग्रप्रविष्टः, प्राण, प्राणन् , वदन् , वाक , पश्यन् , चक्षु , शृण्वन् , श्रोत्रम् , मन्वानः, मनः, पदनीयम् , सर्वप्रेयः, ब्रह्म, अहं, मनुः, सूर्य , लोकः, पिता, अक्षितिः, ऊक् , आकाश, सत्यस्य सत्यम् , मूर्तामूर्तरूपः, त्यरसः, माहारजनरूपः, पाण्डाविकरूपः, इन्द्रगोपरूप , अग्न्यर्चीरूपः, पुण्डरीकरूपः, सकृद्विद्युत्तरूप, अनन्यपरः, महद्भुतम् , अनन्तम् , अपारम् , विज्ञानघनः, विज्ञाता, मधु, तेजोमयः, अमृतमयः, शारीरः, रैतमः, वाङ्मयः प्राणः, चाक्षुषः, श्रौत्रःप्रतिश्रुत्कः, मानसः, तैजसः, शाब्दः हृद्याकाशः, धार्मः, सात्यः, मानुषः, सर्वभूताधिपतिः, सर्वभूतराजः, पक्षी, पुरिशयः, प्रतिरूपः, इन्द्रः, हरिः, अपूर्वम् , अनपरम् , अबाह्यम् , अनन्तरम् , सर्वानुभूः साक्षादपरोक्षाद् ब्रह्म, सर्वान्तरः, आत्मात्मा, अशनायादिषटकातिगः, अनार्त, अन्तर्यामी, सर्वस्थः, सर्वान्तरः, सर्वांवेद्यः, सर्वशरीरः, सर्वान्तर्यन्ता, अमृत , अदृष्टो द्रष्टा, अश्रुतः श्रोता, अमतोमन्ता, अविज्ञान विज्ञाता, अनन्यद्रष्टकः, अनन्यश्रोतृकः, अनन्यमन्तृकः, अनन्यविज्ञातृकः, स्वप्रोताकाशम् , अक्षरम् , अनणु, अह्रस्वम् , अदीर्घम् , अलोहितम् , अस्नेहम् , अच्छायम् , अतमः, अवायु, अनाकाशम् , असङ्गम् , अरसम् , अगन्धम् , अचक्षुष्कम् , अश्रोत्रम् , अवाक् , अमनः, अतेजस्कम् , अप्राणम् , अमुखम् , अमात्रम् , अकिञ्चिदशिता, अकिश्चिदशनीयः, सर्वप्रशासकः, अन्तवत्फलापादकावेदनः, अनन्तफलहतुवेदनः, एकदेवः, अष्टविधपुरुषात्मा, समानप्रतिष्ठा, नेतिनेत्यादेश्यः, अगृह्यः, अर्शीयः, असितः, आयतनाष्टकातिगः, लोकाष्टकातिगः, देवाष्टकातिगः, पुरुषाष्टकातिगः, औपनिषदपुरुषः, मूलम् , विज्ञानम् , आनन्दम् , रातिः, परायणम् , वाग्ब्रह्म प्राणब्रह्म, चक्षुर्ब्रह्म, श्रोत्रब्रह्म, मनोब्रह्म, हृदयब्रह्म, इन्धः, दक्षिणाक्षिपुरुषः, इन्द्रः, विराट्पतिः, लोहितपिण्डान्नः, जालकमयप्रावरणः, ऊर्ध्वनाडीसृतिः, प्रविविक्ताहारतरः, अभयम् , पुरुषज्योतिः, स्वाप्नकर्ता, सलिलम् , परमागतिः, परमा संपत् . परमोलोकः, परमानन्दः, शतगुणनकाष्ठाप्राप्तानन्दः, ब्रह्मलोकः, प्राज्ञात्मा, अनुवित्तः, विश्वकृत् , सर्वकर्ता, ज्योतिषां ज्योतिः, भूतभव्येशानः, पञ्चजनप्रतिष्ठा, पुराणम् , अग्र्यम् , एकधानुद्रष्टव्यम् , अप्रमेयम् , ध्रुवम् , विरजः, आकाशात् परः, अजः, महान् , महात्मा, सर्वस्यवशी, सर्वस्येशानः, सर्वस्याधिपतिः, साध्वसाधुकर्मायत्ताकर्षनिकर्षरहितः, सर्वेश्वरः, भूताधिपति:. भूतपालः, सेतुः, विधरणः, वेदानुवचनादिवेद्यः, अन्नदः, वसुदानः, अजः, अजरः, अमरः, अमृतः, स्वनिःश्वसितप्रायसर्वः, प्रज्ञानघनः, पूर्णम् , यक्षम् , प्रथमजम् , सत्यम् , मण्डलपुरुषः, भूराद्यवयवकः, अहर्नामा अक्षिपुरुषः, अहन्नामा, मनोमयः, भा, सत्यः, विद्युद्ब्रह्म, अन्नब्रह्म, प्राणब्रह्म, विरब्रह्म, गायत्रीतुरीयपदप्रमेयः, वैद्युतमानसपुरुषप्रायणीयः, अपुनरावृत्तिस्थानलोकः । श्वेताश्वतरोपनिषदि ---- कारणं ब्रह्म, देवात्मा, एकनेमिः, त्रिवृत् , षोडशान्तः, शतार्धारः, अष्टकषट्क्युक्तः, विश्वरूपैकपाशः, त्रिमार्गभेदः, द्विनिमित्तैकमोहः, सर्वाजीवः, सर्वसंस्थः, बृहन् , ब्रह्मचक्रम् , प्रेरिता, ईशः, ज्ञः, अनन्तः, आत्मा, विश्वरूपः, आत्मसंस्थ-, सर्वव्यापी, सविता, महीदेवः, तत्त्वम् , अजः, ध्रुवः, विशुद्धः, जालवान् . रुद्रः, गोपाः, विश्वाधिकः, महर्षिः, गिरिशन्तः, विश्वपरिवेष्टिता, महापुरुषः, आदित्यवर्णः, उत्तरतरम् , अरूपम् , अनामयम् , सर्वानन शिरोग्रीवः, सर्वभूतगुहाशयः, भगवान् , सर्वगतः, शिवः, महाप्रभुः, सत्त्वप्रवर्तकः, ईशानः, अव्ययः, अङ्गुष्ठमात्रः, सर्वजनहृदयसंनिविष्टः, हृन्मनीषाभिक्लृप्तः, सहस्रशीर्षः, सहस्राक्षः, सहस्रपात् , अमृतत्वे शानः, सर्वतः पाणिपादः, सर्वतोक्षिशिरोमुखः, सर्वतः श्रुतिमान् , सर्वैन्द्रियविवर्जितः, सर्वप्रभुः, सर्वशरणम् , सर्वसुहृत् , अपाणिपाद , जवनः, ग्रहीता, अचक्षुः, अकर्णः, वेदिता, वेदितृविहीनः, अग्र्यपुरुषः, अजरः, पुराणः, धाता, अणोरणीयान् , महतो महीयान् , गुहानिहेतः, सुपर्णः, सरखा, अनश्नन् , जुष्ट , मायी, महेश्वरः, वरदः, ईशः, देवाधिपः, विश्वस्रष्टा, अनेकरूपः, विश्वकर्मा, वरेण्यम् , अप्रतिमः, हृदिस्थः, अनाद्यनन्तः, अनेकरूपः, भावग्राह्यः, भावाभावकरः, कालकालः, गुणी, सर्वविद्य:- धर्मावहः, पापनुत् . भगेशः, आत्मस्थं. विश्वधाम, ईश्वराणां परमः, देवनानां परमः, पतीनां पतिः, भुवनेशः, अकार्यकरणः, निसमाभ्यधिकः, परविविधशक्तिः परविधवि- हृदयसनिविष्टः पादः, सर्वपक्षिशिरा जवनः, ग्रहीता, अतिमान्, सबैतिर अमृतत्वे र, अपाणिपादः, , मह महीया पादविहीनः, स्वाभाविकज्ञानबलक्रियः, अपतिः, अनीशः, अलिङ्गः, करणाधिपाधिपः, जनकादिरहितः, सर्वभूतान्तरात्मा, कर्माध्यक्षः.. सर्वभूताधिवासः, साक्षी, चेता, केवलः, निर्गुणः, सर्वचेतनकामविधाता, नित्यचेतनः, एकहंसः, विश्वकृत् , विश्ववित् , आत्मयोनिः, प्रधानक्षेत्रज्ञपतिः, गुणेशः, संसारमोक्षस्थितिबन्धहेतुः, ब्रह्मविधायी, वेदोपदेष्टा, आत्मबुद्धिप्रकाशः, निष्कलः, निष्क्रियः, शान्तः, निरवद्यः, निरञ्जनः, अमृतपरसेतुः, मन्त्रिकोपनिषदि --- अष्टपात् - शुचिः, त्रिसूत्रः, अणुः, निर्गुणः, अजाध्यासकः, स्वच्छन्दः, उदासीनः, षडिंशः, सप्तविंशः, अद्वैतम् , द्वैतम् , त्र्यात्मा, पञ्चात्मा, सप्तात्मा, भगवान् । सुबालोपनिषदि -- नासन्नसन्नसदसत्, सहस्रशीर्षः, सहस्राक्षः, सहस्रपात् , महद्भूतम् , वैश्वानरः, परदेवः, असत् . अजातम् , अभृतम् , अप्रतिष्ठितम् , अशब्दम्, महान् , बृहन् , अप्राणत्वादिमत् , अपारम् , अनिर्देश्यम् , अनपावृतम् , अप्रकाश्यम् , असंवृतम् , चक्षुरादिकरणादिनिविष्टः, सर्वज्ञः, सर्वेश्वरः, सर्वाधिपतिः, अन्तर्यामी, सर्वयोनिः, सर्वसौख्योपास्यमानः, वेदशास्रोपास्यमानः, सर्वान्नः, अनन्नम् , सर्वनयनः, प्रशास्ता, अन्नमयो भूतात्मा, प्राणमय इन्द्रियात्मा, मनोमयः संकल्पात्मा, विज्ञानमयः कालात्मा, आनन्दमयो लयात्मा, ऐक्यरहितः, द्वैतरहितः, मर्त्यभावरहितः, मरणसंबन्धविलयप्रसंगरहितः, नान्तःप्रज्ञः, नबहिःप्रज्ञः, नोभ्यतःप्रज्ञः, नप्रज्ञानधनः, नप्रज्ञः, नाप्रज्ञः, विदितवेद्यरहित , अमूलम् , अनाधारम् , दिव्यः, देवः, एक', नारायणः, धाता, विधाता, कर्ता, विकर्ता, उद्भवः, संभवः, माता, पिता, भ्राता, निवासः, शरणम् , सुहृद् , गतिः, विष्णुः, परमपदवासी, पुरुषः, अमृतत्वस्येशानः, अव्यक्ताक्षरमृत्युप्रभृतिसर्वशरीरी, सर्वान्तरः, सर्वसंचारी सर्ववेद्यः, सर्वभूतान्तरात्मा, अपहत- पाप्मा, अचिन्त्यरूपः, असङ्गः, तेजस्काय, विभ्राजमानः, अशोकम् , अनन्तम् , अभयम् , निर्बीजम् , निर्वाणम् , सत्यः, श्रीमन्नारायणः ।। उपनिषदन्तरेषु दृश्यमानानि नामानि प्रावणैवंरूपाण्येवेति न पृथङ्निर्दिश्यन्ते । आस्वाप्युपनिषत्सु. आम्रेडनं मा भूदिति अनकनामनिर्देशपरित्यागेऽपि बहुनि पौनः- पुन्येनेह निर्दिष्टवन्त एव स्म: ! केवलं स्थलपत्यविज्ञा-आदरातिशयादिकृत स निर्देश इति कृत्वा वाचक महाशया सर्वथा शब्दार्थपौनरुक्त्यराहित्येन परिग्राह्याणि परिशीलयितुं प्रभवन्ति । तत्रापि परमपुरुषाभ्यर्चनपरमोपयोगितया, अष्टोतरसहस्रम् , तथा अष्टोत्तरशतञ्च प्रशश्तानि नामानि स्वमनःप्रियाणि स्वयं समालोड्य परिग्रहीतुमर्हन्तीति तत्र न वयं कतिपयेषु स्वनिर्भरं निरूपयितुमभिलषामः । यथा भगवता बादरायणेन भारते ऋषिभिः परिगीतानि भीष्ममुखोद्गतानि सहस्रसंख्यानि नामानि सर्वपापभयापहानि भगवतः श्रीमतो नारायणस्य परिगणितानि, यथा च प्रपन्नजनसंतान कूटस्थस्य अव्याजभगवदनुग्रहभावितानवद्यसर्ववस्तुसाक्षात्कारस्य श्रीमतो बकुलभूषणस्य दिव्यसूरेः श्रीमुखसूक्ते सहस्राधिकानि गौणानि नामानि सर्वतोमुखवैदुष्यैः सर्वतन्त्र- स्वतन्त्रैः कवितार्किकसिंहै: श्रीमन्निगमान्तमहादेशिकैः उभयवेदान्ततत्त्वार्थनिर्धारण- धुरन्धरैः उद्धतानि, जपार्चनाद्यौपयिकानि भाव्यन्ते, तथा वा, ततोऽधिकं वा मूलभूत- वेदान्तविलसितानि दिव्यानि भगवती नामानीमानि तत्रोपयुज्यन्त इति विभाव्य विशेषज्ञैरशेषैराद्रियेरन्निति विसर प्रेरितेन मयैवमिह संकलितानीति सन्तो मन्तुमर्हन्ति । अथ दशोपनिषद्भाष्यप्रकाशनात् परस्त् क्रियमाणस्यास्य परिशिष्टोपनिषद्भाष्यप्रकाशस्य विषये वक्तव्यं किश्चिदुपक्षिप्यते-ब्रह्मसूत्रेषु भगवता बादरायणेन एतदुपनिषद्गतान्यपि वाक्यानि विषयीकृत्य विचारः प्रावर्तीति स्थलान्तरदर्शितया सूच्या सुगममेव । अतएव शारीरकशास्त्राध्यायिनामवश्यविज्ञेयमिदमित्यनुचिन्त्य, श्रीशङ्कराचार्यादिभिरव्याख्याता अपि काश्चिदुपनिषदः श्रीभगवद्रामानुजस्वामिपादपरम्परानिविष्टैः प्राज्ञैरभाष्यन्त । तत्र अष्टोत्तरशतोपनिषत्कोशे परिगणनायामेकादशी भवन्ती श्वेताश्वतरापनिषत दशोपनिषन्मुद्रणानन्तरं प्राप्तस्थानेति अन्यैरपि व्याख्यातेति च सैव प्रथमं सभाप्यममुद्रि। परस्परपार्थक्येन तत्त्वत्रयस्य चिदचिदीश्वररूपस्य व्युत्पादनविषये उपनिषदन्तराण्यतिशेते श्वेताश्वतरोपनिषदिति इमामनुपदं तत्रतत्र श्री भगवद्रामानुजस्वामिपादा उदाजङ्रु । 'भोक्ता- भोग्यं प्रेरितारञ्च मत्वा,' 'पृथगात्मान प्रेरितारश्च मत्वा, सर्वं प्रोक्तं त्रिविधं ब्रह्ममेतत् । इत्यादीनि अद्वैतमतारुन्तुदानि वाक्यानि अत्रैव विलसन्ति। परन्तु आपातश्राविणामुपनिषदियं रुद्रपारम्यनिरूपिकेैव भासेत । सर्व व्याख्यानाधिकरणश्रुतप्रकाशिकायां सुबहु समालोड्य नारायणपारन्यैदम्पर्यमस्याः समदर्शीति तदनुसारि भाष्यम् , तदुपरिप्रवृत्तमस्मत्परिष्कारञ्चा अवधाय पठतामपेयादेवेयं विमतिरिति नात्र किञ्चिद् विचारणीयमस्ति । अथ तथैव शिवप्रस्ताववती अथर्वशिखा समयेञ्जि । अथ नारायणपारम्यप्रदर्शिनी कोषीतकी। तत्र ग्रन्थाक्षरमुद्रणादिषु परित्यक्तोऽभ्युपनिषद्भागः श्रीमाष्याक्युक्ततया यथाचितं परिष्कारेण सह प्राकाश्यं प्रापि । अथ प्रकृतिपुरूषेश्वरभेदप्रदर्शनेन षड्विंशतया परिगणव्य ब्रह्मादिस्था- वरान्तान्तर्यामी भगवत्पदपरिभाषितो नारायण एव निरूप्यत इति मन्त्रिकोपनिषदुपादीयत । अथ नारायणस्यैव पारस्यमन्तर्यामित्वञ्च मुक्तकण्ठं बोधयन्ती सुबालोपनिषत् । एतद्भाष्यकर्तारस्तु श्रीमाष्यादिश्रीभगवद्रामानुजस्वामिपादानुगृहीतग्रन्थरत्नविशदव्याख्यानविख्यातकीर्तयः श्रीमन्निगमान्नमहादेशिक सात्कृत स्वकृतग्रन्थस्वतनयतल्लजाः श्रीमद्वात्स्य- वरदाचार्यशिष्याः श्रीवादिहंसाम्बुवाहाचार्यसतीर्थ्याः श्रीहारीतकुलतिलक श्रीवाग्विजयिसूनवः श्रीवेदव्यासापरनामधेयाः तत्रभवन्तः श्रुतप्रकाशिकाचार्या इति प्रसिद्धाः श्रीसुदर्शनभट्टारकाः । परन्तु भागधेयहीनानामस्माकं सुबालोपनिषदि षष्ठरखण्डप्रभृति एतद्भाष्यं न कुत्राप्युपलब्धिपदमास् । दैवदुर्विपाकात् त्वरितमेव दिवं गतैरेभिरेतावदेव भाष्य भाषितं भवेदित्यपि संभावनीयमस्ति । एतावता षष्ठखण्डप्रभृति भाष्यानुपलम्ममात्रेण सुबालोपनिषदपि तावत्येवेति मत्वा तदनुरुपं मुद्रणं पूर्वैः कृतमासीत् । श्रीभगवद्रामानुजस्वामिपाद दाहृतानि एतदुपनिषद्वाक्यानि सर्वाणि अव्याख्यातभाग एव सन्तीति विमृश्यान्वेषणेन सुखमेव सर्वा सुबालोपनिषदधिगता, येन निश्चितमासीत् उपनिषदियं न पञ्चखण्डात्मा, किंतु षोडशखडात्सेति । अत एवममपितानामेकादशानां खण्डानां परिष्कारमपि यथार्हं विधाय मुद्रणमिह निरवर्ति । अथ सुबालोपनिषदिव शुक्लयर्जुवेदनिविष्टः अग्निरहस्यनाम्नः शतपथब्राह्मणान्तर्गतस्य भागस्यैकदेशः ब्रह्मसूत्रेषु पूर्वविकल्पाविकरणप्रवर्तिनविचारतया श्रीमद्रारामानुज- स्वामिवरविरचितभाष्यभूषितः समवति । तत्रापि प्राचीनकोशे यथावस्थितं मूलपाठमनुपलब्धवतां बढशभ्रंशनेन बहुत्र भाष्यमूलयोः संकरव्यतिकरादिना च अयथामुद्रणमापतितमिति यथायथं सर्वोऽप्येशः परिष्कृतः । न केवलमेतावत् : तदधिकरणप्रस्तुतः पूर्वापरश्रुतिसंदर्भोऽपि सौकर्याय समयोजि । vii 50 अथ महोपनिषदादिकमकृतभाष्यमपि अस्मत्तीर्थकरसमादृतमवश्याध्येयतया संकलितम् । परं तत्र प्राचीनाचार्यप्रदर्शितया रीत्या सा प्रति पाठो नोपलभ्यत इति यावदुपलवग्रहणेन तत्रापि विसंवादबहुलोत्तरभागोपेक्षणेन च महोपनिषन्मुद्रणे व्यधायि । तथाहि श्रीमन्निगमान्तमहादेशिकैः सच्चरित्रग्क्षायां महोपनिषद्वचनानि बहून्युदाहतानि । यथा --सुदर्शनपाञ्चजन्यधारणविधौ ---- “आथर्वणमहोपनिषदि ब्रह्मसूक्ते --- दक्षिणे तु भुजे विप्रो बिभृयाद्वै सुदर्शनम् । सव्ये तु शङ्खं बिभृयादिनि ब्रह्मविदो विदुः " इति : । अत्र ब्रह्मसूक्तमिति महोपनिषन्मध्यगताः, 'सहस्रशीर्षा · इत्याद्या एकोन विंशतिर्मन्त्राः । तत्रोपरितना अष्टौ मन्त्राः, · सर्वस्य वशिनम् ' इत्याद्याः । तत्र, 'दक्षिणे तु भुजे ' इति पञ्चमो मन्त्रः । - एक एव नारायण ' इति महोपनिषदाद्यो मन्त्रः ।" इति । __एवं महोपनिषन्मन्त्राणां बहुपाञ्चरात्रपरिगृहीततया परमं प्रामाण्यं प्रदर्शयद्भिरुच्यते- " अत्रापि ब्रह्मसूक्तपरमात्मसूक्ताभ्यां महोपनिषत्पठितमेकोनविंशतिमन्त्रात्मकं ब्रह्मसूक्तमेव परिगृहीतम् , शब्दतोऽर्थतश्च प्रत्यभिज्ञानात् " इनि: अथ भगवद्रामानुजमुनिभिरिव भगवद्यामुनमुनि -- यादवप्रकाशाचार्यतदनुयायिनारायणार्यादिभिरपि महोपनिषत् आदरेणोदाहृतेत्यदर्शि । तथा ऊर्ध्वपुण्ड्धारणविधौ --- “तत्र तावत् महोपनिषदि - " धृतोर्ध्वपुण्ड्रः परमेशितारं नारायणं साङ्ख्ययोगाधिगम्यम् । ज्ञात्वा विमुच्येत नरः समन्तः संसारपाशैरिह चैव विष्णुम् " इति : उपरि भगवन्निवेदितोपयोगाधिकारे च. " श्रूयते हि महोपनिषदि, विष्णुनाऽत्तमश्नन्ति ; विष्णुना पीतं पिबन्ति ; विष्णुना घ्रातं जिघ्रन्ति, विष्णुरसिनं रसयन्तिः तस्माद् विद्वांसो विष्णूपसृतं भक्षयेयुः " इति । QU!:24र 5 15355.1 अंशो नानाव्यपदेशादन्यथा चापि दाशकतिवादित्वमधीयत एक ' इति ब्रह्मास्त्रे आश्रवणिका , 'ब्रह्म दासा ब्रह्म दाशा ब्रह्मेमे कितवा उन ' इनि अधीयते इति यदुक्तम् , तदिदमाथर्णब्रह्मसूक्तम् इति शाङ्करसूत्रभाष्योऽवगम्यते । तच्च ब्रह्मसूक्तं प्रागुक्तमहोपनिषदन्तर्गतब्रह्मसूक्तम् , अन्यद्वेति विमृश्यम् । इदमेव चेत् -- तदा महोपनिषदो भगवद्वादरायणपरिगृहीतत्वम् , दृश्यमानमहोपनिषदः पाठान्यथात्वञ्च स्पष्टं भवति। यथैवमुपनिषदाम् , तथा तत्रैव छान्दोग्यगायत्रीविद्यादौ साक्षितयोदाह्रियमाण स्वमन्त्रस्य मुद्गलोपनिषद्विष्णुपुराणभागवतादिव्याख्यातस्य सर्ववेदनिविष्टस्य सर्वपिमानितस्य सर्वेः ब्रह्मयज्ञादावनुसंधीयमानम्य श्रिय पतेः पूजने विनियुक्तस्य सर्वपापप्रशमनस्य पुरुषसूक्तस्यावश्यज्ञेयतामालक्ष्य, तत्रापि भाष्यमुपलब्धं सर्वग्रन्थानुस्यूतमङ्गलश्लोकादि. लिङ्गाभावेऽपि यथोपलब्धे श्रीरङ्गरामानुजमुनिवरविरचितमित्यभ्युपगम्य तन्मुद्रणम यस्मिन् उपनिषत्सम्पुटे आदृतमासीत् । तदनन्तरमौचित्याद् द्वयोपनिषदपि ।। एवं सर्ववेदान्तग्रन्थमूलभूतानामुपनिषदां मुद्रणं यथावन्निर्वर्तितवानेष वृषशैलविहारी विनतजनप्रत्यूहपरिहारी कलिकल्मषहारी सर्वदैवतमस्मदैवत श्रीनिवास स्वचरण- नलिनसेवासाम्राज्ये सर्वमपि जनमभिषेत्तुमुद्युक्तः स्वरूपरूपगुणविभवादिसर्वपारमार्थ्य- प्रतिष्ठापनकामो भगवद्रामानुजस्वामिपादप्रवर्तित प्राचीनसमीचीनसिद्धान्तस्थापक स्वावतार भूतकवितार्किकसिंहसर्वतन्त्र स्वतन्त्र श्रीमद्वेदान्ताचार्यविरचितैर्विशिष्टैर्ग्रन्थरत्नैः सह प्राच्या- वाच्यप्रशस्तपन्थप्रकाशनादिकमत्यनुगृह्रन् अवतारसाफल्यं संपाद्य सर्वतो विजयतामिति संप्रार्थयामह ।। जयतु निखिलरक्षादीक्षितः श्रीनिवासो जयतु मतमनर्घं लक्ष्मणार्योपदिष्टम् । जयतु निगमचूडादेशिकग्रन्थजातं जयतु जगदशेषं भक्तिधीवृत्तभव्यम् || उत्तमूर -ति. वीरराघवाचार्यः (उभयवेदात LI AYOREA PARYA TRUPAT HT श्री: श्रये नमः श्री श्रीनिवासपरब्रह्मणे नमः 00 श्रीवेङ्कटाद्रिनिलयः कमलाकामुक : पुमान् । अभङ्गुरविभूतिर्नस्तरङ्गयतु मङ्गळम् ॥ शारीरक श्वेताश्वतराद्युपनिषद्वाक्यस्थलमूची १-६. २-१०. ३-०, १०. शा. ४-१-३. ४.१.११. ३.२.७. १.४-८. श्वे ५-८, ९. २-३-२१. ४-१०, ६-१९. १४.२३. ३-३५, ५.८. १-३-२३. ४-५. - कौ. १-९. १-३७. २-१४. ३.१.१२. ६-३-२८. ३.३.११. २.१.२९-३२. १-४-१६-१८. ४ अग्निरहस्यम् --- ३-३-४४-५०. ,, वैश्वानर -- १.२-२५-३३, , शाण्डिल्य -३-३-१९, - अत्र सूत्रेषु साक्षदबृंहीतान्यपि पूर्वपक्ष्युपक्षिततयाऽध्यसितानि अनि वाक्यानि भाष्यानि॥ श्रेताश्चतराद्युपनिषद्गतानि ऋष्यादिनामानि

श्वेताश्वतरः ६६ . अञ्जनहस्ताः अत्याश्रमिणः , मालाहस्ताः ऋषिसंधः चूर्णहस्ताः पैप्पलादः वासोहस्ताः अङ्गिराः फणहस्ता: सनत्कुमारः उपश्रीः अथर्वा ७५५ : श्रीः चित्रोगार्ग्यायणि: २९ ! कौषीतकिः आरुणिः"

पैङ्ग्यः

श्वेतकेतुः गौतमस्य पुत्रः १०० प्रतर्दनो देवोदासिः अरोहृद. इन्द्रः मुहूर्ताः यष्टिहाः , ११४ । त्रिशीर्षा त्वाष्टः विरजानदी १११ अरुन्मुखाः यतयः तिल्यो वृक्षः १११, ११२ प्राह्रादयः सालज्यं संस्थानम् १११ : पौलमा: अपराजितमायतनम् कालकञ्जाः इन्द्रप्रजापती द्वारगोपौ गार्ग्योबालाकिः विभुप्रमितम् (मण्टपम्) उशीनराः विचक्षणा आसन्दी सत्त्वमत्स्याः प्रिया मानसी | कुरुपाञ्चालाः प्रतिरूपा चाक्षुषी "काशोविदेहाः मप्सरसः .. . .... अजातशत्रुः कल्यः १८३ अपान्तरतमः , घोराङ्गिरा: मन्त्रोपनिषत् स्नातकाध्वर्थवः बह्वृचा रैकः अथर्वाणो भृगृत्त. रामः. षड्विंशकः सप्तविंशः सांख्यं अथर्वशिरसः चतुर्विंशतिसंख्यातम् अद्वैतम् द्वैतं . ८४ । कुश्रिर्वाजश्रवसः गौतमः २८५ सुश्रवाः कौष्यः , आरुण औपवेशि गौतमः २९: सत्ययशः पौलुषिः प्राचीनयोग्यः १८५ महाशालो जाबाल: औपमन्यवः , " बु़डिल आश्वतराश्विः वैयाघ्रपद्यः , , इन्द्रद्युम्नो भाल्लवेयः वैयाघ्रपद्यः ., २०५ जनः शार्कराक्ष्यः सायवसः २०२ अश्वपतिः कैकेयः ००२ शाण्डिल्यः मृत्युः व्यक्षः खण्डपरशुः ब्रह्मा २०० विराज श्वेताश्वतरमन्त्रसूची ४५ नीहार नैनं अग्निर्यत्र अङ्गुष्टमात्रः अङ्गुष्ठमात्रो अजात अजामेका अणोरणी अनाद्यनन्तं अपाणि आत्मान आदिः स आरभ्य २० छन्दांसि ३५ ज्ञाज्ञौ ५५ ज्ञात्वा ५१ ततः परं ४० ततोयदु ३८ तत् कर्म ५७ तदेवाग्निं ३८ तद्वेद १६ तपःप्र तमीश्व ऋचो ५३ १३ नैवस्त्री ३० पञ्चस्रोतो ३२ पुरुषएवे ५९ पृथ्व्यप्तेजो ३९ प्राणान् ५४ भावाग्राह्य ६६ महान् ६२ मानस्तोके ७ मायां १६ य एको ६ य एको २१ यच्चस्व ३९ यथैव यदाचर्म यदातमः ६४ यदात्म यस्तन्तु यस्मात् यस्यदेवे यातेरुद्र ६३ यामिषु युक्तेन ४० युक्त्वाय एको देवः एको वशी एको हंसो तिलेषु तेध्यान त्रिरुन्नतं ६३ तंस्त्री ६३ द्वा सुपर्णा ६४ द्वे अक्षरे २७ न तत्र १४ नतस्यक २४ नतस्यका नवद्वारे २ नसंदृशे १२ नित्यो ५४ निष्कलं ४९ नीलः एकोहि एतद ज्ञेयं nm 30Sur (७ m4 एषहि किं कारणं .क्षरं गुणान्वयो ६६ घृतात् 57 युजेवां येनावृतं योयोनि २० वेदान्ते ६७ सर्वादिश युञ्जते १९. वेदाहमेतं ३०, ३८ सर्वानन युजानः १७ स एव १८ सर्वेन्द्रिय ५९ संकल्पन समिक्षा योदेवानां २८, ४७, ४८ संयुक्त सविश्व योदेवो २५ सतन्मयो योप्रमाण ६५ समाने सहस्र ५३, ४७ समे २१ सूक्ष्माति वह्नेर्यथा १५ सर्वतः ३६ स्थूलानि वालाग्र ५५ सर्वव्या १७ स्वभाव विश्वतः २८ सर्वाजीवे ८ * मन्त्रिकोपनिषद-- अशक्यः १८१ ध्यानक्रिया १८२ भूतसमौह अष्टपादं १७९ ध्यायते १८१ मन्त्रोपनि काल: प्राणश्च १८४ पश्यन्त्यस्यां १८३ यस्मिन् १८६ पिबन्त्येनां १८२ शंसन्त गौरनाद्यन्न ६१ प्रजापति १८४ सब्रह्म चतुर्विशति १८५ ब्रह्मब्रह्मन् १८७ * तंषड्विंश १८४ ब्रह्माद्यं पुरुषसक्तमन्तसूची एतावान् ३२२ धातापुर ३३४ यत् पुरुषं चन्द्रमा ३३३ नाभ्या ३३३ यत् पुरुषेण तं यज्ञं ३३० पुरुष ३२१ वेदाहं तस्माद् ३२७,३३१,३३२ ब्राह्मणो ३३२ सप्तास्य त्रिपात् ३२५ यज्ञेन ३३५ सहस viii REEEEEEEEEE १८० १८६ १८३ क्षेत्रज्ञा १८४ ३३५ ३२८ .. विषयसूची HINE श्वेताश्वतरोपनिषदि कारणब्रह्मस्वरूपादिप्रश्नः २ : सर्वातिशायित्वम् कालस्वभावादिकारणात्वविमर्शः . ३ सर्वदेवोपास्यत्वम् परिष्कारे तद्विवेचनम् ४ जीवाणुत्वम् देवशक्तिनिर्धारणम् . . ५-८ जीवस्य स्त्रीपुरुषाद्यनात्मता जीवपरमात्मपार्थक्यम् ९-११ कालस्वभावादिसर्वकारण- तत्त्वहितपुरुषार्थविवेकः १२-१६ प्रेरकत्वम् योगोपयुक्तदेशकत्यादि १७-२१ शक्तिज्ञानाद्यतिशयः योगसिद्धिनिष्पत्त्यादि २२-२५ सर्वचेतनानुग्राहित्वम् भगवत एकस्यैव मोक्षप्रदत्वम् २६ चतुर्मुखस्रष्टृत्वादि भगवतो मोक्षहेतुबुद्धिपदत्वम् २९ उपदेशोपसंहारः ध्येयदेवतातत्त्वम् गुरुभक्तेरावश्यकत्वम् नित्यनिरामयविग्रहत्वम् ३-३३ पराधिकरणम् मोक्षधीहेतुसत्यप्रदत्वम् श्वेताश्वतरोपनिषदः श्रियः- हृदयकुहरे निविष्टत्वम् ३५ पत्येकापरत्वस्थापनं व्यासार्य पुरुषसूक्त प्रसिद्धपरमपुरुषत्वम् ३६ वर्णितम् अथर्वशिखायाम्- जीवविलक्षणत्वम् ३७-३८ अथर्वशिखायाम् - अभेदव्यवहारनिर्वाहतत्त्वम् ३९. अजामन्त्रार्थविचारः ४०-४१ । ध्यानकरणादिप्रश्नः चमसाविकरणम् ओंकारनिरूपणप्रपञ्चः जीवब्रह्मवैलक्षण्यम्

  • अक्षरभेदेन देवतादिकथनम्

मायामायिन्युत्पादनम् . ओंकारनानानामनिर्वचनम् तत्त्वबुद्धिप्रार्थना ४७ ' ध्यानस्य विष्णुरूपत्वम् ४०. ध्यातरि रुद्रभावना ७०-७४

  • ४२. १६५

सर्वकारणभूतस्य परवस्तुनो प्रमावर्णनम् ध्येयत्वम् ८६ इन्द्रेण स्वान्तर्याम्युपदेशः १३८ अथर्वशिखारहस्यम् ८७ प्राणजीवयोरेककार्यकरत्वम् १४१ अथर्वशिरस्सारः ... | ब्रह्मणश्चिदचिदन्तर्यामित्वम् १५१ कौषीतकिब्राह्मणोपनिषदि इन्द्रमाणाधिकरणम् * १५४ पर्यङकविद्या ९९-१२० | बालाकिविपा १५५-१७७ चित्रेण श्वेतकेतु प्रति प्रश्नः २० बालाकिना स्वकब्रह्मज्ञान. श्वेतकेतुपितरं प्रति रहस्यो- प्रकटनम् १५५-१६२ पदेशः अजातशत्रुणा तद्गृहीत अनिष्टादिकार्यधिकरण - पुरुषातिरिक्तब्रह्मबोधनम् विचारादि । १०...१०४ सुप्तप्रबोधनम् चन्द्रमोतिसृष्टेन परमपद. सुप्तस्थानतया ब्रह्मबोधनम् १६८ गमनम् जगद्वाचित्वाधिकरणम् * १५१ तटिदधिकरणम् . १०९ एतदधिकरण सूत्रार्थ विमर्शः वैकुण्ठे हृदनदीवृक्षादि १११ | परिष्कारे १७३-१७६ पर्यङ्कः प्रियादिच ११२ मन्त्रिकोपनिषत् १८०-८८ अप्सरःपञ्चशतीप्रेषणम् ११३ | प्रकुतिपुरुषातिरिक्त ब्रह्म- साम्परायाधिकरणम् येकवर्णनम् | सुबालोपनिषत् १८९-२६१ ब्रह्मपाप्तिसंवादादि ११८-१२० तमः प्रभृति प्रादुर्भाववर्णणम् १९१ अचिरादिगतिं विनैव मुक्ति तन्मानभूतसृष्टिप्रकार- वादिनां परेषां खण्डनम् १२१-१२२ परामर्शः पाणब्रह्मदृष्टिप्रभेदाः १२५ / · अष्टौप्रकृतयः षोडश- इन्द्रियापेक्षया प्राणस्य । विकाराः । इत्येतदर्थ- पाशस्त्यम् १३२ शोधनम् .. ... १५ सतर्दनविधा १३४-५१ | अण्डोवालसृष्ट्यादि 250 60 २५६ २६० २६२ २६३ AW २१७ २०० १ स्वसृष्टिः २०१ प्रपञ्चस्य परमात्मप्रतिष्ठि- सर्गप्रपञ्चनम् २०३ : तत्वम् प्रलयक्रमनिरूपणम् २०५ गतिप्रकारकथनम् इन्द्रियाणि तन्मात्रेष्वि- वृत्युपदेशः २५९ त्येतदर्थशोधनम् २०७-२१२ बाल्याद्युपदेशः कारणस्य निर्मलस्वरूप सर्वदाहेन मुक्तिपाप्तिः निरूपणम् २४ विद्यारक्षणोपदेशः उपासना परिगणना २१६ अग्निरहस्यम् ---२६६-:०० साङ्गोपासनफलवर्णनम् मृत्युब्रह्मोपासनम् २६८ उपासिसिपोपजननाय तत्क्रतुन्यायः २७० जागरावस्थादिवर्णन मनश्चिदाद्य देशः २७-२७८ हृदयपुण्डरीकवर्णनादि २१९ ले लोकम्पृणाविषयाणि उपासनानि २७०-२८५ स्वप्नावस्थावर्णनम् पूर्वावकव्याधिकरणम् *२८६-२९० हितानाका ज्यादि. वैश्वानर विद्या २९९-२९८ वर्णनम् शाण्डिल्यविद्या २९९ अध्यात्मादिगततया महोपनिषत् नाड्याविगततया च नारायणात् रुद्रब्रह्माद्यु- परमात्मोपासनम् २२८-२३३ | त्पत्तिः ३०४ भगवद्गुणमाहात्म्यादि- नारायणोपनिषत् ३०६-३०९ वर्णनम् २३३-२४० नारायणात् ब्रह्मरुद्रादि- नारायणस्योपास्यता सर्वोत्पत्तिः तत्स्थानस्य प्राप्यता च २४२-२४६ | अष्टाक्षरनिरूपणम् ३०७ नारायणस्य सर्वशरीरकन्यम्२४७-२४९ पुरुषसूक्तम् ३११-३४१ अखिलहेयपत्यनीकत्वम् .. २५० | पुरूषसूक्तप्रभावः ३११-३१७ सायखान प्रकर५१-२५५ द्वयोपनिषत् ३४४-३५२ 177

३०६

உபயவேதாந்தக்ரதமாலை
உபரிகைளாம் ச்வேதாச்வதரோபநிஷத்து
உபநிஷத்துக்களில் ஈசாவாஸ்யம் முதல் பிருஹதாரண்யகம் வரை யிலாம் பத்து உபநிஷத்துக்கள் த்வைதம், அத்வைதம் , விசிஷ்டாத் வைதம் என்ற மூன்று மதத்தினராலும், மற்றும் பல வேதாந்திகளா லும் உரையிடப்பட்டிருக்கின்றன. வேதவ்யாஸரென்ற பாதராயண முனிவர் தமது சாரீரகசாஸ்த்ரமாகிற ப்ரம்மஸுத்ரத்தில் இந்தப் பத்து உபநிஷத்துக்களைப் போலே பிற உபநிஷத்துகளிலும் சிலவற் றைக் கையாண்டிருக்கின்றாரென்றது எல்லா மதத்தினரும் இசைந் ததேயாம். இதனை வேறிடத்தில் விளக்கியுமுள்ளோம். அவ் வண்ணமே பகவத் ராமானுஜஸ்வாமிபாதர்களும் தமது ஸ்ரீபாஷ்யம் முதலான க்ரந்தங்களில் கையாண்டிருப்பதால் அத்தகைய உபநிஷ த்துக்களுக்கும் உபநிஷப்பாஷ்யகாரர் என ப்ரஸித்தி பெற்ற ஸ்ரீரங்க ராமாநுஜஸ்வாமிகள் பாஷ்யமியற்றியுள்ளார். ஆனால் ஈசாவா ஸ்யோபநிஷத்துக்கு ஸ்ரீமந்நிகமாந்தமஹாதேசிகன் அருளிச்செய்த பாஷ்யமிருப்பது போல் பத்துக்கு மேலான உபநிஷத்துக்களில் ஸுபாலோபநிஷத்திற்கு ஸ்ரீச்ருதப்ரகாசிகாசார்யர் அருளிச்செய்த பாஷ்ய மிருப்பதை நினைத்து பற்ற உபநிஷத்துக்களுக்கு மட்டுமே இவர் பாஷ்ய மிட்டருளினபடி.
அவ்வுபநிஷத்துக்களில் முதன்மையானது சவேதாச்வதரோப நிஷத்து. இது நூற்றெட்டு உபநிஷத்துக்களில் பதினோராம் உப நிஷத்தான படியாலே மேலுபநிஷத்துக்களுக்கு முந்தியதாம். இதில் அத்யாயங்கள் ஆறு. சித்து, அசித்து, ஈச்வரன் என மூன் முகத் தத்துவங்களை வகுத்ததற்கு இதுவே மூலாதாரமாம். மற்ற உபநிஷத்துக்கள் போன வழியை விட்டு இது வேறு வகையிலே வமராகக் கக்சவக்கை கேசி
- கார்

1. ப்ரம்மவாதிகள் பேராராய்ச்சி செய்து ப்ரம்மம் இன்ன தென்பதை ஸ்தாபிக்க இழிந்தனர். நாம். பிறப்பதும், இருப்பதும், இறப்பதும், இருந்த காலப் பல தொழில்களைச்செய்வதுரா யிருப்ப தற்குக் காரணமாக எல்லோருமிசைந்தப்பம்மமெனப்பட்ட வஸ்து யாதென ஆராய்ந்தனர். உலகில் காரணங்களாகத் தோற்றும் பல வற்றைக் கண்டு பலர் பலவிதமாகச் சொல்லுவர். காலமே காரண மென்பர் சிலர். இயற்கையென்பர் மற்றும் சிலர். முன்வினை காரணமென்பாருமுளர். திடீரென அது உண்டாகிறதென்பர் சிலர். இவ்வாறு, பஞ்சபூதங்கள், மூலப்ரக்ருதி, ஜீலன் என்றாற் போன்!) வற்றிலொன்றைக் கொள்வது முண்டு. இப்படி யேதே வைரான் றை பட்டுப் காரணாகக் கூறுவது பொருந்தாது. இவை யெல்லாம் சேர்ந்து காரணமென்னில், சேர்ப்பது யார்? ஜீராத்யாவுக்கு இவற்றை யெல்லாம் சேர்க்க சக்தியுமில்லை. அவனே ஸ்ருஷ்டி வலையிற் சிச்சிளசர் போல் துக்கமும் அனுபவித்து வருவதாலே தானே தனக்கு இவ்வாறு செய்தும் கண்டானென்ன வொண்ணது. இவ்வாறெல்லா பாரார்ந்து ப்ரம்மவாதிகள் தீவ? த்மாவுக்கு ரோம் பட்ட தேவாத்மாவின் சர் தியொன்று விதவ ர ஜஸ்தமோ குணங் கலை யுடையதாயிருக்கிறதையும், அதனையும், காலத்தையும், ஜீவாத மாக்களையும், பற்றுமுள்ள காரணங்களையும்: . ஆண்டு தகுமாறு உபயோகிக்கிறான் வேறொருவனென்று ப றிந்தனர் --

இந்த மூலப் க்ருதியென்ற நதியின் ப்ரவாஹயான ஸம்ஸா சக்ரத்திலே சுழன்று வருகின்ற சேதநர்களான ஜீவன்கள் வேறு, இவற்றையெமிக்கு மின் றவன் வேறெனனவோ முள்ளவன் இறை வனின் அநுக்ரஹத்திற்குப் பாதராக போக்ஷம் பெறுகிறான். ஆகவே சேதான், அசேதகம், ஈச்வரனென மூன்று தத்துவங்கள் உள. எல்லா பறந்த ஈச்வரனொருவன். அவ்வா மறிவில்லாதவரும். அஸமர்த்தர்களாவர் ஜீவர். அவர்களுக்கு போகத்தை யளிப் பதற்காக உள்ளது அநாதியாக ப்பக்ருதி யென்பது. இப்படி ப்ரம்மமானது தன் நிலையிலும், சேதகர்களுக்கு அந்தர்யாமியாகவும், அசேததங்களுக்கு அந்தர்யாமியாகவும் மூன்று விதமாயிருக்கின்றது. அதை விசதமாக அறிந்து எப்பொழுதும். அதனையே சிந்தனை செய்துகொண்டு யோகத்திளிழிந்து தத்துவத்னதக் கண்டவன் மாயையினின்று விடுபடுகிறான். அநாதியாகச் சேர்த்துவைத் திருக்கும் வினைகள் மாள்கின்றன. பிறவி, இறப்பு முதலான் துன் பங்கள் தொலைகின்றன. - லினின்று பிரிந்தபோது பரமாத்மாவி னிடம் சென்று கைங்கர்ய ஸாம்ராஜ்யத்தைப் பெற்று அவனிடம் வாழ்ந்து வருகிறான். இப்படிப்பட்ட ப்ரப் மத்திற்கு மேல் ஒன்றும் இல்லை. இது அரணிக்கட்டையில் அக்ளி போன்றது. எளிதிலறியவிய லாதது. ஜீவாத்மாவைக் கீழாணிக்கட்டையாகவும், ப்பணவமென்ற பந்திரத்தை போலணியாகவும் கொண்டு த்யானர் செய்தலெனப் படும் கடைவதென்ற பெருஞ்செயலால் பறைந்துள்ள அதை க்ரம மாகக் காணவேண்டும். எள்ளில் எண்ணெய் போலவும், தயிரில் நெய் போலவும், ஆறுகளில் தண்ணீர் போலவும், அரணிக்கட்டை யில் அக்னி போலவும் ஜீவாத்பாவினுள் பரமாத்மா மனறந்திருப்ப தைத் தவம் செய்து தெரிந்துகொள்ளவேண்டும். 2. த்யானம் செய்பவர் கர்மாநுஷ்டானத்தை விடாமற் செய்துவரவேண்டும். பரமாத்மாவிற்கு அந்தரங்கர்களின் (விஷ்வக் ஸேநர், ஆசார்யர் போன்றாரின்) அநுக்ரஹம் பெறவேண்டும். எம் பெருமானை வாயார வாழ்த்தி அவனது அருள் பெற்று அவனிடம் மனத்தைப் பதியவைக்கவேண்டும். பருக்கைக்கற்கள், மணல் முதலியன இல்லாததும், சத்தம், சைத்யம், சூடு முதலியவற்றிற்கு இடமாக ததும், மனத்துக்கு அனுசுடலமாயும், மேடுபள்ள மின்றி பும், சுத்தமாயு முள்ள காற்றில்லாக் குகை போன்ற ஓரிடத்திலே தலை, கழுத்து, மார்வு இவற்றை நன்கு நிமிர்த்தித் தகுந்த ஆலகத் தில் வீற்றிருந்து புலன்களினின்று பொறிகளைப் பறித்து, ப்ராணாயா பாடங்களை ஒழுங்காகச் செய்து மனத்தை இலக்கில் நிறுத்த வேண்டும். பரப்ரயாம் இனி த்யானத்தில் தோன்றுமென்பதற்குப் பல அறி குறிகள் உண்டாம். யோகத்தினால் அக்னியைப் போன்ற உடல் பெற்றவனுக்கு, நோய், மூப்பு, இறப்பு என்பவை நெருங்கமாட்டா. உடல் இலகுவாயிருக்கும். நிறம் பெறும். குரல் செம்பை யாயிருக்கும். நறுமணமுண்டு. மூத்ரபுரீஷங்கள் குறைபடும். பளபளப்பான பிம்பம் போலும் தீபம் போலும் விளங்கின ஜீவாத் பாவினுள்ளே பரமாத்மாவைக் கண்டவன் கட்டினின்று விடப் படுகிறான் . ஸர்வாந்தர்யாமியான பெருமானவன். 3. ஸ்ருஷ்டிஸ்திதிஸப் ஹாரங்களைச் செய்பவன் ஒருவனே. மோக்ஷமளிப்பவன் அவனே. வேறொருவனல்லன். எல்லாவற் றையும் செய்ய வல்லமை வாய்ந்தவன். மோக்ஷத்திற்கு விரகான அறிவைா ாளிப்பவன் அவன். வினைகளை யெல்லாம் போக்கும் அவனது திவ்யாங்களளிக் ஹமூர், ஆாகம் முதலானவையும் த்யானம் பண்ணப்படுர். உள்ளும் புற மூர் பாந்தள்ள அவன் புருஷஸூக்தத்தின் படி இந்தப்பக்ருதிமண்டலத்திற்கு மேலான இடத்திலே சூரியனார் போன்று விளங்குபவனே யாவான். அவ வக்கு மேம்பட்ட கள் 3 - ன்.); மில்லை. அங்குள்ள அவனே இங்கெங்கும் பரந்துளன். திவ்யமங்களவிக்ரஹமுள்ள அவனுக்குப் பிணி, பசி, மூப்பு என்றாற்போன்றவை சிறிதும் கிடையா. அவ்வாறு அவனை யறியாதாரே துன்பத்துக் காளாவார். அவனே பகவானெனப்பட்ட மிக்க மங்களமானவன். மோக்ஷத் திற்கு லாதகமான புத்தியை விளைவிக்கும் ஸத்துவகுணத்தையும் அவனே அளிப்பான். அவனே உபாஸிப்போர்க்கு ஸுலபனாவதற் காக ஒவ்வொருவருடைய ஹ்ருதயகமலத்திலும் அந்தர்யாமிரூபத் துடன் அவதரித்துள்ளான். அவனுக்கு மேற்பட்ட ஸுஷ்மவஸ்து கிடையாது. பெரிய வள் துவுமில்லை. அவனை யறிந்தே வீடு பெற வேண்டுமென்று ப்பம்மவாதிகள் பணிப்பர். 4. அக்ஷரங்களெல்லாம் அகரத்தினின்று உண்டாகிறன. அகரத்தின் பொருளான பாபாதாமாவினிடமிருந்து உலகனைத்தும் உண்டாகிறது; அவ்விடயே மறைகிறது. அவன் அனைத்துக்கும். அந்தராத்பா வானபடியாலே அனைத்துக்கும்: போன சொற்க ளெல்லாம் அவன் வரையிலாகப் பொருள் பெறும். எனவே அக்னி, ஆதித்யன், சந்திரன் என்றாற் போன்ற தேவதைகளைச் சொல்லும் சொற்களும் , ஸ்திரீ, புருஷன், குன், குமாரி, கிழவன், V, காலம் , கால் என்றவை முதலாக எல்லாவற்றின் பெயர்களும் அவனைச் சொல்வதாகையால், நீயே அக்னி, ஆதித்யன், ஸ்திரீ, புருஷன், காலம், கடல் என்றவாறெல்லாம் அவனை வர்ணிப்பதாம். உலகில் பல ப்பஜைகளை ஸ்ருஷ்டி செய்வதும், ஸம்ஸாரிகளாலே அனுபவிக்கப்படுவதுர் , விரக்தர்களாலே விடப்படுவதுமான மூல ப்ரக்ருதிக்கும் அவன் அந்தர்யாமியாவான். ஒன்றுக்கொன்று தோழமை கொண்டனவாய் அழகிய சிறகுகளும் பொருந்திய குணங்களுமுடைய பக்ஷிகள் இரண்டு ஒரு பரத்தில் தங்கி யிருக்கிறன. அவற்றில் ஒன்று அத் திப்பிலிப் பழத்தைச் சுவைத்து உண்டொழிகிறது. மற்றொன்று உண்ணாதே உயர்ந்து விளங்கு கிறது. இப்படி ப்ரகிருதிக்கு வசப்பட்டு மரத்தில் தங்கி மூழ்கிக் கிடக்கும் . இந்த ஜீவாத்மா தன்னின் வேறாகத் தன்னிடம் அன்புள்ள லர்வேச்வினையும் - அவன் போன்மையையும் அறிந்தா னாகில் . துயரற்று விளங்குவான். அவனை பறியாமே எத்தனை வேதங்களை யோ துவதும் வீணர். அவனே மாயன். மாயையாவது மூலப்ரக்ருதி. அவனுடைய அம்சங்களே ஜீவர்கள் யாவருமாவர். தேவர்களையும் ஸ்ருஷ்டி செய்பவன். ஹிரண்யகர்ப்பனென்ற நான் முகனைப் படைத்து அனுக்ரஹம் செய்தவனவன். எங்கு மூள னாகிலும் எவ்வித தோஷமும் தட்டாதவன். . இவனே ப்ரளயத்தில் - இருந்தவன், ஸூர்யமண்டத்தினுள் விளங்குகின்றவன். இவனாலே நல்வழியி விழியத் தொல்லறிவு பெறுகின்றனர். இவனும், இவனுடைய திருவுருவும் கண்ணாற் காணக்கூடா. இவனைச் சரணமடைந்து பக்தியை, வளர்த்த வேண்டும் ஐச்வர்யங்களைப் பெறலாம். 5. ஜ்ஞானம், கர்மம் என்ற இரண்டாலும் அவனை யாராதிக்க வேண்டும். ஆராதிக்கும் ஜீவன் வேறு ; ஆராதிக்கப்படும் அவன் வேறு. ஞானத்திற் சிறந்த கபிலரைப் படைத்தவனும் அவனே. தேவதைகளம், ரிஷிகளும், பிரபனு மெல்லோரும் இந்த ப்ரம்மத்தை யறிந்தே போக்ஷம் பெற்றனர். லத்துவ ரஜஸ் தமோகுணங் களுக்கு வசப்பட்டுப் பல வினைகளைச் செய்து பலன்களை யனுபவிக்க உடலும் கருவியும் கொண்டு அறைங்கார மமகாரங்களுடன் திரியும் இந்த ஜீவன் ஒவ்வொருவனும் தன் இருப்பிடமான ஹ்ருதயம் கட்டை விரலளவாயிருப்பதனால் அங்குஷ்டமாத்ரமாய், உண்மையில் செருப்பாணியின் முனை யத்தனையாய், வால்நெல்லின் வாலின் நுனியை எண்ணற்ற பாகங்களாகப் பிரித்தால் முடிவில் இருக்கும் (பிரிக்கமுடியாத ஒரு பிரிவவ்வளவாய் (அவயவமின்றி) அணுவாய் இருப்பன். மோக்ஷத்தில் தனது ஞானமாம் ஒளியைக்கொண்டு எங்கும் பரந்திருப்பன். இந்த ஜீவாத்மா ஆணல்லன், பெண் ணல்லன், அலியுமல்லன். எந்த உடல் பெறுகிறதோ, அதைப் பற்றி அவ்வாறு கூறப்படுகிறான். நல்வினைகளால் சிறந்த பிறவி பெறுகிறான். வேறு வினைகளின் பயனாக வேறு பிறவியாம். அத்தகைய வினைகளுக்கு அவ்வவ ஆத்மாவின் குணங்களே காரணம். அக் குணங்களுக்கு முன் வினை காரணமாம். இவற்றை யெல்லாம் கொண்டு ஸர்வத்தையும் ஸ்ருஷ்டி செய்யும் பெருமானை யறிந்தார் மோகவும் பெறுவர்.

ix 6. இந்தத் தேவனை யறியாமே பலர், இயற்கையே உலகுக்குக் காரணமென்றும், காலம் காரண மென்றும், மற்றும் பலவித மாகவும் பேசி வருகின்றனர். எல்லாம் எம்பெருமானின் விபூதியாம். அவனுடைய ஸங்கல்ப்பத்தாலே பஞ்சபூதங்களும், அவற்றிற்கு முன்னும் பின்னுமான கார்யங்களும் உண்டாகின்றன. அவனுக்கு ஆராதனங்களாக எல்லாச் செயல்களையும், செய்து கொண்டு அவனுக்குத் தான் சேஷனென்பதைச் செவ்வனே யறிந்து அனு பவிக்கவேண்டு மவற்றை யனுபவித்துவிட்டு அந்த ப்ரம்மத்தை யடைகிறான். அந்த ப்ரம்மத்தை விட ஜீவன் வேறாவான். ப்ரக்ருதி, காலம் , ஜீவன் என்பவற்றிற்கு மேலாய் ப்ரபஞ்சகாரணமாய் பாவங்களைப் போக்குகின்றவனும் ஆத்மாவில் வசித்து வருபவனும் ஈச்வார்களுக்கும் எல்லோர்க்கும் மேலான ஈச்வானும் , தேவதை களுக்கெல்லாம் மேலான தேவதையும், ஸர்வசேஷியும், கர்மா தீனங் களான காயமும் கருவிகளு மில்லாதவனுர் , ஒத்தார் மிக்கார் யாருமில்லாதவனும், இயற்கையாகவே பலவகை சக்தி, அறிவு, செயல் எல்லாம் உடையனும், எல்லாவற்றையும் நியமிக்கிறவனும் ஸத்வர ஜஸ்தமோகுணங்களுக்கு உட்படாதவனுமாவான் அவன். ஸாங்க்யம், யோகம் முதலான சாஸ்த்ரங்களில் கூறியபடி தன்னைப் போல் நித்யர்களும் சேதநர்களுமான பலருக்குத் தான் ஸகலபலன் களையு மளிப்பவனுமாய் கர்மயோக ஜ்ஞான யோகங்கள் வாயிலாக ஜீவாத்மாவினுள் அறியப்படுகிறவனுமான அந்த ஜகத்காரண புருஷனை யறிந்து பாசங்களினின்று விடுபட வேண்டும். சூரியன், சந்திரன், நட்சத்திரங்கள், மின்னல்கள், அக்னி போன்ற சோதி களெல்லாம் அவனெ திரில் ஒளி பெறா. அவனது அனுக்ரஹமும், அவன் திருமேனியொளியின் உதவியும் பெற்று அவை ப்ரகாசிக் கின்றன. உலகினில் மிகச் சிறந்து விளங்கும் அன்னமது. அலைகடலில் அழிவற்றிருக்கும் அக்னியது. ஜ்ஞானம், சக்தி, பலம், ஐச்வர்யம், வீர்யம், தேசு என்ற குணங்கள் நிறைந்தவனும், ப்ரக்ருதி ஜீவர்களைக் கொண்டு, ஸ்ருஷ்டி ஸ்திதி ஸம்ஹார மோக்ஷங் களை நடத்துகின்றவனும், தனக்கு மேல் ஈச்வரனொருவ னில்லாத வனுமான இவனே பிரமனை ஸ்ருஷ்டித்து, வேதங்களையு மவனுக்கு ஓதியவன். இப்படி ஆத்மாக்களுக்கு அறிவைக் கற்பிக்கும் பரம புருஷனை முமுக்ஷவாய் சரணமடைக. நிரவயவமானதாலே விருத்தி க்ஷயங்களைப் பொத்தாய், கர்மங்களுக்குட்படாததாய், பசி தாகம் போன்ற துன்பங்களுக்கு இடமாகாததாய், ஆச்ரிதர்களை யுபேக்ஷிக்கும் ஸ்வபாவ மில்லாததாய், பக்ஷபாதமற்றதாய், மோக்ஷமென்ற அக்கரை சேரக் கடல் கடக்கத் தக்க திடமான அணையாயுமுள்ள இந்தப் பரதேவதையை பறியாமே மோக்ஷம் போவதென்பதை, மனிதர்கள் வானத்தைத் தோலைப் போல் சுருளாகச் சுருட்டவியன்ற போது பெறலாம். அமூர்த்தமான ஆகாயத்தைச் சுருட்டுவது கூடுமோ? அது போல் அவனை யறியாது மோக்ஷம் பெற யாருக்குமாகாது. இப்படி ச்வேதா சவதரரென்பவர், தபோபலத்தாலும், தெய்வ அநுக்ரஹத்தாலும் ப்ரம்மத்தை யறிந்து ரிஷிகள் திரள் திரளாகப் பரிவுடன் அறிந்து கொண்டாடும் அதைப் பரமஹம்சர்கள் போன்ற பலருக்கு இவ்வாறு உபதேசித்தருளினார். தெய்வத்தினிடமும், குருவினிட த்திலும் துல்யமாய்ச் சிறந்த பக்தியுள்ள மஹாத்மாவுக்கே இவ்வர்த்தங்களெல்லாம் நன்கு விளங்கும். ச்வேதாச்வதரோபநிஷத்து முற்றிற்று. அதர்வசி கோபநிஷத்து அதர்வா என்பவரைப் பைப்பலாதர் முதலானோர் ஆச்சயித்துக் கேட்டனர். த்யானத்திற்கு மந்திரம் யாது! த்யானமாவது எது! த்யானா செய்பவன் யார்? த்யானம் செய்யப்படும் கத்துவம் யாது என்று. அதர்வாவும் உபதேசிக்கலானார் - த்யானத்திற்கு மந்தர மாவது ப்ரணவம். அது நான்கு பாதமுள்ளதாய் ப்ரம்மமாகும். அகார-2.கார் - மகாரங்களும், அவற்றின் மேல் அறை மாத்திரை யொன்று மாக நான்கு மாத்திரைகள். அவைகளே லோகங்க ளாகவும் வேதங்களாகவும் மற்றும் பல விதமாகவும் புகழப்படும். அடைவாக அவற்றிற்குத் தேவதைகளாவர் ப்ரம்மா, விஷ்ணு, ருத்ரன், புருஷன் என்பர். இந்த ப்ரணவம் ஹஸ்வம், தீர்க்கம், ப்தமெனவும் பிரிக்கப்படும். இதற்கு ஓங்காரம், ப்பளயம், பணவம், தாரம், விஷ்ணு ப்ரம்மம், ப்ரகாசம், வித்யுத், மஹா தேவன் என்றவாறு பெயர்களு முன் . அப்பெயர்களுக் கேற்பப் பொருள்களும் உள. அதன் அத்தகைய மேன்மையை விளக்க அப் பெயர்கள் ஏற்பட்டன. இந்த நான்கு மாத்ரைகளை மனிதனுக் குள்ள நான்கு தசைகளான, : விழிப்பு, சொப்பனம், உ றக்கம், மோக்ஷமென்றவைகளாகவும் பாவிப்பதுண்டு. இப்படிப்பட்ட இந்த ப்ரணவமே த்யானத்திற்கு ஸா தனமாம். எல்லாக் கருவி களையும் பனத்திலே லயிக்கச் செய்து செய்யப்படும் த்யானத்தை விஷ்ணுவாக பாவிக்க வேண்டும். அதாவது, விஷ்ணு மயமாக அந்த த்யானம் ஆகவேண்டும். ஆகவே த்யானத்திற்கு அதிஷ்டாத தேவதையும் அதுவேயாம். இந்திரியங்கள், ப்ராணன், மனம் எல்லாவற்றையும் அடக்கி த்யானம். செய்பலன ருக்ரனாக பாவிக்க வேண்டும். அதாவது ஸர்வஜ்ஞனான ரூதன் எம்பெருமானின் தியானத்தில் மிக்க பேர் பெற்றவன். அவன்தான் அங்ஙனமிருப்ப தாக உலகத்தார் உணராதபடி தன் உருவைப் பல வேஷங்களாலே வேறுபடுத்திக் கொண்டு தன் நிலையை ஆவிஷ்காரம் செய்யாதவன். அவனைப் போல் நன்கு த்யானம் செய்கிறவனாக வேண்டும் ஒவ்வொரு உபாஸகனும். த்யானம் பண்ணப்படவேண்டும். தத்துவ மெதெனில். பாம்பா, விஷ்ணு, ருத்ரன் -ன்பவர் இந்திராதி களைப் போலே உண்டாகின்றவரே. விஷ்ணு அவதார புருஷனான படியாலே அவனும் மூலபுருஷனும் ஒருவனே என்றாலும் ப்ரம்மா வும், ருத்ரலும் காரணமாகமாட்டார். அவர்கள் ஸ்ருஷ்டி ஸம்ஹா ரங்களைச் செய்கின்றவராய் சிலவற்றிற்குக் காரணமானாலும் மூலகாரணமாகமாட்டிலர். ஆகையால் ஸர்வைச்வர்யமுள்ளவனாய் ஸர்வகாரணமாய் ( முன் அறைமாத்ரையின் தேவதையாகச் சொல்லப்பட்ட) பரமபுருஷனே எல்லோருக்கும் ஸுகமளிப்பவனாய் உபாஸிக்கப்படவேண்டியவனாவன். அதர்வசிகை முற்றிற்று. கௌஷீதகி உபநிஷத்து கார்க்யனின் பிள்ளையான சித்தனென்ற அரசன் அருணரின் புத்ரரை யாகம் செய்விக்க வரித்தனன். அவர் தம் புதல்வனான ச்வேதகேதுவை 'யனுப்பினார். அரசன் அவனை . வினவினான். - கௌதம புத்தரே! என்னையோ, மற்றவரையோ : யாகம் செய் வித்து அடைவிக்கும் லோகத்தைப் பற்றிய இ ஹஸ்ய மேதேனு மிருக்கிறதா, தெரியுமா, மார்க்கம் தெரியுமோ' என்று இவ்வினா விற்கு விடையளிக்க மாட்டாதே ச்வேதகேது தகப்பனாரிடம் வந்து, என்ன மறுமொழி கூறுவது' என்றான். அவரும், ஏதோ தைஸ்ஸில் வேத மோதி பிறர் கொடுப்பதைக் கொண்டு ஹோமம் நடத்துகிறோம். இந்த இரஹஸ்பமறியோம். இருவருமே போய்க் கேட்போம்' என்றார். கௌதமர் அரசனிடம் வந்து வினவினார். அரசனும் அறிவிக்கலானான்

  • இங்கிருந்து இறந்து செல்பவர் எல்லோரும் சந்திர மண்டலமே செல்கின்றனர், அவர்களின் இந்திரியங்களைக் கொண்டு சுக்லபக்ஷத்தில் சந்திரன் விருத்தியடைகிறான். சந்திரன் ஸ்வர்க லோகவாயிலாகிறான். அவன் கேட்கும் கேள்விக்கு விடையளிப் பவன் விட்டுவிடுகறான். அளிக்கா தவனாழை மூலமாகக் கீழே யனுப்புகறான். புழு, பூச்சு', V, புளி, சிங்கம், மீன் போன்ற யோனிகளில் எங்காவது மறுபிறவி பெறுகிறானிவன்.

ஈர்திரன் கேட்கும் கேள்வி யாதெனில், நீ யார் என்பதாம். விடை யாதெனில், 'பஞ்சாகவித்யையிற் பணித்திருக்கிறபடி ஐந்து நிலைகளைப் பெற்று சுக்ரசோணிதங்களாலே 12. 13. மாதங் களிலே பிறவியுற்றவன் யான். இனி என்னை அவ்வாறாக விட வேண்டாம். ஸத்யமென்ற பகவானாலே தவத்தினாலே நான் ஸர்வ ரூபியானேன்' என்றவாறாம். இவ்வாறு கூறுகின்றவனைச் சந்திரன் விட்டுவிடுகிறான். இவனும் தேவயாநமென்ற அர்ச்சிராதிமார் தத்தை யடைந்து, அக்னிலோகம் , வாயுலோகம், வருணலோகம், ஆதித்யலோகம், இந்திரலோகம், சதுர்முகலோகம், ப்ரம்மலோகம், என்றபடி செல்லுகிறான். ப்பம்மலோகத்தில் அம் என்ற மடுவிருக்கிறது. தடியடிக்கு ஸித்தர்களாய் முஹூர்த்தர்களென்ற பெயர் பெற்றவர்கள் அங்கிருக்கிறார்கள். ஆறு விரஜை. தில்யமென்ற மரமொன்று. மதில்களலே போர்க்கருவிகள் உள்ளதாயாயிருப்பதால் லா லஜ்ய மெனப்படும் அபராஜிதமென்ற ராஜதானியிருக்கிறது. இந்தரன் ப்ரஜாபதியென்ற தவாரபாலகர் இருவர். விஸ்தாரமாயிருப்ப தாலே ப்ரபுவிமிதமென்றும் விபுப்ரமிதமென்றும் ஓதப்பட்ட மண்டபமுண்டு. விசக்ஷணையென்னும் பீடமிருக்கிறது. அளவற்ற சோதியை புடையதாலே அமிதௌஜஸ் எனப்படும் கட்டிலொன்று. மனக்தையும் கண்களையும் வசப்படுத்தும் தேவிகள் முறையே ப்ரியையென்னும் ப்பதிருபையென்னும் இருவர் புஷ்பங்களைப் பறிக்கா விற்பர்கள். மற்றும் எண்ணற்ற ஸ்த்ரீ ரத்னங்கள் விளங்குகின்றனர். அத்தகைய ப்ரம்மலோகத்திற்கு முமுடி செல்லுகிறன். பகவானும், ' நமது புகழாலே விரஜையாற்றுக்கு வந்து விட்டான். விரைவிற் செல்லுங்கோள்' என்று உத்தரவிடுகிறான். ஐந்நூறு திவயாப்ஸரஸ்ஸுக்கள் எதிர்கொள்ள ஓடி வருகின்றனர். கையில் மாலையைக் கொண்டு வருகிறவர் நூறு, மை கொண்டு வருபர் நூறு, கந்தப் பொடி, பட்டுவஸ்திரம், பூஷணம் இவற்றி லொவ்வொரு வகைக்கு ஒவ்வொரு நூறுபேர். வந்து ப்ரம்மாலங் காரத்தாலே அலங்காரம் செய்கின்றனர். பிறகே ப்ரம்மத்தை யறிந்தவன் பிம்பத்தினிடம் பரியாதையாகச் செல்லுகிறான். அர்ச்சிராதி பார்கத்தால் வந்த முக்தன் அரமென்ற படுவை ஸங்கற் பமாத்திரத்தால் கடந்து, தடியோங்கி நிற்கும் மூஹூர்த்தரென்பவர் தாங்களே விலக விரஜையாறு கிட்டி அதையும் ஸங்கல் பத்தாலே கடக்கிறான். இவன் சரீரத்தை விட்டு, ஸுக்ர தங்களை சினேகிதரும், பாபங்களைப் பிறரும், சொத்தைப் புத்ரனும் பெறலாயிருக்கப் புண்ணியம் பாபமென்றவற்றை உதறிவிட்டானாகையாலே ப்ரம்மத் தயே பெற வருகிறான். அவன் தில்யமென்ற மாத்தை யணுனேபோது ப்ரம்மத்தின் மணம் இவன் உடலுக்கேற்படுகிறது. ஸாலஜ்யமென்ற லம்ஸ்தா னத்திற்கு வந்தபோது ப்ரம்மத்தின் திருமேனியின் சுவை இவனுட லுக்குச் சேருகிறது. அபராஜிதமென்ற அரண்மனையிற் புகுந்த ஓம் ப்ரம்மதேஜஸ் இவனிடம் புகுகிறது. பிறகு இந்தான், ப்ரஜாபதி என்ற தவாரபாலகர்கள் இருவரின் அருகில் வருகிறான். அவர்கள் இவனைக் கண்டதும் அப்பால் விலகுகின்றனர். விபுப் மிதமென்ற மண்டபத்தினருகிற் சென்றதும் ப்ரம்மயசஸ்ஸு இவ னுக்குச் சேருகிறது. விசக்ஷனை யென்ற பீடத்திற்கு நெருங் கின போது ப்ரக்ஞை பரவுகிறது. அமிதௌஜஸ் என்ற பள்ளியில் வீற்றிருக்கும் பெருமானைப் பெற அங்கே அடிவைத்தேறுகிறான். நீ.யாரென்று பெருமான் கேட்கப் பின் வருமாறு விடையை விண்ணப்பம் செய்கிறான், - ல்வர்க லோகத்தினின்று ஆகாயம், 11 வாயு, ரேசர் முதலான வழியாலே கீழ் இறங்கி எத்தனையோ பூதங் களாகப் பிறந்தவன் யான். தேவரீர் எல்லா பூதங்களுக்கும் எனக்கும். ஆசபா. எத்யயெனப் படுகிறவர். ஸத், தயம் என இரு வசையாப்ரபஞ்சத்திற்கு ஆமா. ஸர்வவேதமயர். நோ வாக்காயங்களையம் மற்ற கருளிகளையும் கொண்டு, ஆண், பெண். அவியென்ற பலவநவெடுத்துர், 4 நவிர்குத் தக், க. அறிவைப் பெற் விருந்தேன். தேஹம், இந்திரியம், மனம், ப்ராணன், அறிவு எனப் படும் வஸ்துக்களை விட வேறானவன் யான். தேவரை ஆத்மாவாக உடையவன். தேவருக்கே சேஷபூதன்' என்றவாறு. பிறகு எம்பெருமானும் தனக்கு அனுபவத்திற்கு இருக்கும் உலகை இவனுக்குமாக அதுக்ரஹிக்கிறான். இங்ஙனம் பர்யங்கவித்யையில் ஓதினபடி எம்பருமானை உபாஸிப்பவர் இங்ஙனமே அவனைப் பெறுவர். 2. இரண்டாம் அத்யாயத்தில் கௌஷீதகி முதலான ஹர்ஷிகள் அறிவிக்கும் உபாஸனங்கள் ப்ராணவாயு விஷயமாக ஓதப்படுவதோடு ப்ராணனுக்கு மற்ற இந்திரியங்களைக் காட்டிலும் மேன்மை: யதிகமென்பதை அவைகளுக்கு உண்டான கலஹ மொன்றைக் கூறி வெளியிடுகிறது. இக்கலஹம் ப்ருஹதா பண்யகம் முதலானவிடங்களிலும், கண்டதேயாம். 3. இதில் ப்ரதர்தாவித்தயை விவரிக்கப்படுகிறது. திவோ சாலனின் மகன் ப்ரதர் தனனென்பவன் பராக்கிரமசாலியா யிருந்ததால் இந்திரனுக்குப் போரில் ஸஹாயம் செய்ய நேர்ந்தது காலமாக இந்திரனுக்கு ப்ரியமான இடத்திற்கு (ஸ்வர்கலோகத் திற்கு) சென்றான். இந்திரனும் அவன் செயலுக்கு வந்தோ ஷித்து, ' வான் கொடுக்கிறேன், கேள்' என்றான். ப்ரதர் தனன்'!னிதனுக்கு எது மிகவும் ஹிதமாகுமோ அந்த வரனை நீயே எனக் அ. 6 ஆராய்ந்து அளி' என்றான். இந்திரன், 'ஒருவருக்கு வேண்டு வதை வேறொருவர் வரிப்பது எங்ஙனம்? நீயே இன்னதென்று தெளி வாக வரி ' என்றான். ப்ரதர்தனன், ' ஆகில், நான் கேட்டபடி நீ அளிக்கவில்லையாகில் எனக்கு வரன் கொடுத்ததாகாதே' என்றான். எனவே ஸத்யத்தினின்று விலகாத இந்திரன் அவனுக்கு உபதேசிக்க லானான். என்னையே உபாஸனம் செய். என்னை யுபாஸிப்பதே மனிதனுக்கு மிக்க விததமமென நினைக்கிறேன் : முத்தலையனான 12 த்வஷ்டாவின் மகனைக் கொன்றேன், வேதமோதாதவரான சந்யா ளிகளைச் செந்நாய்களுக்களித்தேன். பல ப்ரதிக்ஞைகளை மீறி மேலுல கிலிருந்த ப்ரஹ்லாத புத்ரர்களையும், ஆகாயத்தில் பௌலோமர்களை யும், பூவுலகில் காலகஞ்சர்களையும் தொலைத்தேன். அப்படிப்ட்ட எனக்கு அதனால் ஒரு மயிரும் போனதில்லை. என்னை யுபாஸிப்ப வனுக்கு, மாத்ருஹத்தி, பித்ருஹத்தி, களவு, கர்பஹத்தி போன்ற எக் கர்மாவினாலும் பலன் கெடாது. பாவம் செய்ததற்காக முகம் கறுக்காது; நான் ப்ராணன், ப்ரஜஞாதமா, அப்படிப்பட்ட என்னை ஆயுஸ் என்றும் அம்ருதமென்றும் உபாஸனம் செய். ப்ராணனே ஆயுள் ; ப்ராணனே அமுதம். ஏனெனில், உடலில் ப்ராணன் உள்ளவரையிலே ஆயுள் இருப்பது. ப்ராணனாலெயே மேலுலகில் அழிவற்றமையை அடைவது. ப்ரஜ்ஞாத்மாவென்று உபாஸித்தலால் ஸத்யாஸங்கல்ப்பனாகிறான். ஆயுள் என்றும், அம்ருத மென்றும் உபாஸிப்பதாலே இவ்வுலகில் முழுவாயுளைப் பெற்றுப் பிறகு ஸ்வர்கலோகத்தில் அழியாமலும் விளங்குகிறான். ஒரே ஸமயத்தில் வாக்கினால் பேசவும், கண்ணாற் காணவும், காதாற் கேட்கவும், மனத்தினால் த்யானிக்கவும், - இப்படி எல்லாக் கருவிகளின் கார்யங்களை ஒரே ஸமயத்தில் செய்ய - மாட்டிலோ மாகையாலே எல்லா இந்திரியங்களும் ஒவ்வொரு இந்திரியத்தின் கார்யத்திலும் ஒன்று சேருகின்றன வென்பர் சிலர். ஒரே ஸமயத் தில் எல்லாம் வேலை செய்யமாட்டாவென்பது திண்ணம். ப்ராணன்கள் எனப்படும் ப்ராணவாயு, இந்திரியங்களென்ப வற்றிலே ப்ராணவாயுவுக்கு மேன்மையை யாராய்ந்து யுக்தப்படி கொள்க. எங்ஙனமெனில், ஊமை,குருடன்,செவிடன், கை போனவன், ஹ்ருதயம் சிதறினவன் போன்றார் ஜீவித்திருப்பதைக் காணும்போது வாக்கு, கண்,காது போன்ற கருவிகளற்றவர் களும் ஜீவிப்பார்களென்பது கண்கூடு. ப்ராணவாயு புறப்பட்டு விட்டால் ஒரு நொடி கூட ஜீவிக்க மாட்டிலோம். ஆகையால் அதுவே உயர்ந்தது. அதுவே எல்லா இந்திரியங்களிலும் வியாபித்து அதன் மூலம் எல்லாம் செய்விக்கிறது. ஆனால் ஜீவாத்மாவுக்கு ப்ராதான்யமென்னலாம். அதுவுமுண்டு. ப்ராணனே ப்ரஜ்ஞை யென்னலாம். ப்ரஜ்ஞையே ப்ராணன். அதாவது இரண்டும் சேர் ந்தே இருக்கும்; சேர்ந்தே கிளம்பிவிடும். உறங்கும்பே போது எல்லாம் லயித்துவிடுகின்றன. ப்ராணன் மட்டும் சவாஸமாக ஸஞ்சரித்துக் 13 கொண்டிருக்கிறது. மூர்ச்சையிலும் இவ்வாறு ஸூக்ஷ்மமாய் ப்ராணஸஞ்சாரமுண்டென்க. ப்ரஜ்ஞை யென்ற ஜீவனில்லாத போது ஓரிந்திரியமும் தன் வேலையை நடத்தவியலாது. எனவே விஷயங்களையும் அவற்றை அறியக் கருவிகளான இந்திரியங்களையும் ப்ராணனையும் விட வேறாய். ஜ்ஞாதாவும் கர்த்தாவும் போக்தாவு மாவான் ஜீவன். வண்டியின் வட்டைகள் இலைகளிலும், இலைகள் குடத்திலும் பதிய வைக்கப்பட்டிருப்பது போல் அசேதனங்க ளெல்லாம் சேதநங்களிடமும், சேதநங்கள் ஸர்வப்ராணனான பரமாத்மாவினிடமும் அவன் தன்னாலே பதியவைக்கப்பட்டிருக்கிற னவெ வறிக. இப்படி ப்ராணனும் ப்ரஜ்ஞாத்மாவுமான அவன் ஆனந்த ஸ்வரூபன்; மூப்பு, இறப்பு இல்லாதவன்; நல்வினைகள் செய்ததால் சிறப்பையடையவேண்டியவனுமல்லன்; தீவினைகளால் குறை படுகிறவனுமல்லன். யாவனொருவனை இவ்வுலகுகளினின்று உய் விக்கக் கருதுகின்றான், அவனை நல்வினையில் மூட்டுகிறான்; கீழே தள்ளி வைக்கக் கருதப்பட்டவனைத் தீவினைகளில் மூளச் செய் கிறான். இவனே உலகினைக் காப்பவன்; உலகுக்கு எசமான்; உலகினை நியமிக்கின்றவன். இப்படிப்பட்டவனை எனக்கும் ஆத்மாவாக உபாஸனம் செய்யவேண்டும்'. இவ்வாறுப்பதர்தனனுக்கு இந்திரன் உபதேசித்த ப்ரதநவித்யை ய்துவாம். 6 4. பாலாகி என்ற பிராம்மணன் லாங்க வேதாத்யயாம் செய்து சிறந்த ப்ரக்யாதி பெற்றிருந்தான். உசீநரம்,ஸத்துவ வகுணம் நிறைந்த மத்ஸ்யதேசம் இவற்றிலும், குரு பஞ்சால காசி விதேஹ தேசங்களிலும் வளித்துவந்தான். காசிராஜனான அஜாதசத்ரு என்பானிடம் வந்து, உமக்கு ப்ரம்மத்தைப் பற்றிச் சொல்லுகிறே னென்று சொன்னான். அஜாதசத்ரு, இந்த வார்த்தைக்கே உமக்கு ஆயிரம். பசுக்களை தானம் செய்கிறேன். ஜாகர் ஜநகர் என்றன்றோ எல்லோரும் ஓடுவது என்றான். பிறகு பாலாகி, ஆதித்யனிடமுள்ள புருஷனை நான் உபாஸிக்கிறேனென்றான். அஜாதசத்ரு, 'இது விஷயத்தில் உமக்கு என்னிடம் ஸம்வாதம் பெற முடியாது. இது ப்ரம்மமன்று. ஆதித்ய புருஷனிவன்; வெண்மை நிறமான கிரணங்களாம் வஸ்திரமுடையவன் ; ஸர்வ ப்ராணி 3 14 களுக்கும் சிரஸ், M ; எல்லாவற்றிற்கும் மேலுள்ளதாய் அதிஷ்டா: எனப்பட்ட இலனை யான முபாஸிக்கிறேன் என்றான். இவ்வாறே சந்திரன்,மின்னல், இடிக்கும் மேகம், ஆசாயர், வாா, அக்னி, தண்ணீர், கண்ணாடி,ப்பதித்வனி, ப்தீவார்த்தை, நியூல், சரீர புருஷன், சொப்பனம். காண்பவன், வலக்கண்ணிலிருப்பவன், என்ற பல புருஷர்களை மேன்மேல் இடதுகண்ணிலிருப்பவன் சொல்லிவந்தான் பாலாகி. அப்பப்போது ஒவ்வொ ன்றையும், . எ இதுவும் ப்ரம்மமன்று என்றே மறுத்து வந்தான் அஜாதசத்ரு ற அரசன். மேல் ஒன்றும் சொல்ல மாட்டாதே பாலாகி ஓய்ந் தொழிந்தான். இவ்வளவு தானோ பாலகீ! என்றானரசன். ஆமென் றானவன். அதன்மேல், 'இவை எல்லாம் மாகா. இந்தப் புருஷர்களுக்கெல்லாம் கர்தாவாவான், அவ்வளவே யென்ன? இவ்வுலகு முழுதும் அவனால் படைக்கப்பட்டதோ அவனே ப்ரம்ம மெனப்படுகிறவன், உபாஸிக்கப்பட வேண்டியவன் ன்றான் அரசன். அப்போது மரியாதையுடன் அவனை ஆசிரியாைக வரித்து ப்ரம்மவித்யையைப் பெற முயன்றான் பாலாகி. அரசனும்,முறை தவறாக நடக்கக்கூடாதென்று சொல்லி க்ஷத்திரியனான தான் அந்தணனான பாலாகிக்கு ஆசிரியனா யிராமலே உபதேசிக்க இசைந்து அவனைக் கையில் பிடித்துக்கொண்டு உறங்கிக்கொண் டிருக்கும் ஒரு புருஷனிடம் சென்றான். 'பெரியோனே! வெள்ளை வஸ்திரமணிந்தவனே! ஸோமராஜனே!' என்று உறங்குகின்றவனை அழைத்தான். அவன் எழுந்திருக்கவில்லை. சீவாஸ ப்ரச்வாஸங் களாக இருக்கும் ப்ராணவாபுவே ஆக்சாவாயிருந்தால் அழைத்த திமிஷத்திலேயே எழுந்திருக்கலாமே. ஆகவே ப்ராணனே ஆத்மா வன்றென இதனாலறளத்து, பிறகுக் கடியினால் தட்டி எழுப் பிஒன். உறங்கினவனு எழுத்தான். அதசத்ரு,'இந்தப் புருஷன் எங்கே படுத்திருந்தான்? எங்கோறங்கன்? எங்கிருந்து வந்தான், தெரியுமா? என்றான், பாலாகி அறிந்தானில்லை. பிறகு அரசன், 'ஷ்ருகயத்திலுள்ள புரீதத் என்ற மார்ஸபிண்டத் திற்குப் போய்ச் சேரும் ஹிதை என்ற நரடிகள், ஒரு மயிரை ஆயிர மாகப் பிரித்தாலாகு மத்தனை ஸ ரஷ்ரங்கள், பல நிறமான உதிரம் நிறைந்து உள. அங்கே சொப்பனமனுபவிக்கும்போது இருப்பான். நன்றக உறங்கும்போது எல்லா இந்திரியங்களும் விஷயாநுபவத் தினின்று விலகி ப்ராணவாயுவை எவி வரும் நம்பெருமானிடம் 6 al 15 லயிக்க அங்கே தங்குகிறான். அங்குகின்றே நெருப்பினின்று பொறிகள் பறக்குமா போலே வெளிக் கிளம்புகிறான். பிறகு இந் திரியங்கள் முதலானவையும் புறப்படுகின்றன. கத்தி உரையில் போலும், அக்னி அரணிக்கட்டையில் போலும், இவ்வுடலில் மயிர்க் கால்கள், நகங்கள் வரையிலாக இந்த ஆக்மா புகுந்திருக்கிறது. இப்படிப்பட்ட பரமாத்மாவை எல்லா ஜீவாத்மாக்களும் ஒரு வைச் யப் பெரியானை அவன் ஜ்ஞாதிகள் ஆச்ரயிக்குமாறு அணுவயிருக் கின்றனர். அந்த வைசியனும் அவன் ஜ்ஞாதிகளும் கலந்து பரிமாறி யனுபவிக்குமா போலே இந்தப் பரமாத்மாவும் ஜீவாத்மாக்களும் கலந்து அனுபவிக்கின்றனர். இந்த ஆக்ராவை அறியாத போது இந்திரனை (ப்ரதர்தந வித்யையிலே தன்னைப் புகழ்ந்து பேசினவனை) அசுரர்கள் பரிபவித்தனர். இதனை யறிந்தவுடன் அவன் அசுரர்களை வென்று தேவர்களில் ச்ரேஷ்டனாய் ஸ்வர்க்க லோகத்திற்கு அரசனாய் அதிபதி யானான். இவ் வித்யையி விழிந்தவன் ஸகல பாபங்களினின்றும் விடுபட்டு ஸர்வ சேதநர்களுக்கும் மேலாய் மோக்ஷஸாம்ராஜ்யம். பெறுகிறான். கௌஷிதகி உபநிஷத்து முற்றிற்று. மந்தரிகோபநிஷத்து மகிழ்ந்து 1.ஜீவாத்யா,ளத்துவ 1ஐஸ் தமோகுணங்கள் என்ற மூன்று வழிகளில் பிரிந்து நிற்கும் மூலப்பக்குதி பாப்ரம்மத்தின் ஸவரூ பத்தை மறைப்பகொன்றாகையால் அதனைக் கண்டு கொண்டு, ப்ரக்ருதி,ஹத், அறங்காரர், பஞ்சபூதங்கள் என்றவா றெல்லாம் பிரிந்த வஸ்துக்களின் உள்ளே இருப்பதும்,ஸ்ருஸ்டி ஸ்திதி ஸம்ஹாரங்களைச் செய்வதும்,ஸூரஷ் மமாயும், அழியாமலும் இருப்பதுமான அந்த ப்ரம்மத்தைப் பார்க்கிறானல்லன். ப்ராணிகளை மெல்லாம் மோஹிப்பிக்கும் கொடிய தமோகுணம் ஒழிக்கப்பட்ட பிறகு ஸத்துவகுணத்தில் நிலைநின்றவர்களே ஸத்துவகுண மயமான ஹ்ருகயத்திலே அத்தக் குணங்களுக்குட்படாத பரமாத் மாவைப் பார்ப்பர். அல்லாதபோது. அறியாப் பிள்ளைகள் எவ் வளவு தயானம். செய்தாலும் அவனைப் பார்க்க வியலார். அவ னுடைய ஸங்கல்பத்திற்குக் கோசமாகி மூலப்ரக்ருதியானது பல பரிணாமங்கள் பெற்று விஸ்தாரமாகி அவனுடைய ப்ரோணைக்கு 16 வசப்பட்டு விதம் விதமாகப் புருஷார்த்தங்களைப் பெறுகிறது. முதலும் முடிவு மின்றி ஸமஷ்டி வ்யஷ்டி ஸ்ருஷ்டிகளைச் செய்து வெளுத்தும் கறுத்தும் சிவந்துமிருந்து ஸகல பலன்களையும் அளிக் கின்றது ப்ரக்ருதியென்ற பசு. ஒரு வைஷம்யமுமின்றி அவரவர் களின் முன்வினைக் கீடாக மாறி உதவுமதனை உள்ளபடி யறியாமே மயங்கிக் குடித்துக் கெடுகின்றனர் அறியாத ஜீவர்கள். அவன் ஒருவனே ஸ்வதந்த்ரனாய் தன் திருவுளத்திற்கிணங்க நடந்து வரும் அதை வீலாரஸங்களைப் பெறும் வகையிலே அனுபவிக்கிகின்றான். மஹாத்மாக்களா யிருப்பவர் வினைப் பலன்களை உட்கொண்டு கிடக்கும் நற்சிறகுள்ள பக்ஷியான ஜீவனைப் பார்க்கின்றனர். அவனருகி லிருந்து கொண்டே உண்ணாமல் நிலைகின்று சுத்தமா யுள்ள ஹம்ஸம் போன்றவனைச் சில வேதவித்துக்கள் விளங்கச் சொல்வர். ருக்வேத ஸாமவேதாதி ஸகல வேதங்களும் அவனையே துதிக்கின்றன. 2. உலகில் ஸ்ருஷ்டிக்கப்பட்ட ஸகல வஸ்துவாயு மிருப் பவன் அவன். அவனைச் சிலர் இருபத்தாறாவது தத்துவமாகவும், கிலர் இருபத்தேழாவதாகவும், ஸாங்க்ய சாஸ்திரத்திற் சொல்லப் பட்ட ஸத்வ ரஜஸ்தமோ குணங்களற்ற ஜீவனாகவும், வ்யக்தங்கள் அவ்யக்த மென்ற இருப்பத்தினான்கு தத்துவங்களாகவும், த்வைத மாகவும், அத்வைதமாகவும், ஐந்து விதமாகவும், ஏழு விதமாகவும், ஸர்வ ப்ரபஞ்சமாகவும், ஒருவனாகவும் பார்க்கின்றனர். எல்லாம் அவனிடத்தினின்று பிறந்து கடலில் ஆறுகள் போலே அவனிடமே மறைகின்றன. மீண்டும் குமிழ்கள் போலே கிளர்கின்றன. இப்படி பகவான் லீலையாக ப்ரபஞ்ச ஸ்ருஷ்ட்யாதி வ்யாபாரங்களை மறுபடியும் மறுபடியும் நடத்திக் கொண்டே வருகிறான். இந்த ப்ரம்மத்தை யறிந்து உபாஸனம் செய்பவர் அவனிடத்திலே சேர்ந்து சிறந்து விளங்குகின்றனர். மந்த்ரிகோபநிஷத்து முற்றிற்று. ஹுபாலோபநிஷத்து இந்த உபநிஷத்தில் அத்யாயங்கள் பதினாறு. ஐந்து அத்யா யங்களுக்கு மட்டுமே ஸ்ரீ சருகப்ரகாசிகாசார்யிரின் உரை காணக் 17 கிடைக்கிறது. நாராயணனே பரதத்துவமென்பதை நன்கறிவிப் பது இவ்வுபநிஷத்து. இது ரைத்வர் கேட்க கோராங்கிரஸ் அவ ருக்கு அருளிச் செய்தவாறு அமைந்திருப்பதென மேலே விளங்கும். து முதலில் என்ன இருந்தது எ என்ற கேள்வி. களும், ஸமஷ்டி அசேதங்களும்,வ்யஷ்டியான களுமான இனி இதன் விரிவு -- ஸமஷ்டி சேதநங் சேதநாசேதனங் கார்யமாயிராததொன்று இருந்ததென மறுமொழி. அவனாவான் அந்த வஸ்துவினிடத்தினின்று தமஸ்ஸு தனியே தோன்றிற்று. தமஸ்ஸினின்று பஞ்ச பூதங்களுக்கும். காரணமாண தாபஸாஹங் காரம், அதனின்று ஆகாயம், ஆகாயத்தினின்று வாயு,வாயுவினின்று தீ, தீயினின்று தண்ணீர், தண்ணீரினின்று மண். இஃதெல்லாம் ஒரு ப்ரம்மாண்ட மாயிற்று. ஓராண்டிற்குப் பிறகு அந்த அண் டத்தை இரு பிளவாகப் பிளந்து மேல் பாகம் ஸ்வர்காதி லோக மாகக் கீழ்ப் பாகம் பூமியும் ஆக, இடையிலே ஒரு திவ்ய புருஷனாக அதாவது ப்ரம்மாவுக்கு அந்தர்யாமியாக புருஷஸுக்தத் திலே ப்ரஸித்தனான மஹாபுருஷ னானான். அவன் ப்ராணிகளுக்கு ம்ருத்யுவாயிருப்பவனை முதலில் ஸ்ருஷ்டித்தான். முக்கண்ணனும் மூன்று தலையனும் முக்காலனுமான கண்டபரசு. அவனைக் கண்டதும் ப்ரம்மா நடுங்கினான். அந்தம்ருத்யு பிரமனிடத் திலேயே புகுந்தொழிந்தான். பிறகு பிரான் மாகஸர்களாக ஏழு பிள்ளைகளை ஸ்ருஷ்டித்தான். அவர்களும் நன்கு விளங்கி விராட் எனப் பட்டவர்களாகி ஏழு மாநலர்களான புத்ரர்களை ஸ்ருஷ்டித் தனர். அவர்களே ப்ரஜாபதி எனப்படுகிறவர்கள். பிறகு முகம், கை, துடை,கால் இவற்றினின்று முறையே பிராம்மண க்ஷத்ரிய வைச்ய சூத்ரர்களும், மனத்திலிருந்து மதியும், கண்ணினின்று கதிரவனும், காதினின்று காற்றும் ப்ராணவாயுவும், ஹ்ருதயத் தினின்று மற்ற எல்லாமும் பிறந்தபடி. 2. மற்றும் பல அங்கங்களினின்று பல வஸ்துக்களும், நெற்றி யினின்று கோபத்தினால் ருத்ரனும், அந்தப் பெரிய புருஷனிட மிருந்து எல்லா வாங்மயங்களும் ஸகல ப்ரபஞ்சமும் உண்டானபடி. எல்லா வுலகுகளையும் தன் வசமாக்கிக் கொண்ட ஹிரண்ய கர்ப்பன் தன்னை ஸ்திரீ புருஷன் என்ற இருவுருவாக்கிக் கொண்டு தேவ ரிஷி-யக்ஷ-ராக்ஷஸகந்தர்வ ஜாதிகளை ஸ்ருஷ்டித்து, ஸ்திரீ » 18 புருஷர்களாகியே யும் ஸ்ருஷ்டித்தான். நாட்டிலும் காட்டிலுமிருக்கும் மிருகங்களை ப்ரளய காலம் வந்த போது அக்னியாகி அவனே எல்லாவற் றையும் தஹிக்கிறான். அப்போது பூமி,ஜலத்திலும், ஜலம் தீயிலும், தீ காற்றிலும், காற்று ஆகாயத்திலும் லயிக்கின்றன. ஆகாயம் இந்திரியங்களோடும், இந்திரியங்கள் தந்மாத்ரைகளோடும் ஒன்று சேர உடனே தந்மாத்ரைகள் அஹங்காரத்திலும், அஹங்காரம் மஹத்திலும், மஹத்து அவயக்கத்திலும், அவ்யக்தமானது அக்ஷரத் திலும், அக்ஷரமானது தமஸ்ஸிலும் லயிக்கின்றன. அந்தத் தமஸ் ஸும் தனியே தெரியாதபடி பரதேவதையில் ஒன்றி மறைகிறது. அந்தத் தமஸ்ஸுக்கு மேலுள்ளது ஸர்வகார்யங்களுக்கும் விலக்ஷணமாம். 3. முதலில் ஸ்ருஷ்டியிலுள்ள மாறுபாடுகளெல்லாமின்றி பிறகு ஸ்ருஷ்டியில் எல்லாம் உண்டாக விளங்கும் பரமாத்மவஸ்து வானது உலகிலுள்ள தோஷமொன்றும் தன்னிடம் படாதபடி விளங்குகின்றதாம். சேதநாசேதநங்களான எல்லாவற்றினும் விலக்ஷணமாயுள்ளதாம். அது ஸப்ஸாரிகளைப் போவே வினைப் பலனைப் புசிப்பதன்று. ஸம்ஸாரிகளால் புசிக்கப்படும் ப்ராக்ருத வஸ்துவைப் போன்றதுமன்று. அதைப் பெற வேண்டுமென்றால் பலனில் பற்றுதலற்று ஸத்யம், கொடை, தவம், பிரம்மசர்யம், வைராக்யம், யஜ்ஞமென்ற ஆறு அங்கங்களைக் கொண்டு நிறை வேற்றவேண்டும் (இந்திரிய நிக்ரஹமும்,தானமும்,தயையும் முக்கியமானவை) உபாஸநத்திலிழிந்து அதனைப் பூர்த்தி செய்க. மோக்ஷம் பெறுந்தருணத்தில் ப்ராணன் முதலியன உபாஸகனை விடாமலிருந்து அர்ச்சிராதி மார்கத்திலே நடப்பதற்கு அனுகூல மாகின் றன. போய்ச் சேர்ந்த பிறகு பரப்ரம்மத்திற்கொத்த உருவம் பெற்று அதனிடமே லயிக்கிறான். 4. ஹ்ருதயத்தின் நடுவே மாம்ஸ பிண்டமொன்று (புரீதத்து) இருக்கிறது. அதில் தாமரைப்பூ, ஆம்பல் என்னலாம் போல் ஓர் அவயவமுண்டு. அங்கே நாடிகளின் வாயாக இருக்கும் துவாரங் கள் பத்து உள. அவற்றில் ப்ராணாபாநாதி வாயுக்கள் ஏற்றவாறு உலாவுகின்றன. யோகியாயிருப்பவன் அந்தந்த வாயுவின் ஸஹாயத் திற்கேற்ப ஆறுகள், நகரங்கள், தேவர்கள், ரிஷிகள், பக்ஷ க 19 ராக்ஷஸ கந்தர்வர்கள், தேவலோ உங்கள், கண்டவை, காணாதவை, கேட்டவை, கேட்கப்படாதவை, உண்ணவை, உண்ணாதவை, இருப் பவை, இல்லாதவை என்றவாறு எல்லாவற்றையும் பார்க்கிறான். பத்து நாடிகள் ப்ரதானமானவை. ஒவ்வொன்றுக்கும் உட் பிரிவுகள் எழுபத்திரண்டாயிரம் சிறிய நரம்புகளாம். அங்கு ஆக்மா விழித்துக் கொள்ளாதபோதிருக்கிறான். விழிப்பிலிருக்கும் இடத்தை விட்டு இரண்டாம் ஸ்தானத்திலுள்ளபோது சொப்பன வஸ்துக்களைப் பார்க்கிறான். உறக்கத்தில் உடலை ப்ராணனே ஸஞ் சரித்துக் கொண்டு காத்துவருகிறது. அப்போது உதிரம் எல்லா நாடிகளிலும் ஏற்றத் தாழ்வின்றி பரவுகிறது. ஹிதை எனப்படும் நாடிகளோடு சேர்ந்த புரீதத்து என்ற மாம்ஸ பிண்டத்தின் இடை யிலே ஹ்ருதயாகாயத்திலே சென்று உறங்குகிறான். சென்ற வழியே திரும்ப வந்து விழித்துக் கொள்ளுகிறான். 5 பரமாத்மாவின் உபாஸனம் பல வகையாம். ஒவ்வொரு இந்திரியத்தை எடுத்துக்கொண்டு, இந்திரியம், விஷயம், இந்திரிய தேவதை, நாடி, ப்ராணன். அதனாலுண்டாம். அறிவு, அவ்வாநந்தம், ஹ்ருதயாகாசம் என்ற எட்டு இடங்களிலும் பரந்துள்ளவனாகப் பரமாத்மாவை த்யானம் செய்க. இந்திரியங்களாவன - கண், காது, மூக்கு,நாக்கு, தவக்கு (தோலிலெங்குமுள்ளது,) மனது, புத்தி, அற்றங்காரம், சித்தம், வாக்கு, கை,கால்,மலேந்திரியம், மூத்ரேந்திரியம் என்பவை, இப்பதினான்கு இந்திரியங்களுக்கும் தனித் தனி விவயம், தேவதை முதலானவற்றைச் சேர்க்கப் பதினான்கு விதமான ஈ பாஸநங்களாம். ஆங்காங்கு மூப்பு, இறப்பு, சோகம், அழிவு இல்லாத பரமாத்மா ஸர்வஜ்ஞன், ஸர்வேச்வான், ஸர்வஸ்வாமி, ஸர்வாந்தர்யாமி, ஸர்வ காரணமானவன் உபாஸிக்கப் படுகிறான். எல்லோராலும் உபாணிக்கப்படுகிறவன், ஒன்றையும் உபாஸிக்காதவன். எல்லாம் புசிப்பவன். ஒருவராலும் புதிக் கப்படாதவன். இவ்வளவே யல்ல. எல்லாக் காரியங்களையும் நிர்வஹிப்பவன், ஆஜ்ஞை செலுத்துகிறவன், உடலுக்கும். அதன் காரணங்களான பஞ்ச பூதங்களுக்கும் ஆத்மா. முக்கிய ப்ராண மென்ற உடலுக் குட்பட்ட வாயு விசேஷத்திற்கும் அதற்கு அதீனங்களான இந்திரி யங்களுக்கும் ஆத்மா, மனத்துக்கும் அதன் மூலமாகவுண்டாம் + zotio 20 இவனிட ஸங்கல்ப்பாதிகளுக்கும் ஆத்மா, விஜ்ஞானமயனென்ற ஜீவனுக்கும் அவனுள்ள எல்லாக் காலங்களுக்கும் ஆத்மா, தான் ஆனந்தமயன், தன்னிடத்திலே ஜீவர்களுக் கெல்லாம் மோக்ஷத்தில் லயத்தைச் செய் பவன்; இவனும் சேதநாசேதநங்களு மொன்றென்னவொண்ணாது. சேதநாசேதங்களுக்குள்ள வேற்றுமைகளெல்லாம் மணுகா. இறப்பும் பிறப்பு மிவனுக்கில்லை. உள் மட்டு மறிந்தவ னல்லன். வெளி வஸ்துவை மட்டுமறிந்தவனல்வன். தனக்கு உள் ளும் வெளியுமாக இரு பாகம் இருப்பதாக அறியாதவன். எங்கும் பரவும் அவனுடைய அறிவுக்கு எங்காவது தடை யுண்டாவது, அதனால் ஓரிடம் நெருக்கமாகவும், ஓரிடம் விரனமாயு மது இருப்பதெ ன்னப்படாதவன். ஜ்ஞானத்திற்கு இந்திரிய மில்லாதவன். ஆகிலும் ஜ்ஞானத்திற் குறைவற்றவன். ஜ்ஞானம் கழிந்ததென்றும், இனியே பிறக்கும் என்றும் சொல்ல வேண்டும் நிலையிலில்லாதவன். 6. இப்படியெல்லாம் வர்ணிக்கப்படும் மூலகாரணமான பா மாத்மா யாரென்னில், ஒரு வித குறையுமின்றி பரமபதத்திலே ஒப்பற்று விளங்கா நிற்கும் நாராயணனென்பவனே. முன்னே இந்திரியங்களுக்கும் விஷயங்களுக்கும் அந்தர்யாமியாகச் சொல்லப் பட்டவன் நாராயணனே. ஸ்ருஷ்டி முதலிய ஸர்வ கார்யங்களைச் செய்பவன் அந்த நாராயணனே. ஆதித்யர்கள், ருத்ரர்கள் என்றாற் போன்ற எல்லோரும் அவனே. காரணமும், உற்பத்தி ப்ரளயங் களுக்கு இடமானவனும் நாராயணனே.தாயும்,தந்தையும், உடன் பிறந்தாரும், வாஸஸ்தானமும், சரணமாகிறவனும், அன்பார்ந்த மனமுள்ளவனும், அடைய வேண்டியவனும் நாராயணனே. சுருங்கச் சொல்லில், இங்குள்ள எல்லாமவனே. மோக்ஷத்தை யாள்பவனும் அவனே. ஒரு பகலாய் உணர்த்தியேயான அந்த விஷ்ணுவின் பரமபதத்தை நித்யஸுரிகள் பார்த்த வண்ணமிருக் கின்றனர். விசேஷ அறிவைக் கொண்டு அவர்கள் வாயார வாழ்த்தி நன்குத் திகழ்ந்து விளங்கா நிற்கின்றனர். 7. பிறவியும் அழிவுமில்லாத அவனொருவனே உடலுள்ளே குகையில் மறைந்திருப்பவன். அவனுக்குப் பூமி உடல். அதனுள் அவனிருக்கின்றவன். அவனையது அறியாது. இங்ஙனமே ஜலம், தேஜஸ்ஸு, காற்று, வானம், மனம், புத்தி, அஹங்காரம்,சித்தம், அவ்யக்தம்,அக்ஷரம், ம்ருத்யு (தமஸ்ஸு) என்றாற்போன்றவையு 2t மாம். இப்படி எல்லாவற்றிற்கும் அந்தாயாமியாய் நேறயப்ரத்யநீகனாய், பராபதத்தில் எழுந்தருளியிருப்பவனாய், லீலா வ்யாபாரங்கள் உடையவனும் நாராயணனே. இப்படி எல்லாம் உடலாய் அவன் ஆக்மாவாயிருப்பதைப் பற்றிய வித்யையை அபாந்தரதமருக்கு அளிக்க அவர் பிரமனுக்கு உபதேசித்தார். பிரமன் கோராங்கிரஸ் என்பவருக்கு, அவர் பைக்வமஹர்ஷிக்கு, அவர் இராமனுக்கு, இராமன் எல்லோருக்கு மிதனை உபதேசித்தார். இது வேத ரஹஸ்யம். 8.இப்படி உலகெல்லாம் உடலாய், ஆத்மாவாயிதிருந்தாலும் மாம்ஸம், கொழுப்பு, வியர்வை எல்லாம் நிறைந்ததாய், மலம், மூத்ரம்,பிணி முதலானவற்றாலே தூஷிக்கப்பட்டதாய்,ஆகாயக் கோட்டை போலும், வாழையுட்புறம் போலும், நீர்க் குமிழ் போலுமாகி, சில க்ஷண காலமுமொருநிலையிலிருக்கமாட்டாததும், ஆகிலும் சித்திரமெழுதச் சுவர்போலுள்ளதுமான உடலிலே புகுந் திருந்தும் ஒரு தோஷத்திற்கு மிடமாகாதபடி மிக்க ஆனந்தமாகவே விளங்குகின்றவன் அவனென வறிக. 9. கீழ்ச் சொன்னபடி இந்திரியாதிகளுக்கு அந்தர்யாமியாய் உபாஸிக்க க்ரபமாய்ப் பரமாத்மாவினிடத்திலே லயம் பெறுகிறான். ச்ரவணம், மநநம், த்யானம்,யஜ்ஞம்,தானம், என்றெல்லா முள்ள வற்றை யநுஷ்டிப்பதாலேயே அவனை யடைந்து விட முடியு மென்ன வொண்ணாது. வைராக்யம் வேண்டும், உள் வெளி யிந்தி ரியங்களை அடக்க வேண்டும். அம்முகமாக த்யானம் செய்ய வேண்டும். 10. இவ்வுலகில் பாதாள லோகம் முதல் எல்லா லோகங் களும் மேன்மேல் லோகங்களில் ப்ரதிஷ்டை பெற்றதாகப் பணிப்பர். கடைசியாகப் பரட்மம்மத்தினிடமே எல்லாம் நிலை பெறுகின்றன. 11. உடலிலுள்ள நாடிகளிலே நான்கு முக்கியமானவை, ரமை, அரமை, இச்சை, அபுநர்பவை யென்பன அவை, புண்ய லோகம், பாபலோகம், நினைத்தவிடம்,மோக்ஷஸ்தானம் என்ற இடங்களுக்கு முறையே அவற்றின் வாயிலாகச் செல்லவேண்டும், நான்காம் நாடி வழியாகப் புறப்பட்டு ஸ்ருதயகோசம், தலைக்க 22 பாலம்: இவற்றைப் பிளந்துகொண்டு, ப்ருதிவீ முதல் எல்லாத் தத்துவங்களையும் பிளந்து கடந்து ப்ரக்ருதி மண்டலத்திற்கு மேல் சென்று விடுகிறான். 12. அன்னமென்பது நாராயணணிடம் ஙண்டானது. பல உங்களில் பக்குவமாகிச் சேதானுக்கு உபயோகப் படுகிறது. தனக்கென ஏற்படுத்தப்படாததும் யாசிக்கராலே பெறப்பட்டது மானது ஏதேனுமாகிலும் பரிசுத்தமாய் புசிக்கக்கூடியதாம். 13.உபாஸனம் செய்பவன் சிறு வயதிலுள்ள பாலகன் போலே தன்னை எண்பித்துக்கொள்ளவேண்டும். க்யாதி, லாபம், பூஜைகளில் பற்றற்று, அக்ருத்யமொன்றும் செய்யாது எப்போதும் பரமாத்மாவையே நினைத்த வண்ணமாய் உபாஸனத்திற்கு வகுத்த அறிவைச் செவ்வனவே பெற்றுத் தனது மான்மியம் பிறர்க்குத் தெரியாதபடி பாலனாய் நடந்துகொள்ளவேண்டும். அறிய வேண் டுவதை யறிந்து கந்தலைக் கட்டிக் கொண்டு துணை யொன்று மபேக்ஷியாதே தனிப்பட்ட ஆத்மாவையே விரும்பி வேறெல்லாம் வெறுத்துத் தனியே மரத்தின் கீழே தங்கி த்யானத்தில் இழிந்திருக்க வேண்டும். யானை, சிங்கம், போன்றவைகளிடத்தினின்றும் அஞ்சாது மரம் போல் அசையாதிருக்கவேண்டும். வெட்டினாலும் வெகுளுவதும் நடுங்குவதும் கூடா.ஆத்மாவில் அதிக நிலையுற வேண்டும். அதே ஸத்யமானது. என்று மழியாதது. 14.உடல் முதலானவை பூகங்களிலே லயிக்க ஸ்ருஷ்டி க்ரமத்திற்கு மாறு பாடான வரிசைக்கமாக எல்லாத் தத்துவங்களும் லயமுறும். 15. இப்படி ப்ரளயம் பெறும் வஸ்துக்கள் ஸ்ருஷ்டியிலிருக் கும்போதுகூட மோக்ஷம் போகின்றவனை மறுக்கமாட்டா. எல்லா வற்றையும் தனது ஜ்ஞாநாக்கியாலே தஹித்துக் கொண்டு, அதாவது தன்னிடம் எதுவும் சிறிதும் பாதை செய்யாதபடி எல்லாவற்றையும் கடந்து விடுகிறான் ஜீவாத்மா. 16. இங்ஙனம் இவ்வுபநிஷத்திற் சொல்லப்பட்ட வித்யை யானது புத்ரன், சிஷ்யன் என்பவரை விட்டு கும் உபதேசிக்க த்தகாதது. ஒரு வருஷம் பரீக்ஷிக்காமல் உபதேசிக்கலாகாது. தேவதையினிடத்திற் போலே ஆசார்யனிடமும் ஸமமாய்ச் சிறந்த 23 பக்தியுள்ள மஹாத்மாவுக்கே உபநிஷத்தில் உபதேசிக்கப்பட்ட பொருள்களெல்லாம் விளங்கும். ஸ பாலோபநிஷத்து முற்றிற்று அக்நிரஹஸ்யம் சுக்ல யஜூர் வேதத்திற் சேர்ந்த சதபத ப்ராம்மணத்தில் அக்கிரஹஸ்யமென்பது ஒரு பாகம். இது உபநிஷததன்று ஹோமங்கள் செய்பவன் வைதிகமான அக்கியை, ஆகானம் என்றதை ய நுஷ்டித்து, ஸம்பாதித்து அஹிதாக்கி எனப்படுகிறான். ஸோமயாகம் செய்யும்போது அந்த ஆஹவநீயாக்கியை வைப்பதற் காக கருடபக்ஷி முதலானவுருவில் ஓரிடமானது வேதத்தில் ஓதப்பட்ட படி நிருமிக்கப்படுவதுண்டு. அந்த ஸ்தலத்ற்கும் அக்கி என்று பெயர். அதுவிஷபத்திலே சில ரஹஸ்யார்த்தங்களைச் சொல்வது அக்கிரஹஸ்யம். இதினின்று ஒரு பாகத்தை யெடுத்து பம்ம ஸூத்ரத்திலே (33.) விசாரம் செய்துள்ளாராகையாலே அதற்கு மட்டும் பாஷ்யம் செய்திருக்கின்றனர். _ அதில் வெளி வஸ்துக்களைக் கொண்டு உடலாலுழைத்து க்ாது செய்கிறாப் போலே மாநஸமாகவே க்ரது செய்வதாகப் பாவனை செய்யும்படி உபதேசிக்கக் கருதி அதற்கு அங்கங்களை யெல்லாம் சொல்லும்போது அக்னியையும் சொல்லியிருக்கிறது. இதன் விவரம் பின் வருமாறு - புருஷனுடைய ஆயுட்காலம் முப்பத்தறா யிரம் நாட்களாம். அவற்றில் ஒவ்வொரு நானிலும் உலகில் மனோ வ்யாபாரம் எவ்வளவு ஏற்படுகின்றதோ, அவ்வளவையும் யாகத் திற்கு வேண்டிய பல அங்கங்களாகப் பாவித்தல் வேண்டும். அந்த மனோவியாபாரங்களையே ஆதாநம், அயநம்,காஹங்களை க்ரஹி ப்பது, ஸ்தோத்ரம், சாஸ்திரம் முதலாக யாகத்திற்கு வேண்டுமெல் லாமாகவும் வகுத்துக்கொள்ளவேண்டும். இப்படி அங்கங்களையும் பாவித்து கரது (யாகம்)வும் செய்வதாக பாவித்தல் வேண்டும். இதே வித்யாமயக்கது எனப்படும். உண்மையாகவே கருட பக்ஷி முதலான உருவாக அக்கிக்கு ஸ்தானம் செய்து அதின் கரது அனுஷ்டித்தால் என்ன பலனோ, அது இந்த பாவகா மயமான க்ரதுவினாலுமுண்டாம். இப்படி மனோவியாபரத்தைப் போலே, வாக்கு, ப்ராணன், கண், காது, மற்றும் கர்மேந்திரியம், வயிற்றினுள் இருக்கும் அக்கி என்பவற்றின் வியாபாரங்களையும் ஒவ்வொரு நாள் உள்ளவற்றை அக்கிஸ்தானம் முதலியனவாக பாவித்தல் உண்டு. இந்த அக்நிகள் வித்யாரூபமான க்ரதுவிலேயே உபயோகம் பெறுகிறன.(எம் பெருமாரனுக்குத் திருவாராதனம் செய்பவர் பாஹ்ய யாகத்தைச் செய்வதற்கு முன்னே ஹ்ருத்யாகம் செய்கின்றனர். அதே மிகச் சிறந்தது. அது போல் உடலைக் கொண்டு நடத்தும் க்ரதுவைக் காட்டிலும் மாநஸமான க்ரதுவே எம்பெருமானுக்கு உவப்பை மிக வளிக்குமென்க.) a 2.வைசவாநர வித்யை. ஸத்யஜ்ஞர் முதலான மஹர்ஷிகள் கௌதமரிடம் சென்று வைத்வாநரவித்யைப் பற்றி விசாரம் செய்து ஒன்றும் நிஷ்கர்ஷிக்க மாட்டாமே அவருடன் கூடவே கேகயதேசத் தாசனான அசவபதியை யண்டினர். அவர்களுக்குத் தனித்தனியே தங்குமிடங்கள், பூஜை, மரியாதைகளெல்லாம் செய்தான் அரசன். பொழுது விடிந்ததும் அவர்கள் அரசனை ஆசார்யனாக வரிக்க வேண்டும் உபஹாரத்துடன் தனித்தனியே வந்து சேர்ந்தனர். 'இஃதென்ன? தாங்கள் ஸாங்கமாக வேதங்களை ஓதினவர்கள். அத் தகையாரின் புதல்வர்கள். இப்படி வருவதென்' என்றான் அரசன். அவர்களும், வைச்வாநரவித்யையை அரசராகியதாங்கள் நன்கு அறிந் திருப்பதால் அதனை உபதேசமூலம் பெற இங்ஙனம் வந்துள்ளோம்' என்றனர். 'கொணர்ந்த பஹாரத்தை (ஸமித்தை) உங்களுக்கே கொள்ளுங்கள். வித்யையைச் சொல்லுகிறேன். கேளுங்கள்' என்றான் கேகயன். ஒவ்வொருவரையும் தனித்தனியே, 'இவ்வித்யை யில் நீங்களே விவாதப்பட்டு வந்திருக்கிறீர்களே. நீங்கள் எவ்வாறு தெரிந்துகொண்டிருக்கிறீர்களோ, அதனைக் கூறுங்கள்' என்றான். அவர்களில் யாரும் முழு வைச்வாநர ஸ்வரூபத்தை யறிந்தனரல்லர். வைச்வாநரஸ்வரூபியான ப்ரம்மத்திற்கு பூமியானது கால், ஜலம் மூத்ரஸ்தானம், ஆகாயம் நடுவுடல் (கடிப்ரதேசம்), காற்று ப்ரா ணன், சூரியன் கண், ஸுவர்க்கம் சிரஸ்ஸு எனவிருக்க அவர்கள் அவற்றில் ஒவ்வொன்றையே முழு வைச்வாநானாக நினைத்திருந் தனர். அந்நினைவுகளை நீக்கி, 'எல்லாவற்றையும் சேர்த்து அந்தந்த அவ்யவமாக பாவித்து த்யானம் செய்யுங்கள் என உபதேசித் தான். மீண்டும் மஹாராஜன் மொழிந்ததர்வது - இத்தகைய எ 25 வைச்வநராத்மாவை ப்ராதேசபாத்ரமாக =ஒட்டைச்சாணளவாக்கிக் கொள்ள வேண்டும். எங்ஙனமெனில், கேண்மின். உபாஸிக்கிற வனுடைய தலையை வைச்வாநா புருஷனின் தலையாகவும், இவன் கண்களை அவன் கண்களாகவும், மூக்கை ப்ராணனாகவும், வாயி வள் இருக்கும் அவகாசத்தை அவனது நடுவுடலாகவும், அங் குள்ள ஜலத்தை அவனது நீராகவும், மோவாய்க்கட்டையை அவன் காலாகவும் பாவித்தல் வேண்டும். இப்படித் தலையினின்று மோவாய்க்கட்டைக்குள் அடக்கினதாலே வைச்வாநரன் ஓட்டைச் சாணானான். இந்த வைச்வாநரன் ஸா ஸ்த ஜீவர்களையும் நடத்துகிற வன்; உபாஸகனுடைய உடலிலே ஜாடராக்னிக்கு அந்தர்யாமியாக வுமிருக்கின்றான். என்றவாறு. (இந்த அக்னியில் பராணாக்கி ஹோத்ரம் செய்வது விரிவாகச் சாந்தோக்யத்திலே சொல்லப் பட்டது. சிற்சில அம்சங்களில் மாறுபாடு இருந்தாலும் சாந்தோக் யத்திற் சொன்னதும் இதுவும் ஒரே வித்யையாம். இதை யுபாஸிப் பவனுக்கு ம்ருத்யு விலகி மோக்ஷத்தில் பரமாந்தமான பெருமானைப் புசிப்பதே பெரும் பலனும்.) த 3. சாண்டில்ய வித்யை, "ஸத்யம் ப்ரம்மமென உபாஸிக்க வேண்டும். உலகினில் மனிதன் உபாஸனமயன். எவ்வாறு உபா ஸனை செய்து இவ்வுலகினின்று பிரிகிறான், அவ்வாறு மேலுலகில் பலனைப் பெறுகிறான். அவன் பரமாத்மாவை, பரிசுத்தமான மனத்தாலே க்ரஹிக்கத்தக்கவன், ப்ராணனை உடலாக உடையவன், ஒளி மிகு ஈடருடம்பன், ப்ரக்ருதியென்ற ஆகாயத்திற்கும் ஆத்மா, இஷ்டப்படி உருவம் கொள்பவன், மனேவேகமுள்ளவன், தடைப் படாத எண்ணமுடையவன், குலையாத தாங்கும் சக்தி வாய்ந்தவன், மணம் சுவைகளை எல்லாவகையிலுமுள்ளவன், எல்லாத் திக்குக் களிலும் பரந்தவன், எல்லா மங்கள குணங்களையும் தனக்கேயாக் கிக் கொண்டவன், எல்லா ப்ரஜைகளையும் தருணமாக நினைத்து ஒருவரோடும் பேசாமலிருக்கக்கூடியவன், ஒருவனை ஆதரித்தாக வேண்டியதொன்றுமில்லாதவன்; செல், யவை முதலான தானியங் களுக்கும் மிகச் சிறியவன், பொன்னிறத்தன், புகையற்ற நெருப் புப் போன்றவன், ஸ்வர்க்கம், ஆகாயம், பூமியென்றவாறுள்ள எல்லாவற்றையுங்காட்டிற் பெரியவன் ப்ராணலுக்கு ஆத்மா, எனக்கும் ஆத்மா. இவனையே யான் பிற்காலத்தில் அடையப் , 4 26 போகிறேன் என்ற உறுதியுள்ளவனுக்குப் பலன் திண்ணமுண்டு" என்றார் சாண்டில்யர். அக்கிரஹஸ்யம் முற்றிற்று மஹோபநிஷத்து , நாராயணன் ஒருவனே ஸ்ருஷ்டிக்கு முன் இருந்தது. பிரமனு மில்லை,ருத்ரனுமில்லை. ஜலம், அக்னி, ஸோமன், ஸ்வர்க்கம், பூமி, நட்சத்திரம், சூர்யன், சந்திரனென்றவாறு எதுவுமில்லை.நாராய ணன் தனியாக இருப்பதில் கருப்தி பெறவில்லை. உடனே த்யானம் செய்தான். பதினான்கு ஆண்பிள்ளைகளும் ஒரு பெண்ணும் பிறந் தனர். பிள்ளைகளாவார், இந்திரியங்கள் பத்து, மனன்,அஹங் காரம், ப்ராணன், ஆக்மா (உடல்) என்பன. புத்தி பதினைந்தாவது. ஐந்து பூதங்களும், ஐந்து தந்மாத்ரங்களும் பிறந்தன. இருபத்தைந் தாவது தத்துவமாவான் ஜீவன். பரமாத்மா அவனை கீழ்ச் சொன்ன இந்திரியங்கள் உடல் எல்லாவற்றையும் ஒன்றாக்கி அங்குப் புகுரித்து ஸ்ருஷ்டி செய்தான். இப்படி எல்லா ஜீவஸ்ருஷ்டிக்கும் காரணமான நாராயணன் மீண்டும் ஆலோசனை செய்து நெற்றியி னின்று முக்கண்ணனாய், சூலம் கையிலேந்திய புருஷனை ஸ்ருஷ்டி செய்தான். அவனிடம், ஸத்யம் ப்ரம்மசர்யம் முதலானவைகளும் வேதங்களும் மற்றும் பல செல்வமும் சேர்ந்தன. ஆகவே அவன் ஈசாநன் மஹாதேவனென்னப்பட்டான். நாராயணன் த்யானம் செய்ய அவரது நெற்றியில் வியர்வை உண்டாயிற்று. அதே எங்கும் பரவின நீர், அங்கே பொன்மயமான ப்ரம்மாண்டம் உண்டாயிற்று. நான்முகனான பிரமன் அங்குத் தோன்றினான். அந்தந்த லோகங் களும் தேவதைகளும் மற்றும் பல பிறந்தன. இவ்வுலகெல்லாம் அந்த நாராயணனே. எல்லா சக்திகளுமுடைய அவனை யாச்ரயித்தே உலகம் இருக்கிறது. தாமரை முட்டு போன்று ஹ்ருதயமுள்ளது. அதனுள் அக்னியும் ஜ்வாலையுமிருக்கிறது. அதனிடையில் பரமாத்மா தங்கியிருக்கின்றான், பிரமன், சிவன், இந்திரன்,நித்யஸூரி என்ற வாறான எல்லோருடைய ஹ்ருதயத்தில் அவன் விளங்குதல் பற்றி, அவனே பிரமன், அவனே சிவன் என்றெல்லாம் சொல் லப்படுகிறான். 7. 37 அஷ்டாக்ஷர நாராயணோபநிஷத்து 1 புருஷன் என்ற பெயரைத் தனக்கே பெற்றுள்ள நாராயணன் ப்ரஜைகளை ஸ்ருஷ்டிக்க வேண்டுமெ மனத் திருவுளம் கொண்டான். நாராயணனிடமிருந்தே ப்ராணன் பிறக்கிறது.மனம், இந்திரியங் கள், ஆகாயம்,வாயு,தேஜஸ்,ஜலம், பூமியெல்லாம் பிறக்கின்றன. பிரபன் பிறக்கிறான். நாராயணனிடமே வஸூ ருத்ராதித்யர்கள், வேதங்களெல் லாம் நாராயணனிடமே தோன்றுகின்றபடி. எல்லாம் நாராயண னிடமே பிறக்கின்றன, அங்கேயே லயிக்கின்றன என்பது ருக்வேத சிரஸ்ஸு. நாராயணனிடமிருந்தே ருத்ரன் பிறக்கின்றான். . என்றுமிருப்பவன் நாராயணனே. பிரம்ம ருத்ர இந்திராதிக ளும், காலமும், திக்குக்களும், விதிக்குகளும், மேலும், கீழும், உள்ளும், வெளியும் நாராயணனே. எல்லாம் நாராயணனே. வினையும் வினைப்பயனும் விபரீதஜ்ஞானமும் இல்லாதவனும்,ஹேய மான பேர் பெறாதவனும்,ஸத்துவமயனாயு முள்ள தேவன் ஒருவன் நாராயணன். மற்றொருவனில்லை. இவ்வாறு அறிந்தவன் விஷ்ணு ஸாயுஜ்யம் பெறுகிறானென்றது யஜூர்வேதசிரஸ்ஸு. திருவஷ்டாக்ஷரத்தையும், அதன் பதப் பிரிவுகளையும், ஒவ்வொரு பதத்திற்கு இத்தனை அக்ஷரங்களென்பதையும் கூறி, இந்த மந்த் ரத்தைச் சரியாகச் சொல்பவன் பூரணமான ஆயுளையும், மறுமையில் மிகுந்த பலனையும், மோக்ஷத்தையும் பெறுகிறானென்றது ளாயவேத கிரஸஸ. ஜீவனால் தனக்குச் செய்யப்படும் செயல்களைக் கொண்டு களிக்கும் ஸர்வஸ்வாமியான பரமாத்மாவைச் சொல்லும் ப்ரணவத் தில் அக்ஷரங்களைப் பிரித்து இது தெளிந்து திருவஷ்டாக்ஷரத்தைக் கொண்டு உபாஸிப்பான் வைகுண்டலோகம் செல்வான். நிர்மலமாய் ஜ்ஞாநஸ்வரூபமாய் மின்னல் போன்றதாகும். வேத வை வதிகர்களுக்குரிய பரதேவதை தேவகிபுத்ரன், மதுஸுதான், புன்டரீகாக்ஷன் விஷ்ணு. ஸர்வாந்தர்யாமியாய் ஸர்வகாரணமான பரமபுருஷனாம் பரப்ரம்மமாய், பல அவதாரங்கள் செய்யுமவன், நாராயணனென்றது அதர்வவேதசிரஸ்ஸு. 28 காலையில் திருவஷ்டாக்ஷரத்தை ஒதுகிறவன் இரவிற் செய்த பாவத்தைப் போக்குகிறான், மாலையிலோ துபவன் பகளிற்பண்ண பாவத்தைப் போக்குவான். காலையிலும் மாலையிலும் ஓதுபவன் எல்லாப் பாபமுமற்றிருப்பான். நடுப்பகளில் கதிரோனைக் கண்டு கொண்டே ஒதுபவனுக்கு மகாபாதகங்கள் ஐந்து முதலாக எல்லாம். விலகும். ஸர்வ வேதங்களையும் பாராயணம் பண்ணால் பெறும் பலன் இதை தினாலுன்டு. திருமாலின் ஸாயுஜ்யத்தையும். இவ்வா றறிந்தவன் பெறுவான். அஷ்டாக்ஷர நாராயணோபநிஷத்து முற்றிற்று புருஷஸூக்தம் புருஷஸூக்தமென்பது எல்லா வேதங்களிலும் ஓதப்படும். யஜுர்வேதத்தில் இது பதினெட்டு ருக்குக்களாக ஒதப்பட்டிருக் றது. ருக்குகளின் எண்ணிக்கையில் ஏற்றத்தாழ்வு ஆங்காங்கு காணக்கிடக்கிறது. வேதங்களிலே மந்த்ரபாகம் ப்ரடலமானது. அதில் அத்யாத்மவிஷயத்தை அதாவது பரதத்துவத்தைச் சொல்லும் பாகத்திற்கு ஏற்றமுண்டு. அதிலும் புருஷஸுத்தத்திற்கு மேம் பட்டதொன்றில்லை. பாபங்களுக்கு ப்ராயச்சித்தமாகவும். சாதார ணமாக ஐபத்திலும், விஷ்ணுவை ஆராதிப்பதிலும், மோக்ஷம், இம்மையிலே தேறும் இஷ்டமான பலன், அநிஷ்டத்தை நீக்குதல் என்றவாறு பல விஷயங்களிலும் இப்புருஷஸுஸூக்தத்தைப் பூர்விக ரான ரிஷிகள் பயன்படுத்தியிருக்கின்றனர். தினந்தோறும் செய் யும் ப்ரம்ம யஜ்ஞத்திலே இதனையோதினால் ஸர்வவேத பாராயண புண்யர் உண்டு. எம்பெருமானுடைய ஆராதனத்தில் இதை உப யோகிக்கும் போது ஒவ்வொரு மந்த்ரத்தை ஒவ்வொரு கார்யத்திற் காகக் கீழ் கூறும் அடைவிலே வகுத்துள்ளனர். அவையாவன- ஆவாஹனம், ஆஸநம், பாத்யம், அர்க்யம், ஆசமநீயம், ஸ்நாகம், வஸ்த்ரம்,யஜ்ஞோபாவீதம்,சந்தனம்,புஷ்பம்,தூபம்,கீபர்,நைவே த்யம், அஞ்ஜலி, ப்ரதக்ஷிணம், உத்வாஸநம் என்ற கார்யங்கள் என்பர். புருஷனைச் சொல்லும் ஸூக்தம் புருஷஸுக்தம். ஸூக்தம் என்பதற்கு நன்மொழி, திருமொழியெனப் பொருளாம். புருஷன் 39 இவன் யார் எனில் ஆயிரக்கணக்கானகிரஸ்ணாம் கண்ணூர், காலுமுடையவன். அவன் பூரி யல்லார் சூழ்ந்து பத்தளவுகளை யம் கடந்திருக்கின்றான். லகெல்லாம் அவ அக்கு உடலானபடி யாலே எல்லாருடைய கலை கண் கால்+ளும் அவனது தலை ஈண் கால்களாம். தான் தனக்காகத் தலை கண் கால்களில்லாமலே அவற் கலா மெல்லாம் செய்ய வல்லவன். சிலக்ஷணமான சிஸ்வரூபா தியுளுடை யகு எண்ணற்ற சலை முதலான 4 னதால் அவனு+ அவயவங்களுமுள. அவன் இந்த பிரம்மாண்டத்தையம், அதற்கு ஆவரணமாய் அதாவது அகைச் சுற்றியுள்ள மைஷ்டி ஜலத்தையும் அவ்வாறு மேன்மேலுள்ள ஸாஷ்டி தேஜஸ் முதலாக, பரமாத்தாவி னிடமிருந்து பிரிந்த கமஸ்ஸு பிரியாத தமஸ்ஸு என்னப்பட்ட வரையிலுள்ள பத்து வகை அசேதனங்களையும் கடந்திருப்பவன. இப்படி எல்லாவற்றிற்கும் அந்தர்யாமியான படியாலே எல்லா மவனே. இவ்வுலகில் நாம் உண்ணும் முக்குணமான அன்னமாம் பரக்குதியைப் போன்றதல்லாத அறுவகைக் குணமாம் அன்னத் தினாலே நன்கு வளரா நிற்கும் மோக்ஷமும் அவனிட்ட வழக்கார். அவனேயன்றே அவ்வன்னர். மோக்ஷ பூமியில் அவனுக்குள்ள விஸ்தாரத்தை யாராயும் போது இவ்வுலகிலுள்ள எல்லா ப்ராணிகளும் அவனது கால்பாகம் என்னலாம். முக்கால்பாகம், அழிவற்றங்குப் பரமபதத்திலிருப்ப தென்னல் வேண்டும். அந்தப் புருஷன் வாசுதேவன், ஸங்கர்ஷணன், ப்ரத்யும்கன் என்ற விலக்ஷணமான அவகாரங்களைச் செய்தான் இது முக்கால் என்னுப்படி மீண்டும் ஒரு கால்பாகமான அநிருத்தனாகவும் னில் ஸ்ருஷ்டி கார்யத்திற்காக அவதரித்தருளினான். ஜங்கமஸ்தா வரங்களான ஜீவராசிகளையும் அவர்களுக்கு போக்யமான ப்பஞ்சக் தையும் வியாபித்தான். அதன்மேல் ப்ரம்மாண்டமும், ப்ரம்மாவும், மனுவும் அடை வாகப்பிறந்தனர். பூமியில் முன்னும் பின்னுமாகப் பற்பல ஸ்ருஷ்டி ச் செய்து பரவறுமாயிற்று - பிறந்த புருஷனை ஹவிஸ்ஸாகக் கொண்டு தேவர்கள் பரமாத் மாவை ஆராதிக்கத் தொடங்கினர். அந்தத்தேவர்கள் யாரென்னில், xii 30 செய்வற்காக ஸ்ருஷ்டிக்கப் பெற்ற சிலராகலாம், ஸ்ரீ விஷ்ணுபுராணத்தில் அஸ்த்ரபூஷணாத்யாயத்தில் அருளிச்செய்த படி இந்த ப்ரபஞ்சத்திய வஸ்துக்களுக்கு அபிமானி தேவதைகளாக அமர்ந்த நித்யஸுஅரிகளுமாகலார். யஜ்ஞமும் உண்மையில் நடத்தின துமாகலாம். அக்கிரஹஸ்யத்திற் கூறியவாறு த்யான ரூபமான யஜ்ஞமுமாகலார். அப்போது பிரமன் தன்னை ஹகிஸ்ஸாக நினைத்து மாநஸயாகம் செய்தானென்றதாதலால், தேவர்களென்றது அவ னுடைய இந்திரியங்களையாம். ஆனால் மேலே தேவர்கள் வேறு, ரிஷிகள் வேறெனத் தெளிவாதலால் ரிஷிகளை இந்திரியங்களென்றால் நவர்கள் வேறாவர்; பிரமனைப் போன்றார்க்குத் வேர்களாமவர் கள் பிரமன் தன்னையே பசுவாக்கி யாகம் செய்யவல்லவருமாவார். அந்த யாகத்திலே வஸந்தருது நெய்யாகவும்,ரீஷ்மருது ஸமித் தாகவும்,சரத்ருது நைவேத்யமாகவும் கருதப்பெற்றன. ப்ரீதிவீ, அப்பு,தேஜஸ்,வாயு,ஆகாசம்,அஹங்காரம், மஹத்து என்ற எழும் அக்கியைச் சுற்றி வைக்கும் பரிதிகளாயின. பஞ்சபூதங்கள், பஞ்ச தந்மாத்ரங்கள், பதினோரிந்திரியங்கள் ஆக இருபத்தொன்று, அன்றி, ஜ்ஞாநேந்திரியங்கள் ஐந்து, கர்மேந்திரியங்கள் ஐந்து, புத்தி, அஹங் சித்தம், மனது என்ற நான்கு உள் இந்த்ரியங்கள், சரீரமாக அமைந்த ஐந்து பூதங்கள் ஆக இருபத்தொன்றாகுமவை ஸமித்துக் களாயின. முன் சொன்ன தேவர்கள் புருஷபசுவை யஜ்ஞத் திற்கென்று யூபத்திற்கட்டினார்கள்; ப்ரோக்ஷித்தார்கள். யஜ்ஞமும் செய்தனர். அாத்ய தேவசெனப்படும் நித்யரிகளும், இந்திரியங் முழுமையும் ஹோமமாகச் செய்யப்பட்ட பிரமனிடமிருந்து ப்ருஷதாஜ்பம் - விகித்ரமான ஆஜ்யம்,(தயிர் கலந்த நெய்) சேகரிக்கப் பெற்றது. நாடுகளில் நடமாடும் பசுக்களும், காடுகளிலே யிருக் கும் பசுக்களும் ஸ்ருஷ்டிக்கப்பட்டன. ருக்கு,ஸாமம், காயத்ரி முதலான சந்தஸ்ஸுக்கள், யஜுஸ் எல்லாம் உண்டாயின. இரு புறம் பற்களுள்ள குதிரைகளும் மற்றவைகளும், மாடுகளும், வெள்ளாடு செம்மறியாடுகளும் பிறந்தன. மனித ஸ்ருஷ்டியை எத்தனை விதமாகச் செய்தார்களென்றால் கான்கு விதமாகவென்க. முகத்தினின்றுபிராம்மணர்களும், கைகளினின்று சத்திரியர்களும், கடைகளினின்று வைச்யர்களும், கால் +னின்று சூத்ரர்களும் தோன்றினர். மனத்தினின்று சந்திரன் பிறந்தான். கண்ணி கதிரோன். முகத்தினின்று இந்திரனும் அக்னியும், பிராணனிடத்திலிருந்து வாயு, கொப்பூழினின்று (ஆகாயம்) அந்தரிக்ஷ லோகம். தலையினின்று சுவர்க்கம், கால்களினின்று பூவுலகு, காதினின்று திக்குகள். இவ்வாறு உலகங்களை ஸ்ருஷ்டி செய்தனர். யாவனொருவன் ஸர்வஜ்ஞனாய் எல்லா ரூபங்களையும்,நாமங் களையும் செய்து அந்த ரூபங்களை அந்த நாமங்களாலே சொல்லிக் கொண்டு ( இதற்கு இது பெயர் என வகுத்துக் கொண்டு) தமன் எனப்படும் இப்ரக்ருதி மண்டலத்துக்கு அப்பால் வீற்றிருக்கிறான், ஸூர்யனைப் போன்ற ப்ரகாசமுடைய அம்மஹா புருஷனை யானறி வேன். யாவெனொருவனைப் பிரமன் முதன் முதல் உயதேசித்தான், இந்த்ரனும் தெளிந்தான், பிறகு நான்கு திக்குகளும் நன்கறிந்தன. அந்த மஹா புருஷனை இவ்வாறு அறிந்தவன் (உபாஸிப்பவன்) இங்கே ராக ாகத்வேஷாதிகள் விலகி முக்கன் போலாகிறான். வீடு பெறுவதற்கு வேறு வழியில்லை. யஜ்ஞத்தினாலே யஜ்ஞ புருஷனை தேவதைகள் ஆராதித்தனர். அதுவே முதல் தர்மமாயிருந்தது. ஆராதித்தவர்கள் அநாதிகாலமாய் ஸாத்யதேவர்கள் நிலைத்து நிற் கும் பமபதமாம் நாகத்தை (சிறிதும் துக்கம் கலசாக ஆனந்தமே வடிவுகொண்ட உலகினை) அடைந்து விளங்குகின்றனர். இதுபுருஷஸுக்தத்தின் ஸாமாம். புருஷஸூத்த ஸாரம் முற்றிற்று. உபரிஷத் ஸாரம் முற்றிற்று. ஸ்ரீமதே ரங்க ராமாநுஜமஹா தேசிகாய நம:

உத்தமூர்.தி.லீரராகவாசார்யர். சுபமஸ்து शोधनिका वाचकमहाशया: अशुद्धं जानन्तः स्वयमेव शुद्ध पाठं निवेश्य पठिष्यन्तीति नात्र सर्वप्रकाशने प्रयत्नः क्रियते । उपलब्धस्थलेषु पुनः शुद्धमिह प्रकाश्यते- भूमिकायां १७ पु. पं. ५ सारण्यै २ परिष्कारच्च ५७ १८ ऋषयश्च १५ कर्मकरण १४ मुपासकं १४ विधायाथ परेषाञ्च भाषितानां यथायथम् ।। १८ ह्रस्वदीर्घ २५ व्यतिरिक्त इति । सोन्तरादन्तरं प्राविशत् दिशश्चान्तरं १६ आथर्वणे शिखयोः ........तत्त्वपर- २ श्रुति विहितस्य २९ भक्त्तया सह विसर्जयितव्य ८ कार्येत्यर्थः २२ पृणप्रीणन ९ वसवः सर्वाणिच्छन्दांसि ५ इत्येतदंशभाक् एवमन्यनिरीक्ष्यम्॥ शुभमस्तु १२ शखयाः ३ ३०६ ३५१ श्रीपद्मावतीसमेतश्रीनिवासपरब्रह्मणे नमः कृष्णयजुर्वेदीय-श्वेताश्वतरोपनिषत् ॐ-पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते । पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते इति, भद्रं कर्णेभिरिति, सह नाववत्विति च शान्तिः ।। श्रीमते रामानुजाय नमः येनोपनिषदां भाष्यं रामानुजमतानुगम् । रम्यं कृतं प्रपद्ये तं रङ्गरामानुजं मुनिम् ।। श्रीरङ्गरामानुजमुनिवरविरचितं प्रकाशिकाभिधानं भाष्यम् । अतसीगुच्छसच्छायमञ्चितोरःस्थलं श्रिया । अञ्जनाचलशृङ्गारमञ्जलिर्मम गाहताम् ॥ व्यासं लक्ष्मणयोगीन्द्रं प्रणम्यान्यान् गुरूनपि । श्वेताश्वतरमन्त्राणां विवृतिं करवाण्यहम् ॥ स्वेतरसमस्तचेतनाचेतनविलक्षणपरमात्मस्वरूपनिर्दिधारयिषया इयमुपनिषत् श्री श्रीनिवासपरब्रह्मणे नमः । श्रीमद्भयो रङ्गरामानुजमहादेशिकेभ्यो नमः । श्वेताश्वतरोपनिषद्भाष्यपरिष्कारः यः श्वेताश्वतरोदितश्चिदचितोरीशः पदं योगिनाम् - मुरूपच्या व जगन्मयोऽत्यणुचिदानन्त्यापहः संश्रयः । देवं कालहिरण्यगर्मगिरिशाद्यापारमेतं परं शेषाकारसुपर्णशैलनिलयं श्रीशं गिरित्रं श्रये ॥ विदितं खलु भृगुर्वारुणिः वरूणं पितरमुपसृत्य, यत इमानि भूतानि जायन्ते, येन जीवन्ति, यत् प्रयन्त्यभिविशन्ति, तद् ब्रह्मेत्यधीत्य, तादृशं ब्रह्मैव किमिति निर्धारयितुमनाः तपस्तप्त्वा क्रमेण अन्नप्राणमनोविज्ञानव्यतिरिक्तमानन्दं ब्रह्म निश्चिकायेति । तथैव रीत्या बहवो श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता [अ.१. हरिः ओम् ॥ ब्रह्मवादिनो बदन्ति । किं कारणं ब्रह्म कुतः स्म जाताः जीवाम केन क्व च संप्रतिष्ठा'। अधिष्ठिताः केन सुखेतरेषु वर्तामहे ब्रह्मविदो व्यवस्थाम् ॥१॥ 1. सुप्रतिष्ठा. आरभ्यते । विद्यास्तुत्यर्थमाख्यायिकामाह ब्रह्मवादिनो वदन्तीति । ब्रह्मवदनशीला मुनयो वक्ष्यमाणप्रकारेण वदन्ति स्मेत्यर्थः । किमिति । हे ब्रह्मविदः ! जगतः कारणं ब्रह्म किन्देवतारूपम् ? कस्माद्ब्रह्मणोऽस्माकं जन्म स्थितिश्च संप्रतिष्ठाशब्दितो लयश्च । केन वा ब्रह्मणा अधिष्ठिताः तत्परतन्त्रास्सन्तः अनसि ऊत गोसंघवत् जिहासितेषु दुःखरूपेषु जन्मसु विशिष्टामवस्थितिमनुसृत्य वर्तामहे । सुप्रतिष्ठेति पाठेऽप्यमेवार्थः । (१) 1. स्तुत्याम् . 2. दशोपनिषद्भाष्यग्रन्थेष्विव एतद्भाष्येपि तालकोशे प्रतीकलेशधारणं विना पूर्णव्याख्येयभागग्रहणमेव लक्ष्यते । अथापि लाघवाय प्रायो मुद्रितग्रन्थकोशरीत्यनु- सरणम् । 3. ओत. ब्रह्मवादिनः सर्वविधकारणत्वेन घुष्यमाणं ब्रह्म किम्भूतमिति निर्धारयितुं संभूय विचिन्त्य कालस्वभावकर्मजीवादीनामतथात्वं तदन्यस्य कस्यचित् तथात्वस्वीकारे कस्याप्यवद्यस्य विरहञ्चाऽऽलक्ष्य तादृशं ब्रह्म स्वीचक्रुः, यादृशस्य ग्रहण न दुष्यति । तदेव तपःप्रभावदेवप्रसादभावितपरमार्थज्ञानः श्वेताश्वतरः ब्रह्मविन्महर्षिसंघजुष्टं ब्रह्म परममुत्तमाश्रमिभ्यः प्रोवाच । तदिह प्रतिपाद्यते ब्रह्मवादिन इत्यादिना । वदन्ति स्मेति भूतकालादरणं भूतस्यवोपजीवनार्हत्वात् । श्रुतो लट्प्रयोगो वादस्यास्य सार्वकालिकत्वव्यक्तये। किं कारणं ब्रह्मेति । जगत्कारणं तावत् ब्रह्मेति सर्वे प्रतियन्ति | तच्च जन्मस्थितिलयरूपसर्वकारणम् | न केवलमेतावत् । स्थितेरिव प्रवृत्तेरपि कारणम् । तद् ब्रह्म किम्भूता ? किं निर्गुणं सगुण वा? सगुणमपि कीहशगुणम् ? तथा गुणातिरिक्तद्रव्यात्मकवशेष वधुरं तद्विशिष्टं वा ? विशिष्टमपि कियद्विशष्टम् ! वैशिष्टयमपि किरूपम्? तथा एवम्भूतमिदं कि ब्रह्मरुद्राद्यन्तर्भूतम् उत सर्वजीवविलक्षणं ब्रह्मरुद्रादिहेतुभूतं किञ्चित् दैवतमित्येवं ब्रह्मवादिनो मीमांसन्ते इति भावः । वर्तामहे इत्यस्य प्रवर्तामहे इत्यर्थे उत्तरार्ध प्रवृत्तिकारणत्वमपि ब्रह्मणो वक्तुं प्रवृत्तमिति ध्येयम् । अथवा जीवामेत्यैहिकं सुखदुःखमि - जीवन- मुक्तम् ; सुखतरेषु वर्तामह इत्यनेन स्वर्गनरकयोर्व्यवस्थया वृत्तिरुच्यते । तत्र वृतुधात्वर्थस्य व्यवस्थया महाभेदविक्षया कियाविशेषणतया व्यवस्थामिति कर्मत्वोपपादने क्लेशमनुचिन्त्य, अनुसत्येनि ल्यबन्तस्याच्याहार. कृतः । अत्र अनेककिंशब्दप्रयोगः, कार्यभेदेन कारणभेदोऽपि कि स्यादिति शङ्काव्यञ्जनाय; एककार्यकारणत्वेन संभाव्यमानस्याप्यन्यकार्यकारणत्वासंभवे कथं ब्रह्मत्वमित्याक्षेपाविर्भावाय च : (१) अ.१.] श्वेताश्वतरोपनिषत् कालः स्वभावो नियतिर्यदृच्छा भूतानि योनिः पुरुष इति चिन्त्यम् । संयोग एषां न त्वात्मभावादात्माऽप्यनीशः सुखदुःखहेतोः ॥ २ ॥ ननु कारणं ब्रह्म सिद्धवत्कृत्य किन्देवतारूपमिति प्रश्न एवानुपपन्नः । तस्यैवानभ्युपगन्तव्यत्वात् । लोके हि कालज्ञाः कालमेव सर्वकारणमाचक्षते । लोकायतिकास्तु स्वभावमेव हेतुमाचक्षते । मीमांसकास्तु नियतिलक्षणं कर्मैव हेतुं मन्यन्ते । अपरे अहेतुकत्वलक्षणं यादृच्छिकत्वम् । अपरे पञ्च भूतानि । प्रकृतिं केचित् । पुरुष केचिदाचक्षते । तेषामन्यतमः पक्षोऽस्तु । किं ब्रह्मकारणवादाभ्युपगमेनेत्याशङ्क्याह काल इति । कालादीनि कारणमित्येतन्न युक्तिसहम् । दोषाणां बहूनां स्फुरणात् । चिन्त्यम् न निश्चेतुं शक्यम् ; अचेतनानां चेतनस्य वा प्रत्येकं हेतुत्वासंभवादित्यर्थः । ननु एषां संयोगो हेतुर्भवितुमर्हति । न तेषां संयोजकाभावः शङ्कितव्यः । तेषां मध्ये आत्मनश्चेतनस्य संयोजकस्य सद्भावेन संयोगसंभवादित्याशङ्क्य-आत्मनः स्वातन्त्र्ये सुखभोक्तृत्वमेव स्यात् ; न दुःखभोक्तृत्वम् । अतः सुखदुःखानुभवितुजीवस्यापि न नियन्तृत्वं संभवतीत्याह संयोगः -- हेतोः । उक्तोऽर्थः । 1. भविष्यति । ___ कालज्ञाः ज्योतिर्विदः । स्वभावमेव हेतुमिति । न्यायकुसुमाखली सर्वार्थसिद्धौ चैतद्विस्तरः । यदृच्छया भवतीत्यस्य, अकस्माद् भवति, न कस्मादपि भवतीत्यर्थात् तत्र कस्य चित् हेतुतया निर्देशायोगात् पूर्वोत्तरभङ्गीं विहाय, ( 'यदृच्छां हेतु' मित्यनिर्दिश्य ) अहेतुकत्वलक्षणं यादृच्छिकत्वमिति भङ्गयन्तरादरणम् । पुरुषं केचिदिति । कर्मणा योगेन च पूर्वपूर्वकल्पे सिद्धिमधिगतवतामुत्तरोत्तरकल्पे भूम्यन्तरिक्षस्वर्गनरकादिसर्वनिर्माणनिपुणी संभाष्यत इति कपिलहिरण्यगर्भादिषु परदेवताबुद्धिं बिभ्रतामभिमानः । अत्र योनिशन्दः कारणपर्याय: कालादौ प्रत्येकमभिसंबध्यत इति परेषां व्याख्यागतिः । इह तु पूर्वमन्त्रादेव कारणमित्यनुषङ्गात् योनिपदं प्रसिद्ध प्रकृतिपरं स्वीकृतम् । श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता [अ.१. न त्वात्मभावादित्यत्र तुशब्द एवार्थः । आत्मसद्भावात् संयोगः संभवतीत्येतन्नैवेत्यर्थः । ब्रह्मणोऽप्यपरिणामिनः उपादानत्वञ्च'न संभवतीति भावः । (२) 1. न च न संभवति. आत्मभावादित्यस्यार्थद्वयम्। जीवात्मसद्भावादिति, परमात्ममात्रसद्भावादिति च। जीवात्मनः कारणत्वमिव परमात्मन: कारणत्वमपि तेन निरन्तं भवति । कथं हि तस्य जन्मलयादिसर्व कारणत्वम् , अपरिणामितयोपादानत्वानर्हत्वादिति । तदाह ब्रह्मणोऽप्यपरिणामिन इति । एवञ्च पूर्वार्धे पुरुषशब्दोऽप्युभयपर इति वा, तत्र प्रकारवाचिना इतिशब्देन परमात्मग्रहणममिमत मिति वा ग्राह्यम् । तथा च कालादीनां पृथगपृथग्वा कारणत्वं दुस्साधमित्युक्तं भवति । तत्र कालस्तावत् नोपादानम् । इदानीजायते, तदानीं नश्यतीति जन्मनाशावच्छेदकतया प्रतीतावपि क्व च संप्रतिष्ठेत्युक्तलयाधारत्वादिरूपोपादानत्वायोगात् । कार्याभिन्नं हि कारणमुपादानम् । न च कालस्य घटपटादिना कार्येण सहैवयप्रतीतिरानुभषिको । वर्तमानत्वादिरूपस्य कालस्य सर्वत्र विशेषणतयैव स्फुरणात् । अखण्डः कालः कश्चित् कारणमिति चेत्-तर्हिं ततः सर्वदा सर्वकार्योत्पत्तिः प्रसज्यते । अथ स्वभावः । स किं कार्यस्य स्वभावः उत कारणस्य ? नाद्यः । कार्य हि स्वपूर्वकालवर्ति यदपेक्षते, तत् कारणम् । तत्र स्वमेव स्वस्य कारणं न भवति आत्माश्रयादिति स्थिते, का कथा स्वगतो भावः स्वस्य कारणमिति । अथ कारणस्य स्वभाव इति, तर्हि कारणमन्यन्निर्देष्टव्यम् । अथ सत्कार्यवादात् कार्यकारणैक्यात् स्वात्मको भावः पदार्थ: कारणमित्यर्थ इति चेत् स एव कः । घटस्य मृदादिः; पटस्य तन्त्वादिरिति चेत् - तस्याचेतनस्य कथं स्वतन्त्र्येण कारणत्वम् । जीवाम केन, सुखेतरेषु वर्तामहे इत्युक्तं चेतननिरूपितं कारणत्वमचेतने कथं घटते ? अथ नियतिः । नियतिः = नियमः अवश्यम्भावः । अवश्यम्भावादवश्यं भवतीत्युक्तौ उत्पतिरेवोत्पत्तौ कारणमुक्तं स्यात् । अथ यतोऽत्रश्यं भवति, सा नियति:-सा पक्षान्तरभूता का नाम? पुण्यपापात्मकमेति लोकप्रसिद्धमेवेति चेत्-क्षणभुङ्गुरं तत् कालान्तरभाविने फलाय कथमलमिति कथ्यताम् । व्यापारद्वारेति चेत् -कि कर्मणोऽपि कश्चिद् व्यापारः ? स कुत्रत्यः? न कर्मणि, तस्य नष्टत्वात् । न भूतेषु ; तेषामपि नश्वरत्वात् । भूतानां कारणत्वपक्षस्य स्वीकारप्रसङ्गात् । न कर्तरि पुरुषकारणत्वपक्षपरिग्रहापत्तेः । न चाचेतना धर्मभूता नियतिः धर्मिभूतचेतनाचेतनसर्वोत्पत्तिलयस्थानं च स्वतन्त्रय भवितुमर्हति । न च यदृच्छापक्षः । तथा हि सति कारणं किमपि नेत्येवोक्तं भवति । तदेतत् अन्नपानाद्यर्थिनः कृषिनिर्माणादिसार्वलौकिक प्रवृत्तिव्याहतमनुन्मत्तः को नु वक्तुमर्हति ? अ..] श्वेताश्वतरोपनिषत् ते ध्यानयोगानुगता अपश्यन् देवात्मशक्तिं स्वगुणैर्निरुढाम् । ते इति । एवं ध्यानयोगयुक्ता मुनयः, 'अपहतपाप्मा दिव्यो देव एको नारायणः ' इति श्रुतिप्रसिद्धदेवशब्दितनारायणात्मिकां कार्योपयोग्यपृथक्सिद्धविशेषणत्वेन शक्तिशब्दितां सत्त्वरजस्तमोलक्षणस्वगुणोपेतां ब्रह्मणो जगत्कारणत्वनिर्वाहिकां भूतानीति, योनिरिति च भौतिकपदार्थविषये युज्यते, न पुरुषादिविषये। न च भूतान्यचेतनानि स्वतन्त्राणि कार्यकराणि दृष्टानि । तानि च सुखदुःखेषु पुरुषाणां व्यवस्थया कथं कारणानि भवेयुः । सर्वेषामेषां केनचित् प्रकारेण कारणत्वेऽपि ईशनव्यापारलवलेशस्यापि तत्राभावेन न पुष्कलं कारणत्वम् । तदिदम् आत्माऽप्यनीश इति अपिना दर्शितम् । आत्मा तु पुरुषो यद्यपि क्वचिदीष्टे – अथापि अनीशः सुखदुःखहेतोः । न खलु स्वदुःखार्थं किञ्चित् स्वयमेव चेतनः सृजेत्। ननु कर्मयोगसिद्धाः केचित् कल्पारम्भे कलितजनयः सर्वेषां सर्वविधं जनयन्तीति चेत - त एव स्वात्मने दुःखहेतुं कथं कल्पयेयुः । तेषु एकोऽन्यस्य तत् कल्पयतीति चेत् - तर्हि परस्परकलहेन कल्पः प्रारम्भ एव प्रध्वनितः स्यात् । किञ्च ते किं जनित्वा सर्वं कल्पयन्ति अथाजनित्वा । अन्त्यो नोत्थातुमर्हति । आये तु जनिर्नाम देहेन्द्रियबुद्धिवेदनासंघातसंपत्तिः । सा च भूतपञ्चकाद्यधीना। तत, सर्वमिदं तदुत्पतेः प्रागेव यदि, ते कथं सर्वकारणम् ? इति रीत्या अत्र चिन्तनाप्रकारो द्रष्टव्यः । मूले योनिरिति प्रकृतिरुच्यते। भूतकारणवादिनश्चार्वाकादयः । तत्कारणभूतमात्राहङ्कारमहत्पूर्वतया प्रकृतेः कारणत्वं सांख्यसंमतम् । (२) उक्तकालाद्यतिरिक्तस्य तत्प्रेरकस्य सर्वेशितुः कस्यचिदेव कारणत्वं निष्याम तस्याप्यपरिणामिन उपादानत्वायोगात् उपादानान्तरस्वीकारे च तस्य सर्वविधकारणत्वभङ्गप्रसङ्गात् किं कार्यमिति विमृश्य यादशपदार्थस्वीकारे उपादानत्वमपि रक्षितं भवेत् , अवद्यावहचिदचिद्गतपरिणामविरहश्व पालितो भवेत् - तादृशपदार्थस्वीकारमध्यवसितवन्त इत्युच्यते ते ध्यानेत्यादिना । देवात्मशक्तिमिति । आत्मा द्विविधः जीवात्मा देवात्मा चेति । तत्र जीवात्मनः ब्रह्मरूद्रकपिलादेः कारणत्वं न कल्पते । देवात्मा तु कारणम् । देवात्मा नाम यः सर्वदा देव एव भवति, सः। तद भाष्यते, अपहतपाप्मा दिव्यो देव एको नारायण इति । दिधु क्रीडायामिति निष्पन्नेन देवशब्देन, लोकवत्तु लीलाकैवल्यमिति च दर्शितं भवति । शक्तिमिति अपृथक्सिद्धविशेषणरूपतया पदार्थस्वीकार प्रदर्शनात् उपादानत्वासंभवादिसर्वदोषनिस्तारः । शक्तिरित्यस्य कार्योपधायाकापृथक्सिद्धिविशेषणमित्यर्थः । उपयोगित्वं नाम कारणतावच्छेदत्वम्। तेन श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता [अ. १. यः कारणानि निखिलानि तानि कालात्मयुक्तान्यधितिष्ठत्येकः ॥ ३॥ प्रकृतिं दृष्टवन्त इत्यर्थः । ततःपरं तच्छरीरकं सर्वविधकारणं सकलकारणाधिष्ठितारं समाभ्यधिकशून्यं परमात्मानमपि दृष्टवन्त इत्याह यः कारणानीति । उक्तोऽर्थः । (३) ब्रह्मोपादानम् ; उपादानतावच्छेदिका प्रकृतिरित्युक्तं भवति । प्रकृतेर्ब्रह्मापृथक्सिद्धत्वममानतां व्यवहारस्तावत् , प्रपञ्चं प्रति प्रकृतिः कारणमिति । जानतां तु स व्यवहार औपचारिकः, परमतस्यांशतः स्वीकारमूलको वा । वस्तुस्थितिमनुसृत्य मुख्यस्तु व्यवहारः प्रपञ्च प्रति प्रकृतिविशिष्टं ब्रह्मोपादानमिति । न चोपादानोपादेययोरमेदहानिः; प्रपञ्चस्यापि ब्रह्मापृथक्सिद्ध तया तद्विशिष्टब्रह्मण एक कार्यतया तदक्षतेः । प्रकृतिरियं द्रव्यभूताऽपि उक्तविधापृथक्सिद्धिमत्तया शक्तिर्भवितुमर्हति ' एवं शक्तिभूताया अस्याः द्रव्यत्वं स्वगुणनिरूढामित्यनेन दर्शितम् । स्वपदेन परमात्मादौ सत्त्वरजस्तमोरूपप्राकृतगुणासंभवः सूच्यते । प्रकृतेर्गुणानाच्च भेदप्रदर्शनेन, गुणसमुदायः प्रकृतिरिति सांख्यमतञ्च व्युदस्यते । नन्वेवमचेतनस्य कस्यचिदुपादानतावच्छेदकत्वे सर्वोपादानत्वं कथं बह्मण इति शङ्कापरिहारपूर्वकं शक्तिशक्तिमतोरनयोः संबन्धोऽपि विशदीक्रियते उत्तरार्धे । यानि कारणानि प्राक् प्रस्तुतानि, स्वभावो नियतिर्भूतानीति, तानि सर्वाणि प्राकृतान्येव । प्रकृत्यनन्तर्गतश्च यदि कश्चित् स्वभावः, स पुरुषेऽन्तर्भविष्यति । यथेषां कारणानां देवापृथक्सिद्धत्वम् , तथा कालस्यापि द्रव्यस्थानाद्यन्तस्य क्षणलवकाष्ठामुहूर्तादिपरिणामशालिनः तदपृथक्सिद्धत्वमेव एवं देवमनुष्यतिर्यवक्स्थावरात्मना जायमानस्य जीवात्मनोऽपि । एवं स्वापृथक्सिद्ध प्रकृतिपुरुषकालस्यास्य ब्रह्मणः न दाहजनकोष्ण्यरूपशक्तिसंपन्नस्याग्नेरिवाधिष्ठातृत्ववैकल्यम् , येन स्वातन्त्र्यहानिरन्यापेक्षा च प्रसजेत् । तदुच्यते अधितिष्ठत्येक इति । एवश्चास्य सर्वेशितृत्वादुपादानवमिव निमित्तत्वमपि निरूढमिति एक एव सर्वविधकारणत्वसंपन्न इति पूर्वपृष्टसाकारपुष्कलमिदं परं ब्रह्मेति । अत्रौत्तरार्धे तमित्यध्याहारेण अपश्यन्नित्यन्तस्यानुषङ्गो वा; योऽधितिष्ठति, तस्य देवात्मनः शक्तिमपश्यन्नित्यन्वगो वाऽस्तु । यद्वा उत्तरार्धमिदमुत्तरश्लोकेनान्वितमिति, मा भूत् तमित्यध्यहारः, किंतु अपश्यविनित्यन्तानुषङ्गमात्रम् । पूर्वत्र तु पक्षे उत्तरश्लोकस्य तदुत्तरश्लोकेन एकवाक्यतया तं देवात्मानं प्रकृति पञ्चपर्वामधीम इत्यन्वयोऽपि स्यात् । तेन पूर्वोक्तापृथक्सिद्धि निबन्धनः आत्मप्रकृत्योः सामानाधिकरण्येन निर्देशोऽपि दर्शितो भवति । अ.१.] श्वेताश्वतरोपनिषत् तमेकनेमिं त्रिवृतं षोडशान्तं शतार्धार विंशतिप्रत्यराभिः । अष्टकैः षड्भिः विश्वरूपैकपाशं त्रिमार्गभेदं द्विनिमित्तैकमोहम्॥ ४ ॥ चित्तावतारसौकर्याय तं चक्रत्वेन रूपयति तमेकनेमिमिति । परमात्मानं प्रकृत्याख्यैकनेमियुक्तं सत्त्वरजस्तमोगुणैः त्रिप्रकारतया त्रिवृतं षोडशसंख्यायुक्तान्तशब्दितविकारोपेतं वाचकभूताकाराादेपञ्चाशद्वर्णलक्षणारोपेतं द्वादशमासपञ्चर्त्वयनद्वयसंवत्सरात्मकविंशतिप्रत्यरयुक्तमित्यर्थः । प्रत्यराभिरिति लिङ्गव्यत्ययश्छान्दसः । अरा हि नाभिनेमिमध्यवर्तिकाष्ठविशेषाः । प्रत्यराश्च तद्दाढ्यार्थनिहिताः तन्मध्यवर्तिकाष्ठविशेषाः । अष्टकैरिति । अणिमाद्यैश्वर्याष्टकमेकम् ; प्राच्यादिदिगष्टकमपरम् ; दिक्पालाष्ट- कमेकम् ; भूमिरापो ऽनलो वायुः ख मनो बुद्धिरेव च । अहंकार इतीयं मे भिन्ना प्रकृतिरष्टधा' इति गीतोक्तं प्रकृत्यष्टकम् , 'अष्टौ प्रकृतय' इत्युक्तप्रकृत्यष्टकात्मकमन्यत् ; 'ब्रह्म प्रजापतिर्देवा गन्धर्वा यक्षराक्षसाः । पितरश्च पिशाचाश्च ' इति देवाष्टकमेकम् ; 'अष्टौ वसव ' इत्युक्तवस्वष्टकम् , अपहतपाप्मत्वादिब्राह्यगुणाष्टकम् ', (दया सर्वभूतेषु इत्यायुक्त दयाद्यष्टकं) — दया सर्वभूतेषु क्षान्तिरनसूया शौचमनायासो मङ्गळमकार्पण्यमस्पृहे ' ति आत्मगुणाष्टकं वा एकञ्च । एवमेभिः षड्भिरष्टकैरुपेतम् । विश्वरूपो विराट् पुरुषः । स एव ( एको) मुख्यः पाशः । स्वाश्रितजगन्नैश्चल्यहेतुतया बन्धकपाशवत् विराट् पुरुषः ब्रह्मचक्रस्य पाशरूप इत्यर्थः । त्रिमार्गभेदं द्विनिमित्तैकमोहं देवयानपितृयाणक्षुद्रजन्तुभवनलक्षणमार्गत्रययुक्तम् , तत्र च पितृयाणक्षुद्रजन्तुभवनलक्षणम्पर्गद्वयहेतुभूतदेहात्मैक्यमोहमित्यर्थः । अपश्यन्निति पूर्वेण संबन्धः । (४) पयायष्टकं या 1. पा. दया इत्यादिदयाष्टकं, इति ; दया सर्वभूतेषु इत्याद्युक्तंदयाष्टकं वा इति च. श्रीरङ्गरामानुनमुनिविरचितमाष्ययुक्ता [अ.१. पञ्चस्रोतोम्बुं पञ्चयोन्युग्रवक्त्रां पञ्चप्राणोर्मि पञ्चबुद्धयादिमूलाम् । पञ्चावर्ता पञ्चदुःखौघवेगां पञ्चाशद्भेदां पञ्चपर्वामधीमः ॥ ५॥ सर्वाजीवे सर्वसंस्थे बृहन्ते तस्मिन् हंसो भ्राम्यते ब्रह्मचक्रे । एवं चक्रत्वेन रूपयित्वा तच्छक्तित्वेन निर्दिष्टां प्रकृतिं वैराग्याय नदीत्वेन रूपयति पञ्चस्रोतः इति । स्रोतोरूपेणाविच्छिन्नतया प्रवर्तमानानि तमोक्षराव्यक्तमहदहङ्काररूपाणि अम्बुस्थानीयानि यस्याः सा तथोक्ता । महाभूतोपादानतया योनिभूतानि पञ्च तन्मात्राण्येव उग्रवक्त्राणि प्रवाहमुखरूपाणि यस्याः सा पञ्चयोन्युग्रवक्त्रा । प्राणापानादयः पञ्च ऊर्मिस्थानीया यस्याः सा पश्चप्राणोर्मिः । बुद्धेर्ज्ञानस्यादिभूतानि पञ्च ज्ञानेन्द्रियाणि मूलं यस्याः सा पञ्चबुद्धयादिमूला। पञ्च कर्मेन्द्रियाणि आवर्तस्थानीयानि यस्याः सा पञ्चावर्ता । पञ्च महाभूतानि अत्यन्तप्रतिकूलतया प्रवर्तमानानि ओघ वेगस्थानीयानि यस्याः सा पञ्चदुःखौघवेगा। अकारादिपञ्चाशद्वर्णलक्षणनामभेदयुक्ताम् , ' तमो मोहो महामोहस्तामिस्त्रो ह्यन्धसंज्ञितः' इति पुराणप्रसिद्धपञ्च (विध) सृष्टिलक्षणपर्वपञ्चकयुक्तां ब्रह्मात्मिकां प्रकृतिं तदधिष्ठितारश्च परमात्मानम् अधीमः स्मराम इति अपश्यन्निति पूर्वेणान्वयः । (५)

एवं किं कारणं ब्रह्म कुतः स्म जाता इति चिन्तायाः, 'देवात्मशक्ति', 'यः कारणानि निखिलानि तानी' त्यनेन च देवशब्दितनारायण एव सर्वकारणम् , अपरिणामिनोऽपि तस्य कारणत्वनिर्वाहिका प्रकृतिरिति निस्तारो दर्शितः । अधिष्ठिताः केन सुखेतरेषु' इति चिन्तायाः निस्तारं दर्शयति सर्वाजीवे इति । सर्वान् आजीवयतीति सर्वा जीवम् । अनेन, जीवाम केनेत्यस्योत्तरमुक्तं भवति । सर्वेषां संस्था समाप्तिः = प्रलयो यस्मिन् तत् सर्वसंस्थम् । अनेन च, 'क्व च संप्रतिष्ठे ' त्यस्योत्तरमुक्तं भवति । बृहन्ते बृहतीत्यर्थः । अतश्च निरतिशयबृहत्त्वादेव सर्वसंस्थत्वादिकं युज्यत इति भावः । तादृशे ब्रह्मरूपे चक्रे, हन्ति = गच्छति अनेकजन्मसहस्रसंचरणशील इति हंसः जीवः परवशतया, 1. ओधशब्दितेति पाठे ओघशब्दिततमअदिपञ्चकेति स्यात् । 2 सुखोत्तरेषु. 3. सर्वाजीवे. R अ. १.] श्वेताश्वतरोपनिषत् पृथगात्मानं प्रेरितारश्च मत्वा जुष्टस्ततस्तेनामृतत्वमेति ॥ ६ ॥ उद्गीत (थ) मेतत् परमं तु ब्रह्म तस्मिंस्त्रयं 'स्वप्रतिष्ठाक्षरश्च । 1. सुप्रतिष्ठा । 'भ्रामयन् सर्वभूतानि यन्त्रारूढानि मायया । इत्युक्तरीत्या ब्रह्मचक्रेण भाग्यमाणोऽयं भ्रमतीत्यर्थः । एतज्ज्ञानस्य फलमाह पृथगात्मानमिति । उक्तरीत्या भ्रमयितृत्वेन परमात्मानम् ' , तेन भ्राम्यमाणं तच्छरीरभूतञ्च स्वात्मानं मत्वा तज्ज्ञानप्रीतेन परमात्मना [प्रसन्नेन] जुष्टः प्रीत्या विषयीकृतस्सन् मुक्तिं प्राप्नोतीत्यर्थः । ततश्चामृतत्वफलप्राप्तिहेतुभूतज्ञानविषयस्य प्रेर्यप्रेरकलक्षणजीवपरभेदस्य परमार्थत्वमुक्तं भवति । ' अपरमार्थज्ञानस्य मोक्षहेतुत्वासंभवादिति द्रष्टव्यम् । (६)

उद्गीतमिति । एतच्चक्ररूपतया प्राङ्निर्दिष्टमेव, नारायणः परं ब्रह्म', 'स्वे महिम्नि प्रतिष्ठितः', 'एतद्वैतदक्षरं गार्गि ब्राह्मणा अभिवदन्ति ' इत्यादिवेदान्तवाक्येषु परब्रह्मत्वेन स्वप्रतिष्ठत्वेनाक्षरत्वेन चोद्गीतमुच्चार्गीतम् । उद्गीथमिति पाठेऽपि स एवार्थः । तस्मिन् स्वप्रतिष्ठाक्षररूपे ब्रह्मणि प्रकृतिपुरुषकालरूपं 1. परमात्मनः 2. अपारमार्थिक, 3. स्वप्रतिष्ठितत्वेन, 4. स्वप्रतिष्टिताक्षररूपे. प्रेरितारमिति । ईर क्षेपे। आधृषादित्वात् णिचो विभाषा। प्रेरयितारमित्यर्थः । ननु कथं पृथङ्मत्वेति पृथत्क्वानुसंधानविधिः, ' योऽन्यां देवतामुपास्ते अन्योऽसावन्योऽहमिति, न स वेदेति तन्निषेधादिति चेन्न-तत्र 'आत्मेत्येवोपासीते' ति आत्मत्वोपासनविधानात् राजभृत्यन्यायेन भिन्नत्वेन पृथसिद्धत्वानुसंधानं निषिद्धयते । इह तु आत्मत्वानुसंधानोपयोगी शरीरत्वात्मत्वरूपपार्थक्यं वस्तुभेदो मन्तव्यतयोच्यते वस्त्वैक्यभ्रमव्यावृत्तये इत्याविरोधात् । आत्मत्वानुसंधानश्चेदम् , 'अहं ब्रह्मास्मी' ति एकशब्दामिलापानुगुणमिति च तत्रैव वृहदारण्यके व्यक्तम् । 'नन्वेतावता कालात्मप्रकृत्यधिष्ठाता ब्रह्मचक्रे पुरुषाणां भ्रमयिता प्रेरयिता देवात्मा कश्चित् सिद्धः । तावता ब्रह्म कारणमिति कथं सिद्धयति' इत्यत्र अयमेव ब्रह्मा अस्य ब्रह्मशब्देन कारण- समर्पकेण व्यवहारकाले उक्तसर्वविशेषणविशिष्टं ततः प्रतिपत्तव्यम् । विशिष्टाकारेण ह्यस्य स्थूलाव- स्थापनहेतुत्वरूपं बृहत्वापादकत्वमित्युच्यते उद्गीतमिति । स्वप्रतिष्ठाक्षरच्चेत्यनेन त्रयस्य ग्रहणायोगात् तस्य पूर्वान्वयविवक्षया सस्मिन् त्रयमित्यस्य मध्यनिविष्टस्य वाक्यात् पृथकारः। तस्य च, त्रयं तन्निष्ठमित्यर्थः । शिष्टस्य तु निरुक्तो देवात्मैव परमं ब्रह्म च भवति स्वप्रतिष्टाक्षरच्च भवतीत्यर्थः । अक्षरं द्विविधम् , ' अक्षरात् परतः परः' इत्युक्तं प्रकृतिरूपम् , 'एतद्वै तदक्षर गार्गी ' ति तदितरपरब्रह्मरूपञ्च । तत्र द्वितीयस्य ___ श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता [अ. १. अनान्तरं वेदविदो विदित्वा लीना ब्रह्मणि तत्परा योनिमुक्ताः॥ ७ ॥ संयुक्तमेतत् क्षरमक्षरञ्च व्यक्ताव्यक्तं भरते विश्वमीशः । अनीशश्वात्मा बध्यते भोक्तृभावात् ज्ञात्वा देवं मुच्यते सर्वपाशैः॥८॥ त्रयमाश्रितमित्यर्थः । अवान्तरमिति । तत्पराः ब्रह्मपराः ब्रह्मेप्सवः अत्रेदृशे प्रकृतिपुरुषकालानां विवेके तेषां परमात्मनश्चापृथक्सिद्धतया आधाराधेयभावलक्षणम् अन्तरम् 'अतिशयितं भेदं विदित्वा प्रकृतिबन्धनिर्मुक्तास्सन्तः परमं साम्यं प्राप्य भिन्नतया अदर्शनलक्षणलयं गता इत्यर्थः । (७)

ननु प्रकृतिसंबन्धे जीवपरयोरविशिष्टे सति जीवस्य कुतो बन्धः? परस्य कुतो नेत्यत्राह संयुक्तमिति । ईशः परमात्मा व्यक्तरूपं क्षरमचिद्वर्गमव्यक्तमक्षरं चिद्वर्गच्च परस्परसंयुक्तं बिभर्ति ; न तु बध्यते । अनीशो जीवस्तु बध्यते कर्मफलभोक्तत्वाभिसन्धिलक्षणभावसत्त्वात् । परमात्मनस्तु (परमात्मा तु ?) 'न मां कर्माणि लिम्पन्ति न मे कर्मफले स्पृहा' इत्युक्तरीत्या तस्य कर्मफलस्पृहाभावेन ___ 1. ईदृश-विवेकं. १. अन्तरशब्दितभेदं. 3. साम्यमाप्य अमिन्नतया अदर्शन. ग्रहणाय स्वप्रतिष्ठेति विशेषणनिर्देशः । अमृताक्षरं हर इति वक्ष्यमाणजीवरूपाक्षरव्यावृत्तये वा विशेषणनिर्देशः । तेन ब्रह्मणः परमत्वं तदुपरिवस्त्वन्तरसद्भाववादनिरासपूर्वं स्थापितं भवति । तस्मिन्नित्यादेः उपर्यन्वयसंभवे तु तस्मिन् यत् त्रयं प्रकृतिपुरुषकालरूपम् , यच्च तदाधारभूतं स्वप्रतिष्ठाक्षरम् , (तदुभयं विदित्वा ) अत्र मिथोऽन्तरं विदित्वेति रीत्या वर्णनीयम् । तदपेक्षया, ब्रह्मनिष्टं पूर्वोक्तं त्रयम् , ब्रह्मरूपं स्वप्रतिष्ठाक्षरच्चेति सर्वमिदं उद्गीतमेतत् परमं ब्रह्म भवति = ब्रह्मशब्दार्थे विशेष्यविशेषणभावेन निविष्टं भवतीत्यर्थवर्णनं ज्यायः । कश्चित्तु, 'परमं ब्रह्मैतत् उद्गीतं प्रमाणेन । किं तत् प्रमाणम् ? उच्यते ! तस्मिन् ब्रह्माणि विषये त्रयं वेदत्रयम् , स्वप्रतिष्ठाक्षरं मूलान्तरनिरपेक्षप्रणवाक्षरश्वास्ति प्रमाणतये' ति व्याख्याति । स्वप्रतिष्ठाक्षरमिति कर्मकृतपरिणामरहितनित्यमुक्तजीवनित्यविभूत्यन्यतरपरं वा । तत्रापि 'क्षरश्चाक्षर एव च', 'यदक्षरे परमे प्रजाः ' इति तत्प्रसिद्धेः। तथाच कालादित्रयवत् तदक्षरमपि भवति तन्निष्टमित्यर्थः । सुप्रतिष्ठाक्षरमित्यपि पाठोऽस्ति ! संयुक्तमिति । क्षरमक्षरञ्च यदा संयुक्तं भवति, तदा एवम्भूतं देहि तेन भ्रियते । तत्र देहस्यापि आत्मनोऽपि तद्वार्थत्वमस्तीति भावः । अत्रात्मत्वोपयोगि धारकत्वमुक्तम् । ईश इत्युक्तं नियन्तृत्वमप्युपरि विवरिष्यते, 'क्षरात्मानावीशते देव एक इति । ननु ईशः स्वतन्त्रो न बध्यते, अक्षरं तु परतन्त्रत्वाद् बध्यते चेत्, ईशो निष्करूणः प्रसज्यते, नेत्साह भोक्तअ. १.] श्वेताश्वतरोपनिषत् ज्ञाज्ञौ द्वावजावीशनीशावजा ह्येका भोक्तृभोगार्थयुक्ता । अनन्तश्चात्मा विश्वरूपो ह्य(प्य)कर्ता त्रयं यदा विन्दते ब्रह्ममेतत् ॥९॥ कर्मलेपाभावात् , स्वसंयुक्ततया प्रकृतिभरणेऽपि अपहतपाप्मत्वात् ' प्रकृतिसंबन्धप्रतिभटः तत्प्रतिभटज्ञाने विषयश्चेति निर्गळिनार्थः। (८)

परस्परवैलक्षण्यमेव प्रपञ्चयति ज्ञाज्ञाविति । पूर्वनिर्दिष्टयोर्मध्ये एकः सर्वज्ञः अत एव ईशश्च । अपरस्तु अज्ञोऽनीशश्च । उत्पत्तिराहित्यं तु द्वयोरपि समानम् । ईशनीशाविति दीर्घाभावः छान्दसः । भोक्तुः जीवस्य भोगरूपप्रयोजनयुक्ता उत्पत्तिरहिता काचनान्या प्रकृतिरित्यर्थः । एवं तृतीय (त्रितय ! ) मुत्पत्तिराहित्येन समानमपि परस्परं विलक्षणमित्यर्थः । ननु प्रकृतेः जीवभोगोपकरणत्ववत् परमात्मनोऽपि भोगार्थत्वं कुतो न भवेत् । प्रत्युत एकैकशरीरजीवभोगार्थत्वे 'सकलशरीरकपरमात्मभोगार्थत्वमवर्जनीयमेवेति । अत्राह अनन्तश्चति । विश्वशरीरकस्यापि परमात्मनः, 'नान्तं गुणानां गच्छन्ति तेनानन्तोऽयमुच्यते ' इत्युक्तरीत्या सत्यकामत्वाद्यनन्तगुणाश्रयस्य निरपेक्षस्य जीववत् कर्मफलाभिसन्धिपूर्वककर्तृत्वाभावान्न तद्भोगार्थत्वं प्रकृतेरिति भावः । एतादृशवैलक्षण्यज्ञानस्य फलमाह- त्रयमिति । एतत् त्रयं यदा विन्दते परस्परवैलक्षण्येन दर्शनसमानाकारध्यानेन 1. पाप्मतया... अपरश्च. 3. अनन्त. 4. र्थत्वं त्ववर्ज, 5. त्रयं सत्यमेतत् । भावादिति। अहं मोक्तेल्याकारकभाववत्वादित्यर्थः । तादात्विकक्षुद्रभागप्रावण्येन निषिद्धस्य, पाश्चात्यप्रकृष्टभोगलिप्सया च काम्यस्य तेनानुष्ठिततया कर्मवेष्टितत्वादिति भावः । एवमवश्यानुभोकव्यशुभाशुभकर्मनिगडबद्धोऽपि यत् मुच्यतेऽननुभुज्येव तत्फलजातम् , तत्र देवस्य कारुण्यमेव कारणमित्युच्यते झात्वा देवमित्यादिना । सर्वमिदं विव्रियत उत्तरमन्त्रं । (८) ज्ञाज्ञाविति । अज्ञत्वात् जीवः प्रतिकूलमनुकूलच्च प्रपञ्चं भावयन् रागद्वेषोपप्लुतः कर्मपरवशः स्वयमनीशो बन्धं प्रतिबन्धुम् । अमिज्ञतमस्तु देवो न तथा । भोक्तृभोगार्थयुक्तेति । 'आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः' इत्युक्तलक्षणं भोक्तारमेव भोजयेदजा; न पुनः शरीरान्मुक्तम् , जहाति ह्येनां भुक्तमोगामजोऽन्यः । नतरां निर्मलं परमात्मानमिति । अनन्तश्चेति । न केवलं ज्ञः, अपहतपाप्मत्वसत्यसंकल्पत्वाद्यनन्तगुणश्च, त्रिविधपरिच्छेदरहितश्च, विष्णुत्वादनन्तपदव्यर्थभूतश्चेति । दर्शनसमानाकारध्यानेनेति । ननु देवस्य तादृशध्यानविषयी. श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता [अ. १. क्षरं प्रधानममृताक्षरं हरः क्षरात्मानावीशते देव एकः। तस्याभिध्यानात् योजनात् तत्त्वभावात् भूयश्चान्ते विश्वमायानिवृत्तिः ॥१० विषयीकरोति, तदा ब्रह्म भवति = मुक्तो भक्तीत्यर्थः । एवमेव व्यासार्यैः, "चमसवदविशेषात् " इत्यत्र व्याख्यातम् । ब्रह्ममिति छान्दसं रूपम् । (९)

संयुक्तमिति मन्त्रनिर्दिष्टक्षराक्षरशब्दार्थं विवृण्वन् परस्परवलक्षण्यज्ञानमात्रेण मुक्तौ, मनननिदिध्यासनवैयर्थ्यमिति शङ्काच्च शमयति क्षरं प्रधानमित्यादिना । 'प्रधान प्रकृतिः स्त्रिया ' मिति प्रधानशब्दिता प्रकृतिः क्षर मित्युच्यते । भोग्यमात्मनो भोगार्थ हरतीति हरो जीवः । सः अमृताक्षरम् । अमृतत्वात् = मरणधर्मशन्यत्वादक्षरमित्यर्थः । क्षरात्मानौ --- एकः । क्षराक्षरशब्दितचेतनाचेतनवर्गेशिता, 'अपहतपाप्मा दिव्यो देव एको नारायणः । इति निर्दिष्टो नारायण इत्यर्थः । तस्यामिध्यानादिति । अभिध्यानमारम्भणसंशीलनम् । योजनं योगः । तत्वभावः तत्त्वाविर्भावः । एतैः अन्ते शरीरावसाने भूयः समस्तप्रकृतिसंबन्ध- कारो मुक्तये स्यात् , न तु त्रयस्येति चेन्न - चेतनाचेतनविलक्षणत्वेन परमात्मोपासने तयोरपि ध्यानविषयीकारो भवतीति तात्पर्यात् | प्रसिद्धचोपासात्रैविध्यमपि । इन्द्रप्राणाधिकरणे च टीकायां 'भोक्ता भोग्य ' मिति वाक्यं गृहीत्वा त्रिविधोपासनं दर्शितम् । ब्रह्म भवतीति । त्रयं त्रिविधं ब्रह्म यदा विन्दते, एतत् तदा मुच्यते सर्वपाशैरिति पूर्वमन्त्रान्वयापेक्षयेदं युक्तम् । (९) उक्तमेव त्रयवेदनं विशदीक्रियते क्षरमिति मन्त्रेण | त्रयवेदनमित्यनेन ब्रह्मण इव प्रकृत्यादेरपि पार्थक्येन स्वातन्त्र्येण वेदनं मुक्ति हेतुरिति नोच्यते, किंतु प्रकृतिपुरुषेशितृत्वेन परमात्मवेदनमेव त्रयवेदनं नाम । तथा वेदनमपि न श्रवणादिमात्रम् , किंतु तत्त्वभावरूपं दर्शन- समानाकारपर्यवसन्नमित्युक्तं भवति । क्षरमक्षरच्चेति प्रागुक्तक्षराक्षरविवरणं क्रियते क्षरमिति । अमृताक्षरमिति | प्रधानमपि क्वचिदक्षरमिति व्यपदिश्यते । क्षरणं चेतनाचेतनसाधारणम् ; मरणं चेतन एवं व्यवह्रियमाणं लोके । तद् द्वयं वस्तुगत्या चेतनस्य नास्तीति अमृताक्षरत्वमस्य । अमृतवत् स्वयमेव भोग्म् अमृतभूतपरमात्मसंबन्धि च सदपीदमक्षरं हन्त क्षुद्रमन्यद् भोगाय हरतीति चानुतप्यते । अत्र हर इत्यस्य रुद्रपरतया देव एक इत्यत्र नान्वयः, व्यवहितत्वात् अमृताक्षरशब्दस्यकस्योद्देश्य विधेयोभयासमर्पकत्वाञ्चेति १३-२. तात्पर्यचन्द्रिकायामुक्तम् । अभिध्यानादिपदानामर्थः चमसाधिकरणटीकायामुक्त एव । आरम्भणसंशीलनमिति पाठेऽपि आलम्बनसंशीलनमित्येवार्थः । आरभ्यते (रलयोरभेदात् ) आलभ्यते स्पृश्यत इति आरम्भणमालम्बनम् । योगाद् व्युत्थितस्यापि अनवरतं चित्तालम्बनभूतध्येयवस्तुपरिशीलनं योगकाले अविच्छिन्नानुसंधाने उपयुज्यते । तत्त्वाविर्भावो नाम दर्शनसमानाकारं मानम् । तत्त्वे अ. १.] श्वेताश्वतरोपनिषत् ज्ञात्वा देवं सर्वपाशापहानिः क्षीणैः क्लेशैर्जन्ममृत्युप्रहाणिः । तस्याभिध्यानात् तृतीयं देहमेदे विश्वैश्वर्यं केवल आप्तकामः ॥ ११ ॥ निवृत्तिरित्यर्थः । ततश्च त्रयं यदा विन्दते ब्रह्ममेतदिति मन्त्रोक्ता मुक्तिः ब्रह्मोपासनकालीनब्रह्मानुभवरूपेत्यर्थः । ( १०)

ज्ञानसाध्यमुक्तिकमं दर्शयति ज्ञात्वेति । दर्शनसमानाकारज्ञानेन विषयीकृत्य सर्वपाशशब्दितपापहानिर्भवति । " तदधिगम उत्तरपूर्वाधयोरश्लेषविनाशौ " इति सूत्रे दर्शनसमानाकारज्ञानारम्भसमये पूर्वोत्तरपुण्यापुण्यकर्मणाम् , 'उपासनावसाने क्षमिध्ये ' इति भगवत्संकल्वरूपाश्लेषविनाशौ भवत इत्युक्त्तेः । क्षीणैः क्लेशसाधनशरीरेन्द्रियादिभिः सह जन्ममृत्युप्रापककर्मणाम् , 'क्षान्त मिति संकल्परूपा प्रकृष्टां हानिर्भवति । " सांपराये तर्तव्याभावात् - " इत्यत्र सकलपुण्यापुण्यकर्मणां पूर्वं दर्शनसमानाकारज्ञानारम्भसमये, क्षमिप्य इति भगवत्संकल्परूपाश्लेषविनाशवतां क्षान्तमिति संकल्परूपप्रकृष्टहान्यभ्युपगमात् । तस्याभिध्यानपरमफूलीभूतमपहतपाप्म. त्वादिलक्षणं विश्वातिशायि तृतीयमैश्वर्यं तु प्राकृतदेहभिन्नशुद्धसत्त्वमयदेहभेदे भवति। केवलः प्रकृतिसंबन्धविनिर्मुक्त एव देशविशेषविशिष्टं ब्रह्म प्राप्य आप्तकामो' भवति ; न तु प्रकृतिमण्डले इति भावः । (११)

1. आत्मकामः क. भावः आस्था तत्वभाव इत्यर्थेन भक्तिपापनत्वमपि गम्येत । अत्र पञ्चम्यन्तत्रयोक्तेषु पूर्वपूर्वस्योत्तरोत्तर हेतुत्वमस्ति । एवम्भूतज्ञानात् प्रथमं मायानिवृत्तिः, भूयश्च अन्ते शरीरावसाने अन्तिमप्रत्ययकाले तत एव दर्शनात्मकध्यानात् अन्या मायानिवृत्तिरिति । अयमर्थं उत्तरमन्त्रे स्पष्टं भाषिष्यते। ज्ञात्वेति ज्ञानं पूर्वोक्तः तत्त्वभावः । हानिः हानं पुरुषकिया। तत् सुकृतदुष्कृते धूनुते इतिवत् । तस्याः ज्ञानसमानकर्तृकत्वात् क्तृप्रत्यय उपपद्यते । देहभेदे देहविशेषे । 'अत्र ब्रह्म समश्नुत' इति श्रुत्या सोऽश्नुते सर्वान् कामानिहैवेति न मन्तव्यमित्युपविश्यते केवल आप्तकाम इति । केवलोदेशेन आप्तकामत्वविधायकं पृथग्वाक्यमिदम् । अत्र मन्त्रेऽयमर्थः स्वरसतः प्रतीयते-पूर्वोक्तात् दर्शनसमानाकारध्यानात् सर्वपापहानौ तत्साध्यानां क्लेशानां क्षीणत्वादननुभाव्यत्वात् तदर्थजननमरणरूपबन्धहीनो भवति पुरुषः । प्रहाणिरित्यत्र प्रशब्देन प्रलयकालिकजन्ममृत्युहानिविलक्षणं पुनर्जन्मादिप्रागभाषासमानकालिकत्वविशिष्टं जन्ममृत्युहानं ह्यप्यते । तदयं पाप्मजन्मजरामरणादिवर्जितत्वात् केवल एव। श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता [अ. १. एतत् ज्ञेयं नित्यमेवात्मसंस्थं नातः परं वेदितव्यं हि किश्चित् । भोक्ता भोग्यं प्रेरितारश्च मत्वा सर्वं प्रोक्तं त्रिविधं ब्रह्ममेतत् ॥ १२ ॥ एतत् ज्ञेयं --- किश्चित् । एवम्भूतं परं ब्रह्म आत्मन्यन्तर्यामितया संस्थितं ज्ञेयम् । ज्ञातवतश्च ज्ञातव्यान्तरं नावशिष्यते । भोक्ता - ब्रह्म मेतत् । 'भोक्तृशरीरकत्वं भोग्यशरीरकत्वमपहतपाप्मत्वादिविशिष्टसत्यज्ञानादि- स्वरूपत्वमिति विधात्रयविशिष्टं ब्रह्म ज्ञातव्यम् । इति वेदार्थसंग्रहे वर्णितम् । केचित्तु, 'भोक्ता भोग्यं प्रेरितेत्येतत् त्रिविध प्रोक्तमेतत् सर्वं मत्वा ब्रह्म भवति - अथाप्यस्य विश्वात्मकब्रह्मसायुज्यरूपं भोगसाम्यमप्राकृत देहप्राप्तया परमपदे भगवत्पदपद्मसंश्रयसमनन्तरमेव । देहवियोगकाल एवं प्राकृतभोगहेतुसर्वकर्मक्षयेऽपि स्यात् धीसंकोचमात्रस्थितिकृदनुगतः सूक्ष्मसंस्कारयोगः । तद्भङ्गरूपे तस्मिन् सायुज्ये सति पुरुषोऽयं सत्यकामः सत्यसंकल्पश्चाप्तकामो भवति । एवञ्चेमं तृतीयं विश्वेश्वर्यरूपं विशेषमविदुषामयथाभूतवेदान्तिनां केवले केवलभावे निःश्रेयसविश्रमणं न श्रेय इति । तथाच ब्रह्मवेदनपर्वक्रमः पूर्वमन्त्रोक्तः । तत्कलपर्वक्रम इह विशदमुच्यते, यद् भूयश्चान्त इति प्राक् संगृहीतमिति । सर्वमिदं भाष्यसंमतमेव । परंतु पूर्वार्धे पापहानावुक्तायां तत्कार्यहानेरर्थसिद्धत्वात् , 'दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तरापायादपवर्ग' इति रीत्या कार्थपरम्पराकथनस्य प्रकृते व्यर्थत्वात् पापहानस्य ध्यानप्रारम्भ - अवसानदशाभेदेन स्थितं द्वैविध्य युक्तमिह वक्तुमिति तथा भाषितम् । (११) विश्वैश्वर्यमित्युक्त्या स्यात् जगद्वयापारादिरूपमैश्वर्थमप्यस्य । तथाच सर्वप्रकारं परमं साम्यमिति वा परमात्मैक्यं वा न मन्तव्यमित्युपदिश्यते एतदित्यादिना। नित्यमेवात्मसंस्थमिति । जीवात्मनो देवात्मनश्च शरीरात्मभावरूपः संबन्धोऽनपायी | अतोऽयं तदाऽपि तदधीन एवेति नास्य तदैक्यं तदत्यन्तसर्वप्रकारसाम्यं वेति भावः । एवञ्च विश्वैश्वयं नाम भाष्योक्तरीत्या विश्वातिशायि प्राकृतप्रपञ्चातिशयितमैश्वर्यम् ; यद्वा विश्वं समस्तम् जीवेन यावत् संपादयितुं शक्यम् , तावदैश्चर्यमित्यस्तु । नन्वियं सगुणावस्था । निर्गुणावस्थायां तु स्यादैक्यमित्यपि नेति ज्ञाप्यते नातः परं वेदितव्यं हि किञ्चिदिति । एवञ्च अचेतनशरीरकत्ववत् चेतनशरीरकत्वमपि ब्रह्मणः सार्वकालिकमिति प्रदर्शनपूर्वं निगम्यते भोक्तेत्यादिना । वेदार्थसंग्रह इति । तत्रेयं सूक्तिः, "एवम्भूतभोक्तृभोग्ययोरन्तर्यामिरूपेणावस्थानम् , स्वरूपेण चापरिमितगुणौघाश्रयत्वेनावस्थानमिति परस्य ब्रह्मणः त्रिविधावस्थानं ज्ञातव्यमित्यर्थः" इति। केचित्त्विति । ननु मत्वेत्यस्य मन्तव्यं ज्ञातव्यमित्यर्थाश्रयणायोगात् , ब्रह्ममेतत् ' इति पूर्वत्र, 'ब्रह्म भवती ' ति टीकायां व्याख्यातत्वाच्च तथैवेहापि ब्रह्ममेतदित्यस्य व्याख्यानसभवात् वेदार्थसंग्रहस्यापि कैचिदुदित एवार्थे तात्पर्य किं न स्यात् । अतः पक्षान्तरतया निर्देशः कुत इति चेत्-उच्यतेअ. १.] श्वेताश्वतरोपनिषत् वह्नेर्यथा योनिगतस्य मूर्तिरंन दृश्यते नैव च लिङ्गनाशः । मुक्तो भवतीत्यर्थः । इत्युपसंहारः । इति वदन्ति । प्रेरितेति वक्तव्ये प्रेरितारमिति छान्दसं रूपम् । (१२) ननु, ‘एतत् ज्ञेयं नित्यमेवात्मसंस्थ ' मिति अनुपपन्नम् । आत्मसंस्थस्य परस्यानुपलम्भात् इत्याशङ्क्य, यथा अरणिगतस्य वह्नेः प्रत्यक्षेणानुपलम्भेऽपि मथने धूमोपलम्भात् न तत्सत्ता अपह्नवार्हा -- एवं प्रत्यक्षाद्यग्राह्यस्याप्यात्मसंस्थस्य परमात्मनः प्रणवनिर्मथने उपलभ्यमानत्वात् न तत्सता अपह्नवार्हेत्याह वह्नेरिति । योनिगतस्य कारणभूतारणिगतस्य मूर्तिः स्वरूपं प्रत्यक्षेण न दृश्यते । लिङ्गं तु दृश्यते । पश्चात् ___1. न गृह्यते । लिङ्गं तु पश्चात् , वेदार्थसंग्रहव्याख्यायां तात्पर्यदीपिकायामत्र संदर्भे, 'सद्वारकमाकारद्वयमद्वारक एक आकारश्चेति ब्रह्म त्रिविधम्-तत्तदन्तर्यामितयावस्थानं स्वरूपेणावस्थानं चेति त्रिविधम्' इत्येतावन्मात्रोक्तावपि पूर्वत्र, “भोक्तृभोग्यनियन्तृृन् ज्ञात्वा विविधमेतद् ब्रह्म सर्वं मयोक्तम्" इति तात्पर्यस्य वर्णितत्वात् तदपेक्षया कश्चिदुक्तं पक्षान्तरमेवेति । प्रेरितेति वक्तव्ये इति । शङ्करभाष्यगतिरप्येवमेव । प्रथमयोजनायां तु भोक्त्यस्य भोक्तारमित्यर्थः। इतः परं बहुग्रन्थेनोपदेशस्य करिष्यमाणत्वेऽपि सर्वं तत् उक्तार्थविवरणमात्रमिति सर्वं प्रोक्तमित्युक्तिः संगच्छते। अत एवैतदध्यायान्ते द्विरुक्तिर्दृश्यते। द्वितीययोजनायां — मत्वा', 'ब्रह्ममेतत् इत्यनयोः, ' पृथगात्मानं प्रेरितारश्च मत्वा', 'त्रयं यदा विन्दते ब्रह्ममेतत् इति पूर्वमन्त्रसमानार्थत्वलामः । इन्द्रप्राणाधिकरणटीकायां तु मत्वेत्यस्योपासनपरत्वमभिमतम् । अत्र प्रेरितारश्च मत्वा अतः परं पुरुषेण वेदनीयं न किञ्चिदस्तीति पूर्वाधेन सह योजनाऽपि सुवचा । तदाऽपि भोक्तेत्यस्य भोक्तारमित्यर्थ आवश्यक एव । एवमपि स्यात् -- भोक्तेति, वाक्ये कर्तृ निर्देशः । चकारेण भोक्तारं स्वमिति समुच्चीयते । तथाच भोग्यम् , प्रेरितारम् , तथा स्वश्च सर्व प्रोक्तं विविधं ब्रह्म मत्वा भोक्ता एतद् ब्रह्म भवतीति । यद्वा भोक्तेत्यस्य भोक्तारमित्येवार्थः । सर्वं प्रोक्तं त्रिविधमित्यस्य चिदचिदीश्वरात्मकं तत्त्वं तद्वेदनपर्वरूपोपायः समन्तरोक्ततत्फलपर्वं च सर्वं त्रिविध मया प्रोक्तमित्यर्थः । ब्रह्ममेतत् । सर्वमिदं ब्रह्मैव । एतत्सर्वज्ञाने सत्येव ब्रह्मज्ञानं संपन्नं मन्तव्यमित्यपि सुवचम् । इतः परं बहुविषयोपदेशेऽपि तत्त्वोपायफलेष्वेकैकस्यापि त्रिविधतया प्रोकत्वमिहोच्यत इति न दोष इति । ध्याने मन्त्रः प्रदर्श्यते वह्नेरिति । लिङ्गनाशः लिङ्गानुपलम्मः | णश अदर्शने इति हि श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता [अ. १. स भूय एवेन्धनयोनिगृह्यः तद्वोमयं वै प्रणवेन देहे ॥ १३ ॥

आत्मानमरणि' कृत्वा प्रणवं चोत्तरारणिम् । ध्याननिर्मथनाभ्यासात् देवं पश्येनिगूढवत् ॥ १४ ॥

तिलेषु तैले दधनीव सर्पिः आपः स्रोतस्वरणीषु चाग्निः । एवमात्माऽऽत्मनि गृह्यतेऽसौ सत्येनैन तपसा योऽनुपश्यति ॥१५॥ 1. स्वदेहमरगि. शां.

मथने सतीन्धनयोनितयेन्धनप्रभक्तया गृह्यते । तद्वत् प्रणवेन परमात्मशरीरभूते जीवे शोध्यमाने पूर्वमप्रतीतस्यान्तर्यामिणः सूक्ष्मवस्त्राञ्चलान्तर्गतमाणिक्यवत् प्रत्यग्वस्त्वन्तर्गत- स्योपलब्धिर्भवतीत्यर्थः । तद्वोभयमित्यत्न वाशब्दः इवार्थः । (१३) प्रणवेन प्रकाशप्रकारमेव दर्शयति आत्मानमिति । स्वात्मनि प्रणवेन ध्यायमाने तदन्तर्गत आत्मा निगूढवत् स्थितः प्रकाशत इत्यर्थः । (१४) ___ तदेव प्रपञ्चयति तिलेषु - पश्यति । यथा तिलादिस्थिततैलादिकं यन्त्रपीडनाद्यपायेन गृह्यते, एवं सत्यतपोलक्षणोपायेन परमारमा गृह्यत इत्यर्थः। (१५) धातुः । स भूय एवेति । भूयः पश्चात् । स एव साक्षात् वह्निरेवेत्यर्थः । उभयम् देवात्मा तश्चिह्नश्चेति द्वयम् । तदभिव्यक्तिप्राचीनानि च चिह्नानि अनन्तराध्याये नीहारधूमेति मन्त्रेण गणयिष्यन्ते । पाञ्चभौतिकस्य देहस्य प्रणवार्थत्वाभावेन उत्तरारणिस्थानापन्नप्रणवमभ्यमानत्वायोगात देहशब्दः परमात्मशरीरभूतजीवात्मपरः । उत्तरारणिर्नाम उपरितनमरणिभूतं मन्थनकाष्ठम् । निगूढवदित्यस्य निगूढाग्निवत् इत्यर्थः अरणिनिदर्शनबलात् , 'पश्येद ब्रह्माग्निगूढवत् ' इति ध्यानबिन्दूपनिषद्दृष्टप्रकृतजातीयमन्त्रचतुर्थपादतश्च ज्ञायते । अन्यानि व निगूढानि अनन्तरमन्त्रेण दर्श्यन्ते । प्रणवेन मथनञ्च विहितप्रतिषिद्धाचरणानाचरणपूर्वकमित्युच्यते सत्येनेत्यादिना । सत्य यमान्तर्भूतम् , तपो नियमान्तर्गतम् । एवं सत्यं सामान्यधर्मः, तपो विशेषधर्मः। अ.२. श्वेताश्वतरोपनिषत् सर्वव्यापिनमात्मानं क्षीरे सर्पिरिवार्पितम् । आत्मविद्यातपोमूलं तत् ब्रह्मोपनिषत्परम् तद्ब्रह्मोपनिषत्परम् ।। १६ ।। इति श्वेताश्वतरोपनिषदि प्रथमोऽध्यायः ।। ॥अथ द्वितीयोऽध्यायः ।। युञ्जानः प्रथमं मनस्तत्त्वाय सविता धियः । सर्वव्यापिनमिति । क्षीरार्पितसर्पिस्समतया सर्वव्याप्तमात्मानं प्रत्यगात्मविद्यया तपसा च ज्ञेयमुपनिषदां परं प्रतिपाद्यं तत् परं ब्रह्म विद्यादित्यर्थः । द्विर्वचनमादरार्थमध्यायसमाप्तिद्योतनार्थश्च । (१६ ) इति प्रथमाध्यायप्रकाशिका ।। आत्मसंस्थपरमात्मप्रतीत्यौपयिकेन्द्रियनिग्रहरूपतपस्सिद्धयनुगुणं भगवत्प्रार्थनामन्त्रमाह युञ्जान इति । धियः सविता प्रेरकः परमात्मा पृथिव्याः अधि सर्वव्यापिनम् अन्तर्बहिश्च व्याप्तम् अणावात्मनि तद्धर्मभृतज्ञानविकासे च कार्त्स्न्येन व्याप्तम् । गुरुमुखगृहीतस्वाध्यायादिकमप्यावश्यकमिति सूच्यते उपनिषत्परमिति। अत्र पूर्व- मन्त्रे अनुपश्यतीत्यनेनान्वयः सुवचः । पूर्वार्धमात्रस्य वा तथाऽन्वयं कृत्वा उत्तरार्ध प्रथमान्तपदात्मकं पृथग्वाक्यमित्यपि सुवचम् – अथापि मन्त्रभेदाद वाक्यभेदो युक्त इति विद्यादिति पदाध्याहारः। द्विर्वचनमिति । अत्र न प्रत्यध्यायं द्विर्वचनं श्रूयते । अध्यायसमातिद्योतनार्थत्वे तदावश्यकमिति चेत् - आदरार्थमित्यस्तु । आदरश्च प्रथमाध्यायोक्तस्यैवार्थस्य सर्वस्य विवरणमनन्तराध्ययैः क्रियत इति अस्य सर्वसमासरूपत्वादिति भाव्यम् । ध्याननिर्मथनाभ्यासं प्रागुस्तमधिकृत्य वक्तुं द्वितीयाध्यायस्यारम्भः । अत्र धीपदसवितृपदादेरभ्यसनात् , 'तदक्षरे तत् सवितुर्वरेण्य' मिति वक्ष्यमाणरीत्या गायत्रीमन्त्रस्यानुसंधापनं कृतं भवति । तेन संध्योपासनादेर्योगोपयोगितया आवश्यकत्वं सूच्यते, " वर्णाश्रमाचारवता पुरुषेण परः पुमान् । विष्णुराराध्यते पन्था नान्यस्ततोषकारकः" इति च श्रीविष्णुपुराणम् । १८ श्रीरङ्गरामानुजमुनिविरचितमध्ययुक्ता [अ. २. अग्निं ज्योतिर्निचाय्य पृथिव्या अध्याभवत् ॥१॥ युक्तेन मनसा वयं देवस्य सवितुः सवे । सुवर्गेयाय शक्तया ॥२॥ युक्त्वाय मनसा देवान् सुवर्यतो धिया दिवम् । 1. अग्नेज्यों ; अग्रिज्यो, 2. आभरत् . ऊर्ध्वमग्निं ज्योतिः अग्निरूपं ज्योतिः निचाय्य संपूज्य अमिहोत्रादिकर्म (दिकं) कृत्वा मनः तत्वाय साक्षात्काराय पृथिवी'निष्ठाग्निज्योतिस्सदृशस्वात्मनिष्ठपरमात्म- तत्त्वसाक्षात्काराय युञ्जानो नियुञ्जानः आभवत् भवत्वित्यर्थः । तत्त्वसाक्षात्काराय परमात्मनि मनो नियुञ्जानो भवत्वित्यर्थः] (१) __युक्तेनेति । सवितुः प्रेरकस्य परमात्मनः सवे अनुज्ञायां सत्याम् -- अनुज्ञयेति यावत् – युक्तेन मनसा आत्मप्रवणेन चेतसा युक्ता क्यं सुवर्गेयाय स्वर्गशब्दितभगवल्लोकसाधनाय परमात्मनिदिध्यासनाख्यकर्मणे शक्त्या युक्ता भवेमेत्यर्थः । (२) ‘परमात्मा प्रणिपातमात्रेण कथमनुज्ञां प्रयच्छेत् । इत्याशङ्कय भगवदन्तरङ्ग- भूतविष्वक्सेनाद्याचार्यप्रणामपूर्वकं भगवत्प्राप्तौ यतमानानामनुज्ञां प्रयच्छतीत्याह युक्त्वायेति । सुवः स्वर्गं लोकं भगवल्लोकं यतः गतान् देवान् पूर्वाचार्यान् मनसा युक्त्वाय -- छन्दसि, 'क्त्वो यक् ' इति यक् । मनसा युक्त्वाय = प्रणम्येति यावत् --- दिवं द्योतमानं निरतिशयबृहत्त्वयुक्तं परमात्मरूपं ज्योतिः धिया 1. पृथिव्यादिनिष्टाग्निज्योतिस्सदृशं ; ज्योतिस्सादृश्य. वा. संपूज्येति । अस्य परमात्मकर्तृकत्वबाधात् साक्षात्कारायेति जीवात्मककर्तृकक्रियायामन्वयः कार्यः । एवञ्च मूले निचाय्येति तत्त्वायेत्यत्रान्वेतीति वक्तव्यम् । न च तत्त्वपदं क्रियावाचि । तत् कथं क्रियानन्वये ल्यप् इति चेन्न- साक्षात्कारायेति क्रियार्थस्योक्तत्वात् । अथवा निचाय्य साक्षात्कार्याय तत्त्वायेत्यध्याहारेण योजना । यद्वा निचाय्येत्यस्य संकल्प्य, प्रदर्श्येत्येवमर्थोऽस्तु । तच्च परमात्मकर्तृकमेवेति । पृथिवीनिष्टाग्निज्योतिरित्यग्निहोत्रोपस्थापनेन, 'अरण्यादिनिष्ठाग्नितुल्यतया प्राग्दर्शितस्वात्मनिष्ठपरमात्मज्योतिर्ग्रहणोपयोगित्वमस्याग्निहोत्रस्य युक्त' मिति सूच्यत इत्याशयेन सदृशेत्यन्तविशेषद्यम् । क्त्वो यक् इति । यक आगमत्वात् क्त्वाप्रत्ययान्ते तन्निवेशात् युक्त्वायेति रूपम् । अस्य अं. २.] श्वेताश्वतरोपनिषत् बृहज्ज्योतिः करिष्यतः सविता प्रसुवाति तान् ॥ ३॥ युञ्जते मन उत युञ्जते धियो विप्रा विप्रस्य बृहतो विपश्चितः । वि होत्रा दधे क्युनाविदेक इन्महीदेवस्य सवितुः परिष्टुतिः ॥ ४ ॥ उपासनरूपज्ञानेन करिष्यतः विषयीकरिष्यतः --- ध्यातुं प्रवृत्तानिति यावत् - तान् मुमुक्षून् सविता प्रेरकः परमात्मा प्रसुवाति अनुजानातीत्यर्थः । [इति वयं मन्यामहे इति शेषः ) । (३)

परमात्मनि मनोयोगः तत्समाराधनं' कर्म च, केषाञ्चिदेव भवतीत्याह युञ्जत इति । 'विप्रो विपत्वं गच्छते तत्त्वदर्शी' इत्युक्तरीत्या विप्राः तत्त्वदर्शिनः परमात्मनि मनः नियुञ्जते योजयन्ति । धियः ध्यानानि च योजयन्ति । विप्रस्य -- प्रा पूरणे – पूर्णस्य, बृहतो गुणैः बृहत्त्वाश्रयस्य विपश्चितः सर्वज्ञस्य महीदेवस्य महा = भूम्या समेतस्य देवस्य श्राभूमिसमेतस्य सवितुः प्रेरकस्य वयुनावित् – वयुनं ज्ञानम् । वयुनाविदिति छन्दसो दीर्घः - तस्य सार्वज्ञ्यादिमहिमविदित्यर्थः । तदाश्रयः एक इत् एक एव परिष्टुतिः - परिष्टुतीरित्यर्थः । छान्दसं ह्रस्वत्वम् । (परिचर्येति ? ) परिचर्या इति यावत् ----- होता ऋत्विग्भिः --- , मन्त्रेणेति वाऽर्थः - विदधे कृतवानित्यर्थः ।

  • ब्रह्मस्वरूपविदेव तत्परिचर्याकारी, तेन कृतमेव भगवत्परिचरणं भगवत्प्रीणनं

भवतीत्यर्थः । (२) 1. तत्साधनं. 2.युगपदेव. ३. तदाश्रयब्रह्ममहिमवित्त्वमेव भगवत्परिचरणमिति अधिकपाठ इह । 4. प्रखरूपवित्परिचर्या एव तत्परिचर्या । तया कृतमेव पा. करिष्यत इति द्वितीयाबहुवचनेनान्वयः । योगिनामपि सर्वेषां भगवद्गतेनान्तरात्मना तत्परिचयैर्कपरस्य दौर्लभ्यं प्रदर्श्यते युञ्जत इति । देवशन्दस्य पतिपर्यायस्वाभावात् मह्या समेतो देवः मही देव इति मध्यमपदलोपी समासः । अत्र महीति पृथक्पदं मत्वा, परिष्टुतिरित्यत्रापि अन्दसं दीर्घमप्रकलप्प्य, मही भूमिः तत्स्थः सर्वोऽपि देवस्य परिष्टुतिः विभूतिः स्तवकरणार्हेति वा, देवस्य परिष्टुतिः स्तुतिः मही महतीति वाऽर्थो भाव्येत । परंतु तदा वाक्यभेदः सोढव्यः । विदध इत्यत्र किञ्चित् कर्माप्यध्याहार्यम् । होत्राः होमादिकिया इति कर्मेति केचित् । श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता [अ.२. युजे वां ब्रह्म पूर्व्यं नमोभिर्विश्लोक एतु पथ्येव सूरेः । शृण्वन्तु विश्वे अमृतस्य पुत्रा आ ये धामानि दिव्यानि तस्थुः॥५॥ अग्निर्यत्नाभिमथ्यते वायुर्यंत्राधिरुध्यते । सोमो यत्रातिरिच्यते तत्र संजायते मनः ॥ ६ ॥ सवित्रा प्रसवेन जुषेत ब्रह्म पूर्व्यम् । तत्र योनिं कृण्वसे न हि ते पूर्निमक्षिपत् ॥ ७ ॥ युजे वामिति । दिव्यस्थानस्थिताः सबै ब्रह्मपुत्राः मत्प्रार्थनां शृण्वन्तु । सूरेः नित्यसूरिकर्तृका स्तुतिपथादनपेतत्वेन पथ्या स्तुतिः । वां पूर्व्यं-वः पूर्वमित्यर्थः । वचनव्यत्ययश्छान्दसः --- सा' तादृशं ब्रह्म यथा प्राप्नोति, एवं युजे योगाय - ब्रह्मप्राप्तये इति यावत् -- मया कृतः विश्लोकः विविधः श्लोकः स्तोत्ररूप: एतु प्राप्नोतु । नित्यसूरिकृतां स्तुतिं यथा भगवानङ्गिकरोति, एवमङ्गीकरोत्वियर्थः। ततश्च योगप्रवृत्तेः प्राक् भगवत्स्तुतिः कर्तव्येत्युक्तं भवति ।(५)

योगमारभमाणस्य शीतोष्णदेशः परिहर्तव्य इत्याह अग्निरिति । अभिमथ्यते अभितो निवार्यते । अधिरुध्यते आधिक्येन रुध्यते । वायुर्यत्र न वातीत्यर्थः । सोमशब्देन हिमं लक्ष्यते । अतिशयेन रिच्यते निरस्यते । तत्र मनः प्रत्यक्पवणं जायत इत्यर्थः । (६)

सवित्रेति । एवं गुरुप्रणामभगवस्तुतिप्रसन्नेन सवित्रा कृतेन प्रसवेन अनुज्ञया -- तदनुज्ञातस्सन्निति यावत् --- पूर्व्यं पूर्वपृष्ट (श्रेष्ठं) ब्रह्म जुषेत सेवेत-ध्यायेदिति यावत् । तत्र परमात्मनि योनिं स्थानं----मनस इति शेष:---- कृण्वसे कुरुष्व । तथासति ते पूर्तिं मनोरथपूर्तिं तत् ब्रह्म नाक्षिपत् न क्षिपति । न निरस्यतीत्यर्थः । लडर्थै लङ् । (७) 1. सः. वः पूर्व मिति । पुत्रभूतयुष्मदपेक्षया पूर्वभूतमित्यर्थः । नित्यसूर्यपेक्षया ब्रह्मणः पूर्वत्वञ्च तेषां तदनुत्पन्नत्वेऽपि तदधीनस्वरूपस्थितिप्रवृत्तिकत्वात् । नमोमिः प्रणामैः सहेत्यर्थः । विश्लोक एतु पथ्येव सूरेः। असमर्थकर्तृकत्वादपथ्योऽपि श्लोकः सूरिकर्तृकपथ्यस्तुतिवद् भावनीय इति नैच्यानुसंधानम् । देवपरिष्टुतिभूतायां मह्यां ध्यानोपयोगि स्थलमाह अग्निरिति । तत्र योनिं कृण्वसे इत्यस्य पूर्वमन्त्रोक्तदेशे स्थानं परिकल्पयेत्यर्थोऽपि घटते । एवश्चास्य मन्त्रस्य पूर्वमन्त्रानन्तर्ये औचित्यम् । -....- अ. २.] श्वेताश्वतरोपनिषत् २१ त्रिरुन्नतं स्थाप्य समं शरीरं हृदीन्द्रियाणि मनसा संनिवेश्य । ब्रह्मोडुपेन प्रतरेत विद्वान् स्रोतांसि सर्वाणि भयावहानि ।। ८ ॥ प्राणान् प्रपीडयेह स युक्तचेष्टः क्षीणे प्राणे नासिकयोच्छ्सीत । दुष्टाश्वयुक्त्तमिव वाहमेनं विद्वान् मनो धारयेताप्रमत्तः ।। ९ ।। समे शुचौ शर्करावह्निवालुकाविवर्जिते शब्दजलाश(श्र)यादिभिः । मनोऽनुकूले न तु चक्षुपीडने गुहानिवाताश्रयणेन योजयेत् ॥१०॥ योगदशेतिकर्तव्यतामाह त्रिरुन्नतमिति । उरःकण्ठशिरःप्रदेशेषून्नतम् इतरत्न समं शरीरं स्थापयित्वा सर्वाणीन्द्रियाणि हृदयकुहरे संनिवेश्य ब्रह्मोडुपेन 'प्रणवलक्षण (ब्रह्मस्वरूप]प्लवेन - ब्रह्मध्यानेनेत्यर्थः - सर्वाणि भयावहानि नानाविधानि जन्मस्रोतांसि तरेदित्यर्थः । (८)

प्राणायामप्रकारमाह प्राणानिति । ‘युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु । इत्युक्तरीत्या मितायासः प्राणवायुं निरुध्य निरुद्वेषु अत्यन्तपीडापरिहाराय नासि- क्या रेचनं कुर्यात् । ततश्चावहितस्सन् , दुष्टाश्वयुक्तं रथं यथा सारथिः स्ववशं करोति, तथा मनोनिरोधज्ञो मनः स्वयं कुर्यादित्यर्थः । (९)

योगानुष्ठानयोग्य देश विस्तरेणाह सम इति । निम्नोन्नतत्वादिरहिते परिशुद्धे क्षुद्रपाषाणवह्निसिकता रहिते वाद्य ध्वनिजलाशयाद्यत्यन्तसामीप्यरहिते मनोनुकूले चक्षुःपीडाहेतुभूतौण्यादि रहिते गुहादिलशनिवातदेशाश्रयणेन योगमनुतिष्ठेदित्यर्थः । सूत्रितश्चैतत् , “ यत्रैकाग्रता तत्राविशेषात् " । ___तत्र हि, आसीनस्तिष्ठन् गच्छन् वोपासीत अविशेषादिति पूर्वपक्षे 'उच्यते - " आसीनः संभवात् ।। आसीन एव उपासीत । तस्यैव उपासनस्य संभवात् । ____ 1. प्राणादिविलक्षण, , वायु. 3. भूतोल्कादि. 4. पूर्वपक्षिते. स्रोतांसि सर्वाणि भयावहानीति योगविच्छेदकानां पापानामिव, आध्यात्मिकायनन्तोपप्लवानामपि ग्रहणम् । एतावत्पर्यन्तेन अष्टाङ्गयोगे यमनियमौ यथायथं दर्शितापित्यापि ध्येयम् । यमो निषिद्धवर्जनम् ; नियमो विहितानुष्ठानमिति संग्रहः । अथ प्राणायामप्रत्याहारौ प्रोच्येते प्राणानिति मन्त्रेण | वाहो रथः । अथ ध्यानधारणासमाधिरूपो योगी देशविशेषोपदेशपूर्वमुच्यतं समन: अग्नियत्रेति मन्त्र निधावनुक्त्वा इह विस्तरेण देशव्युत्पादनं प्रत्याहारापोभा देशविशेषान्वेषणमत्यावश्यकमिति ज्ञप्तये । शब्दजलाशयादिभिरित्यजनुकूले इसत्रा- न्ययायोगात पूर्वस्मात् पदात् विवर्जिते इत्यस्य पूर्वभागविवर्जितस्यानुष पीत इत्यत्र पर्युदासनमोऽप्यसमासः, विम्लानो न विमर्दन' (न्या. कु.) ६ TH


-- - - 09671 श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता नीहारधूमार्कानिलानलानां खद्योतविद्युत्स्फटिकशशिनाम् । एतानि रूपाणि पुरस्सराणि ब्रह्मण्यभिव्यक्तिकराणि योगे ।। ११ ॥ पृथ्व्यप्तेजोनिलखे समुत्थिते पञ्चात्मके योगगुणे प्रवृत्ते । न तस्य रोगो न जरा न मृत्युः प्राप्तस्य योगाग्निमयं शरीरम् ॥१२॥ लघुत्वमारोग्यमलोलुपत्वं वर्णप्रसादं स्वरसौष्ठवञ्च । .. तिष्ठतो गच्छतश्च यत्नसापेक्षत्वात्, शयानस्य निद्राप्रसक्तेश्च, उपासनस्य ध्यानरूपत्वाच्च एकाग्रचित्ततावश्यम्भावात् , चित्तैकाग्र्यस्य आसनसापेक्षत्वाच्चासीन एव कुर्यात् । "अचलत्वञ्चापेक्ष्य " । ध्यायतीव पृथिवी ध्यायतीवान्तरिक्ष ' मित्यादिषु निश्चत्वधर्मेण 'ध्यातृसाम्यव्यपदेशदर्शनात् ध्यातृनिश्चलत्वस्यापेक्षितत्वात् निश्चलत्वस्य च आसिकामन्तरेणासंभनात् आसीन एव कुर्यात् । “ स्मरन्ति च", 'उपविश्यासने युञ्ज्याद्योगमात्मविशुद्धये । इति । “यत्रैकाग्रता तत्राविशेषात् " । ' समे शुचौ शर्करावह्निवालुकाविवर्जिते ' इत्यविशेषेण एकाग्रतानुकूलदेशविशेषस्यैवाङ्गत्वकीर्तनात् तेनैव [च) न्यायेन एकाग्रतानुकूल – 'आसनस्यापेक्षितत्वमस्तीति अव- सीयत इति स्थितम् । प्रकृतमनुसरामः । (१०) योगमभ्यस्यतो ब्रह्माभिव्यक्तिप्राचीनानि तच्चिह्नान्याह नीहारेति । प्रथमतो नीहारवत् स्फुरति, ततो धूमार्कानि (न) लाद्याकारतया स्फुरति । एवम्भूतानि स्फुरणानि पूर्वप्रवृत्तान्यागामित्रब्रह्माभिव्यक्तिचिह्नानीत्यर्थः । (११)

योगाभ्यासस्य कायसिद्धिफलकत्वमाह पृथ्वीति । गुणो गुणनमभ्यासः । योगाभ्यासे प्रवृत्ते सति योगमहिम्ना सत्त्वाचुरभूतारब्धे पाञ्चभौतिके शरीरे समुत्थिते तादृशसर्वरोगादिदाह समर्थत्वेनाग्निरूपेण योगेनारब्धशरीरयुक्तस्य पुंसो रोगादिर्न सं]भवतीत्यर्थः । (१२)

लघुत्वमिति स्पष्टोऽर्थः । (१३) 1. धातु. .नुकूलसाधनस्य पा० नुकूलस्यासनस्य ? 3. कार्यसिद्धिफलत्व, 4. समुपस्थिते. 5. समर्थेन. नीहारादिस्फूर्तिक्रमे उत्तरोत्तरं प्रसन्नताप्रकाशमानतयोरतिशयस्थितिर्भाव्या । साविभेदेन पार्थिवादिप्रकारभेदेन च विचित्राणामाहाराणां सेवनेन प्राणायामयोगाभ्यासासकाइपि कायस्य विचित्ररूपः परिणामः संपद्यते । इदं फलश्च, योगसिद्धिचिह्नश्च भवतीत्युच्यते पृथ्वीमा । पञ्चात्मके देहे पृथिव्यादेरेकैकस्यापि योगाधीनो गुणातिशयो भव- तीति ज्ञापनाय पृथ्वीनां विशिष्य निर्देशः ।

  • . स स बक' मित्युक्तरीत्या सत्त्वातिशयो लघुत्वमित्यादिना प्रदर्श्यते । उक्तेषु अ. २.]

श्वेताश्वतरोपनिषत् गन्धः शुभो मूत्रपुरीषमल्पं योगप्रवृत्ति प्रथमा वदन्ति ॥ १३ ॥ यथैव बिम्बं मृदयोपलिप्तं तेजोमयं भ्राजते तत्सुधान्त(क्त!)म् । तद्वात्मतत्त्वं प्रसमीक्ष्य देही एकः कृतार्थो भवते वीतशोकः ।। १४ ।। योगमभ्यस्यतो ब्रह्मोपलब्धिप्रकारं तत्फलश्चाह यथैवेति । मृदाऽयसा वा उपलिप्तः = निर्मितः प्रतिमाविशेषः सुधाविशेषान्त (विशेषाख्य (१) रञ्जकद्रव्यलिप्तस्सन् तेजोमय तया दीप्यते । तद्वत सुधाविशेषलिप्ततेजोमय प्रतिमासमं दर्शनसमानाकारध्यानेनोपलभ्य कश्चित् पुरुषधौरेयो निवृत्तसंसारगन्धः सिद्धार्थो भवती- त्यर्थः । तद्वेत्यत्र वाशब्द इवार्थः । तद्वत् सतत्त्वं प्रसमीक्ष्येति पाठेऽप्ययमेवार्थः । केचित्तु सुधान्तमिति मत्वा सुधौतमित्यर्थे सुधान्तमिति शब्द इत्यपि वदन्ति । (१४)

1. तेजोरूप. 2. तेजोविशेष । 3. सुधातरित्यर्थे. लघुत्वादिषु वातपित्तश्लेष्माद्यात्मनि शरीरे कतमस्य भूतस्य गुण प्रकर्षात् कतमद् भवतीत्यपि विमृश्यावधार्यम् । __एवं सिद्धिमता योगविच्छिन्नमभ्यस्यता प्रथमतः शुद्धं स्वात्मतत्त्व समीक्ष्यत इतीदं सदृशन्तमुच्यते यथैवेति । सुधान्तमित्यस्य सुधा अन्ते रञ्जकतया यस्य तदिति व्युत्पत्तिः । अत्रायं भाष्यप्रतीतोऽर्थः - मृदादिनिर्मितं सुधया मसृजितं बिम्बं यथा तेजोमयं प्रकाशमानमस्तीति । सुधान्तमितिमत्वे । । अत्र भाष्यसंमतः पाठः क इति निमृश्यम् । इत्यपि वदन्तीति । शाङ्करभाष्यत्वेन प्रसिद्ध एवमुक्तम् । तत्रोक्तो वाक्यार्थस्तावत् ---बिम्ब मृदा मलिनितं पश्चात् सुधौतं = क्षालितं चेत् तेजोमय भ्राजेत, तथा परमात्मा समीक्ष्यते इति । बिम्बञ्च लोहादिकृतं माह्यम् । तेजोमयमिति वा तेजससुवर्णादिमयार्थकमिति । बिम्ब नाम आदर्श इत्यपि कश्चित् । नन्वत्रोत्तरमन्त्रे ब्रह्मतत्त्वातिरिक्तस्य आत्मतत्त्वस्य निर्देष्यमाणत्वात् आत्मतत्त्वं समीक्ष्य इति तदीक्षणमेव वक्तमुचितम् ; न ब्रह्मतत्त्वेक्षणम् । एवञ्च जीवसाक्षात्कारानन्तरत्वात् परसाक्षात्कारस्य स वकव्य इहोतो भवति । तदिह सुवर्णादिना विम्बनिर्माणकालस्थिति- मनुसृत्य दृष्टान्तः प्रदर्श्यते । बिम्बनिर्माणार्थ प्रथमतः तत्तुल्याकृति निर्मायं मृदा यथार्ह तामुपलिप्य अग्निना प्रतप्य मृदन्तर्गतं बिम्बाकृतिद्रव्यं द्रवीकृत्यापसार्य तत्स्थाने द्रवीकृतं सुवर्णादि निषिच्य बिम्बे कृते तस्यामवस्थायामन्तर्हितबिम्बकं मार्तिकद्रव्यं यथा स्यात् , तयेदमन्तर्निगूढपरमात्मकमात्मतत्त्वमस्ति ; तत् समीक्षत इत्यर्थं इति चेत् --- सत्यम् । आत्मतत्वमिति जीव एवं गृह्यते । परंतु तथार्थवर्णन मृद एव जीवात्मदृष्टान्तत्वात् बिम्बस्य परमात्म- इयतत्वात्, यथा बिम्ब भाजते, तथा आत्मतत्त्वमिति कथनं न युज्यते । आत्मतत्त्वमित्यस्य २४ श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता अ. २. यदात्मतत्त्वेन तु ब्रह्मतत्वं दीपोपमेनेह युक्तः प्रपश्येत् । अजं ध्रुवं सर्वतत्वैर्विशुद्धं ज्ञात्वा देवं मुच्यते सर्वपाशैः ॥ १५ ॥ एष हि देवः प्रदिशोऽनु सर्वाः पूर्वो हि जातः स उ गर्भ अन्तः । स एव जातः स जनिष्यमाणः प्रत्यङ् जनास्तिष्ठति विश्वतोमुखः ॥१६॥ यदाऽऽत्मेति । यदा योगयुक्तः परमात्मप्रतीत्युपायभूतेन प्रणवप्रतिपादितपरमात्मशेषभावेन प्रत्यगात्मना 'साधनेन तत्स्थं परमनादिमनन्तं हेयप्रतिभटं अस्त्रभूषाध्या- योक्तरीत्या सर्वतत्त्वात्मकास्त्रभूषणोपेतं परं ब्रह्म सूक्ष्मवस्त्रान्तरितमाणिक्यवत् [यदा] पश्येत् , तदा सर्व [बन्धक कर्महानिर्भवतीत्यर्थः । (१५)

तस्य सर्वात्मकत्वं प्रपञ्चयति एष हीति । हे जना इति परस्परं मुनीनां संबोधनम् । 'दिव्यो देव एको नारायण ' इति देवत्वेन प्रसिद्धः परमात्मैव सर्वाः प्रदिशः प्रकृष्टदिम्वर्तिपदार्थविशेषा इत्यर्थः । नुशब्दश्चार्थे । पूर्व हिरण्यगर्भ- रूपेणोत्पन्नोऽप्ययमेव । विश्वतोमुखः सर्वविधो गर्भस्थजन्तुः [जातः१] जनिष्यमाणश्च स एवेत्यर्थः । ननु भिन्नभिन्नजीवानां कथमेकात्मकत्वमित्याशङ्कयाह प्रत्यङिति । 1. संबन्धेन. जीवात्मसंबन्धि तत्त्वं परमात्मेत्यर्थवर्णने वैरूप्यम् । अतो भाष्योक्त एवार्थः । सुधान्तमिति पदप्रसिद्धार्थनिर्वाहाय भाष्ये शाङ्करार्थत्यागः । सुद्यौतमित्यर्थसंभवे तु सोऽप्यर्थो नोपेक्ष्यः । कर्मवेष्टित जीवतत्त्वम् , मृदाद्युपलिप्तं विम्बं शोधितं यथा तेजोमयम् , तथा दीप्तं स्यात् ध्यानकाले इत्युक्तेः समञ्जसत्वात् । सुधातमित्यपि पठन्ति । वीतशोक इति | जीवात्मदर्शनं पूर्वोक्तनानामिव्यक्तितुल्यं न भवति । अपितु उपायभूतविशिष्टदर्शनान्तर्भावार्हमिति भावः। एवं वीतशोकस्यापि सर्वपाशमोक्षस्तु देवदर्शनादेवेति स्फटमुत्तरत्र । एवं जीवात्मतत्त्वसाक्षात्कार उक्तः । अथ ब्रह्मसाक्षात्कार उच्यते यदेति । तत्स्थं परमित्युरूपा मूले तत्त्वमित्येतत्स्थाने तत्स्थमिति पाठ ऊह्यते । अत एव भिन्नत्वं तस्येन्याह परमिति । विशुद्धमित्यस्य हेयप्रतिभटामित्यर्थः । सर्वतत्त्वैरिति इत्यम्भूतलक्षणे तृतीया । तदाह भूषणोपेतमिति । अस्त्रभूषाध्यायो विष्णुपुराणे (१-२२.) 'भूषणास्त्रस्वरूपस्य यथेदमखिलं जगत् । बिभर्ति भगवान् विष्णुस्तन्ममाख्यातुमर्हसि' इत्यारभ्य द्रष्टव्यः । अनेन दिव्यमङ्गलविग्रहोपासनमपि व्यञ्जितम् । प्रदिश इति बहुव्रीहिः । सर्वा इति स्त्रीलिङ्गानुसारादबहुव्रीहिीर्वा । प्रकृष्टाः दिशः प्रदिशः। प्रकर्षः सर्वपदार्थोपाधित्वम् । प्रत्यङ् जना इत्यत्र प्रत्यङ्मुखा इति तैत्तिरीय- (ना. १३.) पाठः । अ.२.] श्वेताश्वतरोपनिषत् यो देवो अग्नौ यो अप्सु यो विश्वं भुवनमाविवेश । य ओषधीषु यो वनस्पतिषु तस्मै देवाय नमो नमः ॥ १७ ॥ इती श्वेताश्वतरोपनिषदि द्वितीयोऽध्यायः ॥ अहमिति भासमानत्वं प्रत्यक्त्वम् । सर्वेषां प्रबुद्धानां वामदेवादीनामात्मान (त्मना?) महमिति प्रतीतौ परमात्मनोऽपि भासमानतया तस्य सर्वं प्रति प्रत्यक्त्वात् तस्य सर्वान् प्रति आत्मत्वमुपपद्यते । न चास्मदाद्यहम्बुद्धौ परमात्मनोऽभानात् कथमस्मदादीन् प्रति प्रत्यक्त्वमिति वाच्यम् - दोषवशादमानेऽपि योग्यत्वसत्त्वेनादोषात् । (१६)

अन्तर्यामित्या सर्वात्मत्वम् ; न तु स्वरूपेणेत्येतत् प्रदर्शयति यो देव इति । स्पष्टोऽर्थः ।। (१७)

॥ इति द्वितीयाध्यायप्रकाशिका ।। ननु सर्वस्याप्यात्मनः स्वं स्वं प्रति प्रत्यक्त्वाविशेषात् प्रत्यक्ष इति को विशेष उच्यते? न च जात इत्यादेर्विशेष्यसमर्पक प्रत्यङ् इति पदं जीवपरमेवेति वाच्यम् ... अनपेक्षिततया व्यर्थत्वात् । न च, कश्चित् धीरः प्रत्यगात्मानमेक्षत' इति कठोक्तमेष जीवं प्रति परमात्मनि प्रत्यक्त्वमिति वाच्यम् - तत्रापि विवादात् । तत्र प्रत्यवादप्रयोगः जीवात्मग्रहणार्थ इत्येव किं न स्यात् ? यद्वा पराञ्चि सन्ति खानि स्वभावतः । यस्तु प्रत्यग् यथा तथा आवृत्तचक्षुः, स आत्मानमैक्षदित्यस्यर्थस्तत्र घटते । न च परमात्मनः वं प्रति प्रत्यक्त्ववत् जीवान् प्रत्यपि प्रत्यक्त्वमस्तीति ज्ञापनार्थ प्रत्यङ् इत्युच्यत इति वाच्यम् --- असंभवात् । ज्ञातृलेययोरमेदः प्रत्यक्त्वमिति तार्किकाः । स्वविषयकज्ञानाधारत्वं तत् स्वस्य स्वस्येव भवति । स्वयम्प्रकाशत्वरूपवेदान्तिपक्षे, 'स्वस्मै भासमानत्वमिति निर्वचनं सुवचम् । तत्रापि भासमानस्य भानफलितश्चैक्यकथनात् भासमानजीवातिरिक्तस्य परमात्मनः कथं तद् घटते । किञ्चानेन, 'भिन्नभिन्नजीवानां कथमेकात्मकत्वम्' इत्याशङ्का च कथं परिह्रियत इत्यत्रोपपादयति अहमिति भासमानत्वमिति । अयं भाव - - कथमेकात्मकत्वमित्यस्य कथमेकान्तर्यामिकत्वमिति नार्थ: । वचनबलेन एकान्तर्यामिकत्वसिद्धौ कथमित्याक्षेपस्याप्रसक्ते जीवानां भिन्नभिन्नत्वस्य च एकान्तर्यामिकत्वस्य च मिथो विरोधाभावाच्च । अत: भिन्नभिन्नानामेकाभेदः कथमित्येवाशङ्का । तादृशाभेदस्वीकारे तदभिन्नाभिन्नस्य तदभिन्नत्वमिति नयात् मिथोप्यभेदापत्तिरित्याशयः । तत्र प्रत्यङ् इति समाधिरुच्यते । जीवानां परमात्माभेदनिबन्धनं तदात्मकत्वं नोच्यते; किंतु तत्तज्जीवं प्रति परमात्मनः प्रत्यक्त्वनिबन्धनं तदात्मकत्वम् । कथं तस्य जीवं प्रति प्रत्यक्त्वमिति चेत्श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता [अ. ३. ॥अथ तृतीयोऽध्यायः॥ य एको जालपानीशत ईशनीभिः सर्वान् लोकानीशत ईशनीभिः । य एवैक उद्भवे संभवे च य एतद्विदुरमृतास्ते भवन्ति ॥१॥ उक्तज्ञानस्य फलमाह य एक इति । ' अपहतपाप्मा दिव्यो देव' इति देवत्वेन श्रुतिप्रसिद्धः परमात्मा प्रकृतिशब्दितमायारूपवागुरायुक्तस्सन् ईशनसमर्थाभिः ज्ञानबलक्रियाशक्तिभिः मायाजालगोचरान् प्राकृतांश्च (न्) लोकानीष्टे तदगोचरान् अप्राकृतांश्च लोकानीष्टे । यश्च जगतः उद्भवे उत्पत्ती, संभवे - समित्येकीकारे -- लयापरपर्याये एकीभावे च [य] ईष्टे, तज्ज्ञानं मोक्षसाधनमित्यर्थः । (१) उच्यते । स्वविषयधिषणाधारत्वमात्रं प्रत्यक्त्वपदार्थतयोक्तं तार्किकैः । वयं तु स्वयम्प्रकाशत्वस्य प्रामाणिकतया स्वस्मै स्वेनैव भानं तदिति च ब्रूमः । न तु स्वविषयधिषणाधारत्वमुपेक्षामहे । उभयाविरोधेन च, अहमिति भासमानत्वं प्रत्यवत्वम् । भासनश्च स्वेन वा भवतु, धर्मभूतज्ञानेन वा। तत्र जैवस्वयम्भासनाश्रयत्वस्य परमात्मन्यभावेऽपि तदीयधर्मभूतज्ञानाधीनतादृशभासनाश्रयत्वं तस्यास्त्येव । अहमर्थविषयकनुमिति शब्दबोधनिदिध्यासनादीनामिष्टतया अहमर्थस्य धर्मभूतज्ञानविषयत्वापलापायोगात् । तत्र वेदान्तव्युत्पत्तिमतां वामदेवादीनां योगाद्यधीनस्य अहमितिभासनस्य परमात्माऽप्याश्रय इति स तान् प्रति प्रत्यक् । तथाभानञ्च जीवपरयोः शरीरत्मभावप्रयुक्तम् ; न त्वभेदप्रत्युक्तम् । जीवान्तरस्य चान्यं प्रति न प्रत्यक्त्वप्रसांगः । इममेव शरीरात्मभावमनुभव- पर्यन्तेन दर्शयितुं प्रत्यङ् इत्युक्तम् । काममस्तु, 'कश्चिद् धीरः प्रत्यगात्मानमैक्षत्' इत्यत्र जीवपरत्वम् , यद्वा प्रत्यक्पदं तत्र जीवपरम् ; प्रतीच आत्मा प्रत्यगात्मेति आत्मपदं परं परमात्मपरमिति ; सर्वार्थसिद्धौ जीवसरे(७)तत्प्रत्यपदग्रहणात् । इह तु प्रत्यगिति परमात्म- परमेवेति । वस्तुतो जीवं प्रति परस्य मुख्य प्रत्यक्त्वस्य दुर्वचत्वेऽपि अहमितिभासमानत्वरूपसामा- न्याकारेण तद्विवक्षेह शरीरात्मभावव्यञ्जनायाऽऽदृता श्रुताविति न कश्चिद् दोष इति । प्रत्यगित्यस्य, एवं सर्वप्रत्यक्छरीरक' इत्येवार्थवर्णनसंभवेऽपि ज्ञानिभिः परमात्मा अहमित्येव गृह्यत इति विशेषव्युत्पादनायैतद्विवक्षेति ॥ - - एवममष्टाङ्गेन योगेन आत्मतत्त्वसाक्षात्कारपूर्वकं ब्रह्मतत्त्वसाक्षात्कारसंपादनप्रकारो दर्शितः। अथ तृतीये तस्यैकस्यैव मोक्षप्रदत्वं प्रतिपाद्यते । एतं विदुरिति वक्तव्ये, एतद्विदुरिति नपुंसकप्रयोगात् उद्भसंभवनियमनकर्तुरैक्यज्ञापने नैर्भर्यं व्यज्यते । एतत् ऐक्यमित्यर्थः । (१) अ. ३.] श्वेताश्वतरोपनिषत् एकोहि रुद्रो न द्वितीयाय तस्थुः य इमान् लोकानीशत ईशनीभिः । प्रत्यङ् जनास्तिष्ठति सञ्चुकोचान्तकाले संसृज्य विश्वा भुवनानि गोपाः ।।२।। _ ननु ‘य एतद्विदुरमृतास्ते भवन्ती' ति पूर्वमन्त्रे सर्वलोकेशनारायणस्यैव' मोक्षसाधनज्ञानविषयतया मोचकत्वमिति यदुक्तम् , तदयुक्तम् । जगत्कारणत्वेन प्रसिद्धानां ब्रह्मादीनां ज्ञानस्यैव मोक्षसाधनत्वमिति वक्तुमुचितत्वादित्याशझ्याह एको ह्रीति । हे जनाः ! 'सर्वलोकानीशत ईशनीभिः,' प्रत्यक् तिष्ठती' ति निर्दिष्टः विश्वा भुवनानि संसृज्य सृष्ट्वा अन्तकाले सञ्चुकोच संहृतवान् , गोपाः गोप्ता रक्षिता च यः, स एक एव रुद्रः – संसाररुजं द्राव(द्रव)यतीति रुद्रः-- संसारमोचक इत्यर्थः। द्वितीयाय द्वितीयत्वाय सहायतया न केऽपि तस्थुः। सहायतया वा उपायान्तरतया वा केऽपि न स्थितन्तः । मोचकोऽन्यः कोऽपि नास्ति । 'वेदाहमेतं पुरुषं महान्तम्' इति महापुरुषं प्रस्तुत्य, 'तमेवं विद्वानमृत इह भवति ; नान्यः पन्था विद्यते' इति मार्गान्तरनिषेधात् । अत्र रुद्रशब्दो यौगिकः] ; रूढ्यर्थापेक्षया प्रकृतौपयिकस्य मानान्तराविरुद्धस्य संसारमोचकत्वलक्षणयौगिकार्थस्य मनसि विपरिवर्तमानस्य शारीरकापशूदन्यायेन बलवत्त्वात् । अस्याश्वोपनिषदो भगवत्परत्वस्य साधयिष्यमाणत्वाच्च नात्र चोद्यावकाशः । (२) 1. नारायणज्ञानस्यैव मोक्षसाधनत्वमिति यदुक्तम् । ब्रह्मादीनां सद्भावादिति ! नियमनरूपस्थितिकर्तुः उद्भवकर्तुः प्रलयकर्तुश्च प्रत्येकमेक्यं वेदनीयतयोक्तमिति न मन्तव्यम् ; किं तु सर्वकर्तुरैक्यमिति ज्ञाप्यते द्वितीयमन्त्रे। तेन, कारणज्ञानस्य मोक्षहेतुत्वात् जन्मस्थेमध्वंसकारणानाञ्च त्रित्वात् त्रयोऽपि मोक्षप्रदा इति मतिर्य्युदस्यते । एको हि रूद्र इति । नात्र एकोद्देशेन रुद्रत्वविधिः; न द्वितीयाय तस्थुरिति अनेकत्वपक्षव्युदसनेन एकत्वविधानपरत्वस्य स्पष्टत्वात् । अतो रुद्रपदमुद्देश्यसमर्पकम् । उद्देश्यश्च प्रकृतः । न च रूद्राख्यदेवताविशेषः प्राक् कण्ठोक्तः । अतो रूद्रपदेन, पूर्वोक्तो य आकारः, तद्विशिष्टो वाच्यः । तत्र पूर्वमन्त्रोक्तेष्वाकारेषु ईशितृत्वोद्भवसंभवकर्तृत्वानामत्र द्वितीयादिपादैरनूधमानतया, 'य एतद्विदुरमृतास्ते भवन्ती' त्युक्तो मोक्षप्रदत्वाकार एव शिष्यते । रूदशब्दश्च तत्प्रतिपादनौपयिक योगशक्तिसंपन्न इति स एवार्थों ग्राह्य इत्याशयेनाह संसाररुजमित्यादि । प्रत्यङ् तिष्ठतीत्यस्य प्रतीपमञ्चतीति प्रत्यङ् यथावस्थितस्वस्वरूपसाक्षात्कारवान् तिष्ठतीत्यर्थेन मायावश्यत्वाभावज्ञापकत्यादिना जालवानित्येतदनुवादत्वमपि संभवेत् । संचुकोचेति अणिजन्तप्रयोगेण स्वयं तस्य संकोचरूपलयाश्रयत्वावगमनात् ब्रह्मण उपादानत्वं दर्शितं भवति । भुवनानीत्यस्य संसृज्येत्यत्रेय अत्राप्यन्वये तु संहृतवानिति णिजर्थो ग्राह्यः । गोपाः इति च सृष्टिस्थितिलयानां सर्वेषां चेतनगोप्तत्वरूपतापनार्थम् । तत् स्पष्टं दयाशतके । तदनेन मन्त्रेण सृष्टिस्थितिप्रलयकर्तुः मोक्षप्रदस्यैकत्वमुक्तम्। - - - (२) - श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता [म.३, विश्वतश्चक्षुरुत विश्वनोमुखो विश्वतोबाहुरुत विश्वतस्पात् । सं बाहुभ्यां नमति सं पतत्रैर्द्यावापृथिवी जनयन् देव एकः ॥३॥ यो देवानां प्रभवश्चोद्भवश्च विश्वाधिको रुद्रो महर्षिः । विश्वत इति । 'अनेकबाहूदरवक्त्रनेत्र ' मित्युक्तरीत्या अनन्तनयनाननपाणिपादादियुक्तनित्य (?) दिव्य विग्रहयुक्तः असहाय एव द्युपृथिव्यादिसर्वप्रपञ्च [वि] निर्माता जीवान् बाहुभ्यां पतत्रशब्दितैः पद्भिश्च संन (संध) मति संयोजवति । करणकलेवरसंयोगं करोतीत्यर्थः । सर्वेषां शरीरेन्द्रियसंबन्धं कुर्वन् स्वयमनन्याधीनानन्तशरीरेन्द्रियवानित्यर्थः ।

___परमात्मोपलब्धिप्रार्थनामन्त्रमाह यो देवानामिति । ‘यान्येतानि देवत्रा क्षत्राणि, इन्द्रो वरुणः सोमो रुद्रः पर्जन्यो यमो मृत्युरीशानः' इति बृहदारण्यकोतरीत्या इन्द्रवरुणरुद्रादीनामुद्भवः । उद्भवत्यस्मादित्युद्भवः । प्रकर्षेण भवत्यस्मादिति प्रभवः । प्रकर्षेण भवनं देवाधिपतित्वादिरूपेणास्य प्रभवनम् । 'अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च ' इति कर्मफलदायित्वलक्षणप्रभुत्वस्य भगवद्धर्मत्वेन प्रजापतिपशुपतित्वादिपदप्रापकत्वलक्षणस्य प्रभवनस्य भगवदधीनत्वादिति द्रष्टव्यम् । विश्वाधिकः । विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत् ' इत्युक्तरीत्या विश्वस्य ननु महीमहीधरमहार्णवादीनां स्वर्गनरकाद्यनन्तलोकानाञ्च सृष्टिकर्ताऽप्येक इति दुरभ्युपगमम् ; अल्पेऽपि कार्येऽनेकपुरुषसाहायकसव्यपेक्षताया एव सर्वत्र दृष्टेः । एवंसति का कथा सर्वेषां सृष्टौ स्थिती संहारे चैकः कर्तेति इति शङ्काम् , एकस्यैव सर्वसृष्टिकार्यार्थपरिकरसंपत्तिप्रदर्शनेन परिहतुं विश्वत इति मन्त्रः । बाहुभ्यां संयोजयतीति देवमनुष्यादिसृष्टिरुच्यते; पद्भिः संयोजयतीति तिर्यक्सृष्टिः । एवञ्च वाक्यद्वित्वात् क्रियापदावृत्तिरस्तीति ज्ञापनाय समित्युपसर्गस्य द्विः प्रयोग. । अथवा द्वितीयं समिति जनयन् इत्यनेन संबध्यते । तैत्तिरीय. नारायणेऽपि एतदर्थो द्रष्टव्यः । एवं तावत् सर्वकारणस्यैकत्वं प्रतिबोध्य तस्य मोक्षप्रदत्वमुक्तम् । अथ मोक्षहेतुबुद्धिप्रदत्वमपि तस्यैवेति प्रार्थनामन्त्रमुखेन ज्ञाप्यते । सर्वकर्तुरेकत्वस्य प्रागावेदनात् सृष्टिमात्रकर्तुतया प्रसिद्धस्य हिरण्यगर्भस्य सर्वकर्त्रभेदायोगात् , हिरण्यगर्भ जनयित्वा तन्मुखेन देवानां जनकत्वात् सर्वकर्तृत्वमित्येव वक्तव्यमिनि हिरण्यगर्भजनकत्वमप्याक्षिप्तमधस्तात् । एवं देवप्रभवत्वेन हिरण्यगर्भजनकत्वेन मोक्षप्रदत्वादिना च विशिष्टम् , अत एव विश्वाधिकं य इत्यादिनाऽनूद्य, तस्य शुभधीसंकल्पकत्वमुच्यते । अत इहापि रुद्रपदमुद्देश्यकोटिनिविष्टत्वात् न रूद्रदेवतात्यविधायकम् । किंतु पूर्वोक्तार्थकं सत् हिरण्यगर्भजनकत्वेन प्रमाणान्तरप्रसिद्ध देवतापरम् । प्रकर्षेण भवतीति । भवनमिदं देवानाम् । भगवद्गतं तु प्रभवनमन्यदित्याह प्रकर्षेणेति । प्रभवनस्य भगव. म. ३.] श्वेताश्वतरोपनिषत् हिरण्यगर्भं जनयामास पूर्वं स नो बुद्धया शुभया संयुनक्तु ॥ ४॥ या ते रुद्र शिवा तनूरघोरा पापकाशिनी। तया नस्तनुवा शन्तमया गिरिशन्ताभिचाकशीहि ॥ ५ ॥ यामिषुं गिरिशन्त हस्ते विभर्ष्य॑स्तवे । शिवां गिरित्र तां कुरु मा हिंसीः पुरुषं जगत् ॥ ६॥ सर्वस्यापि तदेकदेशैकदेशतया तस्य विश्वाधिकत्यम् । संसाररुजां द्रावकतया रुद्रत्वम्, निरतिशयसार्वश्यादियुक्ततया महर्पित्वञ्च भगवतो युज्यते । एवम्भूतो भगवान्, 'यन्नाभिपद्मादभवन्महात्मा प्रजापतिर्विश्वसृडिश्वरूपः', 'तत्र ब्रह्मा चतुर्मुखोऽजायत ', ' नारायणाद्ब्रह्माजायत ' इत्युक्तरीत्या हिरण्यगर्भं सर्वेषां देवानां सृष्टेः प्राक् जनयामास । सः देवः परमात्मविषयतया शुभया बुद्ध्या योजयस्वित्यर्थः । (४)

'अदृष्टपूर्वं हृषितोऽस्मि दृष्टा भयेन च प्रव्यथितं मनो मे । तदेव मे दर्शय देव रूपं प्रसीद देवेश जगन्निवास ' इत्युक्तरीत्या सौम्यदिव्यमङ्गळविग्रहविशिष्टतया भगवत्प्रकाशप्रार्थनामन्त्रमाह या ते रुद्रेति । हे रुद्र संसाररुग्द्रावक ! प्रसिद्धरुद्रव्यावर्तनाय तं विशिनष्टि गिरिशन्तेति । गिरिशं तनोतीति गिरिशन्तः । रुद्रस्य स्रष्टेत्यर्थः । या शिवा अघोरा च पापकाशिनी पापकाशितुं शीलमस्या इति पापकाशिनी पापदाहिका वैष्णवी सात्त्विकी तनुः, तादृश्या शन्तमया सुखप्रदया अत्यन्तानुकूलया तन्वा विग्रहेण अभिचाकशीहि प्रकाशस्वेत्यर्थः । (५)

यामिषुमिति । गिरित्र । गीः वेदान्तः । तत्र त्रायते पाल्यते प्रतिपाद्यते इति वेदान्त' प्रतिपाद्यत्वं गिरित्रशब्दार्थः । गिरिशन्तेत्यस्य पूर्ववदर्थः । हे गिरित्र ! गिरिशन्त ! ते हस्ते शिवां यामिषु विभर्षि यत् आयुधं बिभर्षीत्यर्थः । तामिषुम् अस्तवे-- असु क्षेपे - मदब्रह्मज्ञानविरोधिक्षेपाय कुरु । गच्छतीति जगत् संसारपथचङ्क्रयमाणं "पुरुषं मा हिंसीः संसारान्धकूपपतितं मा कार्षीरित्यर्थः । (६)

1. तत्प्रतिपाद्यत्वं. 2. संसारचक्रभाम्यमाणं. दधीनत्वादिति । फलप्रदत्वरूपप्रभवनस्य तत्क्रियारूपतया तदिच्छाजभ्यतया तदधीनत्यम् । (४) मोक्षहेतुभूता बुद्धिः शुमेयं शुभाश्रयविग्रहविषयिणीति ज्ञाप्यते या ते इति मन्त्रण। (५) दिव्यमालविग्रहस्येव दिव्यायुधादेरपि ध्येयत्वम् । तेन ध्यायिनां दण्डनपरिहारेण परिपालनस्य कार्यत्वप्रार्थनामुखेन ज्ञाप्यते यामिषुमिति । 'अस्तवे या विभर्षि, तां शिवां कुरु' इत्यन्षयेऽपिन दोषः । अपां पत्युः शत्रून् राम इव श्रिताहिंसनेन तद्विरोधिन: क्षिपेति यावत् ।(6) श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता [अ. ३. ततः परं ब्रह्म पर बृहन्तं यथानिकायं सर्वभूतेषु गूढम् । विश्वस्यैकं परिवेष्टितारमीशं तं ज्ञात्वा अमृता भवन्ति ॥ ७॥ वेदाहमेतं पुरुषं महान्तमादित्यवर्णं तमसः परस्ताद । तमेव विदित्वाऽति मृत्युमेति नान्यः पन्था विद्यतेऽयनाय ॥ ८॥ ततः परमिति । उक्तप्रकारेण तत्प्रार्थनानन्तरम् बृहन्तं निरतिशयबृहत्त्वाश्रयम् अत एव परं यथानिकायं मशकमातङ्गादिशरीरानुरूप्येण सर्वभूतेषु अनुप्रविश्य अन्तर्यामितया वर्तमानम् , विश्वं व्याप्य स्थितं तमीश्वरं ज्ञात्वा मुक्ता भवन्तीत्यर्थः । (७)

तज्ज्ञानस्य मोक्षसाधनत्वमुक्त्वा इतरस्य तन्निषेधति वेदाहमेतमिति । प्रकृतेः परस्तात् ज्योतिः महापुरुषं (ज्योतिर्मयवपुषं ?) तमेव पुरुषं' विदित्वा मृत्युशब्दितं संसारमतिक्रामति । अयनाय तत्प्राप्तये अन्यो मार्गो नास्ति । एतमर्थमहं वेद जानामि । अस्मिन्नर्थे विवादो नास्तीति मुनीनां परस्परं वचनमिदम् । (८)

1. नारायणं. एवं प्रार्थनायां सत्यां मोक्षार्थध्यानं संपद्यत इति ज्ञाप्यते ततति । गूढमित्यन्तर्व्याप्तिरुक्ता । परिवेष्टितारमिति बहिर्व्याप्ति: । ततः परमित्यस्य पूर्वश्लोकोक्तात् जगतः पर मित्यर्थः शाङ्करभाष्ये। एवं ध्येयत्वेन कथितं परं ब्रह्म किं किश्चिदेवतारूपम् , उत्तान्यादृशम् । आद्ये का सा देवतेत्यत्राह वेदेति । एतम एतावत् ध्येयत्वेनोक्तमहं तमःपारवार्त्यादित्यवर्णमहापुरुषत्वेन वेदेत्यर्थः । पुरुषसूक्तानुवादोऽयमिति स्पष्टम् । तत्र च पुरुषः, 'ह्रीश्च ते लक्ष्मीश्च पत्न्यो ' इति लक्ष्मीपतित्वेन वेदितः । पुरुषशब्दश्च तस्मिन्नेव प्रसिद्धः। तथाच स्कान्दे, 'यथा पुरुषशब्दोऽयं वासुदेवे प्रतिष्ठितः । तथा शङ्करशब्दोऽयं महादेचे प्रतिष्ठितः' इति । मुनीनां परस्परमिति एतदध्यायान्तिममन्त्रानुसारेणोक्तम् । एवं सृष्टिस्थितिसंहारकारिणां ब्रह्मविष्णुरुद्राणां मध्ये विष्णोः लक्ष्मीपतेः पुरुषशब्दार्थस्यैव परब्रह्मत्वं प्रतिबोध्य, 'चतुर्मुख एष वा रुद्र एव वा तुल्यनयेन परे ब्रह्म भवतु ; त्रितयोत्तीर्णमन्यद या त्रितयहेतुः । तथाच तस्यैकस्य कारणस्य ध्यानादस्तु मुक्तिः' इत्याक्षेप क्षिपति तमेवेति । विष्णुपरब्रह्मणोरेवैक्यम् , नान्यथा। अतः चेतनान्तरं सर्वकारणं न मन्तव्यम् , नापि मुक्तिप्रदम् । अतो वासुदेव एष परदेवतेति । अत्र तमेवेति तच्छब्दोपर्येव एक्कारश्रवणात् विदित्वैवेत्य प्रवणात् स एव पन्थाः, नान्यश्चेतन इत्येव प्रतीयते । उक्तश्चेदं निक्षेपरक्षायाम् । 'महापुरुषस्य वदनमेव मोक्षसाधन मिति पराधिकरणभाष्यमप्यत एव महापुरुषस्यैव वेदनमित्येतदर्थपर्यवसायीति सुवचम् । पूर्वापरभाष्यसंदर्भः टीका च तदैव अ. ३.] श्वेताश्वतरोपनिषत् यस्मात् परं नापरमस्ति किश्चित् यस्मान्नाणीयो न ज्यायोऽस्ति कश्चित् । वृक्ष इव स्तब्धो दिवि तिष्ठत्येकस्तेनेदं पूर्णं पुरुपेण सर्वम् ॥ ९॥ नन्वात्मज्ञानस्यैव, 'तरति शोकमात्मवित्' इति मोक्षहेतुत्वमुच्यते । कथमादित्यवर्णविग्रहपुरुषज्ञानस्येत्याशङ्कय, अस्यैव पुरुषस्य' व्यापकत्वादात्मत्वमपि तस्यैवेत्याह -~~ यस्मादिति । " तथान्यप्रतिषेधात् " इति सूत्रे, “ यस्मादपरं परं नास्ति । केनापि प्रकारेण उत्कृष्टं नास्तीत्यर्थः ।" इति भाषितम् । व्यासार्यैश्च, " यस्मादित्यस्य परमित्यनेनान्वयोऽस्तु । यस्मादुत्कृष्टं नास्तीत्यर्थः " इत्याशशङ्क्य, "तथासति अपरमित्यस्य वैयर्थ्यप्रसङ्गात् । न च परश्चापरञ्च नास्तीति उत्कृष्टापकृष्ट- वस्तुनिषेधकत्वं शक्यशङ्कम् – नञ् आवृत्तिप्रसङ्गात् । अतो यस्मादित्यस्यापरमित्यनेनैवान्वयः । यस्मादन्यत् सर्वोत्कृष्टं नास्तीत्यर्थाश्रयणे तदन्यन्योत्कृष्टस्य वस्तुन एवाभावात् समाभ्यधिकनिषेधः फलती " ति वर्णितम् । यदपेक्षया अतिशयेनान्तः प्रवेशयोग्यं वस्तु नास्ति, यस्माच्चाधिकं विवृद्धं किमपि वस्तु नास्ति, यश्चात्प्राकृते लोके अवाप्तसमस्तकामतया ब्रह्मादिकमपि तृणीकृत्य वृक्ष इवाप्रणतस्वभावस्तिष्ठति, तेन, ' भगवानिति शब्दोऽयं तथा पुरुष इत्यपि । निरुपाधी च वर्तेते वासुदेवे सनातने ' इत्युक्तप्रकारेण पुरुषशब्दितेन भगवता वासुदेवेनेदं सर्वं व्याप्तमित्यर्थः । अनेन, 'जीवाम केने ति · चिन्ताया निस्तारो दर्शितः । पूर्णमिति व्याप्त्या आत्मत्वे कथिते देहभूतस्य जीववर्गस्य तदधीनजीवनत्वमुक्तं भवति । (६) ____i. पुरुषव्यापकत्वात् । संगच्छते । तावता वेदनातिरिक्त स्यानुपायत्वासिद्धिरिति तु न । 'तमेवं विद्वानमृत' इति एवकाररहितपुरुषसूक्तवाक्ये तद्विवक्षणसंभवात् । उभयोरैकार्योचित्येऽपि, स एनमविदितो न भुनक्तो'. (३.४)ति बृहदारण्यक वाक्यादितः तत्सिद्धे एवंसति अत्र, तज्ज्ञानस्य मोक्ष साधनत्वमुक्त्वा इतरस्य तत् निषेधतीत्यवतरणभाष्यमपि तदभिप्रायमेव ग्राह्यम् । यद्वा प्रकृतश्रुतावपि वेदन विषयत्वविशिष्टमहापुरुषान्यस्य पथित्वनिषेधे प्रकृतपुरुषव्यतिरिकस्यानुपायत्ववत् वेदनातिरिक्तविशिष्टतया महापुरुस्याप्यनुपायत्वावगमात् महापुरुषवेदनान्यस्यानुपायत्वसिद्धिरपीत्याशय इति । (6) ननु तमःपारवर्तिन आदित्यवर्णविग्रहावच्छिन्नस्य पुरुषस्य तमोऽन्तर्गतविश्वात्मकचिदचिद्विशिष्टत्वायोगात् तस्य पूर्वोत्कब्रह्मभिन्न देशविशेषस्थाविपरिच्छिन्नन्यक्तिविशेषस्योपासनादमृतत्वमिति कथमित्यत्र, पूर्वं महान्तमिति पदवेदितस्यातिसूक्ष्मत्वसर्वव्यापित्वे प्रदर्श्य, तदनिरिक्तं पूर्वोकं ब्रह्मेति मतिरपाक्रियते यस्मादिति । प्रपञ्चकारणस्य मोक्षस्थानाधिपतयेकवे हि कारणस्य मोक्ष प्रदत्वं सुस्थम् । अतः स एवायमिति भावः । पूर्ण पुरुषेण सर्वमिति पुरुषशब्न्दव्युत्पत्तिश्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता [अ.३. ततो यदुत्तरतरं तदरूपमनामयम् । य एतद्विदुरमृतास्ते भवन्ति अथेतरे दुःखमेवापियन्ति ॥ १० ॥ यस्माद्धेतोः पुरुषापेक्षयोत्कृष्टं वा समं वा नास्ति । तस्मात् तदेव सर्वोत्तरं कर्मकृतरूपरहितं तत्कृतामयशब्दितदुःखशून्यच्च । तज्ज्ञानमेव मोक्षसाधनमित्युपसंहरति ततो यदिति । “ तथान्यप्रतिषेधात् " इति सूत्रे, 'ततो यदुत्तरतरीमति पूर्वनिर्दिष्टात् पुरुषात् अधिकं वस्तु न प्रतिपाद्यत ' इत्युक्त्वा, तर्हि, 'ततो यदुत्तरतर' मिति किमुच्यत इति परिचोद्य, “पूर्वत्र, 'वेदाहमेतं पुरुषं महान्तमादित्यवर्णं तमसः परस्तात् । तमेव विदित्वाऽतिमृत्युमेति नान्यः पन्था विद्यतेऽयनाये । ति परस्य ब्रह्मणो महापुरुषस्य वेदनमेवामृतत्वसाधनम् ; नाऽन्योऽमृतत्वस्य पन्था इत्यु- पदिश्य, तदुपपादनाय, 'यस्मात् परन्नापरमस्ति किञ्चित् यस्मान्नाणीयो न ज्यायोऽस्ति कश्चित् । वृक्ष इव स्तब्धो दिवि तिष्ठत्येकस्तेनेदं पूर्ण पुरुषेण सर्व ' मिति पुरुषस्य परत्वं तद्यतिरिक्तस्य परत्वासंभवञ्च प्रतिपाद्य, 'ततो यदुत्तरतरं तदरूपमनामयम् । य एतद्विदुरमृतास्ते भवन्ति अथेतरे दुःखमेवापियन्ती" ति पूर्वोक्तमर्थं हेतुतो निगमयति । यन् उत्तरतरं पुरुषतत्वम् , तदेवारूपमनामयं यतः, ततो ये रपि दर्शिता । आदित्यवर्णविग्रहरूपपुरुषाकारत्वमपि तस्यैव । 'पूस्संज्ञे तु पुरे तस्मिन् शयनातू पुरुषो हरिः' इति सर्वव्यष्टिशरीरनिविष्टतया, 'स यत् पूर्वोऽस्मात् सर्वस्मात् , सर्वान् पाप्मन औषत् तस्मात् पुरुषः' इति सर्वपूर्ववर्तित्व-सर्वपाप्मप्रदाहकत्वरूपकारणत्वमोक्षप्रदत्वशालितया च पुरुषत्वमपि तस्यैवेति । मन्त्रोऽयं मुण्डके, तैत्तिरीयेऽपि च । 'ननु विप्रहपरिछिन्नत्वोक्त्या कर्मवष्टितत्वावगमादन्य एष उपास्यः' इति शङ्काऽपि उक्तार्थपरिशीलने स्वयं शाम्यतीति दर्शयन् निगमयति तत इति । एवं मोक्षस्थानस्थितस्यैव सर्वव्यापितायाः व्युत्पादितत्वात् • आदित्यवर्णत्ववर्णनेन कर्मकृतनिकर्षलेशस्याप्यभावस्य सुगमत्वात् , तत एव तदन्यस्य सर्वस्य कर्मकृतसामयशरीरपरिछिन्नताया अपि व्यञ्जनात् यत् उत्तरत्वेन त्वदभिमतं ब्रह्मशिवादि, ततोप्युत्तरतरं तमःपारवर्ति तदरूपमनामयञ्च, अन्यत्तु सामयरूपमिति, तदुपासन एवामृतत्वम् ; तदन्यस्य कर्मतन्त्रस्य दुःखमयस्योपासने तु दुःख प्राप्तिरेवेत्यर्थः । अरूपमनामयमित्यस्य, 'कर्मकृतदेहतत्कृतदुःखविरोधि; हेयप्रतिभटमित्यर्थः' इति पराधिकरणदीका । भामयस्यात्मसंबन्धित्वप्रसक्त्यभावात् इहामवशब्दितं दुःखम् ॥ एवं संदम. ३.] श्वेताश्वतरोपनिषत् सर्वाननशरीरीवः सर्वभूतगुहाशयः ।। सर्वव्यापी स भगवाँस्तस्मात् सर्वगतश्शिवः ॥ ११ ॥ एतत् पुरुषतत्त्वं वेदुः, 1 एवामृता भवन्ति; अथेतरे दुःखमेवापियन्ती"ति भाषितम् । अत्र ततश्शब्द पूर्वोत्तहेतूपसंहारार्थः । न तु पूर्वप्रतिपादितपुरुषस्य प्रतिपिपादयिषितवस्त्वन्तरावधेत्वप्रतिपादनपर इति द्रष्टव्यम् । केचिदाचार्याः, " तेनेदं पूर्णमिति पूर्ववाक्ये सर्वमिदमिति प्रथमान्तनिर्दिष्टतया प्रधानस्य जगत एव, ततो यदुत्तरतरमित्या तच्छब्देन ग्रहण" मित्यूचुः । तदपि युक्तमिति वेदार्थसंग्रह- व्याख्यानेप्यु'क्तम् । ननु 'तेनेदं पूर्ण पुरुषेण सर्व ' मिति सर्वशरीरसंबन्धावगमात् तस्यापि हेयसंबन्धोऽवर्तनीय इत्याशङ्क्याह सर्वाननेति । सर्वशरीराणां तच्छरीरत्वेन सर्वाननशिरोग्रीवत्वम् ; सर्वभूतहृदयगुहाश्रयत्वात् सर्वभूतगुहाशयत्वम् । अनेनाऽऽकारेण सर्वव्याप्यपि यतो भगवान्, (तस्मात् ] 'ज्ञानशक्तिबलैश्वर्यवीर्यतेजांस्यशेषतः । भगवच्छब्दवाच्यानि विना हैर्यैगुणादिभि । रिति हेयप्रतिभटत्ववाचिभगवच्छब्दार्थ- तया तस्य पुरुषस्य सर्वगतत्वेऽपि शिवत्वमेव ; न त्वशुभसंबन्ध इति भावः । (११) 1. व्याख्यानोक्तम् . 2. शरणेन. र्भानुसारात तत इत्यस्य हेतु परत्वं भायोक्तं सुस्थम् । अन्यदप्यप्रतिषिद्धमनुमतमाह केचिदिति । जगतः प्रथमान्तनिर्दिष्टत्वादव्यहितरक्च तच्छब्दस्य तत्सरामर्शित्वस्य युक्तत्वं कश्चिदुक्तम् , उपपन्नमिति तत्र स्वीकृतमिति । व्याख्यानेऽपीति अपिना हेतुपरमूलव्याख्यानपरैरपि (रेव) अस्यार्थस्योक्तत्वात् मूले इदं प्रतिषेध न भवतीत्युपदर्श्यते । तदयमर्थः - उत्तरतरमित्यस्य अतिशयितोत्तरमित्यर्थात् जगदपेक्षयातिशयितोत्तरत्वोक्त्या अनतिशयितमुत्तरं किञ्चिदस्तीत्यवगमनाद् , ब्रह्मरूद्रादिरपि जगदन्तर्भूतता तत उत्तरमित्यनेन, ' द्वाविमौ पुरुषो लोके क्षरश्चाक्षर एव च इति प्रसिद्धनित्यमुक्तग्रहणम् । तिशयितमुत्तरं तु परं ब्रह्म स उत्तमः पुरुष इति । (१०) ननु विग्रहवतोऽनामयत्वमसंभवीत्यशङ्कायाम् , ' तस्य विग्रहस्येष विश्वस्यैव तच्छरीरत्वाति- शेषाद् तद्विग्रहानङ्गीकारेऽप्याशङ्का जागर्ति एवश्च तत्परिहार एवैतत्परिहारोऽपि । तत्र वैवं परिहार इत्युच्यते सर्वाननेति । संषामाननशिरोग्रीवादयः अस्याप्यानशिरोग्रीवादयो भवन्ति । तत्र हेतुः जीवात्मन इवास्यापि तत्तद्भूतगुहाशयत्वम् । न पलमतत् ; सूक्ष्मतया कार्यकारणसर्वव्यापितया माननादिरहितस्थार दिशरीरक पास्त । एवञ्च , 'एको यस्यास्ति देहः, स भवति विविधानन्तदुःखैकमोक्ताः दहः प्रमोश्चत् , स कथमतिपतेत् विश्वदुः २ - श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता अ. ३. महान् प्रभुर्वै पुरुषः सत्वस्यैष प्रवर्तकः । सुनिर्मलामिमां शान्तिमीशानो ज्योतिरव्ययः । ११ ।। तज्ज्ञानस्यैव मोक्षसाधनत्वमित्येतत् द्रढयति ---- महनिति। वैशब्दोऽवधारणे । पुरुष एव महान् प्रभुः फलप्रदानसमर्थः । अहं हे सर्वज्ञानां भोक्ता च प्रभुरेव च । इत्युक्तः (इत्यत्र ?) "प्रभुः = फलप्रद " इति भरवता भाष्यकृता व्याख्यातत्वात् प्रकृते मोक्षरूपफलस्य प्रस्तुतत्वात् महच्छन्दनमभियाहाराच्च महा- फलरूपमोक्षपदः स एवेति तस्य मोक्षहेतुत्वं पूर्वोक्तं स्थितिरिति भाव । तत्र हेतुमाह सत्त्वस्यैष प्रवर्तक इति । 'जायमानं हि पुरुष यं पायेन्मधुसूदनः । सात्त्विकः स तु विज्ञेयः स वै मोक्षार्थचिन्तकः । इत्युक्तरीत्या गेक्षार्थज्ञानहेतुसत्त्वगुणोन्मेषहेतुभूतकटाक्षशालितया स एव मोक्षपद इमर्थः । अत एव ज्योतीरूपनिरतिशयदीप्तियुक्तादित्य [वर्णविग्रहः ] पुरुषोऽव्ययं भगवानेव सुनिर्मलामिमां मोक्षरूपां रागाद्युपद्रवशान्तिम् ईशानः ईष्ट इत्यर्थः । (१२) स्वानुभूति' मित्याशङ्का उक्तमहापुरुषातिरिक्तपरब्रह्माङ्गीकारेऽपि भवत्येव । महापुरषे त्वियं शङ्का न भवति । स हि भगवान् । भगवच्छन्दश्च हेयप्रतिभटे योगको रूढश्चेति विष्णुपुराणादौ व्यक्तम् । प्रसिद्धश्च हेयप्रतिभटत्वमन्तर्यामिश्रुतीषु, 'एषत आत्माऽन्तर्याम्यमृतः' 'एष आत्माऽपहतपाप्मा दिव्यो देव एको नारायणः' इति । दिव इति विग्रहवैशिष्ट्यं प्रदर्शयन्त्येव श्रुतिरियमपहतपाप्मत्वमुपदिशति । (अत्राप्युक्तम , 'वृक्ष इव स्तब्धो दिवि तिष्ठत्येक' इति ।) अतो नारायणाद भगवतोऽतिरिक्तस्य सर्वदेहित्वे स दोषः पात् । अयं तु सर्वव्यापं भगवान् । अस्य तु सर्वगततत्वेऽपि शिवत्वमेव = मङ्गलत्वमेवेति। भगवच्छन्दो विष्णावेव मुख्य इति श्रीमतो रामायणादपि ज्ञायते । आह ह्युत्तरां दिशं प्रति प्रस्थाप्यमानान् प्लवङ्गमान् प्रति सोमगिरिदेशं प्रस्तुत्य सुग्रीवः, 'भगवानपि विश्वात्मा, शम्भुरेकादशात्मकः । ब्रह्मा वसति देवेशो ब्रह्मर्षिपरिवारितः' इति । एकादशात्मकशम्भु-देवेशब्रह्मोख्यातिरिक्तो हि विश्वात्मको भगवानिहोच्यते। विष्णुपुराणेऽपि स्पष्टम् , 'एवमेष महाशब्दो मैत्रेय भगवानिति परमब्रह्मभुतस्य वसुदेवस्य नान्यगः' इति । ईश भगवत्तत्त्वं विधाय के हेतुना शिवत्वं विधीयमानं मङ्गलत्व- ममेव हि भवितुमर्हति । अत्र सर्वव्यापी स भगवार शिव इत्येकवाक्यता तु न म्वति । तस्मादिति वाक्यभेदकस्य मध्ये निविष्टत्वात् । सगतशब्दस्य सर्वव्यापिशब्दसमानार्थतया पौरूक्त्तयप्रसङ्गाच्च । (७१) एवमस्य मोक्षप्रदत्वं मोक्षहेतुबुद्धि प्रदत्वञ्चोक्तम् । अथ तद्हेतुसत्त्वप्रवर्तकत्वमप्युच्यते महानिति । शान्तिमित्यस्य क्रियासाकांक्षतया ईशान इत्यत्रान्वयः। पूर्वमपि, सर्वन् लोकानीशत ' इति सकर्मकतया अग: स्थितः । अशानिमोशन एष महान् प्रभुः सत्त्वस्य प्रवर्तक इत्येकवाक्यता वा; उत्तरार्ध पृथग् विमतिहेतुत्वविधिरूपं वा । अ. ३.] श्वेताश्वतरोपनिषत् अङ्गुष्ठमङ्गः पुरुषोऽन्तरात्मा सदा जनानां हृदये संनिविष्टः । हृदा मनीषा मनसाऽभिक्लप्तो य एतद्विदुरमृतास्ते भवन्ति ॥१३॥ सहस्रशीर्षो पुरुषः सहस्राक्षः सहस्रपात् । स भूमि विश्वतो वृत्वा ऽत्यतिष्ठत् दशाङ्गुलम् ।। १४ ।। तज्ज्ञानाधनमाह अगुष्ठमात्र इति । सर्वेषामन्तरात्माऽसौ हृदयगुहानिहि- तत्वनिबन्धनाङ्गुष्टपरिमाणयुक्तः पुरुषः हृदा भक्त्या मनीषा धृत्या युक्तेन मनसा अभिक्लृप्तः ग्रह्यः । हृन्मनीषाशब्दयोः भक्तिधृतिपरत्वम् , “ सर्वत्र प्रसिद्धोपदेशात् ' इत्या व्यासायैर्वणितम् । शिष्टं स्पष्टम् । __अङ्गुष्टमात्रशब्दश्रवणकृतपरिच्छेदभ्रान्तिं व्युदस्यति सहस्रेति । अनन्त- शिरोनयनादिव्यिविग्रहयुक्तविराङ्रूपी सन् , - दशाङ्गुलशब्देना वयवो लक्ष्यते । भूमिशब्देन ब्रह्माण्डम् – पञ्चभूतपञ्चतन्मात्रारूपदशावयवयुक्तब्रह्माण्डमतिक्रम्य परमपदे स्थिः इत्यर्थः । ___ तमसः परस्तदादित्यवर्णः स्थितः स तत्रस्यतयैव ध्येय इति विभुस्वरूध्यानवत् तदप्यशक्यमेवेति मलेशितव्यम् । स हि सैलभ्यवात्नल्यजलधिः सर्वेषामपि शरीरान्तरेव संनिविष्टस्तथोपासनेने फलप्रद इति ज्ञाप्यते अङ्गुष्ठमात्र इति । इहेदं पदं प्रमिताधिकरणोक्तरीत्या परमात्मपरम्, पश्चमे तु जीवपरम् ; प्रकरणात् । जनानां हृदयस्याङ्गुष्टपरिमाणतया तदर्वच्छिन्नस्य परमात्मस्वरूपस्य व्यापिनोऽपि अङ्गुष्ठमात्रत्वम् । एतदुपपादनायैव अन्तरात्मेत्यादि । अत्र जनानमित्यस्य अन्तरात्मेत्यत्राप्यपकर्षः । जनसंबन्ध्यन्तःकरणावच्छिन्नोऽयमात्मेति अङ्गुष्ठमात्र इत्यर्थः । सदा जनानां हृदये संनिविष्ट इत्यस्य पुनस्तदेकार्थकत्वे पौनरुक्त्यात् सर्वव्यापिरमात्मस्वरूपस्य सदा हृदयनिविष्टतया: असंदिग्धतया सदेकिकथनवैयर्थ्याच्च हाददिव्यमङ्गलविाहविशिष्टतया सदा स्थिति दर्शयितुं द्वितीयः पादः । सदेत्यनेन दिव्यमङ्गलविग्रहस्य उपासकाले परमाविर्भाव इति न मन्तब्यम् , किन्तु सर्वदा स्थितिरिति ज्ञाप्यते इत्येकोऽर्थः संभवति । अन्यस्तु अयं बध्दावस्थायां सदेहत्वावस्थायामेवान्तरात्मेति न, किन्तु सदैवान्तरात्मा, एवम्भूतरू जनहृदयसंनिविष्टत्वरूपहृदयावच्छिन्नत्यप्रयुक्तमङ्गुष्ठमात्रप्रत्वमिति । अयं द्वितीय एवार्थ इह भाष्यभिप्रेतः। (१३) सहस्रशीर्षत्यादेः, सर्वज्ञत्वात् सर्वशक्तित्याञ्च सर्वत्र शिरचक्षुःपादकार्यकरणसमर्थ इत्येतावन्मात्रपरवमपि सुबालोपनिषद्व्याख्यानादो दृष्टम् - अथापि श्रीगीताविश्वरूपाध्याय इव वास्तवानेकशीर्षत्वादेरेव सुवचत्वात् यथाश्रुतमेवार्थमाह विव्यविग्रहयुक्तविराड्रूपीति । दशाङ्गलशब्दार्थसमीक्षणं पुरुषसूक्तव्याख्याने दृष्टव्यम् । (१४) श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता [भ. ३. पुरुष एवेदं सर्वं यद् भूतं यच्च भव्यम् । उत्तामृतत्वस्येशानो यदन्नेनातिरोहति ॥ १५॥ सर्वतःपाणिपादं तत् सर्वतोक्षिशिरोमुखम् । सर्वतःश्रुतिमल्लोके सर्वमावृत्य तिष्ठति ।। १६ । यस्मात् पुरुषेण व्याप्तमिदं सर्वम् , अतः भूतभव्योपक्षितं प्रपञ्चजातं पुरुषात्मकमेवेत्याह पुरुष एवेति । उक्तोऽर्थः।] उताऽमृतेति । मत्रामृतत्वशब्देन मुक्तिवाचिना मुक्तिस्थानं लक्ष्यते । अप्राकृतभोग्यभोगोपकरणसद्धं यदमृतत्वं परमपदम् अत्रे प्रकृतिप्राकृतसंबन्धे नातिरोहति नोत्पद्यते, तथाप्यमृतत्वस्यासौ ईशान इत्यर्थः । अतश्चोभयविभूतिनायकत्वमुक्तं भवति । (१५) सर्वत इति । सर्वतः पाणिपादादिकार्यकारि तत्तत्कार्यमुख्ने सर्वमावृत्य तिष्ठतीत्यर्थः । गीताभाष्ये च, 'सर्वतःपाणिपादं तत् ' इति लोकव्याख्यानसमये, “ परस्य ब्रह्मणोऽपाणिपादस्यापि सर्वतः पाणिपादादिकार्यकृवं श्रूयते । प्रत्यगात्मनोऽपि परिशुद्धस्य तत्साम्यापत्त्या सर्वतः पाणिपादादिकार्यकृचं श्रुतिसिद्धमेव, 'निरञ्जनः परमं साम्यमुपैती ति हि श्रूयते - " इति भाषितम्। (१६) 1. कारित्वात् . अत्यतिष्ठदित्यत्र न भूतकालविवक्षा, सार्वकालिकसर्वपदार्थव्याप्तेरेव विक्षितत्वादिति विवरीतुम् , अतिक्रम्य स्थितिरिय कुत्रेत्यत्र, परमपदे इति स्पष्टयितुश्च पठ्यते फूष एवेति । भव्यशब्दः, 'भव्यगेये' त्यादिना भवतीति कर्तर्थेव निपातितः। तेन वर्तमानमाम् । 'भतं भव्यायोपदिश्यत' इत्यादिस्थल इव साध्यरूपार्थविवक्षया भविष्यदर्थकश्च । तेन कान्त्रयवर्तिसर्वग्रहणसिद्धिः । अत्रशब्देन प्राकृतपदार्थै भोग्यताबुद्धिस्थितिपर्यन्तममृतत्वस दौलभ्यं दर्शितम् । ____ कार्य करणाय शीर्षाद्यपेक्षाऽपि नेत्युच्यते सर्वत इति । इति भाषितमिति । ननु जीवस्य विराड्रूपतुल्यरूपशालित्वे प्रमाणाभावात् तद्विषये तत्कार्यकृत्त्वपरतया गीताभाष्यं व्याख्यानेऽपि परमात्मनः साक्षात् तादृशविग्रहवत्त्वस्यैव संभवात् किमिति क्लिष्टे व्याख्येयमिति चेत् - उच्यते - पाण्यादिदेशे पादाद्यसंभवेन सर्वतःपाणिपादत्यादिवर्णनमपि क्लिष्टमेव । वस्तुतः पूर्व- मत्रैव, विश्वतश्चक्षुरिति मन्त्रेण तस्यार्थस्योक्तत्वात् पौनरुक्त्त्यं मा भूदिति अर्थान्तरं विवक्षता तत्र भगवद्भाष्यकारसमतिरपि दर्शितेति ध्येयम् । एतदपौनरुक्तयाय च तत्र तदर्थवर्णनम् | ननु स एवार्थ इह वर्ण्यताम् ; अयमर्थश्च तत्र । अस्तु कामम् । किं तेन वस्तुत इह सर्वेन्द्रिय- विवर्जितमिति पदं श्रूयमाणं पाणिपादाद्यभावं बोधयत् पाणिपादादिकार्यकृत्त्वरूपार्थमिह विवक्षितं दर्शयति । उपरि च अपाणिपाद इत्यादिरनुवादः । (१५) अ. ३.] श्वेताश्वतरोपनिषत् सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् । सर्वस्य प्रभुमीशानं सर्वस्य शरणं सुहृत् ।। १७ ।। नवद्वारे पुरे देही हंसो लेलायते बहिः । वशी सर्वस्य लोकस्य स्थावरस्य चरस्य च ॥ १८॥ सर्वेन्द्रियेति । सर्वेन्द्रियगुणैः सर्वेन्द्रियजन्यज्ञानैराभासः प्रकाशो यस्य तत् तथोक्तम् । इन्द्रियवृत्त्या विज्ञातुं समर्थमित्यर्थः । सर्वेन्द्रियवत्त्वमप्यैच्छिकमेव ; न स्वाभाविकमित्याह सर्वेन्द्रियविवर्जितमिति । सर्वस्य प्रभुमिति । प्रभुत्वं सेवाफल- प्रदत्वेन, ईशानत्वं नियन्तृतयेति द्रष्टव्यम् । “ निवासः शरणं सुहृद्गतिर्नारायणः' इति श्रुतेः निरवधिकवात्सल्यशालि' प्राप्यञ्चेत्यर्थः । अत्रेशानशब्दस्य नपुंसकलिङ्गत्वान्न देवताविशेषप्रत्यायकत्वशावकाश इति व्यासार्यैर्वणितम् । (१७) ननु सर्वतःपाणिपादत्वादिकं गीतामु परिशुद्धात्मस्वरूपे प्रसिद्धम् । ततश्च परिशुद्धस्वरूपस्यैव सर्वप्रभुत्वेशानत्वादिकमवगम्यत इति शिष्यशङ्कां शमयति नवद्वार इति । मलप्रस्रवणद्वारतया हेयैर्नवभिर्द्वारैर्युक्ते पुरवत् स्वात्यन्तभिन्ने अहमित्यभिमन्यमानो नानादेहसञ्चरणजङ्घालतया हंसशब्दितो जीवो नानादेहेषूच्चावचयोनिषु लेलायते गतागतं कुर्वन् परतन्त्रतया बम्भ्रमीतीति । अतः तस्य सर्वप्रभुत्वे का प्रसक्तिः ? अतः ततः बहिः बाह्य एव स्थावरजङ्गमात्मकसर्वलोकसंसारतन्त्रवाहीत्यर्थः । (१८) 1. शालित्वेन. आभासः प्रकाश इति । बाह्य विषयग्रहणमित्यर्थः । जसकलिङ्गत्वादिति । ईशानशब्दस्य शत्रन्ततया त्रिलिङ्गत्वात् तिष्ठतीति श्रूयमाणक्रियान्वयाय नपुसकत्वमेष्टव्यमिति भावः । न च प्रभुमिति द्वितीयान्तान्वयाय क्रियान्तरमध्याहार्यमिति इहापि द्वितीयान्तत्वं रूढत्वच्चास्त्विति शक्यम् - क्रियान्तराध्याहारः, वाक्यभेदकल्पना, सुहृच्छब्दे द्वितीयान्तत्वकल्पनेत्याद्यनेकदोषापत्तिमिया प्रभुमित्यत्र प्रथमान्तत्वकल्पनस्यैव युक्तत्वात् । (१५) एक्मनेकपाणिपादादिमत्वेऽपि नास्य जीवसाम्यम् । बन्धस्वरूपयोग्यताया अप्यभावादिति ज्ञाप्यते नवद्वार इति । (१८) ३८ श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता [म.३. अपाणिपादो जवनो ग्रहीता पश्यत्यचक्षुः स क्श्रृणोत्यकर्णः । स वेत्ति वेद्यं न च तस्यास्ति वेत्ता तमाहुरग्र्यं पुरुषं महान्तम् ॥ १९ ॥ अणोरणीयान् महतो महीयानात्मा गुहायां निहितोऽस्य जन्तोः । तमक्रतुं पश्यति वीतशोको धातुः प्रसादान्महिमानमीशम् ॥२०॥ वेदाहमेतमजरं पुराणं सर्वात्मानं सर्वगतं विभुत्वात् । जन्मनिरोधं प्रवदन्ति यस्य ब्रह्मवादिनो हि प्रवदन्ति नित्यम् ।। २१ ॥ ॥ इति श्वेताश्वतरोपनिषदि तृतीयोऽध्यायः ॥ (२०) अपाणीति । पाणिपादाद्यभावेऽपि तत्कार्यकारी इतरावेद्यः स्वयं सर्वज्ञः यः, तमादिकारणं महापुरुषं वदन्तीत्यर्थः । अणोरिति । सकलसूक्ष्मवस्त्वन्तःप्रवेशयोग्यसौक्ष्मववान् निरतिशयबृहत्त्वशाली एवम्भूतः अस्य जन्तोः प्राणिनो जीवस्य आत्मा प्रेरकस्सन् सर्वजीवस्य हृदयगुहायामास्ते । जन्तोरित्येतत् आत्मेत्यत्रापि च संबध्यते; आकाङ्क्षासत्त्वात् । गुहायामितिनिर्दिष्टहृदयगुहायामपि संबध्यते । तादृशम् अक्रतुं कर्मलेपशून्यं महामहिमशालिनमीशं यदा पश्यति, तदा धातुः धारकस्य परमात्मनः प्रसादाद्वीतशोको भवति । 'प्रसीदत्यच्युतस्तस्मिन् प्रसन्ने क्लेशसंक्षयः' इति स्मृतेः । ततश्च ध्यानसाध्यपरमात्मप्रसादनिर्वर्त्यतया ज्ञाननिवर्त्यत्वेन (प्रसादनिर्वर्त्य॑तया ज्ञानानिवर्त्यत्वेन :) बन्धस्य मिथ्यात्वं प्रत्युक्तम् । वेदाहमिति यस्य विभुत्वेन जन्माभावं प्रकषेण वदन्ति, तमजरं पुरातनं सर्वगतत्वात् सर्वात्मानमहं वेद जाने इत्येवं ब्रह्मवादिनः नित्यं वदन्तीत्यर्थ :॥ (२१) इति तृतीयाध्यायप्रकाशिका । किश्चिदाकारेण जीवसमस्यापि अदृष्टत्वविशिष्टद्रष्टुत्वादिरूपोऽतिशय उच्यते अपाणीति। (१९) एवं सहस्रशीर्षेत्यादिना प्रसक्ताशङ्कापरिहारमारब्धं समाप्य ततः प्राक्तनमन्त्रोक्तमुपसंह्रियते अणोरिति । 'जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानमिति वीतशोकः' इति वक्ष्यमाणमुण्डकश्रुतमन्त्रैकार्थ्य युक्तमिति अत्र यदा तदेत्यध्याहारः । अन्यथा पुनः वैराग्याद वीतशोकादिको निरन्तरध्यानकृत् तत्प्रसादात् दर्शनसमानकारं ज्ञानं लभत इति अनध्याहारेण योजनाऽपि स्यात् । मन्त्रोऽयं कठवल्लयामपि । एवं वेदाहमेतमिति मन्त्रानन्तरेण संदर्भण वक्तव्यमुक्त्वा तदर्थो निगम्यते वेदाहमिति । सर्वगतमिति हेतुगर्भविवेषणम्। विभुत्वादिति अपौनरूक्त्याय प्रभुत्वार्थकं सत् उत्तरार्धान्वयि ॥(२१) my अ. ४.] श्वेताश्वतरोपनिषत् ॥ अथ चतुर्थोऽध्यायः॥ य एको वर्णो बहुधा शक्तियोगाद्वर्णाननेकान् निहितार्थो दधाति । वि चैति चान्ते विश्वमादौ स देवः स नो बुध्या शुभया संयुनक्तु ॥ १॥ तदेवाग्निस्तदादित्यस्तद्वायुस्तदु चन्द्रमाः । तदेव शुक्रं तद् ब्रह्म तदापस्तत् प्रजापतिः ॥२॥ त्वं स्त्री त्वं पुमानसि त्वं कुमार उत वा कुमारी । त्वं जीर्णो दण्डेन वञ्चसि त्वं जातो भवसि विश्वतोमुखः ॥३॥ - - - ब्रह्मणः सर्वविधकारणत्वं प्रपञ्चयिष्यन् तद्विषयबुद्धिप्रार्थनामन्त्रमाह य एक इति । 'अकारो वै सर्वा वाक् । सैषा स्पर्शोपष्मभिरभिव्यज्यमाना वह्नि नानाविधा भवतीति ऐतरेयश्रुतेः, एकः अवर्णः निहितार्थः अर्थः = परं ब्रह्म स्ववाच्यत्वेन निहितः यस्मिन् तथोक्तः परमपुरुषार्थभूतब्रह्मवाचक:--'अकारेणोच्यते विष्णु रिति श्रुतेः- तादृशोऽवर्णः सर्वान् वर्णान् दधाति उत्पादयति । [स] विश्व 'कृत्स्न प्रपञ्चम् अन्तकाले व्येति-अन्तर्भावितण्यर्थोऽयम्----गमयति नाशयति । स देवः शुभया बुध्या योजयतु । अत्र वाच्यवाचकयोरभेदोपचारात् स देव इत्युक्तिः । (१) तस्य देवस्य सार्वात्म्यमाह तदेवाग्निरिति । शुक्र रोचिष्ठम् । नक्षत्रमण्डलमित्यर्थः । शिष्टं स्पष्टम् । तदेव सार्वात्म्यं संबोधनेनाह त्वं स्त्रीति । दण्डेन आलम्बनेन जीर्णः वृद्धस्सन् वञ्चसि संचरसि । अत्यल्पमिदमुच्यते । त्वमेव सर्वरूपो जातोऽसीत्यर्थः । (३) ब्रह्मवाचकशब्दानां जगद्वाचकशब्दैः सामानाधिकरण्येन व्यवहारः न स्वरूपैक्यनिबन्धनः ; किं तु मिथोभेदे सत्येव मुख्यः स्थित इति व्युत्पादनमत्र तुरीयेऽध्याये क्रियते । मेयं शुभा बुद्धिः प्रार्थ्यते प्रथमम् य एक इति । शब्दस्य अपर्यवसानवृत्या ब्रह्मपर्यन्तवाचित्वरूपमहिमवशात् सामानाधिकरण्येन निर्देश इति ज्ञापनप्रवृत्तत्वादेवोपक्रमे अकारादन्येषां वर्णानामुत्पत्ति प्रस्तावः । अत एव अवर्ण इत्यस्य वर्णरहित इत्यर्थवर्णनेन नीलादिवर्णानां ब्राह्मणादिवर्णानां वोत्पादकत्वपरतया मन्त्रव्याख्यानमानादेयम् । निहितार्थ इत्यर्थपद-वर्णादममभिव्याहारबलस्वरसप्रतीतशब्दरूपवर्णत्यागश्च न युक्तः । एवं प्रतिपाद्ये ब्रह्मणि अकारवाच्यत्वप्रतिपादनादयमध्यायोऽपि नारायणमेव अकारवाच्यं ब्रह्मत्वेन बुबोधयिषतीति ध्येयम् । ४० श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता [अ.४. नीलः पतङ्गो हरितो लोहिताक्षस्तटिद्गर्भ ऋतवः समुद्राः । अनादिमत्त्वं विभुत्वेन वर्तसे यतो जातानि भुवनानि विश्वा ॥४॥ अजामेकां लोहितशुक्लकृष्णां वह्वीः प्रजाः सृजमानां सरूपाः । अजो ह्येको जुषमाणोऽनु शेते जहात्येनां भुक्तभोगामजोऽन्यः ।।५।। नील इति । नील-हरित-लोहिताक्षभेदभिन्नः पतङ्गः पक्षी त्वमेव ; [तटिद्गर्भः] ऋतवः समुद्राश्च । त्वमेवानादिः । यतो विश्वानि भूतानि जातानि, तदपि त्वमेव ; निखिलजगत्कारणमपि त्वमेवेत्यर्थः । नीलपतङ्गाद्यत्मत्वमपि न स्वरूपेण; अपितु व्यापकत्वेनाऽऽत्मत्वादित्येतत् प्रदर्शयति विभुत्वेन वर्तस इति । यतस्त्वं व्याप्य आत्मतया वर्तसे, तत सर्वात्मत्वमित्यर्थः । (४) 'भोक्ता भोग्यं प्रेरितारश्च मत्वा', 'क्षरं प्रधानममृताक्षर 'मिति पूर्वनिर्दिष्टचिदचिद्विवेकं दर्शयति अजामेकामिति । तेजोवन्नलक्षणविकारगतलोहितशुक्लकृष्ण- रूपयुक्तां स्वसमानरूपविविधभूतभौतिकस्रष्टीमुत्पत्तिरहितां काश्चन कश्चिदविद्वान् उत्पत्तिराहित्येन तत्समान एव सन् तत्राहम्बुध्या सेवमानः तामनुसृत्य शेते तिष्ठति । अपरो विद्वान् कश्चित् कालं भुक्वा उत्पन्नवैराग्यः त्यजतीत्यर्थः । नन्वस्मिन्नजामन्त्रे स्वरसत एतावान् अर्थः प्रतीयते - काञ्चित् छागीं त्रिवर्णां स्वसरूपबहुप्रकाराम् (प्रजाकरीम् !) एकश्छागः प्रीयमाणोऽनुवर्तते; अन्यः तामुपभुक्तां त्यजतीति । कथं भवदुक्तप्रकृतिरुपार्थग्रहणम् ? यदि चाध्यात्मशास्त्रे लौकिकार्थप्रतिपादनानौचित्यात् आध्यात्मिकार्थे पर्यवसानं कर्तव्यमिति, तर्हि 'द्वा सुपर्णा । इति मन्त्र वृक्षसुपर्णपिप्पलशब्दैः शरीरजीवकर्मफलानां गौण्या वृत्त्या ग्रहणवत् , 'गौरनाद्यन्तवती' इत्यत्र गोशब्देन गौण्या वृत्त्या प्रकृतिग्रहणवत् इहाप्यजाशब्देन गौण्या वृत्त्या प्रकृतिग्रहणं युक्तम् । न तु यौगिकार्थग्रहणम् । रुढिपूर्वकलक्षणाविशेषरूपगौण्यपेक्षया योगदौर्बल्यस्य प्रोद्गात्रधिकरणे स्थितत्वात् । विभुत्वेन वर्तसे इत्युक्तम् । इयश्च व्याप्तिः अचेतने चेतने चेति विस्तरेण ज्ञाप्यते शरीरात्मभावनिबन्धनमेव सामानाधिकरण्यमिति विवेकार्थम् अजामित्यादिना । लोहितशुक्लकृष्णामिति पृथिवीपर्यन्तसमाष्टिरूपेण परिणामो विवक्षितः। उपरि व्यष्टिसृष्टिः । अ, ४.] श्वेताश्वतरोपनिषत् ४१ - इतरथा, 'प्रैतु होतुश्चमसः प्रोद्गातृणा ' मित्यत्रापि यौगिकवृत्त्या उद्गात्रादीनां चतुर्णां ग्रहणं स्यादिति चेन्न --- मुख्यार्थानुपपत्तौ हि गौणार्थाश्रयणं युज्यते । उपपद्यते चाजाशब्दे यौगिकार्थस्य मुख्यस्य ग्रहणम् । न चैवं प्रोद्गातृन्यायविरोधः । तत्र पाशन्यायेन बहुत्वाविवक्षा नास्ति ; प्रोद्गातृशब्दयौगिकार्थबहुत्वस्य संभवात् । 'अदितिः पाशान् प्रमुमोक्तु ' इत्यत्र रूढ्यर्थस्य वा यौगिकार्थस्य वा पाशशब्दार्थस्य बन्धनसाधनस्यासंभवात् बहुत्वाविवक्षा । इह तु तत्संभवात् नाविवक्षेत्येवं (व!) तदधिकरणस्थितिः । न तु रूढिपूर्वक लक्षणापेक्षया योगस्य जघन्यत्वमित्यपि । नन्वेवं सुब्रह्मण्यस्यापि गानकारितया योगार्थत्वात् तस्यापि ग्रहणप्रसङ्ग इति चेन्न-तस्य सदसि स्थित्यभावेन तत्साधारण्याभावात् । मीमांसकैकदेशिभिः तत्साधारण्यस्याभ्युपेतत्वाच्च । ततश्च यौगिकार्थस्य मुख्यस्याजाशब्दार्थस्य संभवे पररीत्या छागत्वरूपणं गौणवृत्त्याश्रयणञ्चायुक्तम् । 'गौरनाद्यन्तवती'त्यत्र गोशब्दे यौगिकार्थास्फुरणात् , 'सर्वकामदुधा मिति दोहनस्य गोशब्दरूढ्यर्थग्रहणनियामकस्य सत्त्वाच्च तत्र तथा ; इह तु योगार्थस्फूर्ते: रूढ्यर्थग्रहणनियामकशब्दान्तरसमभिव्याहाराभावाच्च यौगिकार्थ एवग्राह्यः। किञ्च इह रूढ्यर्थग्रहणे समभिव्याहृतानाम्, 'बह्वीः प्रजास्सृजमानाम् । इत्यादीनां संकोचः स्यात् । छाग्याः प्रकृतिवत् सकलप्रजास्रष्टत्वासंभवात् । सकल- प्रजासर्गकरप्रकृत्यामल्पप्रजासर्गकारिच्छागीत्वपरिकल्पनस्य विच्छित्तिविशेषाहेतुत्वात् । न चैवम् , ' आत्मानं रथिनं विद्धी ' त्यादी आत्मशरीरादौ रथिरथत्वादिकल्पनमपि न विच्छित्तिविशेषजनकं स्यादिति वाच्यम् । तत्र रूप्यरूपकवाचिपदद्वयश्रवणबलेन वशीकार्यताप्रतीत्युपयुक्ततया च रूपणमङ्गीक्रियते । प्रकृते तु रूप्यरूपकवाचिपदद्वयाश्रवणात् , तद्वदनोपयोगाभावाच्च न छगत्वपरिकल्पनम् । 'द्वा 1. लक्षणाया योगापेक्षया । तत्साधारण्यस्याभावादिति । अत एव तस्य गानकारिगणान्तर्गतत्वेऽपि गानकारित्वरूपयोगार्थवत्त्वमपि नास्तीति भावः । एकदेशिभिरिति । सूत्रभाष्यस्वरसगतिमनुगतैः प्रामा- करैरित्यर्थः । ३. ५. ५. प्रोद्गात्राधिकरण इदं द्रष्टव्यम् । यौगिकार्थस्य मुख्यस्येति । अन्यथा, अजोऽपि सन् अव्ययात्मे' त्यादावपि छागस्य कथमपि ग्रहणं कर्तव्यं स्यादिति भावः । -


रङ्गरामानुजमुनिविरचितभाष्ययुक्त

[अ. ४. सुपर्णेति मन्त्रेऽपि वृक्षादिशब्दैर्योगवृत्त्याऽर्थग्रहणं युक्तम् । समासोक्त्या अर्थान्तरस्फूर्त्या विच्छित्तिविशेषोऽस्तीत्येतावन्मात्रम् । यदि च न वृक्षादिशब्दैः (ब्दे :) यौगिकार्थग्रहणम् , तर्हि, गौरनाद्यन्तवती तिवदस्तु । प्रकृते तु अजाशब्दे यौगिकार्थस्य स्फुटप्रतीतेः योग एव ग्राह्यः । एतत् सव, “ कल्पनोपदेशा" दिति सूत्रभाष्यश्रुतप्रकाशिकयोः स्पष्टम् । अनेन प्रकृतिस्वरूपं बद्धमुक्तस्वरूपञ्चोक्तम् । नन्वजाशब्देन अकार्यत्वप्रतिपादनात् सृजमानामिति कर्त्रर्थशानचा स्वातन्त्र्यलक्षणकर्तृत्वप्रतीतेः अब्रह्मात्मिकैव प्रकृतिरनेन मन्त्रेणाभिधीयतामिति चेत् --- एवमेव समन्वयाध्याये पूर्वपक्षे प्राप्ते उच्यते - " चमसवदविशेषात् " | ‘अर्वाम्बिलश्चमस ऊर्ध्वबुध्नः तस्मिन् यशो निहितं विश्वरूप ' मिति मन्त्रे, 'अर्वाम्बिलश्चमस' इति ऊर्ध्वबिलतिर्यम्बुध्न- प्रसिद्धचमसव्यावर्तकस्य शिरसश्चमसत्वप्रत्यायकस्य वाक्यशेषस्य सद्भाववत् इह अस्वतन्त्रप्रकृतिव्यावर्तकस्य सांख्याभिमतस्वतन्त्रप्रकृतिप्रतिपादकस्य वाक्यशेषस्याभावेन स्वतन्त्रा प्रकृतिरिहाभिधीयत इति निर्णयासंभवात् । ब्रह्मात्मकत्वेऽपि जनिराहित्यस्योपपत्तेः । परतन्त्रेऽपि तक्षादौ, 'तक्षति काष्ठ ' मिति कर्त्रर्थप्रत्ययदर्शनेन तावन्मात्रेण अपरतन्त्रपकृतित्वनिश्चयासंभवात् । ननु ब्रह्मात्मकप्रकृतिग्रहणेऽपि नियामकाभावात् संदेह एव स्यात् । तत्राह, "ज्योतिरुपक्रमा तु तथा ह्यधीयत एके"। 'अथ यदतः परो दिवो ज्योतिर्दीप्यते'इत्यादौ ज्योतिश्शब्देन ब्रह्मनिर्देशदर्शनात् इह सूत्रेऽपि ज्योतिश्शब्देन ब्रह्मोच्यते । उपक्रमशब्दः कारणत्वार्थकस्सन् आत्मत्वं लक्षयति । मृत्कारणकस्य घटादेः मृदात्मकत्वदर्शनात् । तथाच (ततश्च) ज्योतिरुपक्रमा=ब्रह्मात्मिकेत्यर्थः । ब्रह्मास्मिकैवाजेह मन्त्रे ग्राह्या । योग एव ग्राह्य इति । रूढ्यर्थग्रहणे अजेयं संगमार्हावस्थापन्ना वा अन्या वा। अन्त्ये, एकोऽजो न जुषाणोऽनुशयात । आद्ये, तामन्योऽजः, इयं प्राग् भुक्तभोगा, तस्मान्माऽस्तु इति जुगप्सया त्यजतीति लोके किं दृष्टम् ? प्रबलेनाजेन स्पर्धितुमशक्त्या तु त्यजेत् । अतो न रूढ्यर्थान्वय इत्यप्याशयः। परतन्त्रऽपि तक्षादानेति । भृतिलिप्सया पर प्रेरणावशादेव हि स तक्षति । तथापि तस्य श्रुतकारकान्तर व्यापारानधीनव्यापारशालित्वरूपकर्तृत्वविवक्षा निराबाधा । तथैवेद्दापीति भावः । म. ४.] श्वेताश्वतरोपनिषत् उपक्रमे 'देवात्मशक्तिं स्वगुणैः निरूढाम् इति ब्रह्मात्मकाजाया एवं प्रतिपादितत्वात् । तैत्तिरीये, 'अणोरणीयान् महतो महीयान्'इति ब्रह्म प्रस्तुत्य, 'सप्त प्राणाः प्रभवन्ति तस्मात् इति प्राणोपलक्षितसकलप्रपञ्चोत्पत्तिमभिधाय निर्विकारस्य ब्रह्म गोऽपरिणामितया सकलप्रपञ्चोपादानत्वं न संभवतीति शङ्कावारणाय पठितस्यास्य मन्त्रस्य ब्रह्मात्मकप्रकृतिपरत्वस्य वक्तव्यतया इहापि तथात्वावश्यम्भावाच्च ब्रह्मास्मिकैव प्रकृतिरजामन्त्रप्रतिपाद्या । नन्वाकाशादीनां ब्रह्मोपादानकत्वेन ब्रह्मात्मकत्ववत् प्रकृतेरपि ब्रह्मोपादानकत्वेन ब्रह्मात्मकत्वस्य वक्तव्यतया अनुत्पन्नायाश्च तस्याः ब्रह्मोपादानकत्वासंभवेन ब्रह्मात्मकत्वासंभव इत्याशङ्क्याह, “ कल्पनोपदेशाच्च मध्वादिनदविरोधः " | कल्पनं सृष्टिः । 'धाता यथा पूर्वमकल्पय ' दिति प्रयोगदर्शनात् । 'अस्मान्मायी सृजते विश्वमेतत् । इति मायाशब्दशब्दितप्रकृतेः ब्रह्मोपादेयप्रपञ्चसृष्टौ हेतुत्वावेदनादित्यर्थः । प्रकृतेरब्रह्मात्मकत्वे च तस्या, 'अस्मान्मायी सृजते विश्वमेतत् । इति प्रतिपादितब्रह्मोपादानतानिर्वाहकत्वाभावात् तस्याः ब्रह्मात्मकत्वं सिद्धम् । अपृथक्सिद्धाधारत्वमात्रेणाप्यात्मत्वोपपत्त्या अजन्याया अपि प्रकृतेः ब्रह्मात्मकत्वं संभवत्येवेति ब्रह्मात्मकत्वमविरुद्धम् । मध्वादिवत् । अत्र मधुशब्देन, ' असावादित्यो देवमधु ' इति निर्दिष्ट आदित्य उच्यते । आदित्यवदित्यर्थः । यथा आदित्यस्य, 'नैवोदेता नास्तमेता' इत्यकार्यतया श्रुतस्यैव, ‘य आदित्ये तिष्ठन् ' इत्यादिना ब्रह्मात्मकत्वञ्च, एवमनादेरप्युपपद्यते ब्रह्मात्मकत्वमिति स्थितम् । प्रकृतमनुसरामः। (५) उपक्रमे इति । अनेन ज्योतिः उपक्रमे यस्या , यन्निरूपणारम्मविषयीभूतं ज्योतिः ज्योतिरुपक्रम्य तन्मुखेनैव निरूपतेयं प्रकृतिरित्यपि सूत्रार्थवर्णनं सूचितम् । ब्रह्मोपादानकत्वेन ब्रह्मात्मकत्वमिति । ननु यत् यदुपादानकम् , तत् तदन्तर्यामिकमिति व्याप्स्यभावात कथमिदमिति चेत् - ब्रह्मात्मकत्वं नाम तदपृथक्सिद्धत्वमित्यविज्ञाय, मृदात्मको घट इति मृदुपादानके तदात्मकत्यव्यवहारवत् अयं व्यवहार इति बुद्धया शङ्का ; अपृथक्सिद्धाधारत्वप्रतिबोधनेन परिहार इति । यद्वा ज्योतिरुपक्रमेति पदं ब्रह्मोपादानकत्वार्थकं सत् ब्रह्मात्मकत्वलक्षकमित्युक्तम् । अजायमानायाश्च प्रकृतौ ब्रह्मोपादानकत्वाभवात् तन्मुखेन ब्रह्मात्मकत्वमत्र कथमुच्यत इति शङ्का । परिहारस्तु ज्योतिरुपक्रमात्वं नाम ज्योतिरधीनोत्पत्तिकत्वम् । तत प्रकृतेरक्षतम् , महदादिरूपेण परिणामरूपोत्पत्तिमत्त्वात् । तथाच अजागतं लोहितादिरूपबहुप्रजारूपभवनम् अजामन्त्रोक्तं ब्रह्माधीनमिति सौत्रेण ज्योतिरुपक्रमेति पदेनोच्यत इति । इयश्च ज्योतिरधीना उत्पत्तिः कारणावस्थायामपि ब्रह्मात्मकत्वं गमयतीति अब्रह्मात्मकाजापक्षः सांख्यसंमतः शमितो भवतीति । (५ १४ श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता [अ. ४. द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते । तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्योऽभिचाकशीति ॥६॥ समाने वृक्षे पुरुषो निमग्नोऽनीशया शोचति मुह्यमानः । जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानमिति वीतशोकः ॥ ७ ॥ प्रकृतिसंबन्धाविशेषेऽपि जीवस्य भोक्तत्वम् ; न परमात्मन इत्येतत् दृष्टान्तमुखेन प्रदर्शयति द्वा सुपर्णेति । युज्यत इति युक्छब्दो गुणपरः । “समान- गुणकः सयुक्" इति व्यासार्यैर्विंवृतत्वात् । सखायौ परस्पराविनाभूतौ गमन- साधनत्वेन पर्णशब्दितपक्षसदृशज्ञानादिगुणवन्तौ समानम् एकं वृक्ष वृक्षवत् छेदनार्हं शरीरं समाश्रितौ । तयोर्मध्ये एको जीवः परिपक्वं पिप्पलमश्वत्थफलसदृशं कर्मफलमश्नाति । इतरतु परमात्मा अनश्नन्नेव अपहतपाप्मत्वादिमहामहिमशाली वर्तत इत्यर्थः । अत्र शरीर तदाश्रयजीव-परवाचिशब्दनिगरणेन विषयिवाचकवृक्ष-सुपर्णादि- शब्दैः वृक्षत्वाद्यध्यवसानलक्षणा रूपकातिशयोक्तिविच्छित्तिविशेषायेति केचित् । वृक्षा- दिशब्देन योगवशाच्छरीरादिप्रतीतिः ; न तु रूपकातिशयोक्तिरित्यन्ये ।। (६) समान इति । अनीशया भोग्यभूतया प्रकृत्या मुह्यमानः, “पराभिध्यानात्तुतिरोहित"मिति सूत्रोक्तन्यायेन तिरोहितपरमात्माशेषत्वज्ञानान्दलक्षणस्वस्वरूपस्सन् वृक्षवच्छेदनार्हे, एकस्मिन् शरीरे जीवः, 'स्थूलोऽहं ' 'कृशोऽह । मिति तादाम्यबुध्या पांसूदकवत् तदेकतामापन्नस्सन् तत्संसर्गकृतानि दुःखान्यनुभवति । यद। असौ जीवो निमग्नात् स्वस्मात् धारकत्वनियन्तृत्वशेषित्वादिना विलक्षणं स्वकर्मभिः प्रीतं परमात्मानम् , अखिलजगदीशनलक्षणमस्य महिमानच्च पश्यति , तदा वीतशोको भवतीत्यर्थः । केचित्तु-अनीशया अनीशत्वेन असमर्थत्वेन शोचन् स्वोद्धरणसमर्थ स्वयं पङ्कादावनिमग्नं स्वस्मिन् प्रीतिमन्तं तदुद्धरणसामर्थ्यलक्षणमहिमानञ्च दृष्टा बद्धमुक्तलक्षण्यमुक्तम् । जीवब्रह्मवैलक्षण्यमुच्यते द्वा इति । ज्ञानशक्ती पर्णे । शक्तिश्च बद्धे कर्मवासनादिरूपा : अश्वत्थफलेति । कर्मफलस्य क्षयित्वात् श्वो न स्थास्यतीति युज्यते अश्वत्थत्वम् । तादृशेऽप्यहो स्वादुताबुद्धिर्बद्धस्य । (६) अस्य बद्धस्य , ' जहात्येनां भुक्तभोगा' मित्युक्तावस्थालम्भनार्थमेव स इहाभिचाकशीतीति स द्रष्टव्य इत्युच्यते समानश्ति । जुष्टमिति । तस्य प्रीतिः अस्य तस्मिन् प्रीतिरूपापन्नदर्शनायत्ता । दर्शनस्य प्रीतिरूपापन्नता च महिम्नो वेदने निरतिशयैश्वर्यादिना सर्वप्रकारानन्दअ. ४.) श्वेताश्वतरोपनिषत् ऋचोऽक्षरे परमे व्योमन् यस्मिन् देवा अधि विश्वे निषेदुः । यस्तन्न वेद किमृचा करिष्यति य इत् तद् विदुस्त इमे समासते ॥८॥ छन्दांसि यज्ञाः क्रतयो व्रतानि भूतं भव्यं यच्च वेदा वदन्ति । वीतशोको भवति । तत्समाधिरत्नानुसन्धेयः । “ अनीशया प्रकृत्ये " ति भाष्यमपि अर्थतो व्याख्यानपरम् । ; न त्वनीशाशब्दार्थतयेति वदन्ति । (७) ऋच इति । न क्षरतीत्यक्षरम् । तादृशे, ऋचः ऋक्छब्दोपलक्षितवेदजातस्य परमे व्योमन् परमाकाशे परमतात्पर्य विषये यस्मिन्नक्षरे सर्वे देवाः समाश्रिताः, तत् अक्षरं यो न वेद, सः अधीतेन ऋग्वेदादिना किं करिष्यति ? 'स्थाणुस्यं भारवाहः (हारः) किलाभूदधीत्य वेदं न विजानाति योऽर्थम् । ', 'एतद्वै तदक्षरं गार्गि अविदित्वाऽस्मिन् लोके जुहोति यजते तपस्तप्यते बहूनि वर्षसहस्राणि , अन्तवदेवास्य तद् भवतीनि श्रुतेः । ये च तदक्षरं जानन्ति , ते निरस्तप्रतिकूलाः सुखमासत इत्यर्थः । इमं मन्त्रं विश्वदेवशब्दितनित्यसूर्याश्रयपरमस्थानपरतयापि योजयन्ति । 'तदक्षरे परमे व्योमन् । इत्यस्य वेदार्थसंग्रहे स्थानपरतया योजितत्वात् । (८) छन्दांसीति । वेदं वैदिकमर्थ जातं मायाप्रेरकः परमात्मा अमात् मायाब्दितात् साधनात् सृजते । अतश्च अपरिणामिनोऽप्युपादानत्वमविरुद्धम् । ननु जीवस्य रूपत्वस्य तस्मिन् ज्ञानादिति ज्ञापनार्थ महिमानमित्यधिकमुक्तम् । एतन्मन्त्रद्वयविवरणं मुण्डकेऽपि द्रष्टव्यम् । (५) तज्ज्ञानातिरिक्तोपायनिषेधपरम् ऋचोक्षरइति । वीतशोकत्वं प्रागुक्तं यत्र देशे सम्यगासिकायां संपद्यते, तद्देशप्रदर्शकं वा । तथाच अक्षरपदं परमात्मपरं वा स्थानपरं वेति । (6) किमृचा करिष्यतीति ऋगादिवैयर्थ्ये वर्णिते, तर्हि किमर्थं तस्यस्थितिरित्याशङ्का प्राप्ता। तत्रोच्यते छन्दांसीति । सर्वं निरोधार्थमेव, बन्धनार्थमेवेति भावः । अस्मादित्यस्योपादानपरत्वं पञ्चमीस्वारस्यादवगम्यते । उपादानाञ्च प्रकृतिः प्राक् अजाम् अनीशयेति स्त्रीलिङ्गनिर्दिष्टा । अथापि सामान्ये नपुंसकमिहेति सूचयति साधनादिति । ननु ईश एवोपादानभूतः अस्मादिति गृह्यताम् । न च तर्हि मायीति निर्दिष्टः तस्मादन्यः प्रसजेदिति वाच्यम् - तथासति श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता [अ. ४. अस्मान्मायी सृजते विश्वमेतत् तसिश्चान्यो मायया संनिरुद्धः ॥९॥ मायां तु प्रकृतिं विद्यान्मायिन तु महेश्वरम् । तस्यावयवभूतैस्तु व्याप्तं सर्वमिदं जगत् ॥ १०॥ स्रष्टृत्वं किं न स्यादित्याशङ्कयाऽऽह तस्मिंश्चान्यो मायया संनिरुद्धः । अन्यो जीवः तदाश्रितमायामोहितः । अतः तस्य मायाप्रेरकत्वाभावान्न स्रष्टृत्वमिति भावः । (९) माया नाम का ? तत्प्रेरकश्च क इत्यत्राह मायां त्विति । त्रिगुणात्मिकां प्रकृतिं विचित्राश्चर्यसर्गहेतुतया मायाशब्दितां विद्यात् । 'मायाप्रेरकस्तु महेश्वर इति विद्यादित्यर्थः । न च महेश्वरशब्दो देवतान्तरवाचक इति शङ्क्यम् ---तैत्तिरीयके , ' यद्वेदादौ स्वरः प्रोक्तो वेदान्ते च प्रतिष्ठितः । तस्य प्रकृतिलीनस्य यः परः स महेश्वरः । इत्यकारवाच्यस्यैव नारायणस्य महेश्वरशब्दार्थस्वाभिधानादिति द्रष्टव्यम् । तस्यापृथक्सिद्धविशेषणतया तदंशभूतैर्जीवैः सर्वमचेतनं व्याप्तमित्यर्थः । ततश्च जगदन्तर्गताः तदपृथक्सिद्धविशेषणतया तदंशभूता इत्यर्थः । (१०) ---... ... ...-------...--. 1. मायायाः .. --- ... --......---. .. ... .... -- ..... तस्मिन् मायया संनिरुद्ध इति प्रयोगस्वारस्यात् तच्छब्दमायाशब्दार्थयोरपि भेदावश्यम्भावादिति चेन्न - तस्मिन्निति ईशग्रहणे तत्र संनिरुद्धत्ववर्णनायोगात् । एवं वास्तु-अस्मादिति पूर्वोक्तमहिमार्थकम् | महिमबलात् मायी विश्व सृजति । महिम्नि च जीवो निरुद्धः कुण्ठितप्रवृत्तिः तद्वेदनाद् व्यावर्तित इति यावत् । यता, पूर्वं पश्यति, वेद इत्युक्तं वेदनम् अस्मादित्युच्यते । वेदनाद्धेतोः = तदर्थमेव मायी सृजते। अयं तु मायापरवशः ऋगादिदर्शितकत्वादिजन्याल्पास्थिरजगदैश्वर्यनिमग्नो वेदने निरुद्धगतिरित्येवम् । वस्तुतः भाष्योक्तमेव श्रीभाष्यानुरोधि (१.४.१)। (९) या प्राक् अजा उक्ता सैव माया, यश्च प्रागुक्त ईश: स एव मायीत्युच्यते अन्यत्वभ्रान्तिनिवृत्यर्थम् मायामिति । त्रिगुणात्मिकेति । पूर्व लोहितशुक्लकृष्णामित्यनेन सत्त्वरजस्तमोमयत्वस्यापि कथनसंभवात् , 'देवात्मशक्ति स्वगुणैर्निरूढाम् ,' 'देवी ह्येषा गुणमयी मम माये 'ति श्रुतिस्मृत्यनुसाराच्चेदम् । अत्राप्यध्याये, 'य एकोऽवर्ण:- विश्वमादौ स देवः' इति अकारवाच्यं देवं प्रस्तुत्य तत्संबन्धिनी अजा प्रस्तुता। एवंम्भूतदेवसंबन्धिनी माया मम मायेति गायंश्च भगवान् अत्र महेश्वरशब्दस्य स्वार्थकत्वं गमयन् तैत्तिरीयसंवादं दृढयति । (10) अ. ४.] श्वेताश्वतरोपनिषत् यो योनि' योनिमधितिष्ठत्येको यस्मिन्निदं सञ्च वि चैति सर्वम् । तमीशानं वरदं देवमीढ्यं निचाय्येमां शान्तिमत्यन्तमेति ॥ ११ ॥ यो देवानां प्रभवश्वोद्भवश्च विश्वाधिपो ! रुद्रो महर्षिः। हिरण्यगर्भं पश्यत जायमानं स नो बुध्या शुभया संयुनक्तु ॥१२॥ 1. योनिर्योनिं । यो योनिमिति । योनिशब्देन जगद्योनिभूता प्रकृतिरुच्यते इति व्यासार्यैर्व्याख्यातम् । न च तथा सति तस्या एकत्वात् वीप्सानुपपत्तिरिति शङ्क्यम्- महदादीनामपि पञ्चभूतात्मकजगद्योनित्वेन वीप्सोपपत्तेः । ततश्च जगद्योनिभूतान् प्रकृतिमहदादीन् योऽधितिष्ठति , यस्मिंश्च विश्वमेतत् उत्पत्तिकाले वियदादिरूपेण व्येति वैविध्यमेति; संहारकाले च समेति ऐक्यं गच्छति । तादृशमाश्रिताभीष्टदायिनं तमेव दर्शनसमानज्ञानेन विषयीकृत्य रागद्वेषादिप्रागभावासहकृतत्वलक्षणात्यन्तिकत्वोपेतां श्रुत्यादिसिद्धां सर्वानर्थशान्तिमाप्नोतीत्यर्थः । 'यस्मिन्निदं सञ्च वि चैति सर्व' मिति प्रतिपाद्यमानमुपादानत्वं निर्विकारस्याऽऽत्मनः कथमिति शङ्कावारणाय , 'योनिं योनिमधितिष्ठती ति प्रकृत्यादिशरीरकत्वादुपपद्यत इति शिष्यानुग्रहार्थ पुनः पुनः कथनमिति द्रष्टव्यम् । (११) तज्ज्ञाने तदनुग्रह एव कारणमिति तं प्रार्थयते यो देवानामिति । यो [ देवानां ] जायमानं हिरण्यगर्भम् , ' असावप्रतिहतज्ञानादियुक्तस्स्या दिति सानुग्रहमैक्षत । स मां वीक्षतामिति भावः । (१२) अस्मान्मायी सृजते इति निमित्तकारणत्वं ब्रह्मणोऽवगमितम् ; उपादानत्वमपि तस्यैवेत्युच्यते यो योनिमिति । वीत्सोपपत्तरिति । अष्टौ प्रकृतय' इति प्रकृतित्वं तेषामपि हि प्रसिद्धमिति । टीकायां योनिमित्येकादमात्र व्याख्यानम् , 'यो योनिर्योनि' मिति पाठानुरोधेनेत्यपि सुवचम् । योनिरिति ब्रह्मविशेषणम् । (११) अद्वारकसमष्टिकारणस्य व्यष्टिहेतुत्वं हिरण्यगर्भद्वारकं प्रमाणान्तर प्रसिद्धमनूद्य बुद्धि प्रार्थना क्रियते यो देवानामिति । उक्तरीत्या देवादिसर्वनिमित्तोपादानभूतः हिरण्यगर्भमुत्पाद्यानुगृह्णाति । तेन स निमित्तमात्रं भवति । अत्रापि पूर्ववत् रुदत्वं न विधेयम् ; अनुवादान्तर्गतत्वात् । (१२) . ४८ श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता [भ. ४. यो देवानामधिपो यस्मिन् लोका अधिश्रिताः । य ईशे अस्य द्विपदश्चतुष्पदः कस्मै देवाय हविषा विधेम ॥१३॥ सूक्ष्मातिसूक्ष्म कलिलस्य मध्ये विश्वस्य स्रष्टारमनेकरूपम् । विश्वस्यैकं परिवेष्टितारं ज्ञात्वा शिवं शान्तिमत्यन्तमेति ॥ १४ ॥ स एव काले भुवनस्य गोप्ता विश्वाधिपः सर्वभूतेषु गूढः । यस्मिन् युक्ता ब्रह्मर्षयो देवताश्च तमेवं ज्ञात्वा मृत्युपाशाश्छिनत्ति ॥१५॥ यो देवानामधिप इति । सर्वचिदचित्प्रपञ्चशेषिणे सर्वाधारभूताय सकलनियन्त्रे तस्मै परमात्मने पुरोडाशादिहविषा पूजां कुर्वीमहीत्यर्थः । यज्ञादिभिः तदाराधनं तदुपासनद्वारा तत्प्राप्तिसाधनमिति भावः । सूक्ष्मातिसूक्ष्ममिति । सूक्ष्मवस्तुष्वप्यन्तःप्रवेशयोग्यं कार्यब्रह्माण्डमध्ये हिरण्यगर्भप्रजापत्याद्यनेकरूपेणावस्थाय विश्वस्रष्टारं सर्वान्तर्यामित्वेऽप्यनवद्यमद्वितीयं परमात्मानं ज्ञात्वा मुक्तो भवतीत्यर्थः । स एव काल इति । ब्रह्मविदो मुनयो देवताश्च यत्र मनो योजयन्ति , स एव परमात्मा कर्मपरिपाककालविशेषे जगतः गोप्ता संसारमोचकः ; कुतः ? विश्वाधिपः सर्वभूतेषु गूढः । सर्वशेषित्वात् सर्वान्तर्यामित्वाच्चेत्यर्थः । शेषशेषिभावशरीरात्मभावसंबन्धसत्त्वात् तादृशस्य शक्तस्य मोचकत्वौचित्यादिति भावः । तमेवमिति । अनेनाऽऽकारेण तं जानन् दर्शनसमानाकारज्ञानेन विषयीकुर्वन् मुक्तो भवतीत्यर्थः । (१४) , ननु निष्कामकर्मकरणात् बुद्धिः शुभा जायते । कर्माणि च नानादेवताप्रोत्यर्थानि । तत् कथं स नो देव इत्यदि ? इत्यत्र, सर्वान् देवान् प्रत्यपि तस्यान्तरात्मत्वात् स एव सर्वकर्मसमाराध्य इति ज्ञाप्यते यो देवानामधिप इति । अत्र शेषित्वाधारत्वनियन्तृत्वरूपं त्रयमपि आत्मत्वप्रयोजकमुदितम् ! कस्म इति तस्मै इत्यत्र पर्यवसन्नम् । तं विना अन्यस्मै कस्मै हविषा कर्म कुर्याम, तस्मै एकस्मै सर्वदेवात्मने कुर्यामेत्यर्थः । एवञ्च देवानां काम्यकर्माराध्यत्वेऽपि निष्कामकर्माराध्यत्वं न भवतीति अत्र सूचितम् । (१३) सर्वान्तर्यामित्वेऽप्यनवद्यत्वमित्यनुसंधाप्यते सूक्ष्मेति । (१४) अ. ४.] श्वेताश्वतरोपनिषत्

घृतात् परं मण्डमिवातिसूक्ष्मं ज्ञात्वा शिवं सर्वभूतेषु गूढम् । विश्वस्यैकं परिवेष्टितारं ज्ञात्वा देवं मुच्यते सर्वपाशैः ॥१६॥ एष देवो विश्वकर्मा महात्मा सदा जनानां हृदये संनिविष्टः । हृदा मनीषा मनसाऽभिक्लुप्तो य एतद्विदुरमृतास्ते भवन्ति ॥१७॥ यदा तमस्तन्न दिवा न रात्रिर्न सन्न चासच्छिव एव केवलः । तदक्षरं तत् सवितुर्वरेण्यं प्रज्ञा च तस्मात् प्रसृता पुराणी ॥१८॥ घृतादिति । यथा घृतस्य सारांशः सूक्ष्मः क्षीरव्यापी, एवं सर्वत्र सूक्ष्मतया दुर्ज्ञानतया, व्याप्य वर्तमानत्वेऽप्यनवद्यतया मङ्गळभूतं भगवन्तं ज्ञात्वा मुक्तो भवतीत्यर्थः । एष देव इति । विश्व कर्म-क्रियत इति कर्म कार्यं यस्य स तथोक्तः । जगत्कर्तेत्यर्थः । इतरत् उक्तार्थम् । (१७) गायत्रीप्रतिपाद्यत्वमपि तस्यैवेत्याह यदा तम इति । यस्मिन् काले सदसच्छब्दितमूर्तामूर्तप्रपञ्चं दिवारात्रविभागश्चान्तरेण तमोमात्रमवस्थितम् , तस्मिन् काले, 'ब्रह्मादिषु प्रलीनेषु नष्टे स्थावरजङ्गमे । [ आभूतसंप्लवं प्राप्ते प्रलीने प्रकृतौ महान् ] एकस्तिष्ठति विश्वात्मा स तु नारायणः प्रभुः' इत्युक्तरीत्या ज्ञानसंकोचलक्षणाशुभमन्तरेण केवलं शुभतयाऽवस्थितम् । तदेव क्षरणशून्यं वस्तु ; सवितृमण्डलमध्यवर्ति; वरणीयं भजनीयञ्च तदेव । तस्मादेव हेतोः सृष्टिकाले प्रजानां संकुचितज्ञानस्य नित्यस्य प्रसरणमिति भावः । प्रज्ञा च तसादित्यनेन , धियो यो नः प्रचोदयात् । इत्यंशप्रतिपाद्यत्वमपि तस्यैवेत्युक्तं भवति । घृतात् परमिति । क्षीरदध्यादौ सूक्ष्मं सत् व्याप्तमेव मण्डं भूत्वा घृतं भवति । अतो घृतात् परमिति क्षीरादिव्यापनक्षमात् घृतपरिणामादप्युत्कृष्टा पूर्वावस्थोच्यते । (१६) अन्यदुक्तार्थमिति । तृतीये प्रयोदशमन्त्र इति शेषः । (१७) एवं बहुभिर्मन्त्रैः तज्ज्ञानस्यैवामृतत्वहेतुत्वमुपवर्ण्य संध्योपास्तिप्रभृतिसर्वकर्माराध्यत्वात् तस्य, तस्य प्रीतस्य शुभबुद्धि प्रेरकत्वं प्रागुक्तं युक्तमिति निगम्यते यदेति । यदा तम इत्यत्र नञः अभावात् न प्रलये तमोनिषेधः । अत इदं तमः प्रागुक्ता मायेति ज्ञायते । स्पष्टमिदं सुबाले । मूर्तामूर्तब्राह्मणे बृहदारण्यकगते सदिति तेजोवन्नरूपं मूर्त गृहीत्वा तदन्यस्य वायोरन्तरिक्षस्य चामूर्तत्वमुक्तम् । तदत्रानुसंधापयति मूर्तामूर्तेति । यदेत्यस्य तदिति प्रतिसंबन्धि । अत्र, यदा तमः, तदा दिवारात्रहादिके विना केवलः शिवः स्थित इत्यर्थस्य वर्णनीयत्वेऽपि यच्छब्दधटित- . 7 yo श्रीरङ्गारामानुजमुनिविरचितभाष्ययुक्ता [अ.४. नैनमूर्ध्वं न तिर्यश्च न मध्ये परिजग्रभत् । न तस्य प्रतिमा अस्ति यस्य नाम महद् यशः ॥ १९ ॥ न संदृशे तिष्ठति रूपस्य न चक्षुषा पश्यति कश्चनैनम् । हृदा हृदिस्थं मनसा य एनमेवं विदुरमृतास्ते भवन्ति ॥ २० ॥ नैनमिति । ऊर्ध्वस्थाण्यादिरूपतया, पश्वादितिर्यग्रूपतया, तदुभयविलक्षणमनुष्यादिरूपतया सन्तमप्येनं कोऽपि जनः परितः 'सम्यक् समन्तात् न जग्रभव नाग्रहीत् । यद्वा ऊर्ध्वदेशादिषु न कोऽपि ज्ञातवान् । तस्य विभुत्वादिति भावः । यस्य महद्यश इति नाम यस्त्वपरिच्छिन्नकीर्तिः प्रसिद्धः , तस्य सदृशं किमपि वस्तु नास्तीत्यर्थः । (१९) ...(२०) ,

1. परितः सन्न प. 2. ऊर्ध्वप्रदेशे वा तिर्यकप्रदेशे वा. धान्ये न दिवेत्याद्यंशघटनं भाष्ये कृते तमश्शब्देन स्थूलारस्थारहितस्य तमस एव ग्राह्यत्वज्ञापनाय । न दिवेत्यादिना जडप्रपञ्चस्य तदा निषेधवत् जीवप्रपञ्चस्यापि तदा निषेधार्थ शिव एव केवल इति । शिवः केवलः स्थितः ; अशिवः दुःखाक्रान्तो व्यष्टिजीवप्रपञ्चो नासीदित्यर्थः । अस्य वाक्यस्य शिवसद्भावविधौ न तात्पर्यम् । किंतु विवक्षितनिषेधे । एक्कारसत्त्वे वाक्यस्य तदर्थविधानपरत्वात् । अतश्च यः शिवः प्रमाणान्तरतः प्रलयस्थिततयाऽधारितः, स इह ग्राह्यः। स च प्राक्, 'सर्वव्यापी स भगवान् तस्मात् सर्वगतः शिवः' इत्यादिना अनुवादरूपेण बहुकृत्वः शिवशब्देनैव अनवद्यः मङ्गलात्मा य उक्तः स एव केवलशिवः प्रसिद्धशिवाधिलक्षण: अपह्रतपाप्मा शिवः शाश्वतशिवो बुद्धयारूढ इति न पूर्वसंदर्भानुसंधायिना देवतान्तरग्रहणप्रसक्तिरिहापीति ध्येयम् । एवञ्च केवलपदमपि सार्थकम् । तत् केवलशिवम् । नपुंसकनिर्देशः सावित्र्यां तच्छब्दग्राह्यवस्त्वैक्यस्य बुद्धिस्थत्वात् । तत् सवितुः सवितृसंबन्धि । तद्विवरणम् , सवितृमण्डलमध्यवर्तीति । धियो यो नः प्रचोदयात् ' इत्यत्र पुल्लिङ्गच्छब्दस्य सवितृशब्दवाच्यसूर्यपरत्वेऽपि न तस्यैव धीप्रेरकत्वं विवक्षितम् , किंतु तदन्तर्वतिनः परमात्मन इति ज्ञापनाय प्रज्ञा च तस्मादिति । पुराणी अनादिर्नित्या , ' अविनाशी वा अरे अयमात्मा अनुच्छित्तिधर्मा' इति धर्मभूतज्ञानस्य नित्यत्वश्रुतेः । तादृशी प्रज्ञा तस्मात् परमात्मन एव हेतोः - तदनुग्रहादेवेति यावत् - प्रसृताः प्रसरणं विकामम् अवस्थाविशेषं प्राप्नोतीति । १८) स्वरूपतो गुण श्वा परिच्छिन्नत्वमुच्यते नैनमिति । (१९) विग्रहतः स्वरूपतश्चाचाक्षुषत्वमुच्यते न संदृश इति । एतद्वयाख्यानमिह न लक्ष्यते । कठोपनिषदि (६.९.) द्रष्टव्यम् । (२०) 1 , + , पतिमादपदं रीरिक म.४.] श्वेताश्वतरोपनिषत् अजात इत्येवं कश्चिद्भीरुः प्रपद्यते । रुद्र यत् ते दक्षिण मुखं तेन मां पाहि नित्यम् ।। २१ ।। मा नस्तोके मा न आयुषि मा नो गोषु मा नो अश्वेषु रीरिषः। अजात इति । हे संसाररुग्द्रावक ! त्वम् । अजातः जननादिलक्षणसंसारहीन इति मत्वा कश्चित् पुरुषापशदोऽहं दाक्षिण्यशालि उदग्रपीनांसविलम्बि- कुण्डलालकावलीबन्धुरकम्बुकन्धरम् , प्रबुद्धमुग्धाम्बुजचारुलोचनं सविभ्रमभ्रूलतमुज्ज्वलाधरम् , शुचिस्मितं कोमलगण्डमुन्नसं ललाटपर्यन्तविलम्बितालकं ' मुखं प्रपद्यते प्रपद्ये = ध्यायामि । प्रपद्यत इति पुरुषव्यत्ययः छान्दसः । तेन ध्यानेन मां नित्यं पाहि निरस्तसंसारं कुर्वित्यर्थः । स्तनन्धयप्रजाया अवतरणमुखभूतस्तनवत् अवतरण- मुखभूतं चरणारविन्दं प्रपद्य इति वाऽर्थः । (२१) मा नस्तोक इति। अपत्यपुत्रार्युगवाश्चादिप्रवणतया मां मा हिंसीः । रिष हिंसाया' मिति धातुः। हे'संसाररुन्द्रावक त्वमस्मदपचारेण 1. संसारेत्यतः प्राक् मेलकतया पूजोपकरणेति क्वचित् पाठः । तद् विना पुरोडाशादि विशेषणतया त्वत्पूजोपकरणेति अन्यत्र पठितम् । ध्यानस्यैव मोक्षसाधनत्वावगमात् ध्यानं कुर्वन् फलमर्थयते अजात इति । जन्मप्रबन्धरूपसंसाराद् भीतः जन्मरहितं भगवन्तं प्रपद्ये तत्क्रतुनयेन जन्मराहित्यरूपसाधर्म्यसंपत्त्यै इति भावः । स्वस्य, अहमित्यनिर्दिश्य कश्चिदिति निर्देश: नैच्यानुसंधानेन अनहङ्कारस्य विनयस्याऽऽविष्करणाय । तदाह पुरुषापशद इति । एवमपि तेन मामिति वक्ष्यमाणानुसारेण कश्चिदहं प्रपद्ये इत्युक्तावपि नैच्यलाभात् , कश्चिदित्यनेन स्वान्यस्य ग्रहणं मा भूदिति कश्चिदहमित्येव वक्तुमुचितमित्याशयेन पुरुषव्यत्ययश्छान्दस इत्युक्तम् । मुखस्य रक्षणसाधनत्वकथनं न स्वरसम् । तदपेक्षया प्रपद्यत इति पदलृधातोः गत्यर्थकस्य ध्यानार्थकत्वं युक्तमिति मुखस्य तत्कर्मत्वविवक्षया तृतीयपादस्य पूर्वार्धेऽन्वयः यदित्यस्य यस्मादिति तस्मादिति चार्थ इटः । पूर्णध्या अवयवधानमालमिति भक्तिनिष्प परिकान अ ja: काम्यकर्माराध्योऽपि भवति ) बोध्यते मेति । अवध्यते । 'सदमित् स्वा 1 धातुः । हे - RADY READING माकन . TIRUMALA 12.6 श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता [अ. ५. वीरान्मा नो रुद्र भामितो वधीर्हविष्मन्तः सदसि त्वा हवामहे ॥२२॥ [इति श्वेताश्वतरोपनिषदि चतुर्थोऽध्यायः ।। अथ पञ्चमोऽध्यायः॥ द्वे अक्षरे ब्रह्मपरे त्वनन्ते विद्याविद्ये निहिते यत्र गूढे । क्षरं त्वविद्या ह्यमृतं तु विद्या विद्याविद्ये ईशते यस्तु सोऽन्यः ॥ १॥ 1. सदमित्. पा. भामितः कुपितस्सन् वीर्ययुक्तान् ज्ञानवैराग्यादीन् मोक्षौपयिकान् मा वधीः मा हिंसीः । त्वत्पूजोपकरण पुरोडाशादिलक्षणहविरादियुक्ताः सन्तः त्वां सदसि हवामहे आराधयामः । इदित्यवधारणे । त्वामेवेत्यर्थः । ( २२) इति चतुर्थाध्यायप्रकाशिका । (५) पुनरपि ब्रह्ममाहात्म्य (तादात्म्यं) चिदचिद्विवेकञ्च प्रपञ्चयति । द्वे अक्षरे इति । ब्रह्मपरे ब्रह्माराधनरूपे अनन्ते असंख्यातव्यक्तिके नित्यानित्यफलसाधनतया [ ? क्षरामृतशब्दिते ] विद्याविद्याशब्दिते ( त ? ) ज्ञानकर्मरूपे द्वे? ] यत्र अक्षरे आत्मनि दुर्मोचतया लग्ने , सोऽप्यन्यः, आभ्यां समाराध्यमानः तत्फलप्रदश्चान्य इत्यर्थः । सदभित्यस्य सदेत्यर्थः ; सदसीत्येव वा । त्वा हवामहे इत्यनेन काम्यस्यापि भगवदाराधनत्वेन करणमुचितमिति ज्ञाप्यते भक्तानामाराध्येषु देवेषु भगवच्छेषत्वधियः सत्त्वात् । (२२) , ननु अहं ब्रह्मास्मीत्यनुसंधानरूपत्वाद् ब्रह्मोपासनस्य जीवब्रह्मैक्यमेष्टव्यमिति भ्रमापनुत्तये बृहदारण्यकादौ देवानामृष्यादीनाञ्चोक्तम् अहं ब्रह्मास्मीत्युपासनमपि जीवभिन्नब्रह्मोपासनमेवेति संसूच्य ब्रह्मणो महत्त्वम् , जीवस्यात्यन्ते तद्वैलक्षण्यश्चाणुत्वादिरूपं निरूपयितुं पञ्चमोऽध्याय आरभ्यते! तमवतारयति पुनरपीति । अक्षरे इत्येतत् द्वे इत्येतत्समानाधिकरणं न भवति । ब्रह्मभिन्नाक्षरद्वयाभावात् । 'क्षरं प्रधानममृताक्षरं हरः' इति प्रागुक्तरीत्या क्षरामृतशब्दाभ्यां प्रकृतिपुरुषयोर्ग्रहणेन विद्याविद्याशब्दयोरपि ज्ञानस्वरूपजडात्मकनिरुक्तचिदचित्परत्ववर्णनसंभवेऽपि द्वे अक्षरे इति हि न तद्ग्रहणसंभवः । क्षरत्वेन वर्णनावसर एव प्रकृतेरक्षरत्वकथनानौचित्यात् । अतः अन्यथा व्याकुर्वन् पूर्वार्धं जीवपरम् , उत्तरार्धञ्च ब्रह्मपरमाह द्वे इति सन्ट जोवपरं यत्रेत्येतत्समा नाधिकरणम् । विद्याविद्यापदे ज्ञानकर्मपरे । सोऽन्य इलस्योत्तरार्धगतस्याश्कर्षः स्वरससिद्ध इत्यभिसधायाह ब्रह्माराधनेत्यादि गूढ़े निहिते इत्यस्य विवरणं दुर्मोचतयालग्ने इति । (१) - अ. ५.] श्वेताश्वतरोपनिषत् यो योनिं योनिमधितिष्ठत्येको विश्वानि रूपाणि योनीश्च सर्वाः । ऋषि प्रसूतं कपिलं यस्तमग्रे ज्ञानैर्विभर्तिं जायमानं च पश्येत् ।। २ ।। एकैकं जालं बहुधा विकुर्वन्नस्मिन् क्षेत्रे संहरत्येष देवः । भूयस्सृष्ट्वा पतयस्तथेशः सर्वाधिपत्यं कुरुते महात्मा ॥३॥ सर्वा दिश ऊर्ध्वमधश्च तिर्यक् प्रकाशयन् भ्राजते यन्न्वनडान् । एवं स देवो भगवान् वरेण्यो योनिस्वभावानधितिष्ठत्येकः ॥ ४ ॥ यो योनिमिति । सर्वाणि समष्टिव्यष्टिरूपाणि तत्तद्योनीश्च सर्वाः योऽधितिष्ठति , यस्तु अग्रे सृष्टिपूर्वसमये प्रसूतं कपिलं ज्ञानादियुक्त विभर्ति कृतवान् , जायमानदशायाञ्च सानुग्रहमैक्षत, सोऽप्यन्य इति पूर्वेण संबन्धः । (२) एकैकमिति । यस्मिन् क्षेत्रे प्रकृतिरूपे जालवद् बन्धकं महादिकार्यवर्गं विविधतया कुर्वन् पुनश्च संहरति, तस्मिन्नेव प्रकृतिरूपे क्षेत्रे कल्पान्तरेऽपि भूयः प्रजापत्युपलक्षितं प्रपञ्चं सृष्ट्वा सर्वदा सर्वेषां नियन्तृतयाऽऽस्ते यतोऽसौ, [ततो ? ] महामहिमशाल्यात्मेत्यर्थः । नन्वेतस्य कथं युगपत् सर्वयोन्यधिष्ठातृत्वमुपपद्यत इत्यत्राह सर्वा दिश इति । कालचक्रपरिवर्तनहेतुतया अनडुच्छब्दवाच्यः सूर्यः तिर्यगूर्ध्वमधश्च युगपद्भासयन् यत् यथा भासते, तथा मुमुक्षुभिर्वरणीयो भजनीयो भगवानेक एव सर्वयोन्यधिष्ठाता भवतीत्यर्थः । ब्रह्मत्वेन शङ्कयमानात् कपिलादितोऽप्यन्यस्य परब्रह्मणः कुतस्तरां जीवैक्यमिति बुबोधयिषया कपिलादिद्धितीयमन्त्रे प्रस्तुतः। योनि योनिमिति सर्वसमष्टिग्रहणम् । विश्वानि रूपाणीति नामरूपे व्याकरोदित्युक्तसर्वव्यष्टिरूपग्रहणम् । योनीश्च सर्वा इति समष्टिव्यष्टिसर्वकारण- भूतकालस्वभावादिकारणग्रहणम् । जायमानञ्चेति प्रसककपिलमात्रग्रहणौचित्यात् पश्येदित्यस्य अपश्यदित्यर्थ उक्तः। अन्यथा सकल जायमानपुरुषदर्शनस्य तत्क्रियमाणत्वाभावेन जायमानश्च पश्येदिति सामान्योक्त्ययोगात् । (२) अनन्तब्रह्मकल्पकारणत्वादस्य चतुर्मुखाद्यतिशयिते माहात्म्यमित्युच्यते एकैकमिति । जालं समष्टिवर्ग विकुर्वन् व्यष्टिरूपेण कुर्वन् । तथा एवम् । भूयः महाप्रलयात् पश्चात् । पतय इति द्वितीयार्थे प्रथमा । तदाह प्रजापत्युपलक्षितमिति । प्रजापतयः चतुर्मुखदक्षादयः सर्वे । (३) कालचक्रेति । अनड्रान् हि अनसि युक्तः चक्रपरिवर्तनहेतुः । तथा सूर्यः दिनमासर्व यनादिकालात्मकचक्रपरिवर्तकत्वादनड्रानिति । (४) (३) (४) , .. श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता [अ.५. यञ्च स्वभावं पचति विश्वयोनिः पाच्याँश्च सर्वान् परिणामयेत् यः । सर्वमेतद्विश्वमधितिष्ठत्येको गुणांश्च सर्वान् विनियोजयेद्यः ॥ ५॥ तद् वेदगुह्योपनिषत्सु गूढं तद् ब्रह्मा वेदते ब्रह्म योनिम् । ये पूर्व देवा ऋषयश्च तद्विदुस्ते तन्मया अमृता वै बभूवुः ॥६॥ गुणान्वयो यः फलकर्मकर्ता कृतस्य तस्यैव स चोपभोक्ता। स विश्वरूपस्त्रिगुणस्त्रिवर्त्मा प्राणाधिपः संचरति स्वकर्मभिः ॥७॥ यञ्चेति । यच्चेति लिङ्गव्यत्ययश्छान्दसः। यः सर्वेषामग्निजलादिवस्तूनाम् उष्णानुष्णस्वभावं पचति संकल्पलक्षणपाकेन निर्वतयति, यश्च पाच्यान् परिणामयोग्यान् परिणमयति । सत्त्वा (सत्या) दींश्च गुणान् प्रवर्तयति , स परमात्मा सर्वप्रकृत्यधिष्ठातेत्यर्थः । तद्वेदेति । तेषु प्रसिद्धेषु वेदेषु गुह्योपनिषत्सु [ च तात्पर्यविषयतया प्रतिपाद्य ब्रह्मणो वेदस्य योनिभूतं तत् परं ब्रह्म सकलवेदप्रवर्तकः ब्रह्मा चतुर्मुखः वेदते जानाति । अतादृशो न जानाति । ये च पूर्वे देवा ऋषयश्व तत् ज्ञातवन्तः, ते सवै स (तत्स ? ) मानाकारा मुक्ता बभूवुरित्यर्थः । (५+६) एवं परमात्मस्वरूपं तज्ज्ञानस्यामृतत्वसाधनत्वञ्चोक्त्वा जीवस्वरूपं शोधयति गुणान्वय इति । सत्त्वरजस्तमोगुणानामन्वयो यस्य स तथोक्तः । सत्त्वादिगुणान्वितस्सन् यत् फलसाधनभूतं कर्म यः करोति , स एव तस्यैव फलं भुङ्के । एवं नियतकर्तृत्वभोक्तृत्वशाली स्थावरनरपक्ष्यादिरूपयुक्तः कामक्रोधलोभरूपगुणत्रययुक्तो देवयानपितृयाणकष्टगतिरूपमार्गत्रययुक्तः प्राणसहचरितस्सन् कर्मपाशबद्धः सञ्चरतीत्यर्थः । कालः स्वभावो नियति रित्यादिप्रागुक्तस्वभावादीनामेतदधीनत्वजिज्ञापयिषयोच्यते यच्चेति । (५) ईशब्रह्मवेदनात् मुक्तिः चतुर्मुखादीनां देवानामृषीणाश्चेति अस्योपास्यत्वमुच्यते तदिति । अत्र बृहदारण्यकस्थितम् , 'योयो देवानां प्रत्युबुध्यत, अहं ब्रह्मास्मीति, तथर्षीणाम् , तथा मनुष्याणाम् , स एव तदभवत्' इत्यादि वाक्यमनुसंधेयम् । (६) एवं देवैः ऋषिभिश्च क्रियमाणम् अहं ब्रह्मास्मीत्युपासनं न जीवब्रह्माद्वैतपरम् , ब्रह्मणा महता जीवस्यात्यन्ताणोः ऐक्यायोगात् । किंतु शरीरात्मभावायत्तविशिकष्टैक्यपरमिति व्युत्पादयितुं जीवाणुत्वमुपदिश्यते गुणान्वय इत्यादिना । तत्र परमात्मवत् अस्य विभुत्वं न स्वीकार्यम् , कर्मफलभोगार्थोत्क्रान्त्यनेकलोकगत्यागतीनां संप्रतिपन्नत्वादिति परममहत्त्वनिरासः प्रथममन्त्रेण क्रियते । (७) " 6 , श्वेताश्वतरोपनिषत् अङ्गुष्ठमात्रो रवितुल्यरूपः सङ्कल्पाहङ्कारसमन्वितो यः । बुद्धेर्गुणेनात्मगुणेन चैव आराग्रमात्रो ह्यवरोऽपि दृष्टः ॥ ८ ॥ वालाग्रशतभागस्य शतधा कल्पितस्य च । भागो जीवः स विज्ञेयः स चानन्त्याय कल्पते ॥ ९ ॥ अङ्गुष्ठमात्र इति । बुद्धेः अन्तःकरणस्य सत्त्वरजस्तमोलक्षणगुणकारितेन आत्मधर्मभूतनानाविधार्थविषयकाध्यवसायेन युक्तः तत्कार्येण तत्तत्फलसङ्कल्पेन, आढ्योऽभिजनवानस्मी ' त्यहङ्कारेण [च ? ] युक्तस्सन् आत्मवत् स्वप्रकाशः , 'अङ्गुष्ठमात्रं पुरुषं निश्चकर्ष यमो बलात् ' इत्युक्तरीत्या अङ्गुष्ठपरिमाणः शास्त्रेषु दृष्टः । ततोऽपि अवरः हीनपरिमाणः आराग्रमात्र इत्यपि दृष्टः शास्त्रेषु दृष्ट इत्यर्थः । (८) स्वमतमुपन्यस्यति वालाग्रेति । वालाग्रशतांशशतांशतुल्यपरिमाण एव जीवो मोक्षे धर्मभूतज्ञानविकासेन विभुत्वलक्षणानन्त्याय प्रभवतीत्यर्थः । (९) भवतु तर्हि मध्यमपरिमाणः । न च तदा सावयवत्वादनित्यत्वापत्तिरिति वाच्यम् - श्रीवैकुण्ठनगरगोपुर परविग्रहादानामिव सावयवत्वेऽपि प्रमाणवलेन नित्यत्वस्य संभवात् । अणोर्महतश्चेवान्यविधपरिमाणकस्यापि प्रमाणतो निरवयवत्वस्त्रीकारसंभवाच्चेत्यत्र तत् परिमाणं प्रत्यग्वस्तुनः श्रूयमाणमव्यवस्थितं कल्पनिकमित्युच्यते अङ्गुष्ठेति । अङ्गुष्ठमात्रं पुरुषं निश्चकर्ष यमो बलात्' इत्येतादृशप्रमाणानुसारादङ्गुष्ठमात्रत्वस्येव, आराग्रमात्रत्वादेरपि प्रमाणिकवादेकतरपरिशेषे न किञ्चिन्नियामकमिति भावः | रवितुल्यरूप इति । स्वपकशोऽयं यदि मध्यमपरिमाणतयाऽपि प्रकाशमानः स्यात् , तदा तत् स्वाभाविकं स्यात् । न त्वेवमिति सूचनायैतदुक्तिः । अनुष्ठमात्रत्वं न वास्तवम् , किंतु हृदयस्याङ्गुष्ठपरिमाणत्वात् हृदयपरिच्छिन्नत्वप्रयुक्तमङ्गुष्टमात्रत्वमिति दर्शयितुं बुद्धेर्गुणनेत्युक्तम् । नन्वत्यन्ताणोः हृदयकुहरकोणनिलीनस्य स्थूलं हृदयमादाय तत्परिमाणत्ववाचोयुक्तिरपि कथमित्यत्र जैवधर्मभूतज्ञानविकासस्य प्रसृमरस्य हृदयपरिच्छिन्नत्वादिति ज्ञापयितुम् आत्मगुणेन चैवेति ! आराग्रमात्रोऽह्यवरोऽपि दृष्ट इति । आरा चर्मसूची । नरहृदयस्याङ्गुष्टमात्रतया तत्र स्थितिदशायां जीवस्यातयात्वसंभवऽपि मशकपिपीलिकाद्यणुदेहगतस्य आराग्रमात्रत्वादिकमप्येष्टव्यं हीति भावः । तर्हि यथायथं संकोचविकासभावितबहुविधपरिमाण एवायमस्तु इति चेन्न ---- तथासति देहसमानपरिमाणवादिजैनमतावतारात् । निरवयवत्वनिर्विकारत्वश्रुतिविरोधात्तदयोगादिति । (८) अतोऽयमत्यन्ताणुरिति सिद्धान्त उच्यते वालेति । शतभागस्येत्यादिकमत्यन्ताणुत्वनिर्भागत्वनिरूपणेदम्परम् । एवम्भूतस्य आराग्रमात्रवङ्गुष्ठमात्रत्वयोरुपपादनं नाशक्यम् । मुक्तावानन्त्यस्यापि संमतेः, तदुपपादनं यत् धर्मभूतज्ञानमादाय, तदेवादाय एतयोरप्युपपादनं शक्यम् , श्रीरङ्गमानुजमुनिविरचितभाष्ययुक्ता [अ. ५. नैव स्त्री न पुमानेष न चैवायं नपुंसकः । यद्यच्छरीरमादत्ते तेन तेन स युज्यते ॥ १० ॥ सङ्कल्पनस्पर्शनदृष्टिहोमैर्ग्रासाम्बुवृष्टयाऽऽत्मविवृद्धजन्म । कर्मानुगान्यनुक्रमेण देही स्थानेषु रूपाण्यभिसंप्रपद्यते ॥ ११ ॥ स्त्रीपुंनपुंसकत्वादिकमपि तस्य तादृशशरीरसंबन्धकृतम् ; न तु स्वाभाविकमित्याह नैव स्त्रीति | स्पष्टोऽर्थः । (१०) देहप्राप्तौ हेतुमाह संकल्पनेति । पुण्यविषयकसंकल्पगङ्गादिलक्षणपुण्यवस्तुस्पर्शतादृशवस्तुदर्शनयागहोमादिभिरात्मनो विवृद्धियुक्तं जन्म- उत्कृष्टं जन्मेति यावत्--अनेन क्रमेण (?) कर्मानुसारीणि रूपाणि तेषु तेषु ब्राह्मणादिषु योनिषु [अनुक्रमेण ? ] पर्यायेण प्रपद्यत इत्यर्थः । (११) अवस्थाविशेषग्रहणेनेति सूचयितुं स चानन्त्याय कल्पत इत्युक्तम् । आनन्तद्याय अपरिच्छिन्नत्वाय । धर्मभूतज्ञानस्य सर्वव्यापी विकासो मुक्ताविति तद्द्वारा जीवस्यानन्त्यमिति व्यक्तं भाष्यादौ । स विज्ञेय इत्यनेनाणुन्वविधाने नैर्भर्याविष्करणात् अणुत्वस्य काल्पनिकत्वम्, आनन्त्यस्य वास्तवत्वश्चात्र नैव वक्तुं शक्यम् (९) ननु जीवस्य स्त्रीपुरुषनपुंसकात्मना त्रैविध्यस्य प्रसिद्धत्वात , स्त्रीत्वादेश्वावयवसंनिवेशविशेषादिनैवोपपाद्यत्वात् सावयवत्वमावश्यमिति कथमयमत्यन्ताणुरिति शङ्कायाम् , स्त्रीत्वादिकं शरीरगतम् , न त्वात्मगतमिति परिहारः क्रियते नैव स्त्रीति । एक एव जीवः कालभेदेन स्त्री च भवति, पुरुषोऽपि भवतीति दृष्टम् । अतः स्त्रीजीव एव स्त्री, पुरुषजीव एव पुरुष इति न निर्बन्धः। एतचापृथक्सिद्धशरीरगतस्त्रीत्यादिनैव व्यवहारनिर्वाहे, जीवऽपि साक्षात् तदनीकारे न किश्चित् प्रमाणम् । किमुत मुक्तकण्ठमिह निषेधे सति । (१०) एवंरूपशरीरग्रहणे कारणमुच्यते संकल्पनेत्यादिना । आत्मसंबन्धि यत् विवृद्धमुत्कृष्टं जन्म, तत् संकल्पनादिभिर्भवतीत्यर्थः । अनेन निकृष्टजन्मकारणमेतद्विपरीतरूपमित्यर्थसिद्धम् । विवृद्धिजन्मेति पठित्वा विवृद्धिश्च जन्म चेति द्वयमात्मनः संकल्पनादिभिरिति परे व्याचक्षते । विवृद्धिपदम् 'अपक्षयविनाशाभ्यां परिणामधिंजन्मभिः' इत्युक्तभावविकारान्तरणामुपलक्षणमिति च । एवञ्च पुण्यापुण्यजन्मद्वयस्यापि सुग्रहतया संकल्पनेत्यादिकमपि उभयसाधारणम् । अतः पुण्यविषयकसंकल्पादिपर मिव पापविषयकसंकल्पन पतितादिस्पर्शनाभिचारहोमादिपरमपीष्यते । अत्र ग्रासाम्बुवृष्टयेत्यस्य विज्ञानभगवत्कृतं व्याख्यानमन्यापेक्षया आदणीयमस्ति । तद् यथा- 'उत्कृष्टदेशकालपात्रेषु अन्नाम्बुनोरत्यादरेण दानमतिदानं पुण्यहेतुर्भवति ; विपरीतेष्वतिदानं पाप हेतुः । अथवा योग्यायोग्येषु ग्रासप्रदानं पुण्यपापहेतुर्भवति, अम्बुदानश्च।। तथा वृष्टिः । ओ वृश्चू छेदने । अनर्थवतामनर्थोच्छेदनं पुण्यहेतुर्भति ; अर्थवतामर्थोच्छेदनं पापहेतुः, - इति । (११) अ. ५.] श्वेताश्वतरोपनिषत् स्थूलानि सूक्ष्माणि बहूनि चैव रूपाणि देही स्वगुणैर्वृणोति । क्रियागुणैरात्मगुणैश्च तेषां संयोगहेतुरपरोऽपि दृष्टः ॥ १२ ॥ अनाद्यनन्तं कलिलस्य मध्ये विश्वस्य स्रष्टारमनेकरूपम् । विश्वस्यैकं परिवेष्टितारं ज्ञात्वा देवं मुच्यते सर्वपाशैः ॥ १३ ।। भावग्राह्यमनीडाख्यं भावाभावकर शिवम् । स्थूलानीति । मशकमातङ्गादिस्थूलसूक्ष्मशरीराणि बहुविधान्यपि तत्तत्फलाभिसन्ध्यादिलक्षणरागादिरूपात्मगुणप्रयुक्तयागादिरूपक्रियालक्षणैः गुणैहेतुभिर्भजते । तादृशात्मगुणयोगे च पूर्वपूर्व कर्मैव हेतुदृष्ट इत्यर्थः । (१२) अनाद्यनन्तमिति । कलिलस्य कार्यस्य मध्ये स्थित्वा हिरण्यगर्भप्रजापत्याद्यनेकरूपतया विश्वस्य स्रष्टारमित्यर्थः । शिष्टं पूर्ववत् । (१३) भावेति । भावग्रह्यं भक्तिग्राह्यं अनीडत्वेन अनिलयत्वेन अनाधारत्वेनाऽऽख्यायमानं 1 विश्वस्य भावाभावकरं सर्गसंहारकारकं सर्वदा अशुभास्पृष्टं I. ख्याप्यमानं मशकमातङ्गेति । मातङ्गमशकेति भाव्यम् । एतदुत्पत्त्यनुगुणक्रियाविशेषो यः कश्चिदपिय गादीत्य विवक्षितः । (१२) एवमणुत्व - सृज्यमानत्वाभ्यां जीवं निरूप्य स्रष्टत्वमहत्त्वाभ्यां परमात्मनः तद्वैलक्षण्यं व्यनक्ति अनादीति । विश्वस्य परिवेष्टितारमिति परममहत्त्वं ज्ञाप्यते। (१३) 'ये पूर्व देवा ऋषश्च तद विदुः, ते तन्मया अमृता वै बभूवुः' इति पूर्व बहूनामेतदुपासनान्मुक्तिरासीदिति यदुकम् , तत् एवम्भूतजीवविलक्षणोपासनादेवेति निगमयति भावेति । 'भक्तकलभ्ये पुरुषे पुराणे' इत्युक्तरीत्या बाह्यसंभरणमप्रतीक्ष्य भक्तिमात्रेण सुग्रहत्वं भावग्राह्यत्वम् । अनाधारेति। आधारः शरीरादिः । नीडपर्यायः कुलायशब्दः शरीरे प्रयुक्तः, 8 ५८ [अ. ६. श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता कलासर्गकरं देवं ये विदुस्ते जहुस्तनुम् ।। १४ ॥ इति श्वेताश्वतरापनिषदि पञ्चमोऽध्यायः ।। अथ षष्ठोऽध्यायः ।। स्वभावमेके कवयो वदन्ति कालं तथाऽन्ये परिमृह्यमानाः । देवस्यैष महिमा तु लोके येनेदं भ्राम्यते ब्रह्मचक्रम् ॥ १॥ विद्यासर्गकारण (कारिणं ! ) ये पूर्व ज्ञातवन्तः, ते प्रकृतिविनिर्मुक्ता बभूवु- रित्यर्थः । द्विरुक्तिरघ्यायसमाप्त्यर्थी । ) (१४) इति पञ्चमाध्यायप्रकाशिका - -- पुनरपि परमात्मनो गुणान् वक्तुमध्यायान्तरारम्भः । स्वभावमिति । केचन लोकायतिकाः जगचक्रपरिवृत्तिहेतुं स्वभावं वदन्ति । अन्ये भगवन्मायामोहिताः कालकर्मादिकं वदन्ति । तदिदमौपनिषदपरमपुरुषवरणीय हेतुभूतगुणविशेषविरहिणां जल्पितम् । परमात्म-महिम्नैव ब्रह्माश्रितं जगच्चक्रं बम्भ्रमीतीत्यर्थः । अथवा ब्रह्म प्रकृतिः । प्रकृतप्राकृतचक्रं बभ्रमीतीत्यर्थः 'बहिष्कुलायादमृतपरित्या' इति । कलासर्गकरमिति, ‘स प्राणमसृजत प्राणाच्छ्रद्धाम् इति प्रश्नषष्टखण्डोक्तप्राणादिषोडशकलाना सुविधाम । तेन षोडशकलजीववैलक्षक्षण्यं वेदितं भवति । अथापि भावाभावकरमिति सर्वसृष्टिसंहारोक्त्या अर्थान्तरमाह विद्यासर्गेति । पूर्वमर्थसृष्टिरुक्ता, अनेन शब्देन च शब्दसृष्टिरिति । भागे तात्पर्यम् । विदुरिति पाठे. 'ये पूर्व देवा ऋषयश्च तद् विदुः' इत्यत्रैव वर्तमान लिया। मनु बेर अविदुरिति पदच्छेदः । जहुरिति भूतकालनिर्देशात् : अविदुः- अजानन् । अन्तिमेऽस्मिन् षष्टेध्याये पराभ्या युक्तार्थानुवादपूर्वक परमात्मगुणा अपि विशिष्य निर्दिश्यन्ते, 'पराऽस्य शक्तिर्विविधैव श्रूयते स्वामाविकी ज्ञानबलक्रिया च' इति, धर्मावहं पापनुदं भगेशम्', 'एको देवः सर्वभूतेषु गूढः 'इत्यादिना । तदाह पुनरपि परमात्मनो गुणान् वक्तुमिति । भगवतः प्रपत्तिमात्रवशीकार्ययो कि परमदयालुत्वादिकमप्यन्ते इहाऽऽविष्क्रियते, 'मुमुक्षु शरणमहं प्राद्ये शत । तत्र प्रथमेेऽध्याय, कालः स्वभावो नियतिच्छा-चिन्त्यम्' इत्युक्तमिह प्रथममुपपाद्यते स्वभावमित्यारभ्य चिन्त्यमित्यन्तेन । तत्र प्रथममन्त्रेण कालः, स्वभावः इत्यनयोजगत्कारणत्वपक्षः प्रतिक्षिप्यते । देवस्यैष महिमेति । देवसंकल्प एव मुख्यं कारणम् । स्वभावादिकं तु तदधीनमिति भावः । (१) + अ. ६.] श्वेताश्वतरोपनिषत् 4 येनावृतं नित्यमिदं हि सर्व ज्ञः कालकालो गुणी सर्वविद्यः । तेनेशितं कर्म विवर्तते ह पृथ्व्याप्यतेजोऽनिलखानि चिन्त्यम् ॥२॥ तत्कर्म कृत्वा विनिवर्त्य भूयस्तत्त्वस्य तत्त्वेन समेत्य योगम् । एकेन द्वाभ्यां त्रिभिरष्टभिर्वा कालेन चैत्रात्मगुणैश्च सूक्ष्मैः ।। ३ ।। येनावृतामिति । यो नित्यं सर्ववस्तुव्यापकः सर्वज्ञः, · कालं स पचते तत्र न कालस्तत्र वै प्रभुः । इत्युक्तरीत्या कालस्यापि पाचकः, तेजोबलैश्चर्यमहावबोधसुवीर्यशक्त्यादिगुणैकराशिः', सर्वज्ञानप्रकार (प्रकारज्ञान :) वान् , तेनेशितं कर्म विवर्तते । क्रियत इति कर्मेति कार्यतया कर्मशब्दिते पञ्चभूतात्मकं जगत् तेन परमात्मना, स्यादिति सङ्कल्पमात्राविषयीकृतं सत् वित्त निष्पद्यते इत्येतदेव हृदि चिन्तनीयमित्यर्थः । तत्कर्मेत्यादि । - तत्त्वं नारायणः ' इति श्रुतेर्नारायण एव तत्त्वम् । तत- श्चायमर्थः । इतरेभ्यो विनिवर्त्य तत्त्वस्य भगवतः समाराधनं नित्यनैमित्तिकलक्षणं कर्म भूयः कृत्वा, एकल जायमानदशविसृतभगवत्कटाक्षेण, द्वाभ्याम् , 'यस्य देवे परा भक्तिः यथा देवं तथा गुरौ' इत्युक्तरीत्या देवगुरुभक्तिभ्याम् , त्रिभिः बाल्य- पाण्डित्यमौनैः, अभिष्टर्योगाङ्गैश्च .... : सहितस्सन् तत्वेन परमात्मना शेषत्वज्ञान- अत्र - नियातरपि देवा काकरीत्युच्यत येनान । सर्वविद्य इत्यस्य सर्वाः विद्या: यस्य स इत्यर्थः । अथवा सर्ववित् यः इति च्छेदः । ज्ञः सर्वविदिति च, ' यः सर्वज्ञः सर्ववित्' इतिब्द पुनरुक्तं भाव्यम् । तेनेशितं कर्मत्यादि कर्म जीवकृतं पुण्यपापात्मकं नियत्याख्यं तेन देवेन मार सत् पृथ्व्यादिरूपेण त्ववर्तते । ह प्रसिद्धमेतत् इत्यप्यर्थो घटते। कर्मशब्दस्य पृथ्व्याप्येत्यादिपदमामानाधिकरण्यात्नन्तसामञ्जभ्य मंपिपादविषया तु क्रियत इति कर्मेति व्युत्पत्तिरादृता, यस्य वैतन" कर्मेति 'न श्रुताविध पृथ्व्याप्येतिपदेन भूतानि स्वतन्त्राणि जगत्कारणमिति पक्षोsपि व्युदस्तो भाव्यः . चिन्त्यमित्यस्य इति निर्णयमित्यर्थः । (.) तत्कर्मत्यादिना स तत्वतोऽन्य इत्यन्तेन जीवापरपर्यायभ्य पुरुषस्य कारणत्वपक्षो व्युदस्यते । शाङ्कररीत्या तु तत्कर्मेतिश्लोक उत्तरलोकानन्वितः पृथग्वाक्यम् तदर्थरीतिरेवं परिष्करणीया - तत् पूर्वोक्तं कर्म समष्टिकार्यजातं पृथ्वी पर्यन्तं कृत्वा विनिवर्त्य समष्टिकरणादात्मानं निर्वत्यं एक । तत्त्वस्य सृष्ट्भ्यपरेण तत्त्वेन योग संपाद्य-कतिभिस्तत्त्वैरिति विचारे पञ्चीकरणवत् अष्टीकरण क्रियां वक्तुम्, एकेन द्वाभ्यां त्रिभिरित्यवयवानुवादपूर्वम् अष्टभिर्वेति अष्टानां प्रकृतीनां मिथः संमेलनरूपाष्टीकरणपक्षे आदरः प्रदश्यते-कालेन कारणभूतेन आत्म- -

  • 1

. ६० श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता [अ. ६. आरभ्य कर्माणि गुणान्वितानि भावांश्च सर्वान् विनियोजयेद्यः । तेषाममावे कृतकर्मनाशः कर्मक्षये याति स तत्त्वतोऽन्यः ॥ ४ ॥ आदिः स संयोगनिमित्तहेतुः परस्त्रिकालादकलोऽपि दृष्टः । लक्षणयोगं प्राप्य प्रारब्धत्वगुणयुक्तानि कर्माण्यवलम्ब्य वर्तमानान् सर्वान् भावान् कामान् स्वस्मै विनियोजयति-भुङ्क्ते । स तेषां कर्मफलभोगानामवसाने फलाप- वर्गितया कर्मणां नाशात् , 'तस्य तावदेव चिर' मित्युक्तरीत्या कर्मक्षये ब्रह्म याति प्राप्नोति । स तत्त्वतः परमात्मनोऽन्य एव । अतो नैक्यशङ्का कार्येति (३. ४) परमात्मोपासनमपि स्वात्मोपासनपूर्वकं कर्तव्यमित्याह आदिरिति । सः पूर्वमन्त्रोक्तजीवः संयोगे समीचीनपरमात्मयोगे तत्प्राप्तौ आदिकारणम् – प्रधान- हेतुरिति यावत्----कालत्रयपरिच्छिन्नात् परत्वेन भिन्नत्वेन निरवयवत्वेन शास्त्रदृष्टः । भावः । , गुणैश्च रागद्वेषादिभिः सहायैः व्यष्टिं कुरुते देव इति । विज्ञानभगवतो व्याख्यानशैली प्रायोऽस्मद्भाष्यानुरोधिनी । तत्कर्मेत्यस्य तदर्थं कर्म तत्कर्म भगवदाराधनरूपं कर्मेति तत्र व्याख्यानम् । एवमपि सुवचम् ---तत् पूर्वोक्तं पृथ्व्याप्यादिजगद्विवर्तीपयोगि भोगप्रदं काम्यं कर्म बहोः कालात् कृत्वा, भूयः पश्चात् तादृशकर्मकारणादात्मानं विनिवर्त्य, आत्मतत्त्वस्य ब्रह्मतत्त्वेन योगं शेषशेषिभावात्मक बुद्ध्वा, अन्यविधानि सात्त्विक त्यागरूपगुणान्वितानि आरभ्य सर्वं तत्रोपयोजयेत् यः इत्येवम । कश्चित्तु, एकेन द्वाभ्यां त्रिभिरष्टभिर्वा जन्मभिर्यथायथं तत्तदभाग्यपरिपाककालानुरोधेन ' इति एकनेत्याद्यंशं व्याख्याति । कृतकर्मनाश इत्यस्य कृतः एवं निष्पादितः कर्मनाशो येनेति विग्रहेण स इत्येतद्विशेषगत्वं भाव्यम् । स तत्त्वतोऽन्य इत्यनेन, एवमज्ञो भूत्वा सांसारिक कर्म कृत्वा क्लेशमनुभूय विरज्य सत्कर्मकरणेन भगवत्तत्त्वमाराध्य मुक्ति प्राप्तुं प्रयस्यतः पुरुषस्य कथं जगत्कारणतत्त्वतासंभव इति प्रदर्शितमिति ध्येयम् । (३. ४.) आदिरित्यादेः परमात्मपरता योजना एवं भवेत् -- 'संयोग एषां न त्वात्मभावात् इति प्रागुक्ततया संयोगनिमित्तताऽभिमतानामप्यादिहेतुर्देव एवं कालत्रयपरिच्छिन्नादन्योऽनवयव इति । तथासति तं देवं पूर्वमुपास्य, तदनन्तरे विश्वधाम आत्मस्थं ज्ञात्वेति उपरितन- वाक्यार्थानन्वयः प्रसजति । अतः आदिरिति मन्त्रः पूर्वप्रकृतजीवपरतयैव व्याख्यातः । अ. ६.] श्वेताश्वतरोपनिषत् R तं विश्वरूपं भवभूतमीड्यं देवं स्वचित्तस्थमुपास्य पूर्वम् ॥ ५ ॥ स वृक्षकालाकृतिभिः परोऽन्यो यस्मात् प्रपश्चः परिवर्ततेऽयम् । धर्मावहं पापनुदं भगेशं ज्ञात्वाऽऽत्मस्थममृतं विश्वधाम ॥ ६ ॥ तं कर्मवशादनन्तशरीरं भवभूतं भवं संसारं भृतं प्राप्तम् संसारिणमिति यावत् ईड्यं स्तुत्यम् - अपहतपाप्मत्वादिगुणकमिति यावत् अत एव देवं द्योतमानं स्वप्रकाशज्ञानानन्दरूपं स्वहृदयस्थं प्रथमत उपास्य, स वृक्षेति । यस्मादयं चिदचित्प्रपञ्चः परिवर्तते, स वृक्षकालाकृतिभ्यः परः उत्कृष्टः-- वृक्षशब्देन छेदनाहप्रकृतिप्राकृतमुच्यते आ समन्तात कृतिः यत्नो यस्येति आकृतिः कर्ता जीवः । प्रकृतिकालजीवेभ्य उत्कृष्ट इत्यर्थः । ज्ञानोत्पत्तिप्रतिबन्धकपापानि अपनुद्य तदनुकूलपुण्यप्रवर्तकम् , 'ऐश्वर्यस्य समग्रस्य वीर्यस्य यशसः श्रियः । ज्ञानवैराग्ययोश्चैव षण्णां भग इतीरणा ' इत्युक्तानां ज्ञानादीनामीश्वरं विश्वस्य धामभूतमाधारभूतं मरणाद्यवद्यशून्यं स्वात्मनि अन्तर्यामितया वर्तमानं ज्ञात्वा मुक्तो भवतीत्यर्थः । (५+६) कठोपनिषदि (१.१७.) · ब्रह्मजज्ञं देवमीडयं विदित्वा' इत्यत्र, “ जीवात्मानमुपसकं ब्रह्मात्मकत्वेनावगम्य" इति भाष्यकृता व्याख्यानात् तदात्या इहापि इहापि देवमिति ब्रह्मात्मकत्य- विवक्षाऽपि भवेत् । (५) एवं स्वभावकालकर्मपञ्चभूतजीवेभ्यः प्रस्तुतेभ्योऽन्यः परमात्मा ज्ञातव्य उच्यते स वृक्षकालाकृतिभिरिति । वृक्षेति ऊर्ध्वमूलोऽवाक्छा एषोऽश्वत्थः सनातनः' इति कठोक्तं प्रत्यभिज्ञाप्यते । आकृतिशब्दस्याऽऽकाररूपार्थविवक्षायां वैयर्थ्यात् प्रकृतजीवपरतया संभवति सार्थक्ये तत्त्यागायोगाच्च तदुचितमर्थमाह आ समन्तादिति । तृतीया, 'अन्यदेवाहुर्विधये' त्यादाविव पञ्चम्यर्था । ज्ञात्वेत्यस्य उत्तरमन्त्रे विदामेत्यत्रान्वयो न भवति । झानवेदनकर्मणोरेकत्वेन ज्ञानवेदनयोरप्यैक्यात् क्त्वाप्रत्ययानुपपत्तेः । न च ज्ञानमिदं वाक्यार्थज्ञानमात्रम् ; वेदनं ध्यानमिति वाच्यम् - वाक्यार्थज्ञाने जीवोपासनानन्तरभावित्वनियमाभावेन पूर्वमुपास्येत्युक्तानन्तर्यानन्वयात् । अतो मुक्तो भवतीत्यध्याहृत्य पृथग्वाक्यकरणम् | ननु आदिरित्यादि सर्व परमात्मपरमेवास्तु । तत्र स्वचित्तस्थत्वेन तस्य (विग्रहविशिष्टस्य) उपासनं पूर्वमुच्यते। अथ आत्मस्थत्वेन ध्यानमुक्तम्। अथ भुवनेशत्वेन सर्वविभूतिविशिष्टतया वेदनं परज्ञानरूपं मुक्तिप्राकालिकं प्रार्थ्यते। तथाच मुक्तो भवतीति मा भूदध्याहारः । अथवा ज्ञात्वेति ज्ञानं आलम्बनसशीलनरूपमस्तु : विदामेति चोपासनमिति चेत् --- किमनेन ? यत्र सौष्ठवम् , तदाद्रियतां सम्यग् विमृश्य । (6) श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता [अ.६. तमीश्वराणां परमं महेश्वरं तं देवतानां परमश्च दैवतम् । पति पतीनां परमं परस्ताद् विदाम देवं भुवनेशमीड्यम् ।। ७ ।। न तस्य कार्य करणञ्च विद्यते न तसमश्चाभ्यधिकश्च दृश्यते । पराऽस्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च ॥ ८॥ न तस्य कश्चित् पतिरस्ति लोक न चशिता नव च तस्य लिङ्गम् । सकारणं करणाधिपाधिपो न चास्य कश्चिञ्जनिता न चाधिपः ।।९।। यस्तन्तुनाभ इव तन्तुभिः प्रधानः स्वभावतः । तमीश्वराणामिति । विदामेति ज्ञानप्रार्थना । शिष्टं स्पष्टम् । (७) न तस्येति ! कार्यं शरीर ! कारणम्- इन्द्रियम् । ज्ञानबलाभ्यां सहिता सृष्टिसंहारादिलक्षणक्रिया ज्ञानबलक्रिया । शिष्ट स्पष्टम् । (८) न तस्य कश्चिदिति । लिङ्गं ज्ञापन हेतुः । करणाधिपो जीवः । शेष- मतिरोहितार्थम । यस्तन्तुनाभ इति। लूताख्यः कीटावशेषः स्वसंनिहितजन्तुविशेष यथा तन्तुभिरावृणोति , एवं प्रकृतिजैः प्राकृतैः तत्वैः स्वभावतः स्वेच्छातः महेश्वरमिति न रूढ्यर्थरुद्रविवक्षारं भवः ; तदा पारम्यानन्वयात् : देवतामध्ये परमदेव- तात्वस्य पतिमध्ये परमपतित्वस्य चेव ईश्वरमध्य परमेश्वरत्वात्रि कथ्यमानतायाः साहचर्यबलसिद्धतया परममहेश्वरपदान्तर्गतेश्वरशब्दस्य यौगिकत्यावधारणादिवि हि श्रुतप्रकाशकोक्तमुपरि अनुवदिष्यति । महेश्वरमित्यत्र महत्त्वमविवक्षि वस्तुस्थित्यनुवादमात्रम् । अस्तु वा ईश्वराणामिति. पदं महेश्वराणामित्यर्थकम् । ' ईश्वराणां मध्य परमत्वात् महेश्वरः ; देवतानां मध्ये परमत्वात् देवतभूतः ; देवतैव दैवतमिति व्युत्पत्त्या अस्य देवतात्व नियतम ; अन्येषां तु मनुष्यादिकिञ्चिदपेक्षया देवतात्वम् , उत्कृष्टापेक्षथा च तदभाव इति देवतात्वं न नियत'मान वाक्यार्थवर्णनेऽपि, महेश्वर पदस्य महाष्चासौ इश्वरश्च महेश्वर इति योगार्थ एव विवक्षितो भवतीति ध्येयम् । (५) यस्तन्तुनाभ इवेति तन्तुनाभदृष्टान्तेन जन्तूनां स्वात्मनि लयसंपादनायेव तन्तुनाभः तन्तून् निर्भाय वितनोति यथा, तथा देवोऽपि सन्तको जीवानां स्वात्मन्यप्ययरूपमोक्षाप्रापणाय स्वशरीरात् प्रधानात् तन्तुतुल्यानि महदादीनि कार्याणि सृष्ट्वा विस्तृणातीति दर्शितम् । (१०) अ. ६.] श्वेताश्वतरोपनिषत w देव एकः' ममावृणोति स नो दद्याद् ब्रह्माप्ययम् ।। १० ॥ एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा । कर्माध्यक्षः सर्वभूताधिवासः साक्षी वेता केवलो निर्गुणश्च ॥ ११ ॥ एको वशी निष्क्रियाणां बहूनामेकं बीजं बहुधा यः करोति । तमान्मस्थं येऽनुपश्यन्ति धीरास्तेषां सुखं शाश्वतं नेतरेषाम् ।।१२।। नित्यो नित्यानां चेतनश्चेतनानामेको बहूनां यो विदधाति कामान् । 1. स्वमत्वृणोति. पा. + , (११) चिद्वर्गमावृणोति लुप्तज्ञानं करोति [यः ?], स देवोऽस्माकं ब्रह्मणि अप्ययमात्यन्तिकं लयं करोतु । मुक्तस्य ब्रह्मण्यप्ययो नाम भेदकाकारास्फुरणम् । एको देव इति । सर्वभूतेषु इतरा विदिततया वर्तमानः, सर्वव्यापितया सर्वभूतात्मा. तच्छरीरेप्वनुप्रविष्टः, कर्मसु प्रेरकः, चेता --- चिञ् चयन' इति हि घातुः सकलप्रपञ्चनिमाता, त(अ)थापि गुणत्रयवश्यस्वाभावात् फलाभिसन्धि- पूर्वकर्तृत्वाभावेन [च ?) (1) केवलोदासीनः, ईशः (१), ' अपहतपाप्मा दिव्यो देव एको नारायण ' इति प्रसिदो दिव्यो देव एक एवेत्यर्थः । एको वशीति । निष्क्रियाणां स्वतः प्रवृत्तिरहितानां सर्वचेतनानां वशी--स्वाधीनसर्वचेतनवर्ग इति यावत्--- एकं जगद्बीजमव्यक्तलक्षणं महदहङ्कारादिरूपेण या बहुधा करोति, तं स्वान्तर्यामिणं ये जानन्ति, त एव मुक्त्ता भवन्तीत्यर्थः । नित्य इति । अनित्यानां चेतनानां बहूनां नित्य एक एव चेतनस्सन् यः ? कामान् विदधति, तज्ज्ञानं मुक्ति हेतु !] रित्यर्थः । अत्र नित्यचेतनानामनित्यत्वं धर्मभूतज्ञानसङ्कोचादिधर्मयोगादिति द्रष्टव्यम् । नित्यानां मध्ये नित्यः अत्यन्तनित्यः, चेतनानां मध्ये चेतनः परमचेतनः इत्यर्थाश्रयणेऽपि न दोषः । नित्यो नित्यानामित्यत्र नित्यानामिति पदच्छेद एवं भगवद्भाष्यकारदर्शितः । तथैव च ६४ श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता [अ. ६. तत् कारणं सांख्ययोगाधिगम्यं ज्ञात्वा देवं मुच्यते सर्वपाशैः ॥१३॥ न तत्र सूर्यों भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः। तमेव भान्तमनु भाति सर्वं तस्य भासा सर्वमिदं विभाति ॥१४॥ एको हँसो भुवनस्यास्य मध्ये स एवाग्निः सलिले संनिविष्टः। तमेव विदित्वाऽति मृत्युमेति नान्यः पन्था विद्यतेऽयनाय ।।१५॥ स विश्वकृत विश्वविदात्मयोनिर्ज्ञ कालकाली गुणी सर्वविद्यः । नित्यत्वचेतनत्वतारतम्यञ्च विवक्षाविशेषेण द्रष्टव्यम् । सांख्ययोगाधिगम्यं सांख्ययोगशास्त्रयोः तात्पर्यविषयभूतम् । 'सांख्यं योगः पाश्चरात्रं वेदाः पाशुपतं तथा । आत्मप्रमाणान्येतानी ' त्युक्तरिति भावः । (१३) न तत्रेति । अयं मन्त्रोऽन्यत्र बहुकृत्वो व्याकृतः । (१४) एक इति । भुवनस्य चिदचित्प्रपञ्चस्य मध्ये, पक्षिसंघे राजहंसवत् विराजमानः । 'यमन्तस्समुद्रे कवयो वदन्ती ति समुद्रसलिलसंनिविष्टः । स एवाग्निः अग्रनेता मोक्षप्रदः संसारपाशदाहक इति वाऽर्थः । शिष्टं स्पष्टम् । स विश्वेति । विश्वकृत् सर्वकर्ता, विश्ववित् सर्वं प्राप्तः,-विदिर्लाभः इति हि धातुः-आत्मयोनिः-आत्मा योनिः स्थानं यस्य स तथोक्तः । जीवान्तर्यामीत्यर्थः, ज्ञः सर्वज्ञः, कालकालः कालस्यापि नियन्ता, स विद्यः सर्वविद्याप्रवर्तकः, " कठोपनिषदि एषां व्याख्यानमपि । इह तु, स नो दद्यात् ब्रह्माप्ययमिति जीवानामप्य- यस्योक्तत्वात् किश्चिद्रूपेण अनित्यत्वस्य जीवेषु वर्णनसंभवात् पराभिमतस्य अनित्यानामिति पदविभागस्य स्वीकारेऽपि नातीव हानिरिति व्युत्पादनाय प्रकारान्तरेण व्याख्यानमिति ध्येयम् । सांख्ययोगाधिगम्यम् ज्ञानयोगकर्मयोगाभ्यामधिगम्यमित्यप्यर्थः स्यात् | 'सांख्ययोगौ पृथग्बालाः' इत्यादी गीतासु तथा प्रसिद्धेः।। (१३) न तत्र सूर्य इति मन्त्रः कठवल्ल्यां मुण्डके च श्रूयते। (१४) अ. ६.] श्वेताश्वतरोपनिषत् प्रधानक्षेत्रज्ञपतिर्गुणेशः संसारमोक्षस्थितिबन्धहेतुः ।। १६ ।। स तन्मयो ह्यमृत ईशसंस्थो ज्ञः सर्वगो भुवनस्यास्य गोप्ता । य इशेऽस्य जगतो नित्यमेव नान्यो हेतुर्विद्यत ईशनाय ॥१७।। यो ब्रह्माणं विदधाति पूर्वं यो वै वेदांश्च प्रहिणोति तस्मै । तं ह देवमात्मबुद्धिप्रकाशं मुमुक्षुर्वै शरणमहं प्रपद्ये ।। १८ ॥ प्रधानक्षेत्रज्ञपतिः प्रकृतिजीवयोः शेषी . गुणेशः ज्ञानादिपाङ्गुण्यपरिपूर्णः , संसारस्य प्रकृतिसंबन्धलक्षणस्य मोक्षे च तत्स्थितौ च हेतुरित्यर्थः । स तन्मय इति । सः परमात्मा तन्मयः तत्प्रचुरः । तदात्मक एवं ; नान्यामकः । अनन्यप्रेर्य इति यावत् । अमृतः असंसारी । ईशे ईशनव्यापारे सम्यक् स्थितिर्यस्येति तथोक्तः। य ईशे यो नित्यमीष्टे । यस्य चेशनमनन्यहेतुकं नित्यम् । मोक्षदशायामप्यनपायीत्यर्थः । शिष्टं स्पष्टम् । (१७) पुरुषान्न परं किश्चित् सा काष्ठा सा परा गतिः' इति वशीकार्यपरम्परा- विश्रान्तिभूमिभूतभगवद्वशीकरणोपायभूतप्रपदनमन्त्रमाह यो ब्रह्माणमिति । यः स्वनाभिपद्मे ब्रह्माणमुत्पाद्य तस्य वेदप्रदानेन जगत्सर्गशक्तिमाहितवान् , तं स्वविषयबुद्धिपकाशहेतुं मुमुक्षुरहं शरणं प्रपद्य इत्यर्थः । आत्मबुद्धेः प्रकाशो यस्मात् स आत्मबुद्धिप्रकाशः । तद्विषयबुद्धिस्फुरणस्य तदनुग्रहायत्तत्वादित्यर्थः । (१८) संसारमोक्षस्थितिबन्धहेतुरिति । संसारेतिपदं स्थितावन्यन्वेतीत्याशयेन संसारस्येति संबन्धसामान्यषष्टीविग्रहादरणम् । अर्थस्तु संसारान्मोक्षे, संसारस्थितिरूपे सर्गकालिकावस्थाने, प्रलयसाधारणे बन्धे च हेतुरिति ! (१६) तन्मय इत्यत्र च्छन्दः स इत्युक्तपरामशी भवतु अत्यन्तसंनिहितत्वादित्यभिसंधायाह तदात्मक एवेत । व्यवहितग्रहणेष्टौ तु प्रधानक्षेत्रज्ञमय इत्येवं रीत्याऽपि व्याख्यानं भवति । (11) भकत्या भगवतः प्राप्यत्वमेतावदुक्तम् । प्रपत्त्याऽपि प्राप्योऽयमिति रहस्योपदेशः क्रियते यो ब्रह्माणमिति । प्रपदनमन्त्रमिति । मन्त्ररन्नवत् अस्यापि प्रपद्ये इति वर्तमानापदेशघटितत्वात् प्रपदने करणमन्त्रत्यम् । भक्त्यङ्गस्वतन्त्रोभयविध प्रपत्तिपरमिदमविशेषादिति स्तोत्रभाष्यादितो ज्ञेयम् | आत्मबुद्धिप्रकाशमिति पदेन मधुकैटभापहृतवेदपुनरर्पणविहितोऽनुग्रहोऽपि सूच्यते । (१८) 8 श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता [अ.६. निष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनम् । अमृतस्य परं सेतुं दग्धेन्धनमिवानलम् ॥ १९ ॥ यदा चर्मवदाकाशं वेष्टयिष्यन्ति मानवाः । तदा देवमविज्ञाय दुःखस्यान्तो भविष्यति ॥ २० ॥ तपःप्रभावाद् देवप्रसादाच्च ब्रह्म ह श्वेताश्वतरोऽथ विद्वान् । अत्याश्रमिभ्यः परमं पवित्रं प्रोवाच सम्यगृषिसंघजुष्टम् ॥ २१ ॥ उक्तब्रह्मज्ञानाभावे मोक्षसंभावनैव नास्तीत्याह निष्कळमिति मन्त्रद्रयेन । आकाशस्य चर्मकटादिवत् वेष्टनं यदा अल्पशक्तयो मनुष्याः करिष्यन्ति , तदा निष्कलं निरवयं निष्क्रियं कृतकृत्यं शान्तम् अशनायाद्यूर्मिषट्करहितं निरवद्यम् आश्रितपराङ्मुखत्वाद्यवद्यरहितं निरञ्जनम् असङ्गस्वभावम् अमृतस्य मोक्षस्य परं मुख्यं सेतुं दग्धेन्धनानलवत् स्वप्रकाशकं देवमविज्ञाय दुःखस्य नाशो भवति । यथा आकाशस्य चर्मवत् वेष्टनमसंभावितम् , एवं परमात्मज्ञानमन्तरेण मोक्षोऽसंभावित इत्यर्थः । (१०+२०) तप इति । - मनसश्चेन्द्रियाणाञ्च ऐकाग्र्यं परमं तपः' इत्युक्तचित्तैकाग्र्यलक्षणतपःप्रभावाच्च [त् परमात्मानुग्रहाच्च ? ] संपन्नब्रह्मविज्ञानः श्वेताश्वतरनामा ऋषिः अत्याश्रमिभ्यः--अति पूजायाम् -- पूज्याश्रमयुक्तेभ्यः परमहंससंन्यासिभ्यः, ऋषिसंघैः वामदेवादिभिः जुष्टं सेवितं परमं पवित्रं ब्रह्म प्रोवाचेत्यर्थः । (२१) . यथा भक्त्यभावेऽपि प्रपत्तिवशान्मुक्तिराधिकारविशेषे, तथा तदभावेऽपि ज्ञानात्मकोपायनिरपेक्ष एव केभ्यश्चित् स मुक्तिप्रदः स्यात् ; अन्यतोऽपि वा मुक्तिः स्यादिति कश्चिन्मन्येत | तन्निरसनाय निष्कलमित्यादिमन्त्रद्वयम् । अत्याश्रमिभ्य इत्यस्य अतिशयिताश्रमशालिभ्य इत्यर्थः । - अनाश्रमी न तिष्टेत्तु क्षणमेकमपि द्विजः' इति अनाश्रमावस्थानस्य निषिद्धतया तादृशानामुत्तमपात्रतया ग्रहणायोगा- दित्याशयेन अति पूजायामित्युक्तम् । (२१) म. ६.) श्वेताश्वतरोपनिषत् 1 वेदान्ते परमं गुह्यं पुगकम्प प्रचोदितम् । नाप्रशान्ताय दातव्यं नापुत्रायाशिष्याय वा पुनः ॥ २२ ॥ यस्य देवे परा भक्तिः यथा देवे तथा गुरौ । तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः ।। प्रकाशन्ते महात्मनः इति ॥ {! ओं 'पूर्णमदः, 'भद्रं कर्णेभिः,' 'सह नाववतु ' इति शान्तिः ।। । इति श्वेताश्वतरोपनिदि षष्ठोऽध्यायः । ॥ इति श्वेताश्वतरोपनिषत् ॥ शुभमस्तु वेदान्त इति । वेदान्तेष्वतिरहस्यतया निगूढ पुराकल्पे ब्रह्मणे उपदिष्टमेतत् विज्ञान शान्तेभ्यः पुत्रेभ्यः शिष्येन एवं प्रबूयात् ; नान्येभ्यः इत्यर्थः । (२२) भगवद्विषये गुरुविषये च उत्कृष्टभक्तिशून्यानाम् उक्तार्था उपदिष्ट! अपि दुर्ज्ञाना इत्याह यस्य देव इति । यस्य भगवत्युत्कृष्टा भक्तिः, तत्तुल्या गुरावपि भक्तिः, तस्यैव महात्मन एते अर्था भासन्ते ; नेतरेषाभित्यर्थः । द्विरुक्तिरध्यायसमाप्त्यर्था [आदरार्था च]। एतदध्यायान्तर्गतवाक्यविषयमधिकरणं लिख्यते- तृतीयाध्याये उभयलिङ्गपादे वेदान्ते जगत्कारणतया प्रतिपाद्यमानस्यात्मनः , अथ य आत्मा स सेतुर्विधृति ' रिति सेतुत्वश्रवणात् सेतोश्च प्राप्यान्तरप्रापकत्वस्यैव दर्शनेन ब्रह्मणोऽपि प्राप्यान्तरप्रापकतैव [प्रतीयते ] न तु स्वयं प्राप्यता । किञ्च - एतं सेतुं तीर्त्वेति तरितव्यत्वाभिधानेन एतस्य प्राप्यत्वाभावाविष्करणात् मूले हीति एवार्थे । तेन तस्मैवेत्यर्थलामः । एतदनुसारेण व्यतिरेकमुखनावतरणं कृतम् । कथिता. इत्यस्य अनोपनिषदि उक्ता इत्यर्थः । अकथिताः साक्षादाचार्यानुक्ता अपीत्यर्थोपि. अत्रोच्यते। - -, . 6 1 6 -- श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता [अ. ६. वेदान्तेषु, 'चतुष्पात् ब्रह्म षोडशकलम् । इत्युन्मानश्रवणात् नेदमपरिमितम् , अपरिमितस्योन्मानासंभवात् । अतो वेदान्तेषु अपरिमितत्वेन प्रतीयमानमन्यदेवेति प्रतीयते । किञ्च - 'अमृतस्य परं सेतु' मिति अमृतस्य वस्त्वन्तरस्य प्राप्यप्राप्यकत्वलक्षणः संबन्धः षष्ठया प्रतीयते । न हि स्वस्मिन्नेव प्राप्यप्रापकत्वलक्षण: संबन्धः संभवति । किञ्च 'तेनेदं पूर्ण पुरुषेण सर्वमिति प्रतिपादितपुरुषादपि, ततो यदुत्तरतरम् ' इत्यधिकम्य निर्देशात् परस्मादपि ब्रह्मणः परमन्यत् व्यपदिश्यते । अत एभ्यो हेतुभ्यः परस्मादपि ब्रह्मणः अन्यत् परमभ्युपगन्तव्यमिति , "परमतः सेतूमानसंबन्धभेदव्यपदेशेभ्यः " इति सूत्रेण पूर्वपक्षे प्राप्ते उच्यते .. सामान्यात्तु " । 'य आत्मा सेतु रिति व्यपदेशः, एषां लोकानामसंभेदाये । ति वाक्यशेषश्रुतासंकरकारित्वलक्षणधर्मसामान्यनिबन्धनः ; न तु प्राप्यान्तरमापकत्वलक्षणधर्मनिबन्धन । 'एतं सेतुं तीर्त्वे : त्यत्र तरतिश्च प्राप्तिवचनः, वेदान्तं तरतीतिवत् ; नोल्लङ्घनवचनः । यदुक्तमुन्मानव्यपदेशादस्य परिमितत्वं प्रतीयत इति, तत्राह, “बुध्द्यर्थः पादवत्' । यथा - मनो ब्रह्मेत्युपासीतेत्यध्यात्मम्', 'तदेतच्चतुष्पाद् ब्रह्म वाक् पादः प्राणः पादः चक्षुः पादः श्रोत्रं पादः इत्यध्यात्मम् ' इत्यत्र ब्रह्मपतीकभूतमनआदौ वागादिपादत्वव्यपदेश उपासनार्थः । न तु तात्त्विकः : मनसो वागादिपादत्वासंभवात् एवमपरिन्छिन्नस्य ब्रह्मणः , 'प्राची दिक् कला प्रतीची दिक् कला दक्षिता दिक् कला उदीची दिक् कला। एष वै सोम्य चतुष्कल: पादो ब्रह्मणः प्रकाशवान् नामे'त्युक्तदिगादिलक्षणचतुष्कलपादसंबन्धासंभवादुपासनार्थ एव । षोडशकलमिनि । नेदं तं पदम् । किंतु सत्यकामं प्रत्युपदिश्यां षोडशकलब्रह्म विद्यायां चतुरः पादात् प्रदर्श्य प्रतिपाद चतुष्कलत्वमुक्तमिति अर्थसिद्ध कथनमेतत् । वस्त्वन्तरस्येति । वस्त्वन्तरं प्रतीयर्थः । मनसो वागादिपादत्वासंभवादिनि । निखिलजगत्कारणस्य ब्रह्मणो वागादिमात्रपादायोगात् इदं चतुष्यात्वं तस्य नूननुपासनार्थमिति निश्चितम् , तथैव षोडशकलस्थलेपीति भाष्यादितो ज्ञायत । अत्र तु मनो ब्रह्मत्युपासीतेति वाक्ये ब्रह्माणीव मनस्यपि चतुष्पात्त्वं न वास्तवम् , किंतु उपासनार्थं कल्पितमित्यधिकमुक्तमिति ध्येयम् । अ.६.] श्वेताश्वतरोपनिषत् ननु सयमनुन्मितस्य कथमुपासनार्थतयाऽप्युन्मानप्रतीतिः? ततद्राह, “स्थानविशेषात् प्रकाशादिवत्"। यथा प्रकाशाकाशादेरपरिच्छिन्नस्यापि वातायनाद्युपाधिवशेन परिच्छन्नत्वानुन्धानम् , एवमिहापि अभिव्यक्तिस्थानभूतप्रा(वा ?)गाद्युाधिवशेन उन्मितत्यानुसधानमुपपद्यते । यदुक्तम् , अमृतस्य परं सेतु मिति संबन्धव्यपदेशेन अमृताद् भेदोऽवगम्यत इति । तत्राह, “ उपपत्तेश्च " । ' यमेवैष वृणुते तेन लभ्यः' इति 'स्वप्राप्तेः स्वयमेव मानतया जोधुप्यमाणे ' ब्रह्मणि स्वेनैव प्राप्यप्रापकत्वलक्षणसंबन्धव्यपदेशस्यापि नान्वपत्तिः । यदुक्तम् 'ततो यदुतरतर' मिति अधिकं वस्तु प्रतिपाद्यत इति, तत्राह, " तथाऽन्यप्रतिषेधात्' 'यस्मात् परं नापरमस्ती ' ति तदतिरिक्तोत्कृष्ट वस्तुनो निषेधेन विरुद्धतया , ' ततो यदुत्तरतर ' मिति वाक्ये तदधिकवस्तूपक्षेपासंभवात् , ततो यदुतरतर मित्येतत् पूर्वो ।(पूर्वप्रति) पादितस्य पुरुषपारम्यस्य उपरि उपसंहार- रूपम् । एतच्च पूर्वत्र तन्मन्वव्याख्यायां स्पष्टीकृतम् । वतायनादीति प्रकाशस्य वतायनेन परिच्छिन्नत्वम् , आकाशस्य च घटादिना । अभिव्यक्तिस्थानभूतवागाद्युपाधीति पाठो युक्तः ; न तु प्रागादीति । श्रुतप्रकाशिकायाम् , दृष्टान्तभूतवागादिविषयभिदं सूत्रम्" इत्युक्त्वात् । षोडशकलत्वादिकं ब्रह्मणि उपासनार्थमुक्तम् . वागादिपादवदित्युक्तं कथमुपपद्यते, अनुन्मिने वागादिपादोन्मानस्याप्ययोगादिति शङ्कापरिहारर्थं सूत्रमिति तदर्थः । यमेवैष । ननु यमेवैष इति वाक्यं निरतिशयप्रीतिरूपापन्नध्यानलभ्यत्वस्य ब्रह्मणि बोधनामिति जिज्ञासाधिकरणाय स्पष्टमिति कथमत्रानन्यो पायत्वमनेन बोध्यत इत्युच्यत इति चेन्न - तृतीयपादेन प्रीतिरूपामापन्नभक्तिलभ्यत्वमुक्तम् . यमवेति एवकारेण वृतेनैव लभ्य इति कथनात् वरणाभावे अलभ्य इति ज्ञापनात् वरणकारणजिज्ञासायां प्रियतमत्वस्य वरणहेतुताया आनुभविकत्वात् नियतमत्वं प्रति प्रीणतिशयमाक्त्वं हेतुरित्यस्य गीतत्वाच्च प्रीतिरूपापन्नध्यानलाभात् । एवमपि प्रापकस्याम्यैव प्राप्यत्वमपि लभ्य इति पदेन दर्शितमेव । स्पष्टीकृतश्चेदं चतुर्थपादेन 'तस्यैष आत्मा विवृणुते तनुंस्वाम्' इत्यनेनेत्याशयात् । श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता [अ. ६. , . - "अनेन सर्वगतत्वमायामशब्दादिभ्यः" । अनेन ब्राह्मणा सर्वगतत्व सर्वस्य जगतो व्याप्तत्वम् आयामशब्दादिभ्योऽवगम्यते । आयामशब्दस्तान् 'तेनेदं पूर्णं पुरुषेण सर्वम् ', 'अन्तर्बहिश्च तत् सर्वं व्याप्य नारायणः स्थितः ' इत्यादि । आदिशब्देन, ब्रह्मैवेदं सर्वम् ' इत्यादयो गृह्यन्ते । अतो न परब्रह्मणेऽन्यत्र प्राप्यमस्तीति स्थितम् ।। अस्याश्चोपनिषदः कृत्स्नाया भगवत्परत्वं सर्वव्याख्यानाधिकरणे व्यासार्यै: समर्थितम् । तदुच्यते । प्रथमद्वितीयखण्डयो , देवात्मशक्तिम् , व्यक्ताव्यक्तं भरते विश्वमीशः, यदात्मतत्त्वेन तु ब्रह्मतत्त्वम् , ज्ञात्वा देवर, एष हि देवः प्रदिशोऽनु सर्वाः इति देवात्मेशब्रह्मशब्दैः परमात्मा निर्दिश्यते । ते च शब्दाः अपहतपाप्मा दिव्यो देव एको नारायणः', 'विश्वं नारायणं देवम् ', आत्मा नारायणः परः', ' अङ्गुष्ठमात्रः पुरुषोऽङ्गुष्ठञ्च समाश्रितः । देशः सर्वस्य जगतः' , 'येनाक्षरं पुरुष वेद सत्यं प्रोवाच तां तत्वतो ब्रह्मविद्याम् इत्यादिवाक्यगतनारायणप्रत्यभिज्ञापकाः । अत्रेशशब्दश्च न रूढ्य। प्रयुक्तः । अपितु गुणयोगात् । 'अनीशश्वात्मा,' 'ज्ञाज्ञौ द्वावजावीशनीशौ', 'ईशः सर्वस्य' इति निर्देशस्य सप्रतिसंबन्धितया अवयव( वार्थ ? )विवक्षाज्ञापकत्वात् । अनन्तश्चात्मा विश्वरूपो ह्यकर्ता इत्यत्रानन्तशब्दो योगरूढः । रूढ्यविवक्षानिमित्तसप्रतियोगिकनिर्देशाभावात् । तृतीये च खण्डे , य एतद्विदुरमृतास्ते भवन्तीत्यनेन, 'अम्मस्यपार' इत्यनुवाकः प्रत्यभिज्ञाप्यते । स हि परमपुरुषविषयः । एवमुपक्रमो भगक्परः। एको हि रुद्र इत्यस्यानन्तरम् , विश्वतश्चक्षुरुत विश्वतोमुख इति मन्त्रश्च भगक्प्रत्यभिज्ञापकः । तस्य विद्युद्वर्णपुरुषविषयत्वात् । द्यावाभूमी जनयन् देव एकः हति 6 . सर्वव्याख्यानाधिकरमटीकायामस्या अप्युपनिषदो भगवत्परत्वस्थापन रुद्रपरत्वभ्रमन्युदासाय जिज्ञासुशिक्षणसौकर्याय प्रायः शब्दत एवानुवदितमारभते अस्याश्चेति । म. ६.] श्वेताश्वतरोपनिषत् ७१ . 1 च, 'शीर्ष्णों द्यौः सघर्तत, पद्भ्यां भूमिः' इत्यस्य प्रत्यभिज्ञापकम् । यो देवानां प्रभवश्वोद्भवश्च विश्वधिको रुद्रो महर्पिः । हिरण्यगर्भ जनयामास पूर्वम् इत्येतत्तु यच्छन्दयोगादत्वादरूपतया प्रमाणान्तरसापेक्षतया दुर्बलम् । इदं रुद्रस्य बह्णृचशतपथब्राह्मणावगतक्षिण्यगर्भजन्यत्वविरोधि हिरण्यगर्भजनकत्वं न प्रतिपादयितुं प्रभवति । बह्णृचे , 'दिदास भुक्नेषु ज्येष्ठं यतो जज्ञे उग्रस्त्वेष नृग्णः । सद्यो जज्ञानो निरिणाति शत्रून् इति हिरण्यगर्भस्रष्टृत्वं रुद्रशब्दरुढ्यर्थस्य प्रतिपाद्यते । सुबालोपनिषदि, ललाटात् क्रोधजो रुद्रः' इति नारायदुत्पन्नत्वं प्रतीयते; महोपनिषदि, सोऽन्यं कामं मनसा ध्यायीत त्र्यक्षः शूलपाणिः पुरुषोऽजायत' इति । नारायणोपनिषदि, नारायणाद्रुदो जायते' इति । बृहदारण्यके , 'ब्रह्म वा इद ' पिति ब्रह्म प्रस्तुत्य, इन्द्रो वरुणः सोमो रुद्रः पर्जन्यः ' इतीन्द्रादितुल्यतया रुद्रस्यापि ब्रह्मणः सकाशादुत्पत्तिः प्रतिपद्यते । शतपथे अष्टमूर्तिब्राह्मणे, 'भूतानां च प्रजापतिः संवत्सरमुषसि रेतोऽसिञ्चत् । संवत्सरे कुमारोऽजायत । सोऽरोदीत् । तं प्रजापतिरब्रवीत् , कुमार ! किं रोदिषीति । सोऽब्रवीत् , अनपहतपाप्मा वा अहमस्मीति अनाहितनामा; नाम मे धेहि पाप्मनोऽपहत्या इति । ते पुनः प्रजापतिरब्रवीत् , रुद्रोऽसीति । इत्यादिना रुद्रस्य चतुर्मुग्वजन्यत्वम् अनाहतपाप्मत्वादिकमावेद्यते । तथा शैलालिब्राह्मणे चतुर्मुखसृष्टत्वं रुद्रस्य प्रतिपाद्यते । साम्नि च ' विरुपाक्षाय दन्ताञ्जये (दत्ताञ्जलये) ब्रह्मणः पुत्राय ' इति ब्रह्मणः पुत्रत्वं प्रतीयते। 'सोऽब्रवीत। वरं वृणै। अहमेव पशुनामधिपतिरसानीति। तस्माद्रुदः पशुनामधिपतिः ' इति वरदानलब्धपशुपतिभावः श्रूयते, विष्णोरेवा(पा)ऽस्य प्रभृधे हविर्भिः । विधेहि रुद्रियं महत्त्वम् ' इति विष्ण्वाराधनलब्धमहिमत्वं रुद्रस्य श्रूयते । अतो हिरण्यगर्भजन्यत्वेन नारायणजन्यत्वेन च अनपहत पाप्मत्वेन कर्माधीनैश्चर्यवत्त्वेन च श्रुतस्य रुद्रस्य तद्विरुद्धहिरण्यगर्भजनकत्वस्य अवताररूपोत्पत्तिरिति विरोधपरिहारस्य . ' विरोधपरिहारस्य वा असंभवादित्यादि न प्रतिपादयितुं प्रभवति इति प्रागुक्तं प्रति हेतुः । मध्ये बह्णृचे इत्यारुभ्य, श्रूयते । अतः ' इत्यन्तेन तत्र हेतुरुक्तः । बह्वृचादौ एवमेवंश्रवणादिति तदर्थः । ७२ श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता [ अ. ६. वा असंभवात् । कल्पभेदेन एकस्यैव रुद्रस्य हिरण्यगर्भपात् स्वस्मादुत्पतिः, कल्पान्तरे रुद्ररूपात् तस्मात् हिरण्यगर्भरूपतयात्पत्तिरिति ल्यनस्यापि , कार्यत्वेन कर्मवश्यत्वेन [च?) प्रतिपादिते तस्मिन्नसंभवात् । इन्द्रादीनामपि तथात्वापाताच्च । तस्य विश्वाधिकत्वरूपविशेषणासंभवाच्च । ततश्च रुद्रशब्दस्य कार्यरुद्रव्यतिरिक्तविषयत्वे सति, अस्य वाक्यस्यानुवादरूपतया , 'नारायणाद् ब्रह्मा जायते' इत्यादियोग्यार्थप्रापकवाक्यानुगुण्येन भगवत्परत्वनिश्चयः । 'रुद्रस्य हिरण्यगर्भजनकत्त्वाभावेन रूढ्यर्थत्यागे स्वीकार्ये हिरण्यगर्भशब्दस्य रूढिं परित्यक्त्य स्कन्द परत्वमाश्रीयताम् । प्रसिद्धस्य रुद्रस्य स्कन्दजनकत्वसंभवान् ' इत्यपि शङ्का निता; विश्वाधिकत्वादिविशेषणानां रुद्रे असंभवात् । अतो रुद्रशब्दो भगवत्यः । रुद्रो बहुशिराः' इति सहस्रनामपाठात् । या ते रुद्र शिवा तनूरित्यस्यानन्तरम् , बतः परं ब्रह्म परं बृहन्तमिति वाक्यम् , 'नारायणः परं ब्रह्मेति महोपनिषत्प्रत्यभिज्ञपकम् । ईशं तं ज्ञात्वा अमृता भवन्तीत्यत्र ईशशब्दः पूर्ववत यौगिकः । वैरूप्यायोगात् । 'वेदाह मित्यनन्तरवाक्यस्थैतच्छब्दः पूर्वरुद्रशब्दवाच्यस्य महापुरुषत्वमवगमयति । प्रकृतपरामर्शित्वात् । ततो यदुत्तरतरमिति वाक्यमपि , “परमतः सेतून्माने " त्यत्रोपपादितरीत्या प्रकृतोपसंहारपरम् । सर्वाननशिरोग्रीवत्वञ्च पुंसूक्तार्थस्मारकम् । सर्वव्यापिपदं तु, 'व्याप्य नारायणः । इत्येतत् स्मारयति । भगवच्छब्दस्तु, ' भगवान् पवित्रं वानुदेवः पवित्रम्', 'परं पवित्र भगवान् वासुदेवः', 'ये भगवन्तं वासुदेवमेवं विदुः' इति वासुदेवासाधारणः । अत एव हि स्मर्यते, 'एकमेष महाशब्दो मैत्रेय भगवानिति । परमब्रह्मभूतस्य वासुदेवस्य नान्यगः इति । सत्त्वस्यैष प्रवर्तकः इति सत्त्वप्रवर्तकत्वञ्च भगवत इति स्थितम् ; 'यो ह खलु वा अस्य सात्विकोंशः सोऽसौ ब्रह्मचारिणः योयं विष्णुः । इति मैत्रायणीयश्रुतेः । अङ्गुष्ठमात्रः पुरुषोऽन्तरात्मेति अन्तररात्मत्वच्च सुबालोपनिषत्प्रत्यभिज्ञापकम् । हृदा मनीषेति तु विद्युद्वर्णपुरूषस्मारकम् । अनन्तरम् , सहस्रशीर्षेत्यादिपुरुषसूक्तमन्त्रद्वयमधीतम् । सर्वस्य प्रभुमीशान- .. अ. ६.] श्वेताश्वतरोपनिषत् मित्येतत् नपुंसकत्वात् यौगिकमेव । न तु रूढम् ; पुल्लिताप्रसङ्गात् । सर्वस्य शरणं सुहृत् इत्येतत्तु , 'निवासः शरणं सुहृद् गतिर्नारायणः' इति श्रुतिप्रत्यभिज्ञापकम् । तमाहुरग्र्यं पुरुषं महान्तमिति महापुरुष एव स्वष्टमुक्तः। धातृशब्दमपि महापुरुषशब्देनैकार्थयति अणोरणीयानिति मन्त्रः । 6 . चतुर्थे च खण्डे , 'द्वा सुपर्णा' इत्यादिवाक्यद्वयम् मुण्डकोपनिषदैकार्थ्यात् परमपुरुषपरम् । अतः मायिनं तु महेश्वरमित्यत्र महेश्वरशब्दो मायाप्रेरकत्वपरः । 'सर्वलोकमहेश्वरम् ', 'क्षीरोदस्योत्तरे तीरे जग्मुर्लोकहितार्थिनः ' इत्यारभ्य, 'ततः स्वस्थो महेश्वरः' इत्यादिषु महेश्वरशब्दो भगवति प्रयुक्तः । येनेदं सं च वि चैति सर्वमिति प्रकृतं सर्वस्य नियन्तृत्वमेव तमीशानं वरदमित्यत्रोच्यते । पूर्वम् अङ्गुष्ठमात्रः पुरुषोऽन्तरात्मे ' ति पुरुषस्योक्तत्वात् । तत्र च , ईशानो भूतभव्यस्ये' ति अत्यन्तरप्रसिद्धेशानशब्दस्य प्रतिसंबन्ध्यभिधानेन रूढिविरहावगमात् भूतभव्यशब्दनिर्दिष्टस्यैवेह सर्वशब्दप्रतिपन्नत्वाच्च तद्वदेव रूढिविरहः सिद्धः । य ईशेऽस्य द्विपदश्चतुष्पदः त (क?)स्मै देवाय हविषा विधेम ' इत्यत्र , हिरण्यगर्भ' इत्यष्टर्चतुल्यविषयत्वं प्रतीयते । तच्च भगवत्परमित्युपपादितम् एवं भगवत्परानेकोपनिषदैकार्थ्यप्रतीतेः, ज्ञात्वा शिवम् , शिव एव केवलः इति शिवशब्दद्वयं तत्परम् । एवं मुहुरभ्यस्यमानस्यापि शिवशब्दस्य, 'आकाशं प्रत्यस्तै यन्ति, आकाशो ह्येवैभ्यो ज्यायान् । इत्यत्र अभ्यस्ताकाश [शब्द ?] स्येव रूढार्थत्याग उपपन्नः । किञ्च सर्वव्यापी च भगवान् तस्मात् सर्वगतः शिवः इत्यय शिवशब्दः प्राकरणिकशिवशब्दानां माङ्गल्यपरत्वमेव सूचयति । सर्वगतत्वेऽपि भगवच्छन्दवाच्यत्वात् निर्दोष इति हि तस्य वाक्यस्यार्थः । अन्यथा सर्वव्यापिसर्वगतपदयोः पुनरुक्तिप्रसङ्गात् । तदक्षरं तत् सवितुर्वरेण्यम् इत्यनेन ‘अक्षरं प्रभुम् , ' तत्सवितुर्वरेण्यं ध्रुवमचलममृतं विष्णुसंज्ञं सर्वाधारं धामे तिश्रुतिद्वयैकार्थ्यमवगम्यते । हृदा मनीषेति वाक्यम् , ' नैनमूर्ध्वं न तिर्यञ्च' मिति मन्त्रद्वयम- 10 . - .. - 1 ७४ v श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता [अ. ६. ध्यगतवाक्यस्थशिवशब्दस्य परमपुरुषविषयतां गमयति । तद्धि त्रयं समुद्रान्तर्वर्तिविद्युद्वर्णपुरुषविषयम् । अतः , ‘मा नस्तोक ' इति मन्त्रस्थरुद्रशब्दोऽप्यवयव- शक्त्या अपर्यवसानवृत्त्या वा भगवद्विषयः । [अतः ?] पञ्चमखण्डे , भावाभावकरं शिव ' मिति शिवशब्दो व्याख्यातः। षष्ठे च यः कालकालः इति कालस्यापि परिच्छेदकः काल उक्तः । नायमन्तकः । भगेशमित्यनेनापि भगवच्छब्दवाच्यानामैश्वर्यादीनां षण्णामीश्वर- त्वमेव प्रतीयते। ऐश्वर्यनिरङ्कुशत्वमेवोक्तम् , तमीश्वराणां परमं महेश्वरमिति । ईश्वराणामिति प्रतिसंबन्धिनिर्देशात् महेश्वरपदे रूढिर्न शक्यशङ्का । देवतानां परमं च दैवतमित्यनन्तरनिर्देशवत् । तद्धि वाक्यं देवतापारम्यपरम् । तत्र च दैवतपति शब्दौ न क्वचित् देवताविशेष रूढौ। तत्स्थानीयश्च महेश्वरशब्दः । अतो न रूढयुन्मेषः । न तत्समश्च , पराऽस्य शक्ति.रित्यादिभिश्च तत्पारम्योपपादनम् । 'एको देवः , ‘एको नारायणः ' इत्यनेनैकार्थ्यात् । न तत्र सूर्यो भातीति मन्त्रश्च कठवल्लयधीतत्वात् विष्णोः प्रत्यभिज्ञापकः । नान्यः पन्था इति, पुंसूक्तं स्मारयति । ईशादिशब्दानां यौगिकत्वम् , ईशानत्वस्य निरुपाधिकत्वञ्च दर्शयति स ईशोऽस्येति । यो ब्रह्माणं विदधाति पूर्वम् , शरणं प्रपद्ये, अमृतस्य परं सेतुमिति निर्देशाश्च नारायणत्वसाधकाः । य इत्यनुवादरूपत्वात् ; ब्रह्मणो भगवन्नाभिसंभव [त्व] स्य प्रमाणप्रतिपन्नत्वात् ; 'निवासः शरणं सुहृत् ' इति श्रुतेः ; 'अमृतस्यैष सेतुः' इति मुण्डके श्रवणात् । यदा चर्मवदिति वाक्यम् उपायान्तराभावपरम् , नान्यः पन्था इत्युक्तार्थविवरणरूपम् । एक्मुपक्रमोपसंहारादिभिः भगवत्परत्वावगमात् बहूपनिषच्छूतयोग्यार्थासाधारणाभ्यस्तनारायणशब्दानुरोधेनैव नानार्थसाधारणैकैकोपनिषत्पठितायोग्यार्थशिवादि- शब्दानां नेयत्वाच्चास्या उपनिषदो भगवत्परत्वं सिद्धमिति ।। - i , श्वेताश्वतरोपनिषत् क्षेमाय यः करुणया क्षितिनिर्जराणां भूमावजृम्भयत भाष्यसुधामुदारः । वामागमाध्वगवदावदतूलवातो रामानुजः स मुनिराद्रियतां मदुक्तिम् ॥ इति श्रीमत्ताताचार्यचरणारविन्दचञ्चरीकस्य वात्स्यानन्तार्यपादसेवासमधिगतशारीरकमीमांसाभाष्यहृदयस्य परकालमुनिपादसेवासमधिगतपारमहंस्यस्य श्रीरङ्गरामानुजमुनेः कृतिषु श्वेताश्वतरोपनिषत्प्रकाशिका संपूर्णा ॥ श्रीरस्तु श्रीमते रङ्गरामानुजस्वामिने नमः । बृहदारण्यकान्तानां वेदान्तानां परिष्कृतिम् । विदधानः परिष्कार भाषितानामपि क्रमात् ।। विधित्सुस्तां विनम्यार्यान् वात्स्यः श्रीवीरराघवः । श्वेताश्वतरवेदान्तपरिष्कारं व्यधादिति ।। मानस मदीय शुद्धो हंसः श्रीरङ्गलक्ष्मणो भवति । लसतु, श्वेताश्वतरश्रुतिर्यथादेव इति सदा भाव्या ॥ इति श्रीमद्वेदान्तरामानुजयतीन्द्रचरणारविन्द,चञ्चरीकस्य श्रीमद्रारामानुजयतीन्द्रचरणसरोजसेवासमधिगतसर्ववेदान्तार्थस्य वात्स्यसञ्चक्रवर्तिनो वीरराघवाचार्यस्य कृतिषु उपनिषद्भाष्यपरिष्कारे श्वेताश्वतरोपनिषद्भाष्यपरिष्कारः । शुभमस्तु ॥ . श्रोः श्वेताश्वतरोपनिषदर्थसंग्रहकारिकाः १. बृहदारण्यकान्तासु गतास्वीशादिषु क्रमात् । श्वेताश्वतरमन्त्रोपनिषदेकादशी स्थिता ।। २. भोक्तृभोग्यात्मचिदचिदन्तरात्मैव कारणम् । अष्टाङ्गयोगतो जीवं समीक्ष्यैष निरीक्ष्यते ।। ३. एकोऽसौ भगवान् मुक्तेः पन्था जन्मलयादिकृत् । अकारार्थोऽयमग्न्यादिदेवतादिजगन्मयः ।। ४. कमीर्हपरतन्त्राणुजीवतत्त्वविलक्षणः । ब्रह्मादिकृत् प्रपत्त्येकवश्यो विश्वफलप्रदः ॥ ५. श्वेताश्वतरखण्डानां षट्केनेत्थं समीक्षितः । शिवरुद्रादिशब्दोक्त्या भगवान् पुरुषोत्तमः ।। शुभमस्तु श्रीः अथर्वशिखोपनिषत् [अथर्ववेदीयोपनिषच्छान्तिपाठः- भद्रं कर्णेभिः शृणुयाम देवाः भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिव्यशेम देवहितं यदायुः ॥ स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः । स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ।। ओंशान्तिश्शान्तिश्शान्तिः] प्रथमः खण्डः हरिः ओम् । १ अथ हैनं? ? पैप्पलादोऽङ्गिराः सनत्कुमारश्वाथर्वाणमुवाच- श्री: श्री श्रीनिवासपरब्रह्मण नमः [येनोनिषदां भाष्य रामानुजमतानुगम् । रम्यं कृतं प्रपद्ये तं रङ्गरामानुजं मुनिम् ॥] श्रीरङ्गरामानुजमुनिविरचिता अथर्वशिखाप्रकाशिका । अतसीगुच्छसच्छायमञ्चितोरःस्थलं श्रिया । अञ्जनाचलशृङ्गारमञ्जलिर्मम गाहताम् ।। व्यासं लक्ष्मणयोगीन्द्रं प्रणम्यान्यान् गुरूनपि। कुर्वेऽथर्वशिखाव्याख्यां विदुषां तोषहेतवे ।। ध्येयं निर्धारयितुमाख्यायिकामाह-~-अथ हैनम् .... | पिप्पलादसुतश्चाङ्गिर श्च ब्रह्मपुत्रश्च () सनत्कुमारश्चार्थवाणं गुरुमुपेत्य ऊचुः । उवाचेति प्रत्येकाभिप्रायेणैकवचनम् । ............ श्रीमद्भयो रङ्गरामानुजमहादेशिकेभ्यो नमः अथर्वशिखोपनिषद्भाष्यपरिष्कारः इंशान शम्भु शिवशब्दसमीरितोऽपि मुक्तयर्थभक्तिविषयः पुरुषः स विष्णुः । इत्यादिशत् स्फुटमथर्वशिखेति तत्त्वं बुद्धं यतो भवतु तेभ्य इदं नमो नः ।। १. ध्येयं निर्धारयितुमिति । ध्यानकरण - ध्यान - ध्यातृ - ध्येयारूपांशचतुष्टयविषयप्रश्नोत्तररूपाया अप्यस्या उपनिषदो ध्येयदेवताविशेषनिर्धारणैदम्पर्थ, 'न कारणं कारणाना' मित्यादिना परनिषेधपूर्वं तदंशस्थापनोपपादनादवगम्यते ।। सनत्कुमारोऽपि कश्चित् पिप्पलादसुत इति भ्रन्तिव्युदासायाह ब्रह्मपुत्र इति । ऊचुरिति, उपरि, 'एभ्योऽथर्वा प्रत्युवाच' इति वाक्ये प्रतिपाद्य पुरुषस्वरस बहुवचनान्तेदम्मदश्रवणात् प्रष्टारो बहव इति निश्वित्य। एवश्व पैप्पलादोऽन्यः, अङ्गिरा अन्य इति मन्तव्यम् । पिप्पलादोऽङ्गिरा कोत्मङ्गलतालकोषः क अडया तालकोषः ख. मुद्रितकोशः ग. ७८ श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता [अ.शिखा. १. २. किमादौ प्रयुक्तं ध्यानं ध्यायितव्यम् , किं [तद्] ध्यानम् , वा ध्याता, कश्च ध्येय इति । ३. स एभ्योऽथर्वा प्रत्युवाच-ओमित्येतदक्षरमादौ प्रयुक्तं ध्यानं ध्यायितव्यमिति, एतदक्षरं परं ब्रह्म । ४. अस्य पादाश्चत्वारो वेदाः । ५. चतुष्पादिदमक्षरं परं ब्रह्म । " - २. ध्यायते अनेनेति ध्यानं ध्यानकरणम् । उपासनस्यऽऽदौं प्रयुक्तो ध्यानकरणभूतो ध्यातव्यो मन्त्रः क इत्यर्थः । कं' मन्त्र ध्यात्वा आदावुचार्य ध्यानं कर्तव्यमित्यर्थः । तथा ध्यानक्रिया किंदेवतारूपा ध्यातव्या । ध्याता किंदेवतारूपो ध्यातव्यः । ध्येयो देवताविशेषः क इत्यर्थः । ३. एतदक्षरं परं ब्रह्म । अस्मिन्नक्षरे परब्रह्मबुद्धिः कर्तव्येत्यर्थः । ४. अस्य ओंकारस्य अकार-उकार- मकार अर्धमात्रारूपेषु चतुर्ष्ववयवेषु चतुर्वेदबुद्धिः कर्तव्येत्यर्थः । ५. एतस्मिन् ओमित्यक्षरेऽध्यस्तं परं ब्रह्म प्रतीकस्य चतुप्पात्त्वेन स्वयमपि चतुष्पादित्यर्थः । 1. कं वा मन्त्रं. ग. 2. एषु चतुर्वेदबुद्धिः. तालकोशे. इत्यपि श्रुति पठन्ति केचित् । तदा स्पष्टं बहुत्वम् । पिप्पलादः पैप्पलादोऽङ्गिरास्सनत्कुमारश्चेति पाठः श्रुतिभाष्ययोः स्याद्वेत्यपि विमृश्यम् ।। ध्यानकरणमन्त्रः क इत्येतावन्मात्रप्रश्ने ध्यायितव्यमिति पद व्यर्थम् । ध्यानध्यातारौ किंदेवतारूपेण ध्यातव्यावित्येवोपरि प्रश्नः क्रियते, न तु किं नाम ध्यानस्वरूपम् , को नाम ध्यातेति । उपरि तैलधारावदविच्छिन्नस्मृतिसंततिर्ध्यानम् , कर्मज्ञानयोगसंस्कृतान्तःकरणो ध्यातेत्येवंरूपोत्तराभावात् , ध्यानं विष्णुः, ध्याता रुद्र इति देवतारूपत्वस्यैव कथनाच्च । अतो ध्यानकरणमन्त्रोपि किंरूपो ध्यातव्य इत्येव प्रथमप्रश्नोऽपि स्यात् । एवञ्च--ध्यानकरणमन्त्रः प्रणवः । स च नानाक्षरसमाहारात्मकः । तत्र समुदायः ब्रह्मत्वेन भाव्यः । अक्षरमात्राश्च लोकवेदतत्तद्देवतादिरूपेणेति उपरितनवर्णनोपपत्तिः । अतः किं ध्यायितव्यमित्यस्य केन रूपेण ध्यातव्यमित्यर्थो वर्णनीय इति, भाष्ये के ध्यात्वेति किंरूपं ध्यात्वेत्यर्थकम् | तुरीयप्रश्ने तु ध्येयः किंरूपेण ध्येय इत्युक्तावपि ध्येयगोचरदृष्टिविधेर्मोक्षार्थविद्यायामयोगात् ध्येयतत्त्वमेव पृष्टं भवतीति · ध्येयो देवताविशेषः क ' इत्येव प्रश्नपर्यवसानम् । तद् ध्यानमिति । तत् ध्यावमितिपूर्वप्रयुक्तकरणार्थमन्तघटकधातृक्तं ध्यानमित्यर्थः । अथर्वशिखोपनिषत् ६. पूर्वाऽस्य मात्रा पृथिव्यकारः स ऋग्भिः ऋग्वेदो ब्रह्मा बसवो गायत्री गाहपत्यः । ७. द्वितीयाऽन्तरिक्षं स उकारः स यजुभिर्यजुर्वेदो विष्णू रुद्रास्त्रिष्टुप् दक्षिणाग्निः । तृतीया द्यौः स मकारः स सामभिः सामवेदः आदित्याः जगत्याहवनीयः। याऽवसानेऽस्य चतुर्थ्यर्धमात्रा सा सोमलोकः ओंकार साऽथर्वणैर्मन्त्रैरधर्ववेदः संवर्तकोऽग्निर्मरुतो विराडेकर्षिः। ८. भास्वती स्मृता प्रथमा रक्तपीता महब्रह्मदे(दै )वत्या। " 7

६+७. अकार-उकार मकार-नादरूपार्धमात्रात्मकान् ओंकाराक्यवान् पृथिव्यन्तरिक्षद्युलोकसोमलोकत्वैः, ऋग्यजुस्सामाथर्वणत्वैः, ब्रह्मविष्णुरुद्रसंवर्तकाग्नित्वैः, वसुरुद्रादादित्यमरुत्त्वैः, गायत्रीत्रिष्टुब्जगतीविराट्त्वैः, गार्हपत्यदक्षिणान्याहवनीयैकर्षित्वैः स्तौति---पूर्वाऽस्य........ | ऋग्भिः ऋग्वेदः ऋड्मन्त्रोपेतः ऋग्वेद इत्यर्थः । एवमुत्तरत्रापि । सूर्यलोकलक्षणद्युलोकापेक्षया चन्द्रलोकस्योर्ध्ववर्तित्वम् (त्वात् ? ) सोमलोकस्य द्युलोकापेक्षया पृथनिर्देशोपपत्तिः। आथर्वणिकानामेकाग्नित्वात् गार्हपत्यदक्षिणाग्न्याहवनीयाभावात् तस्यैवैकाग्नेरेकर्षिशब्दितस्य गार्हपत्यादिस्थाननिवेश उपपद्यते ॥ नन्ववसाने श्रूयमाणनादात्मिकाया अर्धमात्रायाः, अर्धमात्रत्मको नादो ब्रह्म'नादैकविग्रहः इति प्रमाणप्रतिपन्नाया ओंकारभिन्नत्वात् कथमस्या अर्धमात्रायाः, ओंकार इत्युक्तिरिति चेत्-- अर्धमात्रात्मको नादो ब्रह्मनादैकविग्रह । इत्योंकारं प्रस्तुत्य, 'ततोऽभूत् त्रिवृदोंकारः' इति ओंकारप्रकृतित्वस्य श्रवणात् तस्य ओंकाराभेदव्यपदेश इति द्रष्टव्यम् ॥ ८. प्रथमा अकाराख्या अर्ध (१) मात्रा भास्वतीनाम्नी रक्तपीतवर्णा महत्त्वगुणकामदेवत्या । " " 1. ब्रह्मानन्दैक. क. ८. भास्वतीः स्मृताः इति पृथग्वाक्यपाठस्सर्वत्र । (८-१३। तात्पर्यचन्द्रिकायामपि इममंशं परित्यज्य प्रथमेत्यादिवाक्यमुपात्तम् । एवं नृसिंहतापनीयेऽपि । तद्धि माण्डूक्याथर्वशिखाशिरोवाक्यानि बहुलमनूद्य वर्णयति । . . श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता [अ. शिखा. १. ९. द्वितीया विद्युमती कृष्णा विष्णुदेवत्या। १०. तृतीया शुभाशुभा शुक्ला रुद्रदेवत्या । ११. याऽवसानेऽस्य चतुर्थ्यर्धमात्रा विद्युमती सर्ववर्णा पुरुषदेवत्या। १२. स एष ह्योंकारश्चतुरक्षरश्चतुष्पादश्चतु- श्शिरश्चतुरर्धमात्रः (श्चतुर्थमात्रः)। १३. स्थूलमेतं सत् ( स्थूलमेतत् ) हस्वदीर्घप्लुतमिति । १४. ओं १ ओं २ ओं ३ [सः ।] ९. विद्युमतीति स्मृता कृष्णवर्णेत्यर्थः । १०. 'शुभाशुभेति प्रसिद्धा शुक्लवर्णेत्यर्थः । ११. अत्र पुरुषशब्देन वासुदेव उच्यते । " भगवानिति शब्दोऽयं तथा पुरुष इत्यपि । निरुपाधी च वर्तेते वासुदेवे सनातने ॥" 'पुरुसंज्ञे शरीरेऽस्मिन् शयनात् पुरुषो हरिः । शकारस्य षकारोऽयं व्यत्ययेन प्रयुज्यते ।" स्त्रीप्रायमितरत् सर्वं जगत् स्थावरजङ्गमम् । ऋते तमेकं पुरुषं वासुदेवं सनातनम् ।। ब्रह्माद्याः सकला देवा यक्षगन्धर्वकिंनराः । ते सर्वे पुरुषांशत्वादुच्यन्ते पुरुषा इति ।। " इति स्मरणादिति द्रष्टव्यम् । १२. चतुर्थी अर्धमात्रा यस्य स तथोक्तः । पूरणप्रत्ययाभावात् छान्दसः । १३+१४. स्थूलमेतं सत् हस्वदीर्धप्लुतमिति। स्थूल मिलितं सत् हस्वदीर्घ प्लुतभेदेन त्रिविघमित्यर्थः । तदेव प्रदर्शयति औं१. ओं २. ओं ३.। न च एचो ह्रस्वाभावात् कथमोंकारस्य ह्रस्वत्वमिति शक्यम्-न्यूङ्खेषु ह्रस्वस्यापि प्रयोगदर्शनात् । 1. शुभेतिप्रसिद्धा. 2. प्रत्ययाभावः, ग. ३. प्लुतभावेन. क. 4. प्रयोगात्. ख ११. त्रिदोकारे प्रति नादस्य प्रकृतित्ववत् पुरुषस्य वासुदेवस्य त्रिमूर्तिप्रकृतित्वमिति देवतात्वोपपत्तिः । ९३. स्थूलमेतं सदिति पाठमादृत्य आङ्यूर्वकहण्धातोः क्त प्रत्यये एतमिति मिलितमित्यर्थ कमुक्तमिति ज्ञायते । स्थूलमेतदित्येव पाठश्चेत् , स्थूलपदमेव मिलितार्थकं नेयम् अक्षर।विभागात प्रश्नोपनिषदि तु ह्रस्वदीर्घप्लुतानां मात्रापदेन ग्रहणम् । न्यूङ्खेष्विति । न्यूङ्खः ओकारषोडकादि व्याकरणे वाचस्पत्यादौ च द्रष्टव्यम् । 3 अथर्वशिखोपनिषत् १५. इति विरुक्त्या चतुर्थश्शान्त आत्मा प्लुत प्रणव] प्रयोगेण समस्तमोमिति प्रयुक्त (ज्य) आत्म (प्रयुक्तमात्म) ज्योतिः सकृदावर्तते । १६. प्राणान् सकृदुच्चारितमानस एष ऊर्ध्वमुन्नभयतात्योंकारः । प्राणान् सर्वान् प्रलीयत इति प्रलयः । एवमुक्तप्रकारेण अकार-उकार-मकारात्मकावयवत्रयप्राधान्येन ब्रह्मविणुरुद्र- रूपदेवतानुसंधानपूर्वक हस्वदीर्घप्लुतरूपेण त्रिरुक्त्वा-चतुर्थः तुरीयमात्रार्धभूतः पुरुषशब्दितो वासुदेवः शान्तावद्यो महात्मा चतुर्मात्रप्लुतप्रयोगेण अनुसंदधान' (धीयमान ?) सन् सकृत एकरूपतया स्वात्मज्योतिः स्वप्रकाशज्ञानमयः आवर्तते आ = समन्तात् हृदये वर्ततः इत्यर्थः । चतुर्थार्धमात्रयाऽनुसंहितः परमात्मा हृदये प्रतिष्ठितो भवतीत्यर्थः । ओंकारादिनामानि निर्वक्ति ..... १६. ऊर्ध्वलोकमुन्नमयति प्रापयति । तस्मादोंकार इत्यर्थः । .. 1. संधानस्सन् . क. 2. नामादीनि. ख. 3. उन्नामयति. ग. १५. इति त्रिरित्यत्र इतीत्यस्य एवमित्यर्थः । तद्विवरणम् उक्तरूपेणेति । समस्तमिति क्रियाविशेषणम् । कृत्त्नतयेत्यर्थः । समस्म् ओमिति प्लुतप्रयोगेग प्रयुक्त इत्यन्वयः । प्रकर्षेण युक्तः योगविषयकृतः अनुसंहितः प्रयुक्त इति आत्मविशेणम्। आत्मादात्मज्योतिः पदस्वारस्यादेवं व्याख्यातम् । अन्यथा पुन:-चतुर्थः नादरूपः, शाना आत्मा विना प्रणवं प्रयोगानर्हस्वरूपः प्लुतप्रणवविशिष्टतयैव समन्ततया ओमिति प्रयुज्यमानः स्वात्मस्वरूपं प्रकाशयन् सकृदुक्तो भवति । एषा ह्रस्वदीर्घप्लुतानां पृथक् पृथक् प्रयोगानन्तरं प्लुतस्य ( सनादस्य ) पुनरेकवारमावृत्तिः समस्तप्रणवप्रयोगः इति वाक्यार्थो वक्तव्यः । मात्रार्धिति वासुदेवे शान्तात्मनि चतुर्थ इति चतुथार्थमात्राऽभेदारोपः । उक्तत्रिमूर्त्यधिकत्वाद्वा चतुर्थता । 'चतुर्थ मन्यन्ते स आत्मा' इति माण्डूक्येऽप्युक्तम् । अत्र अकारादौ क्रमेण ब्रह्मविष्णुरुद्रत्वोक्तिः, माण्डूक्ये क्रमेण अनिरुद्धप्रद्युम्नसंकर्षणत्वोक्तिश्च अविरुद्धा; चतुमुखस्य जागरस्त्रष्टुरनिरुद्धाधीनत्वात् , रूद्रस्य च संहारे संकर्षणाधीनत्वात् अत्रापि माण्डूक्योक्त एव तात्पर्यात् । 11 श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता [अ.शिखा.२. १७. प्राणान् सर्वान् परमात्मनि प्रणामयतीत्येतस्मात् प्रणवः । चतुर्धाऽवस्थित इति १८, सर्ववेददेवयोनिः, सर्ववाक्यञ्च (क्यवस्तु) (च्यवस्तु) प्रणवात्मकम् । इत्यथर्वशिखायां प्रथमः खण्डः । , (२) १. देवांश्च समुद्धर्ता सर्वेभ्यो दुःखभयेभ्यस्संतारयतीति तारणात तारः। २. सर्वे देवा अस्मिन् विशन्तीति विष्णुः । १७+१८. सर्वेन्द्रियाणि 'परमात्मप्रवणानि करोतीति प्रणव इत्यर्थः । चतुर्धाऽवस्थितः। प्रणव उक्तरीत्या अकार-उकार मकार-नादात्मना चतुर्धा अवस्थित इत्यर्थः । तस्यैवोंकारस्यावयवभूतानां पादानां ऋग्यजुस्सामाथर्ववेद'- रूपत्वात् , (१), ब्रह्मविष्णुरुद्रसंवर्तकाग्निरूपत्वात् , वसुरुदादित्यमरुद्रूपत्वाच्च, गायत्र्यादिच्छन्दोरूपत्वाच्च । सर्ववेददेवयोनित्वमोंकारस्य । अत एव सर्वमपि वाक्यं प्रणवात्मकञ्चे(?)त्यर्थः । १. देवान् सत्त्वप्रकृतिकान् समुद्धर्ता । तदेव विवृणोति-सर्वेभ्य:-तारः। अतः प्रणवस्य तारशब्दितत्वमित्यर्थः । २. सर्वे देवाः ब्रह्माद्या अवयवत्वेनोंकारे प्रविष्टा इति ओंकार एव विष्णुरित्यर्थः । . + 1. परमात्मनि दवणानि. क 2. पदानां. ग. 3. वेदस्वरूपत्वात् , ग. 4. रूपत्वाद्वा. ग. मूले सर्ववेददेवयोनिस्सर्वकवाक्यच्च क, सर्ववेदयोनिस्सर्वात्मकवाक्यत्वश्च ख. १७+-१८. गायच्यादीति पञ्चम्यन्तं वेदरूपत्वादित्येतत्समनन्तरमेव स्यात् ? । सर्ववाक्यवस्तु प्रणवात्मकमिति शङ्करानन्दपाठः । वाक्यं नाम । वस्तु रूपम् । सर्वमपि नामरूपं ब्रह्मात्मकमिति तदुक्तोऽर्थः । सर्ववाच्यवस्तु प्रणवात्मकमिति अष्टोत्तरशतोपनिषत्कोशे । सर्ववाक्यच्च प्रणवात्मकमिति पाठेऽपि सर्वस्यापि वैदिकवाक्यस्य मन्त्रादेश्च प्रणवपूर्वमेव प्रयोगात् प्रणयात्मकत्वं विवक्षितं स्यात् ।। ३. सर्वाणि बृंह(ब्रह्म)यतीति ब्रह्म । सर्वस्यान्तःस्थाने ध्यायिभ्यः प्रदीपवत् प्रकाशयतीति प्रकाशः [प्रकाशः] प्रकाशेभ्यः । ४, सदा ओमित्यन्तश्शरीरे विद्योतगति ( विद्युद्वद् द्योतयति ) मुहुर्मुहुरिति विद्युदिति प्रतीयात् । ५, दिशं दिशं भित्त्वा सर्वान् लोकान् व्याप्नोति व्यापयतीति व्यापनाव्द्यापी महादेवः ।

६. पूर्वोऽस्य मात्रा जागर्ति जागरितम् । ७, द्वितीया स्वप्नम् । । तृतीया सुषुप्तिः । चतुर्थी (र्थः)तुरीयम् ।


३. सर्वाणि' स्वनुसंधातृभूतानि ज्ञानानन्दादिगुणैः बृंह (ब्रह्म )यति वर्धयतीति ब्रह्म । सर्वस् न्तःस्थाने ध्यायिभ्यः प्रदीपवत् प्रकाशयतीति प्रकाशः-() प्रकाशेभ्य । सर्वस्य ध्यातृजनस्यान्तःस्थाने हृदये वर्तमानस्सन् ध्यायिभ्यः स्वेन ; ध्यायिभ्यः प्रदीपवत् ध्येयं प्रकाशयतीति प्रकाशः प्रकाशेभ्यः अपि सूयादभ्यः अतिशयितया प्रकाशयतीति प्रकाश इत्यर्थः । ४, सदा ओमिति अन्तःशरेिरे ‘हृदयस्थाने मुहुर्मुहुस्तत्त्वं विद्योतयतीति विद्युदिति प्रतीयत् विद्युन्नमकतया जानीयादित्यर्थः । दिशं भित्त्वा दिक्कृत परिच्छेदमन्तरेण सर्वदिग्देशवर्त्तिव्यापकतय। व्यापित्वम् । व्यापित्वादेव महादेवत्वम् व्यापित्वस्यैव महत्त्वा (?) दिति भावः ।

एवनुमस्मरणार्थं नामानि निरुच्य, अथ ‘एतदक्षरं परं ब्रह्म् ’ इति प्रक्रमोपदिष्टं ब्रह्मध्यानसाधनत्वं निरूप्यते-पूर्वोऽस्य मात्रा जागर्ति । “ जागरिते ब्रह्मेति श्रुतेः जाग्रद्दशासंपादकत्वादकारस्य ब्रह्मणो जागर्तींत्युक्तिः । अतः पूर्वमात्रैव जागरितम् । तुरीयम् मोक्ष इत्यर्थः । ब्रह्मविष्णुरुद्रपुरुषशब्दितानां चतुर्णाम् अकार-उकार-मकार-अर्धमात्रार्थानां जागरितस्वप्नसुषुप्तिमुक्त् यवस्थासंपादकत्वात् 1, सर्वाँणीत्यत्र ‘ ब्रह्म' इति. ग 2. प्रकाशेभ्य इति न, ग. 3. सर्वस्यान्तः, ख. 4, अन्तश्शरीरे विद्योतयति हृदयस्थाने. क.


प्रकाशः प्रकाशः प्रकाशेभ्य इति द्विरावृतपाठो भाष्येपि संमतो वेति विमृश्यम् । 1 श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता [अ.शिखा,२ ८.मात्रा मात्राः प्रतिमात्रा गताः । ९. सम्यक समस्तानपि वादान् जयतीति स्वयं प्रकाशः स्वयं ब्रह्म भवतीत्येष सिद्धिकरः । १०. एतस्माद् ध्यानादौ प्रयुज्यते । ११. सर्वकरणोपसंहारत्वात् धार्यधारणाद् ब्रह्म तुरीयम् ॥ १२. सर्वकरणानि मनसि संप्रतिष्ठाप्य ध्यानं विष्णुः । तदभिमानत्वाच । "जागरित ब्रह्मा ; स्वप्ने विष्णुः ; सुषुप्ते रुद्रः; तुरीयं परमक्षरम् " इति श्रुत्यन्तरात् । [ मात्रा: ] एवं प्रमात्रा = एवमवगच्छतेत्यर्थः । मात्राः 'चतस्रोऽपि मात्राः [प्रतिमात्राः गताः ] प्रतिनियतार्थतया अवगता भवन्तीत्यर्थः । समस्तान् ब्रह्मवादान् जयतीत्यर्थः । स्वयं ब्रह्म भवति । आविर्भूतब्राह्मरूपो * भवतीत्यर्थः । एषः ओंकारः सर्वसिद्धिकर इत्यर्थः । एतस्मात् ध्यानादौ प्रयुज्यते । एतस्माद्हेतोः ध्यानादौ प्रणवः प्रयुज्यत इत्यर्थः । सर्वकरणोपसंहारत्वात् सर्वेन्द्रयवशीकरणहेतुत्वादित्यर्थः । धार्यस्य अवधारणीयस्य ब्रह्मणोऽवधारणहेतुत्वाच्च, ब्रह्मप्राप्तसाधनत्वाद ब्रह्मप्रतीकत्वाद "ब्रह्मगुणयोगाच्चैतदेव ब्रह्मेत्यर्थः ॥ एवं प्रथमप्रश्नस्योत्तरमुक्त्वा द्वितीयपश्नस्योत्तरमाह-सर्वकरणानि...... विष्णुः । सर्वाणि बाह्यन्द्रियाणि मनसि विलीनानि कृत्वा क्रियमाणं ध्यानम् । तद् विष्णुः । विष्णुरूपत्व ध्यानं कर्तव्यमित्यर्थः । आविर्भूतस्वरूपो. ख. ग. 1. 'चतस्रोपि मात्रा इत्यर्थ ' इत्येतावदेव. क. कोशेषु वाक्यारम्भे मात्रा इति नास्ति । मात्रामात्राः चतस्रोऽपि मात्रा इत्यस्ति । 2.कारण. ग १. बृहत्त्वगुण, ग. 4. विष्णुस्वरूप. ग. एतदुपरि ग. कोशे बहुलं व्याख्येयव्याख्यानव्युत्क्रमसंक्रमादि । ब्रह्मगुणेति । परस्य ब्रह्मगो बृहत्त्वमप्यस्ति । प्रणवे तदभावेऽपि पूर्वोक्तं बृंहणत्त्वमस्तीति भावः | ध्यानं विष्णुरिति । अत्र ज्ञानस्य स्वयं प्रकाशतया मितिमातृमेयरूपत्रिपुटीभाननैयत्येऽपि निर्विकल्पसमाधौ, " अधराहितचारुवंशनालाः मकुटालम्बिमयूरपिञ्छमालाः । हरिनीलशिलाविभङ्गनीला: प्रतिभास्सन्तु" " दयाशिशिरिताशया मनसि मे सदा जागृयुः श्रियाऽध्युषितवक्षसः- संविदः" इति देशिकोक्तदिशा मितिमेयभेदापरिस्फूर्त्या मेयमात्रशेषणात् 'ध्यानं केवलं ध्येयविष्णुमयमेव भवति । तदेवं ध्यानं श्रेष्ठमिति दर्शितम् । अनेनैव ध्येयो विष्णुरिति सिद्धम् ।

  • अथर्वशिखोपनिषत्

2 १३. प्राणं मनसि सह करणैस्संप्रतिष्टाध्य ध्याता रुद्रः । १४. प्राणं मनसि सह करणैर्नादान्ते परमात्मनि संप्रतिष्ठाप्य ध्यायीतेशानं प्रध्यायितव्यम्। १५. सर्वमिदं ब्रह्मविष्णुमहेन्द्रास्ते [सर्वे] तृतीयस्योत्तरमाह ---प्राणं.... रुद्रः । मनसि प्रविलापितैरिन्द्रियैस्सह प्राणमपि जीवमपि, “ यच्छेद्वाङ्मनसी प्राज्ञस्तद् यच्छेद् ज्ञान आत्मनि । ज्ञानमात्मनि महति नियच्छेत् तद् यच्छेच्छान्त आत्मनि' इत्युक्तरीत्या परमात्मनि संप्रतिष्ठाप्य ध्याता पुमान् रुद्ररूपः । ध्याता रुद्रबुद्द्या ध्यातव्य इत्यर्थः । कश्च ध्येय इति चतुर्थस्योत्तरमाह---प्राण-प्रध्यायितव्यम् । नादान्ते अर्धमात्रावसाने परमात्मनि जीवं संप्रतिष्ठाप्य तच्छेषतैकप्रवणं कृत्वा प्रकर्षेण ध्यातव्यमीशानं ध्यायीतेत्यर्थः । एवञ्च ईशानशब्दितो देवनाविशेषो थ्यातव्य इत्युक्तं भवति। प्रध्यायितव्यम् इति आत्याभावेडा गमौ छान्दसौ । तस्यैव प्रकर्षेण ध्यातव्यत्वे युक्तिमाह सर्वम्- । सर्वमिदं चिदचिदात्मकप्रपञ्चभूतं प्रसिद्धाः ब्रह्मविष्णुरुद्रेन्द्राः 1. इगा. तालकोशे । इडा. ग. " प्रपत्र ग ध्याता रुद्रः । विष्णूपासकेषु योगिषु मध्ये गर्वज्ञो रुद्र एवं सम्यक् परमात्मनो ध्यातेति स्वस्मिन् रुद्रभावना ध्यातुर्ध्यानपरिनिष्पत्त्युपयोगिनीति भावः । अनेन परमैकान्तिनोऽपि रुद्रे गौरवातिशयः, न तु मुक्त्यर्थमुपास्यत्वमिति च दर्शितम् || अत्र प्रथमवाक्ये सर्वकरणानां मनसि प्रतिष्ठापनम् , द्वितीयवाक्ये प्राणस्यापि मनसि प्रतिष्ठापनम् , तृतीयवाक्ये मनसीव परमात्मनि प्रतिष्ठापनश्च क्रमेणोक्तमस्ति । तथाच प्रत्याहारः, प्राणायामः, ध्यानधारणादि च क्रमेणोक्तमिति प्रतीयते । तत्रैतद्वाक्यत्रयमुख्यार्थभूतेषु, ध्यानं विष्णुः, 'ध्याता रुद्रः, “ध्यायातेशानं प्रध्यायितव्यम्' इत्येतेषु प्रत्याहाराद्यर्थत्रयक्रमस्य न कश्चित् प्रतिनियत उपयोगो लक्ष्यते । अतः तत्तदंशव्युत्पादनमात्रे श्रुतेस्तात्पर्यम् ; सर्व सर्वत्र विवक्षितमेव इत्यभिप्रेत्य द्वितीयवाक्य एव, 'परमात्मनि संप्रतिष्ठाप्य ' इति परमात्मघटनं कृतं भाष्ये । प्राणायामस्य च प्रत्याहारापेक्षया पूर्वाङ्गतया अष्टाङ्गयाोगे परिगणनात् पूर्ववाक्ये करणप्रतिष्ठापने कथिते प्राणायामोऽपि कथितप्राय इति प्राणपदं जीवपरं स्वीकृतम् । अथवा ध्यानस्य विष्णुमयत्वं विष्णुमात्रगोचरत्वं विषयान्तरभूतदेवमनुष्यादितः करणानां प्रत्यहारे सत्येवेति पूर्ववाक्ये त.यदुक्तम् । ध्यातुः रुद्रतादात्म्यभावना च रुद्रवत् स्वात्मनः परमात्मनि प्रतिष्ठापने कृत एव भवतुमर्हतीति द्वितीयवाक्ये यथाभाष्यं तद् विवक्षितम् । मोक्षार्थध्येयेशानध्यानच्च नादान्ते परमत्मनि प्रतिष्ठान एव, न पुनः नादार्थापरिचये इति तृतीययाक्ये दर्शितामति प्रतिनियतनिर्दशोपपत्तिर्विमृश्या । तृतीयवाक्यस्य वेदार्थसंग्रहवर्णितोऽर्थ उपरि दर्शयिष्यते । एवं, 'न कारण'मित्यस्य श्रुतप्रकाशिकोक्तोऽर्थोऽपि । . , . श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता [अ.शिखा.२. संप्रसूयन्ते सर्वाणि चेन्द्रियाणि सह भूतैः। १६.न कारणं कारणानां धाता ध्याता। १७. कारणं तु ध्येयस्सर्वैश्वर्यसंपन्नः सर्वेश्वरः शम्भुराकाशमध्ये । भूतेन्द्रियैस्सहोत्पद्यन्ते । अत उत्पत्तिमत्वादेषां न प्रकर्षेण ध्यातव्यत्वमित्यर्थः । ननु सर्वकारणत्वेन प्रसिद्धयोर्ब्रह्मरुद्रयोः कुतो न प्रध्यातव्यत्वमित्यत्राह-न कारण ॥ धाता ब्रह्मा कारणभूतोऽपि, पूर्वत्र 'ध्याता रुद्रः । इति ध्यातृत्वेनोक्तश्च रुद्रः' जगत्कारणभूतोऽपि जगत्कारण कारणं न भवतीत्यर्थः । पुनः किं ध्येयमित्यत्राह-कारणं तु....। कारणं चेतनाचेतनात्मकप्रपञ्चकारणभूतः सर्वेश्वरः सर्वनियन्ता सर्वैश्वर्यसंपन्नः सर्वेण-सर्वविधेन ऐश्वर्येण= शेषित्वेन, मातापितॄनृपलोकपालादिनिष्ठेनापि शेषित्वेन, संपन्नः, मातापित्रादिरूपेण च यः स एव, शं भवत्यस्मादिति शम्भुः मोक्षपद इत्यर्थः । स एव हृदयाकाशमध्ये ध्यातव्यः, न त्वीशानशब्दवाच्यः संहर्ता रुद्र इत्यर्थः । [" इति नारायणः शम्भुर्भगवान् जगतां पत्ति: संदिश्य विबुधान् सर्वानजायत यदोः कुले ॥" इति शम्भुशब्दस्य भगवत्परतायाः तदुत्पत्तेरवताररूपतायाश्चोपबृंहितत्वादत्रत्यशम्भुशब्दोऽपि भगवत्परः । ब्रह्मविष्णुरुद्रेन्द्रा इति श्रूयमाणाऽपि विष्णोरुत्पत्तिरवतार- 1. रुद्रश्व. क. नन्वस्तु नाम विष्णोर्जन्म अवतारभूतम् । अथापि तस्य रुद्रादिवदुपास्यत्वं न भवति, सर्वकारणस्य पुरुषस्य परवासुदेवस्यैवोपास्यत्वविधानादिति चेन्न-विष्णुपुराणे, 'नैसर्गिको न वै बोधस्तेषामप्यन्यतो यतः' इत्येवं परतन्त्रोपासनस्यैव मोक्षाहेतुत्ववर्णनात् । विष्णोर्वासुदेवाभिन्नतयाऽनुपास्यत्वायोगाच्च । अत एव, ध्यानं विष्णुः इति परध्यानस्य विष्णुरूपत्वमत्रैवोक्तम् । 'विभवार्चनाद् व्यूहं प्राप्य ब्यूहार्चनात् परं ब्रह्म वासुदेवाख्यं प्रतिपद्यन्त' इतिवत् विष्णूपासनं क्रमिकमुक्तिहेतुरपि स्यात् । तथा फलान्तरहेतुरपि ; परोपासनं पुनः साक्षान्मुक्तिहेतुरिति तत्र श्रुतेरादरः। किञ्च यथा परिच्छिन्नविभवः प्रतीयते विष्णुः, तथा तस्य मुक्तयेऽनुपास्यत्वमेव । परवासुदेवाभिन्नतया तादूप्येणोपासनं तु नासंमतम् । ब्रह्मरुद्रादीनामपि हि ताद्रूप्येणोपासनमिष्टम् । परंतु ताद्रूप्यमिदं प्रमाणबलात् तत्र शरीरात्मभावरूपम्, विष्णुविषये तु साक्षादमेद इति विशेषः । अत एष, विष्णोः सकाशादुद्भूतं जगत्तत्रैव च स्थित मित्यादिः परमर्षिपराशरसूक्तिरिति । -अथर्वशिखोपनिषत् १८.ध्रुवं स्तब्ध्वाऽधिक क्षणमेकम् , क्रतुशतस्यापि चतुस्सप्तत्या यत् फलम् , तदाप्नोति कुत्स्नमोंकारगतिञ्च सर्वध्यानयोगज्ञानानां यत् फलम् । रूपेति द्रष्टव्यम् ?] " अजायमानो बहुधा विजायते ", "पिता पुत्रेण पितृमान् योनियोनौ " इत्यादिश्रुतिरप्यत्रानुसंधेया । एकं क्षणमधिकं वा ध्रुवं = स्थिरं परमात्मानं स्तब्ध्वा नैश्चल्येन ध्यात्वा

" अजायमान इति वाक्यमिदं सर्वव्याख्यानाधिकरणश्रुतप्रकाशिकायामथर्वशिखानिर्वाहे एतद्वाक्योपादानस्थल इव अत्रापि विष्णूत्पत्तेरवताररूपत्वस्थापनार्थमेव प्रवृत्तम् अन्यथा असंगतेरिति , कोशेषु त्रिचतुरवाक्यव्याख्यानानन्तरनिविष्टः । इति नारायणः शम्भुः इत्यादिः 'द्रष्टव्य'मित्यन्तो अन्योऽत्रैव भाष्य इति अत्रैव मुद्रितः । शम्भुशब्दस्याप्यत्रैव सत्त्वात् उपरितद्ग्रन्थानन्वयाच्च अत्रेदमथर्वशिखारहस्यम्-कश्च ध्येय इत्यस्य साक्षात् समानाकारमुत्तरम्-कारणं तु ध्येय इति । तच्छेषतया प्रवृत्ते, 'ध्यायीतेशानं प्रध्यायितव्यम्' इति वाक्ये इदमुच्यते । ईशानं ध्यायेत् । कीदृशमीशानम् ? न रुद्राभिधमीशानम् , किंतु प्रध्यातव्यम्, प्रकर्षेण ध्यानार्हम् , प्रकर्षेण ध्येयतया विधिप्राप्तमीशानम् । प्रकृष्टध्यानं नाम मोक्षार्थध्यानम् । प्रसिद्धेशानव्यावर्तनाय प्रध्यातव्यमिति प्रयुज्य, कुतस्स रुद्र ईशानः प्रध्यातव्यो न भवतीत्याशङ्कां परिहर्तुं सर्वमिदमिति वाक्यं , 1. आकाशमध्यइत्येतदनन्तरं पुनर्ध्येयपदं नास्तीति श्रुतप्रकाशिकाशैल्याऽप्यवगम्यते, कारणमित्यारभ्य वाक्यैक्यात् । 2. ओंकारगतमिति क्वचित् पाठः । अत्र पाठभेदादेस्सुगमत्वाय आनन्दात्मशिष्यशङ्करानन्दकृत प्रतिपदव्याख्यातालकोशग्रन्थात् कतिपयांश उद्विूयते-अर्धमात्रा अर्ध बिन्दुः । तद्रुपा मात्रा । संवर्तकोऽग्निः संकर्षणः मुखानलः । भास्वतीः स्मृताः । भास्वत्यो विचित्रवर्णाः प्रकाशादिकाः; स्मृताः चिन्तिताः । महत् महदाख्यम् । शुभाशुभा पुण्यपाररूपा, एतन्नाम्नी च । चतुप्पादः ऋग्वेदादिः चतुष्पादः । चतुश्शिरः ब्रह्मविष्णुरुद्रपुरुषरूपशिरस्कः । चतुश्शिरा एवं चतुश्शिरः । चतुरर्धमात्रः । गार्हपत्याद्यग्नय एवार्धमात्रा इति । प्लुतप्रयोगेण प्लुतातीतत्वेन प्रणवस्य प्रयोगेण । प्राणानुद्दिश्य प्रलीयते लयं याति । प्राणान् स्वस्मिन् लयं नयतीति वा । प्रणामयति प्रकर्षेण प्रापयति । चतुर्धावस्थितः पृथिव्यादिरूपैश्चतुष्प्रकारावस्थितः। इति अस्मात् कारणात सर्ववेददेवयोनिः । सर्ववाक्यवस्तु सर्वनामरूपम् प्रणवात्मकम् प्रणवस्वरूपम् । देवाश्चेति 'चतुश्शिरआदिपदानामस्मद्भाष्ये विशेषव्याख्यानादर्शनात् चतुरर्धमात्रत्वादेव चतुरक्षर इति चतुष्पाद इति चतुश्शिर इति चोच्यत इत्येतावानेवार्थोऽभिमतः स्यादित्यूह्यते । श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता [अ. शिखा.२. १९. ओंकारो वेदपर ईशो वा। २०.शिव एको ध्येयश्शिवंकरः सर्वमन्यत् परित्यज्य । २१. समाप्ताऽथर्वशिखेति । . -- क्रतुशतचतुस्सप्ततिफलमाप्नोति कृत्स्नम् ओंकारगतिं ओंकारप्राप्यं फलञ्चाऽऽप्नोतीत्यर्थः । सर्वध्यानयोगज्ञानानां यत् फलम् , तत् फलं प्राप्नोतीत्यर्थः । उक्तं ध्यानकरणमोकारं स्तौति ओंकार: । सर्वस्माद्वेदात् ओंकारः श्रेष्ठ इत्यर्थः । सर्वफलप्रदाने ईशः शक्तश्चैयर्थः । वाशब्दश्चार्थे ।। ध्येयमुपसंइति-शिवः-परित्यज्य । अन्यत् सर्वं परित्यज्य ।? * इति नारायणः शम्भुभगवान् जगतां पतिः........विष्णोरुत्पत्तिरवताररूपेति द्रष्टव्यम् * ? । शिवंकरः “शिवकरः मोक्षपदश्शिव एव ध्येयः । अत्रत्यशिवंकरःशब्दः प्रसिद्धशिवव्यावृत्त्यर्थः ।। वक्तव्यांशं ( शे?) किमपि नावशिष्टमिति स्वयमेव श्रुतिराह-समाप्ताऽथर्वशिखेति । B " शंकरः ग. 3. शिवशंकरशब्दः. ग. 1 ध्यात्वा यत् फलं तच्चाप्नोति. क.

  • इदं अवयं पूर्ण पूर्वपुटे मुद्रितम् ।

देवादयोऽपि प्रणवात्मका इत्यनेन प्रकारेण । संधत्ताम् संधत्त = सम्यग् ध्यानं कुरुत। स्थानेभ्यः स्थानशब्दाभिधेयेभ्यः । ध्यायिभ्यः ध्यानशीलेभ्यः अधिकारिभ्य (चतुर्थी) [अत्र 'सर्वेभ्योऽन्तशरीरे स्थनेभ्यः प्रकाशयतीति प्रकाशः प्रकाशः प्रकाशेभ्यः । सदोमिति विद्युमद् द्योतयति मुहुर्मुहुरिति विद्युद्वत् प्रदीयात् इति पाठः । दिशे दिशमिति द्विः पाठो नास्ति । व्याप्नोति व्यापयतीति पाठः जागर्ति जागरणं करोति । तेन सा जागरणम् । अत्र मात्रेत्यादेः कमप्यर्थपवर्ण्य, मात्राचतुष्टयान्नाधिकामित्यर्थः' इति भावो वर्णितः । ] सर्वमिदं ब्रह्मविष्णुरुदेन्द्रात्मकम् । ते ब्रह्मादयः संप्रसूयन्ते स्वभिन्नं सर्वमिदमुत्पादयन्ति । अत्रापि सर्वे इति पदं न ] किमीश्वरस्वरूपमिन्दियभूतमायाध्यातृरूपमनन्यद्वेत्यत्राह सर्वाणि चेति ! कारणमिति मायोच्यते । इन्द्रियादि न ध्येयमित्यर्थः । किंतु कारणमेव ध्येयम् । कारणमिह मायाया अप्याश्रय. [ सर्वेश्वरश्चेति चकारसहित पाठः ] शम्भुः सुखकरणम् । आकाशमध्य इति । उपर्यन्वेति । आकाशमध्यं स्तब्धतां नोत्येत्यर्थः । ओंकारो यत् फलं वेद जानाति, तदप्याप्नोति । पर ईशो वा परः ईश एवेति ॥ अ. ६.] अथर्वशिखोपनिषत् २२. एतामधीत्य द्विजो गर्भवासात् विमुक्तो विमुच्यते; एतामधीत्य द्विजो गर्भवासाद्विमुक्तोविमुच्यत इति [ओं सत्यमित्युपनिषत् ॥ इति द्वितीयः ? खण्डः । ओं भद्रं कर्णेभिरिति शान्तिः । इत्यथर्वशिखोपनिषत् ॥ || श्रीरस्तु॥ एताम्.. .। एतामुपनिषदमधीत्य पूर्वोऽपि जनो विमुक्तः । अद्याप्यधीयमानो (अधीयानो!) विमुच्यत इत्यर्थः । द्विरुक्तिरुपनिषत्समाप्त्यर्था । क्षेमाय यः करुणया क्षितिनिर्जराणां भूमावजम्भयत भाष्यसुधामुदारः । वामागमाध्वगवदाबदतूलवातो रामानुजः स मुनिराद्रियतां मदुक्तिम् ।। इति श्रीमत्ताताचार्यचरणारविन्दचञ्चरीकस्य वात्स्यानन्तार्यपादसेवा. समधिगतशारीरकमीमांसाभाष्यहृदयस्य परकालमुनिपादसेवा- समधिगतपारमहंस्यस्य श्रीरङ्गरामानुजमुनेः कृतिषु अथर्वशिखोपनिषत्प्रकाशिका संपूर्णा । ॥ शुभमस्तु ॥ प्रवर्तितम् । सर्वस्येव प्रपञ्चस्य, ब्रह्मरुद्रादेरपि कार्यत्वात् , " आब्रह्मस्तम्बपर्यन्ता जगदन्तर्व्यवस्थिताः । प्राणिनः कर्मजनितसंसारवशवर्तिनः ।। यतस्ततो न ते ध्याने ध्यानिनामुपकारकाः", "अशुद्धास्ते समस्तास्तु देवाद्याः कर्मयोनयः" । इत्युपबृंहितरीत्या न मुमुक्षुध्येयत्वमित्युक्तं भवति । ननु जगत्संहारकारणत्वेन प्रसिद्ध ईशानः कथं संप्रसूयते इत्यत्राह न कारणमित्यादि । अत्र धातुर्ब्रह्मण उपादानं रुद्रपितुर्ब्रह्मण एव कार्यत्वे अध्येयत्वे च सति किमुत रुद्रस्येति ज्ञप्तये । एतेन ईशानशब्दस्य रूढत्वे रुद्र एव ध्येयः, यौगिकत्वे चतुर्मुखोऽपीति शङ्काऽपि शमिता, तयोः व्यष्टिगतयोः कारणभूतसमष्ट्यादिकारणत्वाभावात् । अतः कारणकारणत्वादिविशिष्टो यः शम्भुः स ध्येयः, न तु कार्यभूतोऽनीश्वरशम्भुरिति । आकाशमध्य इति वात्सल्यातिशयेन विशेषानुग्रहाय अजहत्स्वस्वभावतया हृदयकुहरेवतीर्णत्वं प्रदर्श्यते । तेन हार्दावतारवत् विष्ण्वाख्योऽवतारोऽपि कश्चिदिति नावताररूप संप्रसूतिरैश्वर्यघातिनीति गमितम् । 13 श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता . तर्हि विष्णोरिव ब्रह्मरुद्रयोरपि प्रसूतिरवतार एवास्त्विति शङ्काशमनाय ब्रह्मविष्णुरुदेन्द्रा इति इन्द्रस्य सह घटनम् । तथासति इन्द्रादिजन्माप्यवतारः स्यादिति । महेन्द्रस्य, सर्वमिदमित्युक्तप्रपञ्चस्येवोपेन्द्रवशत्वमिन्द्रप्राणाधिकारणसिद्धम् । तथा च जन्मसामान्यं कर्मकृतमित्युत्सर्गः । अकर्मश्यतया, 'न चास्य कश्चिज्जनिता न चाधिपः' इति अकारणकतया, विशेषवचनबलाच्च विष्णुप्रसूतिरेवावतार इति । तत् सिद्धं प्रसिद्धरुद्रव्यावर्तनेन अर्धमात्रादेवताभूतः पुरुषः परमात्मा श्रीमन्नारायण एवं रुद्रतुल्येन ध्यात्रा सर्वेश्वरदिशवपितामहश्शिवंकरश्शम्भुरत्र ध्येयतया प्रतिपाद्यत इति ॥ विमुक्तपदं न रागद्वेषादिविमुक्तिपरम् कठोपनिषदि, ' विमुक्तश्च विमुच्यते' इत्यत्रेव; गर्भवासादितिश्रवणात् । अतः एवं व्याख्यातम् । एतद्विद्यया पुनर्जन्मरहित एव सन् अस्मिन्नेव जन्मनि मुक्तो भवतीत्यर्थस्तु कामं घटताम् । इत्यथर्वशिखाभाष्यपरिष्कारो व्यतन्यत । ईशाद्युपनिषद्भाष्यपरिष्कारविधायिना ॥ इति वेदान्तरामानुजयतीन्द्रपदाब्जमधुव्रतस्य श्रीरङ्गरामानुजमुनि- चरणाम्बुजसेवासंपादितसर्ववेदान्तस्य वात्स्यसच्चक्रवर्तिनो वीरराघवाचार्यस्य कृतिषु अथर्वशिखाभाष्यपरिष्कारः श्रीमते लक्ष्मीहयवदनपरब्रह्मणे नमः शुभमस्तु । अर्थविशेषः - इति वेदार्थसंग्रहे, प्राणं मनसि सह करणैः इत्यादिवाक्यस्य अथर्वशिखागतस्यार्थ एवं संगृहीतः----। “ अतः प्राण मनसि सह करणैः" इत्यादिवाक्यं सर्वकारणे परमात्मनि करणप्राणादि सर्वे विकारजातमुपसंहृत्य * तमेव परमात्मानं सर्वस्येशानं ध्यायीतेति परब्रह्मभूतनारायणस्यैव ध्यानं विदधाति । 'पतिं विश्वस्येति, न तस्येशे कश्चनेति च तस्यैव सर्वस्येशानता प्रतिपादिता । अत एव सर्वैश्वर्यसंपन्नः सर्वेश्वरः शम्भुराकाशमध्ये ध्येय इति नारायणस्यैव परमकारणस्य शम्भुशब्दवाच्यस्य ध्यानं विधीयते । कश्च ध्येय ' इत्यारभ्य, 'कारणं तु ध्येय । कार्यस्याध्येयतापूर्वकारणैकध्येयतापरत्वाद् वाक्यस्य ।" इति ।

  • " उपसंहृत्य = परमात्मनि विकारजातोपसंहारमनुसंधाय " इति वेदार्थसंग्रहव्याख्या तात्पर्यदीपिका । तुरीये सर्वकरणोपसंहारत्वस्य प्राक् श्रुत्युक्तत्वात्

तदनुगुणमिदम् । 'न कारणम् । इत्यत्र पूर्ववाक्यात् 'संप्रसूयत ' इति विपरिणम्यानुषङ्गेण, जगत्कारणं नोत्पाद्यत इत्यर्थ उक्तः श्रुतप्रकाशिकायाम् । तदनुरोधेन भावपकाशिकायाम् , 'धाता ध्याता' इत्यस्य जगतः स्रष्टा तदर्थमादिसर्गसंकल्पकर्तेत्यर्थो वर्णितः । शम्भुशब्दार्थश्च श्रीसहस्रनामभाष्ये एवं भाषितः-, "स्वसौन्दर्यसौशील्यादिगुणाविष्कारेण शं सुखं भावयतीति शम्भुः" इति । - श्रीः अथर्वशिरस्सारः - एवमथर्वशिरोर्थसंग्रहश्च वेदार्थसंग्रहे--, " यत् पुनरथर्वशिरसि रुद्रेण स्वसर्वैश्वर्यं प्रपञ्चितम् , तत् — सोऽन्तरादन्तरं प्राविशत् । इति परमात्मप्रवेशादुक्तमिति श्रुत्यैव व्यक्तम्" इति । व्याख्यातमिदमित्थं तात्पर्यदीपिकायाम्-" रुद्रेण को भवानिति पृष्टेन प्रथमम् , अहमेकः प्रथममासं वर्तामीत्यादिना स्वस्य सर्वात्मकत्वे उक्ते, 'परमात्मनो हि सर्वात्मकत्वम् ; कथं तद् भवतः' इत्यपेक्षायाम् , इत्थमिति प्रकारार्थोऽयमितिशब्दः । सोऽन्तरादन्तरमिति वक्ष्यमाणप्रकारेणेत्यर्थः । यद्वाऽत्र . अथर्वशिरस्सारः इतिर्हेतौ। ' सोऽन्तरादन्तरं प्राविशत् दिशश्चान्तरं स प्राविश 'दिति परमात्मानुप्रवेशात् सर्वात्मकत्वमित्यर्थः । इतिशब्दस्य हेतुपरत्वमभिप्रेत्य परमात्मप्रवेशादित्युक्तम् । यद्यपि इतिशब्दस्य समाप्तिरेवार्थः; अर्थान्तरं न स्यात्-~अथापि धर्मिकल्पनातो वरं धर्मकल्पनेति न्यायात् प्रयुक्तस्य इतिशब्दस्य रुद्रवाक्यावसानेऽन्वयकल्पनं न्याय्यम् , न स्वप्रयुक्तपदान्तराध्याहार इति । तस्माद् रुद्रवाक्यमेवेदम् । स इति परमात्मोच्यते, बुद्धिस्थत्वात् परमात्मनः । सः अन्तरादन्तरं शरीरादन्तरस्य प्राणादेरप्यन्तरं जीवं प्राविशत् । दिशश्चान्तरम् । दिक्छब्देन समस्तजगद्वर्तिवस्तुजातं लक्ष्यते । सर्वपदार्थानामन्तरं जीवात्मवर्गं प्राविशत् । सर्वसामानाधिकरण्यस्य वक्ष्यमाणत्वात् तदुपपत्तये स्वस्य सर्वजीवानाञ्च परमात्मानुप्रवेश उक्तः । एवं रुद्रवाक्यत्वमेव युक्तम् । यद्वा श्रुतिवाक्यमस्तु । तदाऽयमर्थः-सः रुदः अन्तरादन्तरं जीवादन्तरं परमात्मानं प्राविशत् बुद्द्याऽगाहत । अनुप्रवेशशब्दस्य सम्यग्बोधनार्थत्वं लोकसिद्धम् । तथा चाणक्यप्रयोगश्च–'यस्य यस्य हि यो भावस्तेन तेन हि तं नरम् । अनुप्रविश्य मेधावी क्षिप्रमात्मवंशं नयेत् । इति । सः रुद्रः स्वान्तर्यामिणं सर्वपदार्थान्तर्यामिणं परमात्मानं तच्छरीरकं बुद्धयाऽनुसंहितवानित्यर्थः । एवं निर्बाहद्वयमभिमेत्य परमात्मप्रवेशादित्युक्तम् । परमात्मनः प्रवेशादिति षष्ठीसमासः । परमात्मकर्तृकप्रवेशात् परमात्मकर्मकप्रवेशाच्चेति भावः " इति । अत्र इतिशब्दस्य हेतुपरत्वे परमात्मप्रवेशादित्युत्तरवाक्येऽन्वय' इव पूर्व- वाक्यान्वयोऽपि दर्शितः सर्वव्याख्यानाधिकरणश्रुतप्रकाशिकायाम् - , नान्यः कश्चिन्मत्तो व्यतिरिक्त इति मव्ध्यतिरिक्ताभावादित्यर्थः । मव्द्यतिरिक्ताभावात् अहमेव प्रथममासं वर्तामि च भविष्यामि चेति । अथोपरितनखण्डार्थसंग्रहोऽपि (श्रुतप्र.), द्वितीयखण्डो रुद्रवाक्यानु- वादेन स्तुतिपरत्वात् तदन्तर्यामिपरमात्मविषयः । यो वै रुद्रः स भगवानिति । 1. अथर्वशिरस उपक्रमस्तावत्- "देवा ह है स्वर्गमायन् । ते (देवा) रुद्रमपृच्छन् को भवानिति । सोऽब्रवीत् , अहमेकः प्रथममासम् , वर्तामि च, भविष्यामि च । नान्यः काश्चिन्मत्तो भ्यरिति इति । द्योन्तरादन्तरं प्रवीशत् दिशच्चान्तरं प्राविशित् सोऽहं नित्योऽनित्य " इत्येवम् । अथर्वशिरस्सार यो रुद्रान्तर्यामी स वासुदेव इत्यर्थः । भगवच्छब्दस्य वासुदेवासधारणत्वात् । तच्च दर्शितम् । यो वै रुद्रः स भगवान् यश्च विष्णुरिति अन्तर्यामिण एवावताररूपविशिष्टत्वमुक्तम् । तृतीये तु परमात्मनो वैभवम् । तद्वाचकस्य ओंकारस्य नामधेयानि चतुर्थे । तन्निर्वचनं पञ्चमे। षष्ठे तु, * *तदेतदुपासितव्यम् , 'निचाप्य ते शान्तिमेती' ति रुद्रशरीरकपरमात्मोपासनं साङ्गनुक्तम् । व्रतमेतत् पाशुपतमिति । पशुपतिरूपपरमात्मोपासनाङ्गतया पशुपतिसंबद्धं पाशुपतम् , न तु पाशुपतागमप्रतिपद्यम् , तद्धितद्वयकल्पकाभावात् । समन्त्र भसितस्पर्शनं तु प्रकरणगृहीतत्वान्न सर्वत्र प्राप्नोति दर्शपूर्णपासप्रकरणगृहीतप्रयाजवत् , सौत्रामणिप्रकरणगृहीतसुराग्रहवच्च । तस्मादथर्वशिरसि रुद्रान्तरात्मा नारायण एवं प्रतिपाद्यः, यथा प्रतर्दनविद्यायामिन्द्रान्तर्यामी। सर्वमिदं तदाचार्यपादैः श्रीवात्स्यवरदगुरुमिरेव विवेचितं तच्चसारे । " इति । ........ यथा m- यद् देवैरनुयुक्त उत्तरमुशन् रुद्रो विवृत्यात्मनि व्याजहे महतीमधीश्वरधुरामाथर्वणे मूर्धनि । स प्रादुर्भवदन्तरात्मभगवद्भूमाऽफणत् 'सोऽन्तरात् अन्तः प्राविश' दित्यधीतविधया तद् वामदेवादिवत् ॥ ८० ॥ 'नान्यः कश्चिन्मत्त' इत्युग्रवाक्यादूर्ध्वं नेतिस्तत्समाप्तिं ब्रवीति । प्राग्वत् पश्चादुग्रवाक्यानुवृत्तेः 'सोऽहं नित्योऽनित्य' इत्यादिभङ्ग्या ।। ८१ ।। सोऽतो हेतुं वक्ति, नेतिः प्रकारं प्रह्लादोक्तो हेतुरन्तःप्रवेशः । प्रह्लादोक्तिः 'सर्वगत्वादनन्तस्ये ति व्यक्ता वैष्णवाख्ये पुराणे ॥ ८२ ॥

  • एवं श्रुतिवाक्यपाठो महीशूरमुद्रणे द्रष्टव्यः ।

1. श्लोकानामर्थः दर्शिततात्पर्यदीपिकादौ अवधानं वहतां सुगम इति न तन्यते । 2. नान्यः कश्चिन्मत्तो व्यतिरिक्त इति ' इति नान्य' इति वाक्योपरि श्रूयमाण इतिः ने समाप्त्यर्थः, तावति रूद्रवाक्यसमाप्त्यभावात् , उपर्यपि सत्त्वादिति श्लोकार्थः । , ४ अथर्वशिरस्सारः . . 3 'अथवेतिपदेन हेतुरत्र व्यतिरेकोऽकथि नान्य इत्यधीतः । अहमेक इतीरितान्वयस्य प्रतिपत्तुं सुकरः प्रकारपक्षः ॥ ८३ ।। रुद्रस्योक्तिः सोऽन्तरादित्यतोऽसौ तस्मादन्यः कोऽपि तस्यान्तरात्मा । अन्येषाञ्चैत्युच्यते ‘सोन्तरादित्युक्त्या रौद्या सोऽपि विष्णुः प्रसिद्धः ।। ८४ ।। 'इत्युक्तिर्वा समाप्ति वदतु हरगिरः 'सोऽन्तरादित्यतोऽसौ मा मृदु रुद्रोक्तिरित्थंसति न विघटना किञ्चिदस्मन्मतस्य । रुद्रः स्वात्मात्मभूत हरिममलधिया स प्रविष्टश्चिकीर्षुः मेधावीव स्ववश्यं नरमपरमिति व्यज्यते वेदवाचा ।। ८५॥" द्वितीयखण्डं व्याख्याति-- "श्रुत्वा रुद्रवचस्तदीयमहिमस्तोत्राय लब्धोद्यामाः सर्वेश्वर्यमथर्वमूर्ध्नि यदपि व्याज ह्णिरेऽस्यामराः । तेऽन्तर्यामिसमाधिहेतव इह व्यक्ता हि रुद्रोक्तयः तद् युक्तास्तदनूक्तयस्तु दिविषद्राकास्तदेकाशयाः ।। ८६ ॥" तृतीयखण्डं व्याख्याति-

  • ओंकारपूर्वकतया प्रतिपादितानि नामान्तराणि ननु "रुद्रपुरस्सराणि ।

अथर्वणे शिरसि तानि तु न प्रसिद्धरुदेशितृत्वमुपादयितुं क्षमन्ते ॥ ८७ ॥ 1. इतिशब्दः पूर्ववाक्यार्थस्यैव हेतुत्वपरोऽपि सुवच इत्याह अथवेति । एतद्विवर' श्रुतप्रकाशिकास्थं पूर्वं दर्शितमेव । अथ इतिशब्दस्य प्रकारार्थकत्वमपि स्वीकरोति प्रतिपत्तुमिति 2. अस्तु वा इतिशब्द: समाप्त्यर्थक इत्यर्थः । समाप्त्यर्थकत्वेऽस्य सर्वरुदवाक्यान्योजनेति कश्चित् पक्षोऽस्ति । तमप्यस्वीकृत्य, एतदुत्तरवाक्यस्य रुद्रवाक्यत्वामावादेवात्र इतिशब्द इति स्वीकारेपि न दोष इत्यर्थः । १. यो वै रुद्रस्स भगवान् यश्च ब्रह्मा तस्मै वै नमोनमः । यो वै रुद्रस्स भगवान यश्च विष्णुस्तस्मै वै नमोनमः' इत्यादिवाक्यविषयमेतत् । 1. अत्र दर्शितः खण्ड विभागः अष्टोत्तरशतोपनिषत्कोशप्रसिद्धम् , एभिरेव तत्त्वसार कर्तृभिराचार्यैः कृतं तत्त्वनिर्णयग्रन्थच्चानुसृत्य । श्रुतप्रकाशिकायां पुनरन्यथा । अथर्वशिखायामिवात्रापि खण्डविभागे व्यवस्थाऽभावात् । 5. रुद्रादिनामान्यत्रोकानि प्रक्रमानुसारादोङ्कारस्यैव नामानीति भावः । 1 अथर्वशिरस्सारः २५ चतुर्थखण्डं व्याख्याति--- " समाख्याः प्रक्रान्तप्रणवविषयिण्यः प्रतिपदं निरुक्ता रुद्राद्या यदपि हि महादेव' शिरसि । श्रुतेराथर्वण्याः शिरसि तदिदं तारविभवं व्यनक्तयोंकारः स्यादुपरितनविद्यापरिकरः ।। ८८ ॥" पञ्चमखण्डं व्याख्याति- पन्था बन्धस्य शान्तेः पशुपतिभजनं नन्विहार्थवमूर्ध्नि प्रोक्तः प्राच्या तदुक्त्तया स्फुरति हरिरिहोपासनीयस्तदात्मा । यद्वन्मध्वादिविद्यास्वितःसुरतनुः ; स्रष्ट्रसृज्यादिभावः श्रौतस्त्वत्रापि तुल्यः श्रुतमिह भसितं प्रस्तुतोपास्तिशेषः ॥ ॥ ८९. ।। प्रस्तुत्य रुवपुषः पुरुषोत्तमस्य विद्यामथर्वशिरसीरितमङ्गमस्याः । भस्म, प्रसक्तिरितरत्र न चास्ति (स्य) यद्वत् सौत्रामणीप्रकरणस्थसुराग्रहस्य ।। ९०॥ आथर्वण्यां शिखायामगणि भगवतो या जनिः कारणैक- ध्येयत्वेदम्परायां जगदुपकृतये सोऽयमिच्छावतारः । यद् विष्णोः कारणैकपवणफणितिभिः कारणत्वोपदेशः स्पष्टो, दृष्टप्रयोगः सुख जनकतया शम्भुशब्दोऽपि तस्मिन् ॥ ९॥ उदितमुपासनद्वयमवशिरश्शिखायोः स्फुटमपुनर्भवाय पुरवैरिकलेबरिणः । 1. अन्ते महादेवनान्नः ओंकारनामतया पाठो महीशूरमुद्रणे द्रष्टव्यः । 2. व्रतमेतत् पाशुपतमित्यारभ्य-अग्निरित्यादि " भस्म गृहीत्वा विमृज्याङ्गानि संस्पृशन् इति वाक्यमिह भाव्यम् । अथर्वशिरस्सारः - कमलदृशः 'क्वचित् क्वचन कारणतत्त्वपरश्रुति- विहितस्य हार्दसुषिमध्यजुषो विदुषः ।। ९२ ॥" भगवद्भाष्यकारपरमाचार्यैः श्रीभगवद्यामुनमुनिभिरेव अथर्वशिरोऽथर्वशिखाश्वेताश्वतरादीनां निर्वाहः पुरुषनिर्णये प्रपञ्चित इति न्यायसिद्धाञ्जने श्रीमद्वेदान्तदेशिकैर्दर्शितम् । स तु पुरुषनिर्णयग्रन्थः संप्रति नोपलभ्यते । न्याय- सिद्धाञ्जनव्याख्यायां दशोपनिषद्भाष्यकारैरेव यद्यपि अथर्वशिरःप्रथमखण्डविचारो वर्तितः-अथापि स संग्रहरूप इति यथोपलम्भे प्राचीनपूर्वाचार्यव्याख्यानमेव संकलितम् । प्रतिपदव्याख्याविरहेऽपि सारो दर्शित एवेत्यलम् । ननु देवैः, 'के वयम् । इति वा, साक्षादेव 'कः परमात्मा ' इति वा प्रश्नमकृत्वा, को भवानिति प्रश्नः कुतः कृत इति चेत्-अत्रोक्तं श्रुतप्रकाशिकायाम्- 'देवतात्वेन साजात्ये ऽपि प्रभावातिशयदर्शनेन संदेहाद् देवा अपृच्छन् । इति । अयं भाव:-तत्त्ववेदिभिर्देवैः स्वयमुपेन्द्रकिकरैः कदाचित् वैष्णवधार्यवेषाद् विलक्षणं भस्मधारणादिरूपं रुद्रवेषं दृष्टवद्भिः, ' अमसाजात्यादनेनापि हि विष्णुकिङ्करेण भाव्यम् । तत् कथमस्यैव वेषः ? ' इति आश्चार्यमग्नैः, तथापि प्रभावातिशयदर्शनेन किमयं स्वतन्त्र इति मनाक् संदिहानैः पृष्टम् ‘को भवान् । इति । स चाऽऽशयवेदी प्रत्युवाच-अहमपि वैष्णव एव । जानाम्येव सर्वान्तरं परमात्मानम् । मयाऽनुष्ठोयमानश्चायं तदुपासनाविशेषः, यत्र मे वेषादिकमित्थमिति 1. क्वचित् कचनेत्यस्य तत्रतत्र श्रुत्यन्तरेविष्वत्यर्थं वर्णयन्ति । एषञ्च अत्र विदुषा स्वहृदयसुषिविवर्तिपुण्डरीकाक्षमूर्त्यनुसंधानमेव कार्यम् । तत्रेह रुद्रान्तर्यामित्वमपि परमात्मन्यनुसंधेयमिति भावो वक्तव्यः । वस्तुतस्तु प्रतर्दन विद्यायामिन्द्रेणेव अथर्वशिरसि रुद्रेण शास्त्रदृष्ट्या व्यवहारात् , देवेश्च तथैव स्तवनात् , (ओंकारे ईशानमहेश्वरमहादेवनामघटनात् ) रुद्रासाधारण- भस्मधारणस्य विद्याङ्गत्वश्रवणाच्च रुद्रान्तर्यामित्वमप्युपास्याकारोऽस्तु । अथाप्यथर्वशिखायां तत् कुतः ? ; तथाच क्वचिदिति अथर्वशिरसीत्यर्थकं पूर्वत्रान्वेति । क्वचनेति अथर्व शिखायामित्यर्थ कमुत्तरत्रान्वेति । तथाच शिखायां न रुद्रान्तर्यामित्वमुपास्याकारः । 'अत एव उपासनद्वय' मिति भेदः प्रदर्शितः । कारणतत्त्वपरश्रुति विहितस्येत्यनेन शिखायां 'कारण तु ध्येय' इत्यत्र न कारणत्वविधिः, किंतु श्रुत्यन्तरतः कारणत्वेन प्रसिद्धस्य ध्यान विधिरिति वेदार्थ संग्रहाद्युक्तमनूदितम् । तात्पर्यचन्द्रिकायामपि ( ८. १३. । अधर्वशिरःप्रस्तावमात्रे, 'अन्न प्रकरणादिवशात् प्रतर्दनविधावत् अन्तरितं शासनमनुसंधेयम्' इत्युक्तम् । . अथर्वशिरस्सारः बोधयितुम् । ततस्ते तद् विज्ञाय तं तुष्टुवुः । तदेतत् तदीयमुपासनमथर्वशिरसि प्रतिपाद्यत इति । अयमर्थोऽस्माभिर्वेदान्तपुष्पाञ्जलौ प्रदर्शित एवेति ॥ ईशाद्युपनिषद्भाष्यपरिष्कारविधायिना इत्यथर्वेशिरःप्राच्यव्याख्यासंकलनं कृतम् ॥ श्रीमते भगवद्रामानुजाय नमः । श्रीलक्ष्मीहयवदनपरब्रह्मणे नमः | श्रीरस्तु. शुभमस्तु. अथर्वशिरसि पदवाक्यानुपूर्व्यामभ्यधिकाः विपर्यासा व्यक्तं लक्ष्यन्ते । उत्तरदेशीयदेवनागरीमुद्रणेषु महीशरपुरान्ध्रलिपिमुद्रणे च महद् वैषम्यम् । पूर्वत्र मुद्रणे अथर्वशिरसि अथर्वशिखोक्तप्रणवमात्राभेदतद्देवतावर्णादेरीषद्विशदं वर्णनमपि लक्ष्यते । उत्तरत्र न तत्प्रस्तावः । पूर्वत्र ओङ्कारनाम्नां बहूनां परिगणने रुदेशानभगवन्महेश्वरनाम्नां निर्देशः ; उत्तरत्र महादेवनामापि ओङ्कारनामतया अन्ते समगणि, निरवाचि च । स्थूलमिदं प्रदर्शनम् । आदितः आ अवसानात् सन्ति असंख्या भेदाः । तत्र अत्रोपाथ्ताः पूर्वाचार्यग्रन्थाः प्रायो महीशूरमुद्रणदृष्टामानुपूर्वमिवानुरुन्धत इति तत्रतत्रोद्धतवाक्यांशनिरीक्षणानिश्चीयते । श्रीवेंकटेशप्राच्यविद्याविमर्शालयकोशः प्रायो महीशूर मुद्रितसमान एव । अतो बहुविवादग्रस्तानुपूर्व्यतया, आनुपूर्व्या किञ्चिव्द्याख्यानस्यामदीयादृतस्य अलाभेन अथर्वशिरोमूलमुद्रणस्य पृथगकरिष्यमाणतया अत्रैवाथर्वशिखाप्रसङ्गादथर्वशिरसोऽपि प्रमेयसारः परमिह दर्शित इति ॥ 13 अथर्वशिखासारसङ्गहकारिकाः । अङ्गिरःपभृतिप्रश्ने प्राहाथर्वा चतुष्टयम् । ध्यानस्य करणं ध्यानं ध्याता ध्येय इति क्रमात््च ।। ओंकारः करणं ब्रह्म चतुष्पाचतुरक्षरम् । प्रत्यक्षरे लोकवेददेवच्छन्दोमिभावना ।। ब्रह्मा विष्णू रुद्र एवं पुरुषो देवताः क्रमात् । ह्रस्वदीर्घप्लुतात्मा स प्लुतरूपः प्रयुज्यताम् ।। नाना नामानि चान्वर्थान्येतस्येत्युक्तमादिमम् । अथ त्रीण्यत्र च ध्यानं विष्णुर्भाव्यं यतात्मना ।। ध्याता रुद्रतया भाव्यो ध्येयस्तु श्रूयतां परः । भूतेन्द्रियादिवद् ब्रह्मरुद्राद्यपि हि सूयते ॥ अतो यो मोक्षसुखदः समष्टेरपि कारणम् । स ध्येय ईश्वरो मान्य इत्यथर्वशिखाश्रुतिः ॥ पुरुषनामानि अङ्गिराः, सनत्कुमारः पैप्पलादः. अथर्वा. विषयाः अथर्वाणं प्रति ध्यानकरणादिपभः ७८ तदीयनानानामनिर्वचनम् ८२ मन्त्र-ध्यान ध्यातृ-ध्येय प्रकारनिरूपणम् ध्यानस्य विष्णुरूपत्वम् ओंकारनिरूपणप्रपञ्चः ७९ ध्यातरि रुद्रभावना अक्षरभेदेन देवतादिकथनम् ८० सर्वकारणभूतस्य परवस्तुनो ध्येयत्वम् ८६ ।। शुभमस्तु । श्रीः कौषीतकिब्राह्मणोपनिषत् । ['वाङमे मनसि इति शान्तिः] हरिः ओम् । चित्रो ह वै गार्ग्यायणिर्यक्ष्यमाण आरुणिं वव्रे ॥१॥ श्रीमते रामानुजाय नमः { येनोपनिषदां भाष्यं रामानुजमतानुगम् । रम्यं कृतं प्रपद्ये तं रङ्गरामानुजं मुनिम् ।। ] श्रीमद्रारामानुजमुनीन्द्रानुगृहीता कौषीतक्युपनिषत्प्रकाशिका अतसीगुच्छसच्छायमञ्चितोरस्थलं श्रिया। अञ्जनाचलशृङ्गारमञ्जलिर्मम गाहताम् ।। व्यासं लक्ष्मणयोगीन्द्रं प्रणम्यान्यान गुरुनपि । कौषीतकि(की)श्रुतिव्याख्या करवाणि यथामति ।। अचिंरादिगतितत्प्राप्यदेशविशेषतद्विशिष्टब्रह्मानुभवप्रकारोपदेशाय आख्यायिकेयमारभ्यते चित्रो ह-वव्रे। नाम्ना चित्रः गार्ग्य॑स्यापत्य गार्ग्यायणिः [चित्रनामा क्षत्रियः आरूणिं गौतमं याजनाय प्रार्थितवानित्यर्थः ॥ (१) ।। श्रीः श्रीमद्भपो रङ्गरामानुजमहादेशिकेभ्यो नमः कोषीतक्युपनिषद्भाष्यपरिष्कारः विद्वद्भिश्चन्द्रमाप्तैरपि विहितमखैः सेव्यपर्यङ्करूपः प्राणादौ वश्यभूते वशयितुमुचितश्चेन्द्रमुख्यान्तरात्मा । धाम खापादिकर्तुः कृतनिखिलजगद यो हि कौषीतकीष्टः श्रीमान् श्रीवेङ्कटाद्वीश्वर इह वितनोत्वञ्चसैष श्रियं नः ॥ कोषितकिब्राह्मणोपनिषदि चतुरथ्याभ्यां प्रथमेऽध्याये पर्यङ्कविद्या प्रस्तूयते । सेयं परमपदे पर्यङ्के समुपासीनस्य भगवतो वासुदेवस्य ध्यानरूपा | तामिमा प्रस्नोध्यता प्रथमतः चन्द्रं प्राप्तैरपि पूर्वानुष्ठितविद्यैः परमपदं सुखलभ्यमिति कयात्चिदाख्यायिकया प्रदर्श्यते । तत्र चित्रनामा क्षत्रियः स्वयं पर्यङ्कविद्यावित् मुमुक्षुर्यष्टुं प्रववृते । याजकस्तु ब्राह्मणः यागेनानेन अयं चन्द्रमण्डलं प्राप्य मोगान् अनुभूय पुनर्निवर्तिष्यते यथागलोकमित्येव मेने। यतः स न बिजली काम्यकर्मैकरतेभ्यो- ऽन्येभ्योऽस्य यष्टुर्विशेषम् । तदेव क्षत्रियः याजकस्य यथावस्थितबुद्धिपूर्वमनुापकत्वे सत्येय कर्मसादगुण्यं मन्वानः याजक्रमागतं रहस्यमर्थ पप्रच्छ । अथ चाविदुषे तद्रहस्यमुपदिदेशेत्युय्यते चित्र इत्यादिना । भक्त्या सक काम्यस्य, मुक्त्या भुक्तेश्च समाहरणादयमन्तवमा चित्रः)

१०२

श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता सर्वे गच्छन्ति ॥ ९॥ रोहावरोहौ । 'अयं लोको नास्ति पर इति मानी पुनः पुनर्वशमापद्यते मे ' इति अनिष्टादिकारिणां यमवश्यतादर्शनात् । " स्मरन्ति च"। 'सर्वै चैते वशं यान्ति यमस्य भगवन् किल' इति यमवश्यतास्मरणात् । “ अपि सप्त" | पापकृतां गन्तव्यत्वेन रौरवादीन् सप्त नरकानपि स्मरन्ति । ननु सप्तषु लोकेषु गच्छतां कथं यमसदनप्राप्तिः । तत्राह-" तत्रापि तव्द्यापारादविरोधः " । तेष्वपि सप्तषु यमाज्ञयैव गमनादविरोधः अतः अनिष्टादिकारिणामपि यमलोकं प्राप्य स्वकर्मानुरूपं यातनाश्चानुभूय पश्चात् चन्द्रारोहावरोहौ स्तः । इति प्राप्ते उच्यते- “विद्याकर्मणोरिति तु प्रकृतत्वात् " | तुशब्दः शङ्कानिवृत्त्यर्थः । देवयानपितृयाणे हि फलभूते विद्याकर्मणोरित्यवसीयते । ' तय इत्थं विदुर्ये चेमेऽरण्ये श्रद्धा तप इत्युपासते तेऽर्चित्रमभिसंभवन्ति,' अथ य इने ग्रामे इष्टापूर्ते दत्तमित्युपासते, ते धूममभिसंभवन्ति इति विद्याकर्मणी प्रकृत्य हि देवयानपितृयाणे आम्नायेते । अतो विद्याकर्मविधुरेष्वनिष्टादिकारिषु देवयान पितृयाणासंभवात् न चन्द्रप्राप्तिः । 'ये वै केचास्माल्लोकात् प्रयन्ती ' ति वचनम् इष्टादिकारिसर्वविषयं नेतव्यम् । संदिदेह । तत्र राज्ञा स्पष्टमुतरं दत्तम् , 'ये वै के चास्माल्लोकात् प्रयन्ति चन्द्रमसमेव ते सर्वे गच्छन्ति' इति । इष्टापूर्तादिकारिणां मध्ये केचिद् गच्छन्ति, मादृशा न गच्छन्तीति न । सर्वेऽपीष्टादिकारिणो गच्छन्त्येवेत्यर्थः । अत्र पूर्व यागस्य प्रस्तुतत्वात् , तस्य लोकविशेषलाभार्थतायाः 'यस्मिन् लोके धास्यसी' त्यवमितत्वात् लोकार्थमिष्टादिकारिणो ये, त एव सर्वे इति पदेन प्रकरणवशाद गृह्यन्ते । न तु इष्टादिकारिव्यतिरिकानामप्यविशेषाद् ग्रहणम् । कतिपयेष्टादिकारिपुरुषाग्रहणशङ्कापरिहारार्थतया सर्वपदसार्थक्यात् | अर्चिरादिमार्गगामिनामिव अन्येषामपि इष्टादिकारिव्यतिरिकानां चन्द्रमण्डलारोहावरोहाभावाच्च । अयमर्थः अनिष्टादिकार्यधिकरणेऽपि निपृङ्कितः । तथाच श्रीभाष्यम् , " सर्वे गच्छन्तीत्येतदपि वचनम् , य इष्टादिकारिणः ते सर्वे इति परिणेयम्', इति । एवोहोपनिषद्भाष्ये, ये केचन इष्टापूर्तादिकारिणो विद्वांसश्च ते सर्वे चन्द्रमसं गच्छन्तीति बिदुषामपि सर्वपदेन ग्रहणेनार्थवर्णनम् , प्रकृतस्य यष्टुचित्रस्य विदुषोऽपि अविद्वदूपेष्टादिकारिण इव सर्वपदेन ग्रहणमस्तीत्याशयेनेति द्रष्टव्यम् । इष्टादिकारिभिन्नस्य विदुषोऽपि सर्वपदग्राह्यत्वे श्रीभाष्याभिमते तु 'विद्याकर्मणीरिति तु, प्रकृतत्वात् ' इति सूत्रस्य, विद्यायाः कर्मणश्च फलभूता चन्द्रलोकप्राप्ति: नानिष्टादिकारणो भवतीत्येवार्थो भाषितव्यः स्यदिति ध्येयम् । कौपीतक्युपनिषत्रकाशिका नन्वनिष्टादिकारिणां चन्द्रप्राप्त्यभावे पञ्चमाहुत्यसंभवात् शरीरारम्भ एवं नोपपद्यते । तत्राह "न तृतीये तथोपलब्धेः"। 'तानीमानि क्षुद्राण्यसकृदावर्तीनि भूतानि भवन्ति जायस्व म्रियस्वेत्येतत् तृतीय स्थान' मिति तृतीयस्थानशब्दितानामनिष्टादिकारिणां क्षुद्रजन्तूनां न पञ्चमाहुत्यपेक्षा । तथा ह्युपलभ्यते, 'तेनासौ लोको न संपूर्यत' इति । तृतीयस्थानेन हि (१) असौ चन्द्रलोको न प्राप्यत इति हि तस्यार्थः । " स्मर्यतेऽपि च लोके " । केषाश्चित् पुण्यकर्मणामपि द्रौपदीधृष्टद्युम्नप्रभृतीनां पञ्चमाहुत्यनपेक्षयैव देहारम्भो भारतादिषु स्मयते । “ दर्शनाच्च" । .. । अत्रेदं बोध्यम् - उपरि तेषां प्राणैः पूर्वपक्ष आप्यायते इति वाक्ये तेषामिति इष्टादिकारिणामेव ग्रहणम् । न तु तद्भिनानां विदुषाम् ; तेषामर्चिरादिमागें चन्द्रप्राप्तिसत्त्वेऽपि चन्द्रस्य तदा तदधीनवृद्धयभावात् । स्वर्गानुभवार्थ गच्छतामेव सोमराज्ञभावस्य प्रामाणिकत्वात् । विदुषां तु आतिवाहिकान्तरैरिव चन्द्रेणापि सोपचारं स्वस्थानादतिवहनमात्रम् ; न तु तत्र सर्वथा स्थापनादि । एवञ्च तत्पूर्ववाक्येऽपि ते सर्वे इति इष्टादिकारिमात्रग्रहणमेव युक्तम् । ननु तर्हि इष्टादिकारिषु केषांचित चन्द्रेण विसृज्यमानत्वमर्चिरादिगमनश्च कथ्यमान कथं घटत इति चेत् - उच्यते । अत्रेष्टादिकारी विद्वान् अविद्वांश्चेति द्विविधः । अविद्वानिव विद्वानपि कथित चन्द्रमन्डले भोगं कश्चित् कालमनुबुभूषुरिष्टादिकार्यपि भवति चेत् , स तद्भोगावसाने चन्द्रेण पृष्टवता मोक्षायाति सृज्यत इति । तत्रायं कर्मफलस्यानुभूतत्वात् विद्याफलानुभवायार्चिरादिमार्ग प्रविशति । न त्वयमर्चिरादिद्वारा प्राक् चन्द्रमण्डलं प्राप्तः । चन्द्रप्राप्तर्विद्याफलत्वे हि अर्चिरादिमुखेन सा स्यात् । इष्टिफलत्वातु धूमादिमार्गेण चन्द्रगमनमेव युक्तम् ! तत्र भोगानुभवात् पश्चादेषार्चिरादिगमनम् । तदेवोच्यते, स एतं देवयानं पन्थानमापद्याग्निलोकमागच्छती' त्यादिना । न च तर्हि, “यथाकर्म यथाविद्यं तमागतं पृच्छती' ति विद्याफलतया चन्द्रगमनवर्णनं कथं घटत इति वाच्यम् - तस्य वाक्यस्य विद्याफलत्वप्रतिपादने तात्पर्याभावात् , केवलकर्मी विद्वांश्च स्वकृतेष्टादिक्रियानुसारेण य आगछति तमित्यत्रैव तात्पर्यादित्येका निरूपणसरणिः । अन्या तु-धूमादिमार्गेणेव अर्चिरादिमार्गेणापि चन्द्रगमनसद्भावात् तदेव यथाकर्म यथाविधमिति विवक्षितम् । एवञ्च ते सर्वे गच्छन्तीत्येतत् इष्टादिकारिमिन्नविद्वद्विषयकमपि । ततश्च चन्द्रगमनमिदं विद्याफलभूतमेव । न चैवमर्चिरादिमार्गेण प्राप्तचन्द्रस्य पुनः, 'अग्निलोकमागच्छती 'त्यादिना आदितो गमनवर्णनं कथं घटत इति वाच्यम् - तस्य वाक्यस्य चन्द्रप्राप्त्यनन्तरमर्चिरादिगतेरादितः प्राप्तिवर्णने तात्पर्याभावात् , केवलमचिरादिमार्गसत्तामात्रे तात्पर्यात् । यथा तत्र वायुलोकवरुणलोकादित्सलोकादीनामत्र स्थितः क्रमः अविवक्षितः, तथा चन्द्रलोक१०४ श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता तेषां खल्वेषां भूतानां त्रीण्येव बीजानि भवन्ति आण्डजं जीवजम् उद्भिज्ज' मिति श्रुत्युपात्ताण्डजजीवजोद्भिजलक्षणभूतजाति (त?) मध्ये केषाश्चिदुद्भिज्जानां वृक्षादीनां पञ्चमाहुत्यनपेक्षा लोके दृष्टा । ननु, ' तेषां खल्वेषां भूतानां त्रीण्येवे ' त्यवधारणं नोपपद्यते । स्वेदजानामत्रानुपातत्वात् । तत्राह-"तृतीयशब्दावरोधः संशोकजस्य "। संशोकजस्य = स्वेदजस्यापि आण्डज जीवजं उद्भिज । मित्यत्र तृतीयेनोद्विज्जशब्देनावरोधः = संग्रहो विद्यत इत्यर्थः । अतः केवलपापकर्मणां चन्द्रप्राप्तिर्न भवतीति स्थितम् । प्रकृतमनुसरामः ॥ प्राप्त्यनन्तरमग्निलोकगमनवर्णनमप्यविवक्षितमेव । इष्टिविशेषं कृत्वा विद्यामनुतिष्ठन् चन्द्रमस्संवादक्रममपि करिष्यमाणं गतिमिव चिन्तयन्नास्त यः , स यथाकर्म यथाविधं विद्याफलतया अर्चिंरादिमार्गप्रवेशमेव प्रथमं प्राप्य चन्द्र प्राप्नोति । स चातिसृज्यत इति । तृतीया तु-चन्द्रमस्संवादचिन्तासद्भावात् विद्याकर्मोभयफलतया अर्चिरादिमुखेनैव चन्द्रप्राप्तिरस्तु । अवश्यगन्तव्यमार्गमध्यगतस्य मार्गान्तरेण गमनकल्पने गौरवाच्च । अथापि ते सर्वे इत्यत्र श्रीभाष्यस्वारस्यात् इष्टादिकारिभ्यतिरिक्तस्य विदुषोऽनिष्टादिकारिण इवाग्रहणमेवेति । अत्र अधिकरणसारावलिश्लोकोऽप्यनुसंधानमहति- 'पूर्व धूमादिमार्गे सुकृतिषु कथिता चन्द्रम् प्रातिरन्या सायुज्यं न्यास विद्या प्रकरणपठितं चान्द्रमन्यादृगुक्तम् । अन्याऽत्रार्चिमुखानामतिवहनकृतामटमष्टमस्यातिरिन्दोः इत्थं सुस्था व्यवस्था प्रणिहितहृदयैरेवमन्यच्च सूहम् ।। (५०८ इति । अत्र चतुर्थपादान्ते प्रणिहितहृदयैरित्यादिकं नूनं प्रकृतकौषीतक्युक्तचन्द्रमसंवादाभिप्रायेणैवेति ज्ञायते । पूर्वदर्शितत्रिविधचन्द्रप्राप्तिप्रकारवत् अयं चतुर्थोऽपि प्रकारः इष्टिसहकृतविद्याफलभूतः, यः खलु न्यायविद्याप्रकरणपठितवत् न दक्षिणायनमृतमात्रविषयकः, किंतु अन्यादृशः संवादपूर्वमतिसर्गसंपादकश्चेति । अत्र अर्चिरादिमार्गेण चन्द्रं गत्वा संवादो विवक्षित इति श्रीमाष्यतोऽपि ज्ञायते । तथा ह्यासृत्युपक्रमाधिकरणे, " उपलभ्यते हि देवयानेन पथा गच्छतो विदुषः, 'तं प्रतिबूयात् - ' इति चन्द्रमसा संवादवचनेन शरीरसद्भावः" इति। न ह्यत्र गच्छत इत्यस्य, गमिष्यतः स्थूलदेहादुत्कान्तस्येत्यर्थवर्णनं रुचिरम् । अत इह अर्चिरादिक्रमेण चन्द्रमःप्राप्तिवर्णनं सुस्थमिति । (९) . . - कौषीतक्युपनिषत्प्रकाशिका १०५ तेषां प्राणैः पूर्वपक्ष आप्यायते। तानपरपक्षेण प्रजनयति॥१०॥ एतद्वै स्वर्गस्य लोकस्य द्वारं यश्चन्द्रमाः ॥ ११ ॥ ते यः प्रत्याह, तमतिसृजते । य एन न प्रत्याह, तमिह वृष्टिर्भूत्वा वर्षति । स इह कीटो वा पतङ्गो वा शकुनिर्वा शार्दूलो वा सिंहो वा मत्स्यो वा परस्वान् वा पुरुषो वाऽन्यो वैतेषु स्थानेषु प्रत्याजायते ॥१२ ।। 1. यत् १. परश्चा. तेषां-प्रजनयति । तेषाम् इष्टादिकारिणां प्राणैः इन्द्रियैः मनोहस्ता- दीन्द्रियजन्यदानहोमादिभिः पूर्वपक्षे चन्द्रः आप्यायते संवर्ध्यते । “ओ प्यायी वृद्धौ " इति हि धातुः । अग्नौ हुतञ्च दत्तञ्च सर्व सोमगतं भवेत् । इति स्मरणात् । तान् इष्टादिकारिणः अपरपक्षेण पञ्चदशभिर्दिनैः प्रजनयति ग्राहयति । स्वावयवभूताः कलाः आशयतीत्यर्थः । कलाभिस्तर्पणं करोतीति यावत् । 'पुरोवातो गाः प्रजनयती त्यत्र 'प्रजनयती ' त्यस्य गन्धं ग्रहायतीत्यर्थपरत्वदर्शनादिहापि प्रजनयतीत्यस्य ग्राहयतीत्यर्थ उपपद्यते । अपरपक्षेनेति पाठे णत्वाभावश्छन्दसः ॥ (१०) । एतद्वै- यश्चन्द्रमाः। स्वर्गस्य लोकस्य भगवल्लोकस्य द्वारं दौवारिकप्राय इत्यर्थः ॥ (१) ॥ तं यः प्रत्याह तमतिसृजते । य एनं न प्रत्याजायते । चन्द्रः स्वपश्नस्य यः सदुत्तरं प्रयच्छति, तमतिसृजते भगवल्लोकगमनाय तमनुजानाति । यस्तु प्रतिवक्तुमशक्तः, तम् अविद्वांसम् , ' यावत्संपातमुषित्वा अथैतमेवाध्वानं पुनर्निवर्तन्ते यथैतमाकाशमाकाशाद्वायुम् । वायुर्भूत्वा धूमो भवति । धूमो भूत्या अभ्रं भवति । अभ्रं भूत्वा मेघो भवति । मेघो भूत्वा प्रवर्षति । त इह व्रीहियया ओषधिवनस्पतयस्तिलमाषा इति जायन्ते । तद्य इह रमणीयचरणा अभ्याशो ह यत् ते रमणीयां योनिमापद्येरन् ब्राह्मणयोनिं वा क्षत्रिययोनिं वा वैश्ययोनिं वा । य इह कपूयचरणा अभ्याशो ह यत् ते कपूयां योनिमापद्येरन् श्वयोनिं वा सुकरयोनिं वा चण्डालयोनिं वा' इतिश्रुत्यर्थोऽत्रानुसन्धेयः । परस्वान् पशुविशेषः । एतेषु स्थानेषु जायते ॥ (१२) ॥ 14 -- , १०६ श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता [को.. यथाकर्म यथाविधं तमागतं पृच्छति, कोऽसीति । तं प्रतिब्रूयात् ॥ १३॥ विचक्षणादृतवो रेत आभृतं पञ्चदशात् प्रसूतात् पित्र्यावतस्तस्मात् ॥ १४ ॥ 1. तन्मा. यथाकर्म -कोसीति । इष्टादिकर्मानुसारेण वा ब्रह्मविद्यानुसारेण वा आगतं पुमांसं पृच्छति कोसीति । तं प्रतिब्रूयात् । तं वक्ष्यमाणप्रकारेण यः प्रतिब्रूयात् , तमसिसृजत इत्युत्तरेणान्वयः ॥ (१३) ॥ प्रतिवचनप्रकारमाह विचक्षणात् -- तस्मात् । मासादिकालपरिच्छेदकत्वात् चन्द्रस्य ऋतुशब्देन संबोधनम् । एकस्मिन् औपचारिको बहुवचनप्रयोगः । दिवसपूर्वपक्षोत्तरायणादिलक्षणकालाभिमानिदेवतासाहित्याभिप्रायेण वा ऋतव इति बहुवचनप्रयोगः । हे ऋतवः ! कालपवर्तका इत्यर्थः। पित्र्यावतः पितुः कर्म पित्र्यं निषेकादि । तद्वान् । छन्दसो मतौ दीर्घः । निषेकादिकर्तुः विचक्षणात् तस्मात् प्रसतात् प्रसूतम् उत्पन्नम् । 'सुपां सुलुक् ' इत्यादिना आदादेशः । पश्चदशम् पञ्च दशा अवस्थाः यस्य तत् पञ्चदशम् । श्रद्धासोमवृष्टयन्नरेतोरूपावस्थापञ्चकयुक्तम् आभृतं शोणितेन संभृतं रेतोऽस्मि । रेतश्शरीरकोऽहमित्यर्थः । अनेन पञ्चाग्निविद्याप्रकारोपन्यासात् स्वस्य प्रकृतिविविक्तात्मस्वरूपमुपन्यस्तं भवति ।। (१४)॥ ननु ' यक्ष्यमाण आरुणिं वज्ञे इत्यपक्रमबलात् चन्द्रलोकप्राप्तेर्यागफलत्वावसीयात् कथमर्चिरादिना तत्प्राप्तिरिति चेत्-उपरि यथाकर्म यथाविद्यं तमागतमिति विद्याफलभूतमागमनमिति वर्णनात् तस्य चागमनस्य अर्चिरादिमार्गेणैव युक्तत्वात् उपक्रमवलेन चन्द्रलोकलभ्यफलस्य यागसाध्यत्वेऽपि तदर्थमागमनं न यष्टन्तराणामिव धूमादिमार्गेण, किन्तु प्रधानभूतविद्या- फलभूतमोक्षार्थोपनतार्चिरादिमार्गणैवैत्यवसीयत इति । अतएवोपकमेऽपि अध्वा वा तस्येति प्रकृतस्य विदुषो यष्टु : यदून्तरगम्यादध्वनो विलक्षणोऽध्वा चन्द्रलोकफलात् प्रागेवेति ज्ञायत इति सुवचम् । न च आतिवाहिकान्तरैरिव चन्द्रेणापि सोपचारं सगौरवं प्रत्युद्गम्य गृहीतो मुसुक्षुः कथं तेन, 'कोऽसीति पृच्छयत इति वाच्यम् - अमुमुक्षुवत् अर्वाचीनावान्तरफलानुभवनिमग्नतादशायां कोऽसीति पृच्छयमानत्वे बाधकाभावात् । अमुमुक्षुतुल्यदशामुपेक्ष्य मोक्षत्वरासंगादकतयाऽनुकूलत्वाच्च । तमागतं पृच्छतीति ! आगत्यानुभूतफलं तं पृच्छतीत्यर्थः । प्रतिब्रूयादित्यत्र य इति शेषः । अस्य प्रतिसंबन्धि तमतिसृजति इति वक्ष्यमाणतत्पदम् । कौषीतक्युपनिषत्प्रकाशिका पुंसि कर्तरि मेरयध्वम् । पुंसा कर्ता मातरि मा "निषि- क्तम्(क्तः)॥१५॥ स 'जायमुपजायमानो द्वादशत्रयोदशोपमासः ॥ १६ ॥ द्वादशत्रयोदशेन पित्राऽऽसं तद्विदेऽहं प्रति तद्विदेऽहम् ।। १७ ॥ 1. कर्तयैरयध्वम् . 2. सिषिक्त..जायमान उपजायमानः


पुंसि-मा निषिक्तम् (क्त.)। हे ऋतवः ! यूयमितः परं निषेककर्तरि पुंसि रेतोरूपतया अवस्थानाय मेरयध्वम् मा प्रेषयत । पेषणं मा कुरुतेत्यर्थः । 'उत्तस्त्र मा इत्यस्य अत्राप्यनुषङ्गः। पुंसा निषेककर्त्रा मम शरीरपरिग्रहाय मातरि मा निषिक्तम् (क्त) निषेकं मा कुरुत । छान्दसः शपो लुक् ॥ (१५) ॥ स जायम् - मासः। सोऽहं जायं जनित्वा - आभीक्ष्ण्ये णमुल्- गर्भे गर्भे जनित्वा जनित्वा उपजायमानः गर्भात् निर्गच्छन् द्वादशः त्रयोदशो वा उपमासः अन्तिममासो यस्य सः द्वादशत्रयोदशोपमासः--यद्यपि मनुष्याणां गर्भे दशैव मासाः, अथापि योनिविशेषेषु द्वादशत्रयोदशमासपर्यन्तस्थितिरस्तीति तथोक्तम् द्वादश वा त्रयोदश वा मासान् गर्भे उषित्वेत्यर्थः ।। (१६) ।। द्वादश-तद्विदेऽहम् । अहं द्वादशेन वा त्रयोदशेन वा मासेन पित्रा आसं प्रादुरासम् । पितृशब्दो मातुरप्युपलक्षकः । तद्विदे प्रति तद्विद । अत्र तच्छब्दः पूर्वोक्तरेतःपरामर्शी । तद्विदे रेतस्सिचे । तद्विदे तद्विदे प्रति = प्रति- रेतस्सिवपुरुषभित्यर्थः। चतुर्थी तादर्थ्यार्था । तेषां पितॄणां शेषभूत एवासमित्यर्थः ॥ (१७) 1. उत्तरत्र मा इत्यस्येति । निषेधार्थकमाशब्दस्येव मामित्यर्थेऽपि शब्दस्यापेक्षितत्वात् उत्तरत्र श्रुतं मेतिपदं मामित्यर्थकमिहानुषञ्जनीयम् । तत्रापि निषेधार्थकमाशब्दोऽयमनुषञ्जनीय इत्यर्थः । पूर्वत्र तस्मादिति पदस्थाने तन्मा इति पाठे तु तत्रत्यो माशब्दो मामित्यर्थक इष्टान्वेतीति ध्येयम् । १०८ श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता [को. १. तन्मा ऋतवो मर्त्यव आभरध्वम् ॥ १८ ॥ तेन सत्येन तपसर्तुरस्म्यार्तवोऽस्मि 'कोऽस्मि त्वमस्मीति ॥१९॥ तमतिसृजते ।।२०।। स एतं देवयानं पन्थानमापद्याग्निलोकमागच्छति स वायुलोकं 1. कोसि. तन्मा ऋतवो मर्त्यव आभरध्वम् । -- हे ऋतव इति पूर्ववत् संबोधनम् । तत् तस्मात् कारणात् मर्त्यवे मृत्यवे जननमरणलक्षणसंसाराय मा आभरध्वम् इतः परं मा समर्पयत ॥ (१८)॥ तत्र हेतुमाह तेन सत्येन --- त्वमस्मीति । तस्मान्नायासमेषां तपसामतिरिक्तमाहु ' रिति श्रुतेः तच्छरणवरणलक्षणेन तपसा प्रसन्नेन तेन सत्येन परमात्मना अनुगृहीतस्सन् ऋतुरस्मि मासर्तुसंवत्सरयुगात्मककालरूपोऽहमस्मि । आर्तवोऽस्मि तत्तत्कालवर्तिपदार्थरूपोऽप्यहमस्मि । कोऽस्मि चतुर्मुखोऽप्यहमस्मि । त्वमसि त्वमप्यहमेवास्मि । अत्र अहंशब्दः, 'अहं मनुरभवं सूर्यश्चे ति वामदेववाक्यवत् , 'तं मामायुस्मृतमित्युपास्स्वे' ति इन्द्रवाक्यवच्च स्वात्मनूतपरमात्मपरः ॥ साक्षात्कृतसर्वैकात्म्योऽहमस्मीत्यर्थः ॥ (१२) तमतिसृजते । एवं यः प्रतिब्रूयात् , तं ब्रह्मवित्त्वेन ब्रह्मलोकगमनार्हतां ज्ञात्वा गमनाय अनुजानातीत्यर्थः ॥ (२०) ।। एवं ब्रह्मविच्चन्द्रमसंवादप्रकारं प्रदर्श्य आदित आरभ्य अर्चिरादिगतिक्रममुपदिशति स एतं- आगच्छति । सः ब्रह्मवित् देहवियोगकाल एवं सुकृतदुष्कृते विधूय देवयानणर्गमापद्य अवलम्ब्य अग्निलोकमागच्छति । तेऽर्चिषमभिसंभवन्तीति अर्चिश्शब्दितस्याग्नेः देवयानमार्गप्रथमपर्वत्वश्रवणात् प्रथमतः अग्निलोपाप्तिरुपपन्ना । स वायुलोकम् । यद्यप्यत्राग्निलोकानन्तरं वायुलोकः श्रूयते, तथापि श्रुत्यन्तरे, अर्चिषोऽहरह्न आपूर्यमाणपक्षमा पूर्यमाणपक्षात् यान् ब्रह्मविदा चन्द्रप्राप्तेः प्रागेव देवयानगताग्निलोकादेः प्राप्तत्वात् प्रश्नप्रतिवचनानन्तरं देवयानोपक्रमायोगात् अग्निलोकादिकीर्तनस्यान्यमाशयं दर्शयति आदित आरभ्यार्चिदीनि । , - " कौषीतक्युपनिषत्प्रकाशिका स वरुणलोकं स आदित्यलोकं स इन्द्रलोकं स प्रजापतिलोकं स षण्मासानुदङ् आदित्य एति मासेभ्यो देवलोक' मिति देवलोक [शब्द !] निर्दिष्टस्य वायुलोकस्य उदगयनादूर्ध्वं श्रवणात् उदगयनादूर्ध्वमेव वायुलोको निवेश्यः । तत्राप्युदगयनादूर्ध्वं छान्दोग्ये, 'मासेभ्यः संवत्सर । मिति श्रवणात् , अधिककालानां न्यून- कालादूर्ध्वं निवेशस्य, 'अह्न् आपूर्यमाणपक्षनापूर्यमाणपक्षाद्यान् षण्मासानुदादित्य एती ' त्यत्र दृष्टत्वात् उदगयनापेक्षश्च अधिककालस्य संवत्सरस्य तदूर्ध्वनिवेशः सिद्धः । स वायुलोकं स वरुणलोकं स आदित्यलोकं स इन्द्रलोकं स प्रजापतिलोकमितीदं वाक्यं अचिरादिपादे चिन्तितम् । 'संवत्सरादादित्यमादित्याचन्द्रमस ' मिति छान्दोग्ये, 'यदा वै पुरुषोऽऽस्माल्लोकात् प्रैति स वायुलोकमागच्छति । स तत्र विजिहीते, यथा रथचक्रस्य खम् । तेन स ऊर्ध्वमाक्रमते । स आदित्यमागच्छति। तस्मै स तत्र विजिहीते यथा डम्बरस्य खम् । तेन स ऊर्ध्वमाक्रमते । स चन्द्रमसमागच्छती तिबृहदारण्यके च श्रुतत्वात् संवत्सरादूर्ध्व चन्द्रमसः प्राक् आदित्यस्य निवेशः सिद्धः । तत्र च वरुणेन्द्रप्राजापतीनामपि पठितानां पाठार्थवत्त्वाय क्वचिन्निवेशे कर्तव्ये, वायुलोके वरूणलोकमिति पाठक्रमानुसारेण वायोरूर्ध्वं वरुणो निवेशयितव्यः । इन्द्रप्रजापती अपि तदनन्तरं निवेशयितव्यौ न च, आदित्यलोकम् , इन्द्रलोकं प्रजापतिलोकमिति पाठक्रमादादित्यादूर्ध्वं चन्द्रात् प्रागेव निवेशोऽस्त्विति वाच्यम् – आदित्याच्चन्द्रमस ' मिति आदित्यादूर्घ्वं चन्द्रस्य श्रवणेन तत्क्रमबाधप्रसङ्गात् । न च चन्द्रादूर्ध्वं तयोर्निवेशोऽस्त्विति वाच्यम् - 'चन्द्रमसो विद्युत' मिति श्रुतिक्रमबाधप्रसङ्गात् । ननु 'देवलोकादादित्यामिति देवलोकशब्दितवायोरादित्यस्य च क्रमस्य श्रुतत्वात् तत्रेद्रप्रजापत्योर्निवेशे तत्क्रमभङ्ग स्यादिति चेन्न --- वाय्वादित्ययोरन्तराले वरुणस्य निवेशनीयतया तेनैव वाय्वादित्ययोरानन्तर्यस्य भग्नतया तत्रैवेन्द्रप्रजापत्योरपि निवेशः । अतश्च वरुणेन्द्रप्रजापतीनां त्रयाणामपि वाय्वादित्ययोरन्तराल एव निवेशोऽस्त्विति प्राप्ते. अत्र, 'मुमुक्षुरयं चन्द्रलोकफलानन्तरमेव देवयानं प्रति आयाति । पूर्वं तु मार्गान्तरेग चन्द्रं प्राप्तः। अतो देवयाने यावत् उपरिततनलोकस्थितेन गन्तव्यम् , तावतो वर्त्मन एव तं प्रति अयता इति .. -- 1 , श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता [को.१. ब्रह्मलोकम् ॥ २१ ॥ उच्यते. "तटितोऽधि वरुणः संबन्धात् " । तटित ऊर्ध्वं वरुणस्य निवेशः । कुतः ? संबन्धात् । विद्युद्वरुणयोः द्वयोरपि मेघोदरवर्तित्वरूपसंबन्धसत्त्वात् विद्युत ऊर्ध्वं वरुणस्य निवेशः । ततः परस्तात् इन्द्रप्रजापत्योर्निवेशः । तथा हि सति, 'देवलोकादादित्यमादित्याच्चन्द्रमसं चन्द्रमसो विद्युत ' मिति निबद्धोऽपि क्रमो न बाधितो भवति । न चैवं विद्युत ऊर्ध्वं वरुणेन्द्रप्रजापतीनां निवेशे तेषामेव ब्रह्मगयितृत्वेन, ' तत्पुरुषोऽमानवः स एनान् ब्रह्म गमयती ति वैद्युतपुरुषस्य गमयितृत्वं श्रुतं विरुद्धयेतेति वाच्यम् ---वरुणेन्द्रप्रजापतीनाम [त्र!] गमयितृत्वेऽपि वैद्युतपुरुष- स्याप्यनुग्राहकतया गयितृत्वसंभवादिति स्थितम् । प्रकृतमनुसरामः ॥ (२१) ।। -- न मन्तव्यम् । अग्निलोकादिकमप्यनेन प्रागाप्तमेवेति ज्ञापयितुमेवं वाक्यमिति भावः । तथाच आगच्छतीति वर्तमानकालो न विवक्षित इति । अत्र एतमिति देवयानविशेषणात् , अग्निलोकमागच्छत स वायुलोक -- स ब्रह्मलोकमिति श्रुतिप्रसिद्धमेतं देवयानं पन्थानं स आपद्य इत्यन्क्ष्योऽपि स्यात् । तदा एतदुपरि, वर्तत' इति शेषो वा, वाक्यस्यास्य तमित्थंविदागच्छतीति वक्ष्यमाणेनैकवाक्यता वा भवितुमर्हति । अत्रोपनिषदि यथायथमन्वयकल्पनं 'छन्दत उभयाविरोधात् " इति सूत्रेण दर्शितमेव । अर्चिरािदिमार्गे कतिपयमात्रनिर्देशोऽयमन्योपलक्षकः । तथाच अग्निलोकानन्तरं वायुलोकात् प्राक् दिवसज्योत्स्नापक्षोत्तरायणवत्सराणां ग्रहणम् । वायोरनन्तरं वरुणात् प्राक् आदित्य चन्द्रवैद्युतानां ग्रहणम् । एवञ्च वरुणलोकानन्तरमादित्यलोकपाठोऽत्र कृतो नैव क्रमसाधकः । स पूर्वमाकष्टव्यः, प्रमाणान्तरानुसारात् । अत्रैवम् , स आदित्यलोकमिति पाठः किं सर्वकोशेषु, उतान्यथाऽपि पाठ इति विचारो वर्तितो भावप्रकाशिकायाम् । वरुणाधिकरणे तु श्रीभाष्ये अत्र श्रुतानां निवेशक्रमयाथात्म्यं यथापाठं प्रकृतवाक्यग्रहणेनेत्थं शोषितमस्ति, " अत्राग्निलोकशब्दस्यार्चि:पर्यायत्वेन प्राथभ्यमविगीतम् । पायोश्च संवत्सरादूर्ध्वं निवेश उक्तः । आदित्यस्याप्यत्र प्राप्तप्राठक्रमबाधेन, 'देवलोकादादित्यमिति वाजसनेयकोक्तश्रुतिक्रमात् देवलोकशब्दामिहितात् वायोरूपरि निवेश: सिद्धः । इदानीं वरूणेन्दप्रजापतिषु चिन्ता" इति । तत् सिद्धम् - उपासकस्य चन्द्रलोकात् प्रागेव देवयानमार्गे प्रविष्टतया नेदं चन्द्रकृतातिसर्वानन्तरं देवयानप्रथमप्रवेशबोधकमिति, नापि यथावस्थितातिवाहिकत्वामनुरूध्य प्रवृत्तमिति च। , . 3 कौषीतवयुपनिषत्प्रकाशिका 'तस्यारो ह्रदो मुहूर्ता यष्टिहाः ।। २२ ।। 'विरजा नदी ॥ २३ ॥ 'तिल्यो वृक्षः ॥ २४ ॥ सालज्यं संस्थानं ।। २५ अपराजितमायतनम् ॥ २६ ॥ इन्द्रप्रजापती द्वारगोपौ ॥ २७॥ विभुप्रमितम् ॥ २८ ।। 1. तस्य हवा एतस्य ब्रह्मलोकस्यारो. 2. येष्टिहाः, 3. विजरा. 1. इल्यो 5. विभुं प्रमितम् । तस्यारो हृदो मुहर्ता यष्टिहाः । तस्य ब्रह्मलोकस्य समीपे अरसंज्ञको हृदः । छान्दोग्ये, 'अरश्च ण्यश्चार्णवौ ब्रह्मलोके ऐरम्मदीयं सरः' इति सरस्त्रयमुक्तम् । ततः परस्तादविदुरे मुहूर्तसंज्ञकाः यष्टिहाः । यष्टिभिः अब्रह्मविदो गन्तृन् घ्नन्तीति यष्टिहाः ॥ २२ ॥ विजरा नदी। विजरेतिसंज्ञावती नदी । विरजा नदीत्यपि राठोऽस्ति । जरारजोविरोधित्वात् विजरा विरजेत्युच्यते ॥ २३ ॥ तिल्यो वृक्षः । ततोऽविदूरे तिल्यसंज्ञिको वृक्षः । छान्दोग्ये, 'तदश्वत्थः सोमसवनः' इति सोमसवनसंज्ञकोऽश्वत्थो वृक्ष उक्तः ॥ २४ ॥ सालज्यं संस्थानम् । सालज्यनामक संस्थानं स्थानीयम् । 'स्थानीयं निगमो ऽन्यत्तु यन्मूलनगराद्बहि' रित्यमरः । सालेषु प्राकारेषु ज्या युद्धसाधनं यस्य तत् सालज्यम् ॥ २५ ॥ अपराजिवमायतनम् । अपराजिता पू: ब्रह्मण' इति श्रवणात् अपराजितसंज्ञकमायतनं पुरमित्यर्थः । अब्रह्मविद्भिर्न जीयतइत्यपराजितम् ॥ २६ ॥ इन्द्रप्रजापती द्वारगोपौ । इन्द्रप्रजापतिसंज्ञकौ पट्टणद्वारपालकौ ।। २७ ।। विभुप्रमितम् । अत्र मण्टपमिति शेषः । विभुत्वेन अतिविस्तृतत्वेन प्रमितं हिरण्मयमण्टपमित्यर्थः। 'प्रभुविमितं हिरण्मय । मिति छान्दोग्योक्तेः ॥२८॥ उपासकस्योपासनफलं ब्रह्मलोकप्राप्तिपर्यन्तमेतावतोक्तम् , अथ ब्रह्मपर्यङ्कारोहणान्तं तद् वक्ष्यते, यदनन्तरमेवास्य परिपूर्णब्रह्मानुभवः । तदर्थमत्र स्थितान् विशेषान् निर्दिशति तस्येत्यादिना । ) , - - ११२ श्रीरङ्गरामानुजनानविरचितभाष्ययुक्ता विचक्षणा आसन्दी ॥ २९ ॥ अमितौजाः पर्यङ्कः ॥ ३०॥ प्रिया च मानसी प्रतिरूपा च चाक्षुषी पुष्पाण्य'पचयतः(?) ॥ ३१ ॥ यतो वै च जगत्यम्बाश्चाम्बावयसा श्वाप्सरसोऽम्बयानद्यः । तमित्थंविदागच्छति ॥ ३२ ॥ तं ब्रह्माह अभिधावत मम यशसा विरजां (विजरां) वा ऽयं नदीं प्रापत् । न वाऽयं 'जिगीष्यतीति (जरयिष्यतीति) ॥ ३३ ॥ 1. पुष्पाण्यादायावयतो. अम्बावयवाश्च (जगान्यम्बाश्चाम्बायपश्च) 3.जनिष्यतीति । विचक्षणा आसन्दी। विचक्षणसंज्ञिका असन्दी धर्मादिपीठमित्यर्थः ॥२९ अमितौजाः पर्यङ्कः । अमितौजा नाम योगपर्यङ्कः ॥ ३० ॥ प्रिया च अपचयतः ? । मनोधिष्ठात्री नाम्ना प्रिया च, चक्षुरधिष्ठात्री नाम्ना प्रतिरूपा च पुष्पाणि अपचयतः (१) कुसुमानि देव्यौ ॥ ३१ ।। तमित्थेविदागच्छति । तादृशब्रह्मलोकमेतादृशस्वरूपविदागच्छति॥३२॥ तं ब्रह्माह-जिगीष्य (?) तीति । यूयं तं ब्रह्मविदमागच्छन्तममिधावत् अभिगच्छत = प्रत्युत्थानं कुरुत । मम यशसा ममानुग्रहेणायं ब्रह्मवित् विरजां नदी विरजानदीसमीपं प्राप्तवान् । विरजानदी [ समीपदेश ? ] संबन्धात् इतःपरं विरजामेष्यतीति परमात्मा अप्सरसः प्रतिवदतीत्यर्थः ॥ ३३ ॥ अपचयत इति । चिञ् चयने । चुरादिः । ञित्करणसामर्थ्यात् णिज्विकल्पः । यतो वै इत्यादिभागस्य भाष्यं न दृश्यते। तदर्थश्व प्रियादिवत् यत्र सर्वजगदम्बाभूता अन्याश्च स्त्रियः सन्ति, तथा तदंशभूताः अम्बया मुख्यभूतया नद्यः प्रमोदकोलाहलं कुर्वत्यः अप्सरसश्च सन्तीति । तमित्यादि । अत्र नदीं प्रापदिति प्रयोगात् मुक्तस्य विरजानदीप्राप्त्यनन्तरमेव ब्रह्मणा अप्सरसा प्रेरणनिति ज्ञायते । अप्सरोभिः क्रियमाणोऽलङ्कारश्च मुक्तस्याप्राकृतविग्रहहे, न तु प्राकृतभूतसूक्ष्मे । एवं ब्रह्मालङ्कारेणालङ्कृतो ब्रह्मैवाभिप्रतीत्युक्तम् ; न तु, अलंकृत आगच्छत्यरं हृदमिति । अतः तं ब्रह्माहेत्यतः प्रागेव स आगच्छत्यरं हृदमित्यादिः तां मनसवात्येति इत्यन्तो भागो योज्यः, अर्थक्रमानुसारात् । यस्तु तदुपरि तत् सुकृतदुष्कते धूनुते इत्यादिः विदुष्कृतो ब्रह्मविद्वान् ब्रह्मैवाभिप्रैतीति भागः, स स्वस्थानेऽन- न्वितः; सुकृतदुष्कृतधूननादेः विरजानद्यतिक्रमणपश्चाद्भावित्वाभावात् ; स्थूलदेहवियोगकालिकत्यात् , .. , " कौषीतक्युपनिषत्प्रकाशिका ११३ तं पञ्च शतान्यप्सरसां प्रतिधावन्ति, शतं मालाहस्ताः, शतमञ्जनहस्ताः, शतं चूर्णहस्ताः, शतं वासोहस्ताः, शत'फणहस्ताः, तं ब्रह्मालङ्कारेणालंकुर्वन्ति । स ब्रह्मालङ्कारेणालंकृतो ब्रह्म विद्वान् ब्रह्मैवाभिप्रैति ॥३४॥ स आगच्छत्यरं ह्रदम् । तन्मनसाऽत्येति । तमृत्वा संप्रतिविदो मञ्जन्ति ॥ ३५ ॥ 1. कणा, 2. आगच्छत्यारं. तं पञ्च शतानि-अभिप्रैति । फणः भूषणम् । ब्रह्मैवाभिप्रेति । ब्रह्मदर्शनोत्सुक एव भवति ; नाप्सरसंभाषणवासोभूषणादिषु सादर इत्यर्थः । शिष्टं स्पष्टम् ॥ ३४ ॥ स आगच्छति मञ्जन्ति । तमृत्वा तं हृदं प्राप्य संप्रति इदानीमपि विदः ज्ञानिनः मञ्जन्ति स्नान्तीत्यर्थः ।। ३५ ॥ स एतं देवयानं पन्थानमापद्येति प्रथमश्रुतवाक्यात् प्राक् स घटनीय इपि साम्परायाधिकरणे, “ छन्दत उभयाविरोधात् " इति सूत्र एव स्थितम् । स आगच्छति तिल्यं वृक्षमिति तदनन्तर श्रुतवाक्यार्थस्तावत् ब्रह्मालङ्कारेणालङ्कारणानन्तरमेव भवतु । अस्तु वा तिल्यवृक्षप्राप्त्यनन्तरमेव अप्सरसां प्रत्युद्गतानां प्राप्तिः । अत्र छान्दोग्योक्तयोरैरम्मदीयसरस्सोमसवनाख्याश्वत्थयोरपि यथायथं घटनं युक्तम् । सोऽश्वत्थ एवायं तिल्य इत्यपि विमृश्यम् । सर्वमिदं सूक्ष्मं विभाव्यैव श्रीमति रहस्यत्रयसारे, गतिविशेषाधिकारे, ' विरजापारं प्रापस्य अप्राकृतशरीरं प्रदाय ऐरम्मदीयं सरः संगमय्य सोमसवनाख्यमश्वत्थमुपगमय्य मालाञ्जनादिहस्ता प्सरसः प्रत्युद्गमय्य ब्रह्मालङ्कारेणालङ्कार्य ब्रह्मगन्धरसतेजांसि प्रवेश्य' इति क्रमः श्रीदेशिक- चगैर्दशित इति तदवधानेनेहार्थक्रमविन्यासो भाव्यः । विरजां नदीं प्रापदित्यस्य प्रकृतभाष्योक्तरीत्या विरजानदीसमीपं प्राप्तवानिति समीपदेशप्राप्तिरूपार्थविवक्षया सागच्छति विरजं नदीमित्यादिवक्ष्यमाणवाक्यसामञ्जस्यसंपादनेऽपि अत्राप्सरःक्रियमाणालङ्कारादिवर्णनं हि न प्रकृतशरीरे घटते इति ध्येयम् । संतिविदो मज्जन्तीति । सम्प्रतिशब्दस्य सभ्यगित्यर्थः श्रुतिप्रसिद्धः छान्दोग्ये वैश्वानरादिविद्यासु दृष्टश्च । अतो यथावस्थितपरावरतत्त्ववेदिन इति संप्रतिविद इत्यस्यार्थः स्यात् । अस्तु तावत् केऽप्यर्थः । के ते मज्जनकर्तारः । न हि नित्यमुक्तानां मज्जनं पावनमपेक्षितम् ; न च विरजादि नेदिष्टं बिहायात्र मज्जने विशेषगमकं किश्चिदिति चेत् - सन्त्वेते संप्रति विदः सनकसनन्दनादयः माहात्म्यबलात् केनापि मार्गेण प्रकृतिमण्डलमतिक्रम्य तत्संनिहितेऽत्रारे शुद्धयर्थ तदा तदा समागत्य मज्जनकर्तारः। ततः परं तु परमपदे न ते गन्तुं प्रभवन्ति, यत्र मूहूर्ताः यष्टिहा अमानवनानीतप्रतिषेद्धारो जाग्रति । 15 कौ. १. " श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता स आगच्छति मुहूर्तान् ' यष्टिहान् तेऽसादपद्रवन्ति ॥ ३६॥ स आगच्छति विरजां नदींम् । तां मनसैवात्येति । तत् सुकृतदुष्कृते धूनुते । 1. येष्टिवान्, स आगच्छति मूहूर्तान् – अपद्रवन्ति । तमनिरून्धानाः दूरतो गच्छन्तीत्यर्थः || ३६ ॥ तत् सुकृतदुष्कृते धूनुते । तत् तदैवेत्यर्थः । अयञ्च तच्छब्दः नाव्यवहितविरजानद्यतिक्रमणकालवाची । अपि तु, 'ये वै के चास्माल्लोकात् प्रयन्ती' ति वाक्यनिर्दिष्टप्रयाणकालवाची । इदश्च वाक्यं गुणोपसंहारपादे चिन्तितम् . कौषीतकिनामुपनिषदि, 'विरजां नदीं मनसा अत्येति तत् सुकृतदुष्कृते धूनुते' इति विरजानद्यतिक्रमणहेतुतया तदनन्तरभाविसुकृतदुष्कृतधूननश्रवणात्, अश्व इव रोमाणि विधूय पापं चन्द्र इव राहोर्मुखात् प्रमुच्य । धृत्वा शरीरमकृतं कृतात्मा ब्रह्मलोकमभिसंभवानी' ति, 'तस्य पुत्रा दायमुपयन्ति सुहृदः साधुकृत्यां द्विषन्तः पापकृत्याम् ' इति च श्रुत्या देहवियोगसमकालतया सुकृतदुष्कृतहानसंक्रमणयोः श्रवणात् कर्मैकदेशस्य देहवियोगकाले नाशः, शेषस्य विरजानाद्यतिक्रमणानन्तरं नाश इति प्राप्ते उच्यते--"सांपराये तर्तव्याभावात् तथा अन्ये " सांपराये-देहापक्रमणकाल एव सकृतदुष्कृतविनाशः । ततः ऊर्ध्वं तत्साध्यस्य तर्तव्यस्यप्राप्तव्यस्य सुखदुःस्वानुभवरूपफलस्याभावात् । तथा ह्यन्ये शाखिनः ब्रह्मविदः शारपरित्यागानन्तरं ब्रह्ममाप्तिव्यतिरेकेण कर्मफलानुभवाभावमधीयते, 'तस्य तावदेव चिरम्, यावन्न विमोक्ष्येऽथ संपत्स्ये ' इति । " छन्दत उभयाविरोधात् ।। अर्थस्वाभाव्यादेहवियोगकाल एवं कर्मनाश इति निश्चिते तयोरविरोधाय, 'विजां नदीं मनसा अत्येति तत् सुकृदुष्कृते धूनुते' इत्यस्य वाक्यस्य तच्छब्दस्य कृदतः यथेष्टमन्वयोऽङ्गीकर्तव्यः । “गतेरर्थवत्त्वमुभयथाऽन्यथा हि विरोधः" । सुकृतदुष्कृतैक- तत् सुकृतदुष्कृते धूनुत इत्यादिकं, स एतं देवयानमितिवाक्यात् प्राग् योजनीयमिति प्रागेवोक्तम् । अस्यात्र पाठस्तु विरजातिक्रमणान्तरभावि ब्रह्मालङ्काराहमस्य शरीरं न कर्माधीनम् , किंतु अप्राकृतमिति ज्ञापनार्थः । -4 कौषीतक्युपनिषत्प्रकाशिका तस्य प्रिया ज्ञातयः सुकृतमुपयन्ति; अप्रिया दुष्कृतम् ॥ ३७॥ देशस्य देहवियोगकाले हानिः, शेषस्याध्वनि हानिरित्यभ्युपगम एव देवयानगतिश्रुतेरर्थवत्त्वम् । इतरथा हि देहवियोगकाल एव सर्वकर्मक्षये सूक्ष्मशरीरस्थापि नाशेन केवलस्याऽऽत्मनो देवयानासंभवेन देवयानश्रुतेरर्थशून्यत्वमेव स्यादित्यर्थः । उत्तरमाह --." उपपन्नस्तल्लक्षणार्थोपलब्धेर्लोकवत् " | देहोत्क्रान्तिकाल एव सर्वकर्मक्षय उपपन्नः । क्षीणकर्मणोऽपि विदुषो विद्यामाहात्म्यात् सूक्ष्मदेहानुवृत्तिसंभवेन देवयानगमनसंभवात् । यथा लोके सस्यादिसमृद्ध्यर्थ्यमारब्धेऽपि तटाकादिके, सस्यादिसमृद्धीच्छायां तटाकादिनिर्माणहेतुभूतायां नष्टायामपि, पानीयपानाद्यर्थतया तटाकादिः स्थाप्यते, एवं कर्महेतुकसूक्ष्मदेहो नष्टेऽपि कर्मणि विद्याफलाय स्थाप्यत इत्यर्थः । ननु देहवियोगकाल एवं कर्मनाशे ब्रह्मविदां वसिष्ठावान्तरतपःप्रभृतीनां पुत्रजन्मादिनिमित्तसुखदुःखानुभवो न स्यादित्यत्राह - " यावदधिकारमवस्थितिराधि- कारिकाणाम् "। आधिकारिकाणां वसिष्ठादीनां यावदधिकारं कर्मावतिष्ठते ; प्रारब्धस्य भोगैकनाश्यत्वादिति स्थितिः (तम्)। प्रकृतमनुसरामः । तस्य-दुष्कृतम् । ब्रह्मविदः इष्टानिष्टफलदित्सालक्षणपरमात्मप्रीत्यप्रीतिरूपसुकृतदुष्कृतयोश्चतस्रोऽवस्थाः श्रुताः - विनाशः अश्लेषः धूननम् उपायनञ्चेति । विनाशः पूर्वाघविषयः । कर्मफलदित्साप्रतिबन्धलक्षणोऽश्लेष उत्तराधविषयः । तौ च-यद्ययमुपासकः प्रक्रान्तमुपासनं समापयेत्, पूर्वोत्तरयोः कर्मणोः फलं न दास्या- मीत्येवं भगवत्संकल्परूपौ उत्तरपूर्वाघाश्लेषविनाशौ दर्शनसामानाकारज्ञानारम्भ एव " तदधिगम उत्तरपूर्वाधयोरश्लेषविनाशौ इति सूत्रोक्तन्यायेन भवतः । अन्तिम- सूक्ष्मदेहानुवृत्तीति । ननु सस्याद्यर्थतया समारन्धस्य तटाकस्य पानीमाद्यर्थतया पश्चात् स्थापनवत् किमर्थमारब्धः सूक्ष्मदेहो विद्यामाहात्म्यात् स्थाप्यते ? न च वेदान्तिमते सांख्यमत इव सकलसृष्टिकालिकशरीरानुकृत सूक्ष्मशरीरं किश्चिदस्ति, तदभावस्याधिकरणसारावलौ स्पष्टमुक्तेः । यथा, कल्पादौ भूतसूक्ष्मप्रभृतिभिरुदितं वर्ष्म कल्पान्तनाश्यं प्रत्येकं प्राणिभेदे नियतमनियतस्थूलदेहानुयायि । लिङ्गाख्यं भस्त्रिकान्तःपरुवकवदवस्थायि सोख्यैः प्रगीतम् सूक्ष्मांशः पूर्वभूर्तेरुपरितनतनोर्बीजमत्रेष्यते तत् ॥ (४८६) श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता [को.१. [तत्] यथा रथेन 'धावन् रथचक्रे पर्यवेक्षते, एवमहोरात्र पर्य: वेक्षते । एवं सुकृतदुष्कृते, सर्वाणि च द्वंद्वानि ।। ३८ ॥ स एष विसुकृतो विदुष्कृतो ब्रह्म विद्वान् ब्रह्मैवाभिप्रैति ॥ ३९ ॥ स आगच्छति तिल्यं वृक्षम् ; तं ब्रह्मगन्धः प्रविशति । स आगच्छति सालज्यं संस्थानम् तं ब्रह्मरसः प्रविशति । स आगच्छति अपराजितमायतनम् ; तं ब्रह्मतेजः प्रविशति ! स आगच्छतीन्द्रप्रजापती द्वारगोपौ; तावस्मादपद्रवतः । स आगच्छति विभुप्रमितम् ; तं ब्रह्मयशः प्रविशति॥४०॥

1. धावयन्. , -- प्रत्ययपर्यन्तोपासननिवृत्त्यनन्तरम् , विनष्टाश्लिष्टयोरेव कर्मणोः, फलं नैव दास्यामीति संकल्परूपं विधूननं देहवियोगकाले भवति । तस्मिन्नेव समये एतदीयप्रियाप्रियजनेषु एतदीयसुकृतदुप्कृतानुरूपेष्टानिष्टफलदित्सालक्षणमुपायनञ्च भवति ।। ३७ ।। यथा-द्वन्द्वानि । यथा रथेन धावन् पुरुषः स्वयं निर्व्यापार एव सन् व्याप्रियमाणरथचक्रादिकं साक्षितया पश्यन् गमनक्रियाजनितशरीरायासादिशून्यस्सन् हृष्टो भवति । एवं प्रवर्तमानकालचक्रं सुकृतदुष्कृततत्साध्यद्वंद्वपरम्परां स्वानन्वितामेव पश्यन् निर्दुःखसुखमास्ते ।। ३८ ॥ स एषः अभिप्रैति । स्पष्टोऽर्थः ।। ३९ ।। स आगच्छति ---- | यथा प्रभाते अनुकलं आदित्यादिसामीप्यातिशयकृतं प्रकाशाधिक्यम् , एवं देशविशेषविशिष्टब्रह्मसान्निध्यातिशयानुकलसमेधमानविकासा- वस्थाविशेषाः ब्रह्मगन्धब्रह्मरसादिशब्दरभिलप्यन्ते । ब्रह्मणः सर्वगन्धत्वादेः, 'सर्वगन्धस्सर्वरसः' इति प्रतिपन्नत्वात् यथाश्रुतार्थग्रहणेऽपि न दोषः । अपद्रवतः तस्मै मार्ग प्रयच्छत इत्यर्थः ।। ४० ॥ इति इति चेत् उच्यते । कर्मफलानुभवार्थ कल्पितं यत् चरमं स्थूलशरीरं मुमुक्षोः प्रस्थानात् पश्चाद् भस्मादिभावमापत्स्यमानम् , तस्य कश्चिदंशः पूर्व स्थूलशरीरे फलानुभवाय- तनतयोपयुक्तः संप्रति गत्याद्यौपयिकतया विद्यया स्थाप्यते स्थूलदेहेन सह भस्मताद्यनापादनेन । अयश्च चरमशरीरांशः न कस्यचिद्देहस्य बीजभूतः, उपरि प्राकृतदेहप्रसक्त्यभावात् । अतोऽयं सूक्ष्मांशो न भाविफलानुभवोपयोगीति । एवमहोरात्रे इति । रथेन गच्छतः रथचक्राधीनभ्रमणानाश्रयत्ववत् अहोरात्रादिद्वन्द्र व्यापारानालीढत्वमस्येति भावः। ११७ कौषीतक्युपनिषत्प्रकाशिका समागच्छति विचक्षणामासन्दीम्; बृहद्रथन्तरे सामनी पूर्वौ पादौ । इनौधसे चापरौ पादौ । वैरूपवैराजे शाक्कररैवते तिरश्ची । सा प्रज्ञा प्रज्ञया हि विपश्यति ॥ ४१ ॥ सप्रागच्छत्यमितौजसं पर्यङ्कम् । स प्राणः ॥ ४२ ॥ तस्भूतं च भविष्यच्च पूर्वौ पादौ । श्रीश्च इरा चापरौ ॥४३॥ बृहरथन्तरे अनूच्ये॥४४॥ भद्रयज्ञायज्ञीये शीर्षण्ये ॥४५॥ ऋश्च सामानि च प्राचीनाततम् ॥ ४६ ।। यो तिरश्चीनानि ॥४७॥ सोमांशव उपस्तरणम् ॥ ४८॥ उद्गथ उपश्रीः ॥ ४९ ॥ श्रीरुपबर्हणम् ॥ ५० ॥ 1. शंण्यम् . सा प्रज्ञा प्रज्ञाधिष्ठत्री देवता । तत्संबन्धादयं सर्वं पश्यती त्यर्थः ॥ ४॥ प्राः प्राणाभिमानीत्यर्थः । एवमुत्तरत्रापि द्रष्टव्यम् ।। ४२ ।। तस्पर्यङ्कस्य चतुरोऽपि पादानाह तस्य-अपरौ भूतभविष्यत्कालैश्चर्यान्नाभिमानिदेवताश्चत्वारः पादाः ।। ४३ ।। बृहथन्तरे अनूच्ये । बृहद्रथन्तराख्ये सामनी अनूचीनदारुणी इत्यर्थः ॥ ४ ॥ भद्रज्ञायज्ञीये शीषण्ये । भद्रयज्ञायज्ञीयाख्ये सामनी तिरश्चीनदारुणी ॥ ४ ॥ प्राचीनाततं पर्यङ्कतता दीर्घाः तान्तवरज्जुविशेषाः ॥ ४६ ॥ तिचीनानि तिर्यक्ततरज्जुविशेषाः ॥ ४७ ।। सोमांशव उपस्तरणम् । चन्द्रकिरणा एवास्तरणम् ॥ ४८ ॥ उद्गथ उपश्रीः। श्रीसमीपे वर्तमानमास्तरणमुद्गीथः ।। ४९ ॥उपबर्हणं पादोपधानम् ॥ ५० ॥ श्रीरङगरामानुजमुनिविरचिनभाष्ययुक्ता तस्मिन् ब्रह्मास्ते । तमित्थंवित् पादेनेवाग्र आरोहति । तं ब्रह्माह, कोऽसीति । तं प्रतिब्रूयात् ॥ ५१ ॥ ऋतुरस्म्यार्तवोऽस्मि ॥५२॥ आकाशाद्योनेः संभूतो भयायैतत्संवत्सरस्य तेजोभूतस्य भूतस्य भूतस्यात्मा त्वमात्माऽसि । यस्त्वमसि सोऽहमस्मीति ॥ ५३ ।। [आत्मासीति । ] ५४ ॥ 1. भार्यायै रेतः संवत्सरस्य. 2. भूतस्य भूतस्यात्मभूतस्य. तस्मिन् --- प्रतिब्रूयात् । स्पष्टोऽर्थः ॥ ५१ ॥ अस्मि । अयञ्च मन्त्रखण्डः पाग्व्याकृतः ॥ ५२ ॥ आकाशाद्योनेः-- अस्मीति । अथैतमेवाध्वानं पुनर्निवर्तन्ते यथैतमाकाशम् आकाशाद्वायुं वायुर्भूत्वा धूमो भवती ' ति श्रुत्युक्तरीत्या आकाशवाय्वादिक्रमेणावरुह्य “ योनेश्शरीर " मिति सूत्रोक्तरीत्या योनेस्संभूतोऽस्मि । भयायैतत् । एतत् भवनभयं (भवनं ?) भयहेतुः । संवत्सरस्य संवत्सरे तेजोभूतस्य रेतोभूतस्य भूतस्य भूतस्य सर्वभूतस्य त्वमात्मा पौनःपुन्येन श्रद्धासोमवृष्टयन्नरेतोरूपशरीरयुक्तस्य सर्वस्यापि जीवजातस्य त्वमात्मा । अतश्च प्रकृतिवियुक्तत्वं ब्रह्मात्मकत्वञ्च स्वस्योपन्यस्तं भवति । त्वदात्मकोऽहमियस्तं कालम् , अनेकजन्मसाहस्री संसारपदवीं व्रजन् । मोहश्रमं प्रयातोऽसौ वासनारेणुकुण्ठितः' इति न्यायेन संसारे पतितोऽस्मीत्यर्थः ५३ ॥ मम कथमात्मत्वमित्यवाह --आत्मासि व्यापकोऽसीत्यर्थः । व्यापकत्वादात्मत्वमुपपद्यत इति भावः तं प्रतिब्रूयादिति । एवं प्रतिब्रूवतः "अनयाऽहं वशीभूतः कालमेत न बुद्धवान् । उच्चमध्यमनीचान्तां तामहं कथमावसे ॥ अपेत्याहमिमां हित्वा संश्रयिष्ये निरामयम् । अनेन साम्यं यास्यामि नानयाऽहमचेतसा ।। क्षमं मम सहानेन ह्येकत्वं नानया सह ।" इति श्रीमद्रहस्यत्रयसारोद्धतवचनार्थो मनसि विपरिवर्तत इति मन्तव्यम् । • अनेककौषीतक्युपनिषत्प्रकाशिका तमाह कोऽहमस्मीति. सत्यमिति ब्रूयात् ॥ ५६ ॥ किं तत् यत् सत्यमिति ॥ ५॥ यदन्यत् देवेभ्यश्च प्राणेभ्यश्च,तत् वरन । अथ यत् देवाश्च प्राणाश्च तत् त्यम् । तदेतया वाचाऽभिव्याह्रियत पत्यमिति । एतावदिदम् । [सर्वमिदम् । ] सर्वमस्मीत्येवैनं तदाह । तदेतत् श्लोकेनाप्युक्तम् यजूदरः सामशिरा असावृङ्मूर्तिरव्ययः । स ब्रह्मेति हि विज्ञेयः ऋषिर्ब्रह्ममयो महान् ।। इति । तमाह-केन [मे] पौंस्नानि नामान्याप्नोषीति । 'प्राणेनेति ब्रूयात् केन स्त्रीनामानीति । वाचेति । केन नपुंसकनामानीति । मनसेति ॥ ५९॥ . ॥ 1. तत् सत्यम् . 2. अभिव्यवह्रियते. 3. आप्नोतीति. तमाह यस्त्वमसि सोऽहमस्मीत्युक्तम् । अहं वा क इति पृच्छतीत्यर्थः ।। ५५॥ उत्तरमाह----सत्यमिति ॥ ५६ ।। पुनः पृच्छति किं तत् यत् सत्यमिति ॥ ५७ ॥ यदन्यत् -- तदाह । सदित्यनेन देवप्राणव्यतिरिक्तमुच्यते । त्यमित्यनेन देवप्राणाः । अतः सत्यमित्युक्त्या सर्व संगृहीतं भवति । ततश्च सत्यमस्मीत्युक्ते सर्वमस्मीत्युक्तं स्यादित्यर्थः । ततश्च सर्वेषामात्मैव मदात्मेत्यर्थः ।। ५८ ॥ देहेन्द्रियमनःप्राणज्ञानव्यतिरेकं प्रश्नोत्तरव्याजेन स्पष्टयति तमाह केन मे-। नपुंसकत्वादीनि गुणत्रयोन्मेषविशेषरूपाणि न तु आत्मस्वरूपगतानि । ततश्च तादृशधर्मयुक्तमनोवाक्प्राणनिष्ठान्येव नपुंसकत्वस्त्रीत्वपुंस्त्वानि । अतः तत्संबन्धादात्मनि लिङ्गसंबन्ध इति भावः । प्राणादीनां तृतीयानिर्देशेन करणत्वप्रतीतेः स्वस्य कर्तृत्वप्रतीतेश्च मनोवाक्प्राणव्यतिरेकः सिद्धः । एवमुत्तरत्रापि द्रष्टव्यम् ।। ५९ ।। कौ. १. . १२० श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता केन गन्धानिति । घ्राणेनेति ॥ ६० ।। केन रूपाणीति । चक्षुषेति । कन शब्दानिति । श्रोत्रेणेति केन' रसानिति । जिह्वयेति । केन कर्माणीति हस्ताभ्यामिति । केन सुखःखे इति । शरीरेणेति ॥ केनाऽऽनन्दं रति प्रजातिमिति । उपस्थेनेति ॥ ६२ ॥ केनेलवी इति । पादाभ्यामिति ॥ ६३ ॥ कन धियो विज्ञातव्यं कामानिति ॥ ६४ ॥ प्रज्ञयेति [प्र] ब्रूयात् ॥ ६५॥ तमाह-आपो वै खलु मे ह्यसावयं ते लोक इति ॥ ६६ ॥ सा या ब्रह्मणो जितिः 'या व्यष्टिः, तां 'जिति जयति तां व्यष्टि व्यश्नुते, य एवं वेद य एवं वेद ॥ ६७ ॥ इति कौषीतक्युपनिषदि प्रथमोऽध्यायः । 1. केनान्नरसानिति. 2. नीयन्ते 3. ब्रह्मणश्चितिः । 4. चितिं. घ्राणेनेति । घ्राणेन गन्धान् जानामीति ब्रूयादित्यर्थः । एवमुत्तरत्रापि यथायोग्यमन्वयः तत्तदिन्द्रियन्यतिरेकश्व बोध्यः ।। ६० ॥ शरीरेणेति । 'अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशत इति श्रुतेः वैषयिकसुखदुःखयोः शरीरहेतुकत्वात् शरीरस्य च करणतया निर्देशः ।। ६१ ॥ प्रजातिः प्रजननम् ॥ ६२॥ इत्याः गमनानीत्यर्थः ।। ६३ ॥ ज्ञातव्यं कामान् ज्ञानविषयान् इच्छाविषयांश्चेत्यर्थः । ज्ञानेच्छादिकं केनाप्नोषीति पर्यवसितोऽर्थः ॥ ६४ ॥ प्रज्ञया मनसेत्यर्थः ॥ ६५ ॥ तमाह-लोकोऽसौ अमृतस्य (?) आपो भुज्यन्ते। तवाप्यसौ लोको भोग्य इत्यर्थः ।। ६६ ॥ सा या-य एवं वेद । अत्र वेदशब्दः उपासनपरः । उक्तपर्यङ्कविद्यानिष्ठो यः, स जितिं जयं व्यष्टिं योगञ्च लभते इत्यर्थः । -- -कौषीतक्युपनिषत्प्रकाशिका यत्त्वत्र परै:- 'पुण्युपापे विधूय निरञ्जनः परमं साम्यमुपैती ' ति श्रुतायां परमसाम्यापत्तौ निरञ्जनस्य गमनासंभवात् परमसाम्यापत्तेः देशान्तरपाप्त्यनपेक्षत्वाञ्च देवयानस्य पथो नार्थवत्त्वम् । आत्मैकत्वदर्शिनामाप्तकामानामिहैव दग्धाशेषक्लेश- बीजानाम् आरब्धदेहकर्माशयक्षपणव्यतिरेकेणापेक्षितव्याभावात् । पर्यङ्कविद्यादिषु तु पर्यङ्कारोहणब्रह्मगन्धप्रवेशादीनां विशिष्टदेशान्तरमाप्तिसापेक्षत्वात् तत्रैव पन्था अपेक्षितः । न हि ग्रामप्राप्तावपेक्षितः पन्था आरोग्यप्राप्तावपेक्षितः इति, “ गतेरर्थवत्त्वमुभयथाऽन्यथा हि विरोध:", " उपपन्नस्तल्लक्षणार्थोपलब्धेर्लोकवत् " इति सूत्राभ्यां प्रतिपादितमिति । तथा, ‘एवमेवास्य परिद्रष्टुः इमाप्षोडशकलाः पुरुषायणाः पुरुषं प्राप्यास्तं गच्छन्ती'ति श्रुतेः ब्रह्मविदः प्राणानां ब्रह्मण्येव लयः । 'गताः कलाः पञ्चदश प्रतिष्ठा' इति कलानां पृथिव्यादिस्वप्रकृतौ लयप्रतिपादनं तु लौकिकदृष्टयभिप्रायमिति कलापळयाधिकरणे स्थितम् । सोऽपि कलाप्रळयो निरवशेष इति, भिद्येते तासां नामरूपे पुरुषे, ' स एषोऽकलोऽमृतो भवती ' ति, " अविभागो वचना " दित्यत्र प्रतिपादितम् । अतो न मुक्तस्यार्चिरादिमार्गेण गमनमित्युक्तम् - तन्न - तथासति, " अनियमः सर्वेषामविरोधः " इत्यधिकरणे उपकोसलविद्यायां पञ्चाग्निविद्यायाञ्चार्चिरादिगतेराम्नानात् तद्विद्यानिष्ठानामेवार्चिरादिगतिः; नान्येषामिति पूर्वपक्षं कृत्वा, 'तद्य इत्थं विदुर्ये चेमेऽरण्ये श्रद्धा तप इत्युपासते ' इति श्रद्धातपशब्दलक्षितब्रह्मविद्यान्तरनिष्ठानामप्यर्चिरादिगतिश्रवणात् , 'शुक्लकृष्णे गती ह्येते जगतश्शाश्वते मते । एकया यात्यनावृत्तिमन्ययाऽऽवर्तते पुनः' इति अनुमानशब्दितात् स्मरणाच्च सर्वविद्यासाधारण्यमाश्रयणीयम् ; उपकोसलविद्यायां पञ्चाग्निविद्यायाञ्च द्विराम्नानस्योभयत्रानुचिन्तनार्थत्वेनाप्युपपत्तेरिति अर्चिरादिगतेः सर्वविद्यासाधारण्यम् , "अनियमः सेवेषामविरोधश्शब्दानुमानाभ्याम् ।" इत्यधिकरणे प्रतिपादितमिति परैरप्युक्तत्वात् तद्विरोधः । न च सकलसगुणविद्यासाधारण्यमेवास्मिन्नधिकरणे प्रतिपादितम् ; न तु निर्गुणविद्यासाधाण्यमिति वाच्यम् । निर्गुणविद्याया एवाप्रामाणिकत्वात् । स वा एष महानज आत्मा योऽयं विज्ञानमयः प्राणेषु य एषोन्तर्हृदय आकाशस्तस्मिन् छेते ' इति बृहदारण्यकषष्ठाध्यायगतायाः निर्गुणविद्यात्वेन पराभिमतायाः दहरविद्यायाः छान्दोग्यगतसगुणविधैक्यस्य 16 १२२ श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता [ को.१. हृदयायतनत्वसेतुत्वलोकासंभेदहेतुत्वादिसामान्येन, “कामादीतरत्र तत्र चायतनादिभ्यः" इत्यधिकरणे सूत्रकृतैव समर्थितत्वात् । परैरपि तथा व्याख्यातत्वाञ्च । न च निर्गुणायामपि विद्यायां ब्रह्मस्तुत्यर्थमेव सगुणविद्यासंबन्धिगुणोपसंहारः संभवतीति वाच्यम् --- निर्गुणस्य परस्य ब्रह्मणो गुणवत्वेन अवरब्रह्मत्वेन प्रतिपादनस्य प्रत्युत निन्दात्वेन स्तुतित्वासंभवात् । अत एव, “ व्यतिहारो विशिंषन्ति हीतरवत् " इत्यत्र, तद्योऽहं सोऽसौ योऽसौ सोऽहं त्वं वा अहमस्मि भगवो देवते अहं वै त्वमसि भगवो देवते' इत्यत्र संसारिण ईश्वरत्वचिन्तने, 'ब्रह्मदृष्टिरुत्कर्षात् " इति न्यायोऽनुगृहीतो भवति । ईश्वरस्य संसार्यात्मत्वचिन्तने निकर्षः प्रसज्येत । अतो द्विरूपा मतिर्न कर्तव्येति पूर्वपक्षं कृत्वा, आम्नानबलात् द्विरूपाऽपि मतिः कर्तव्या । नन्वेवमुत्कृष्टस्यापि निकर्षप्रसङ्ग इत्युक्तम् । तत् किमिदानी सगुणे ब्रह्मण्युपास्यमाने तस्य वस्तुतो निगुणस्य निकृष्टता भवति । ननु कस्मैचित् फलाय निर्गुणस्य गुणवत्तया ध्यानमात्रं क्रियते । न तावता तस्य निकृष्टता भवतीति चेत् -- इहापि व्यतिहारानुचिन्तनमात्रमुपदिश्यते फलाय ; न तु निकृष्टता भक्त्युत्कृष्टस्य ' इत्येवं निर्गुणस्य सगुणत्वे निकर्षप्रसक्तिमभ्युपेत्य, वस्तुतो निकर्षो नास्तीति शङ्करभाष्य- वाचस्पत्ययोर्व्याहृतत्वेन निन्दावहस्य गुणकीर्तनस्य स्तुत्यर्थत्वासंभवात् । किञ्च लोके हि स्तुतिविधेयरुच्युत्पादनेन सप्रयोजना । न चात्र निर्गुणस्य तज्ज्ञानस्य वा विधेयत्वमस्ति । न वा गुणवत्त्वेन स्तुतेर्निर्गुणप्रतिपत्युपयोगोऽस्ति । किञ्च निर्गुणविद्याम्नातवशित्वादिगुणानां न छान्दोग्यगतसगुणविद्यायामाध्यानायोपसंहारसंभवः । 'यत्र वशित्वादयः श्रूयन्ते, तत्रापि तेषां ध्येयत्वेना[न ? ] भिधानात् अन्यत्र गतानामपि न ध्येयत्वं संभवतीति तैरेवोक्तत्वात् । स्तुत्यर्थत्वमपि न संभवति ; सत्यकामत्वादिसामर्थ्यादेव सर्वेश्वरत्वसिद्धया स्तुतेः सिद्धत्वेन सत्यकामत्वान्तर्भूतवशित्वकीर्तनेन स्तुतेर- संभवात् । कठवल्लोषु पराभिमतनिर्गुणब्रह्मप्रकरणे, ‘शतञ्चेका च हृदयस्य नाड्यस्तासां मूर्धानमभिनिस्सृतैका । तयोर्ध्वमायन्नमृतत्वमेति विष्वङ्ङन्या उत्क्रमणे भवन्ति । इति उत्क्रान्तिगत्योः प्रतिपादनात् । निर्गुणविद्यात्वेन पराभिमतायां भूमविद्यायाम् , “स एकधा भवति त्रिधा भवती' ति अनेकशरीरपरिग्रहश्रवणेन निर्विशेषब्रह्मभावापत्तेरप्रतिपादनात् । न चास्य वाक्यस्य सगुणविद्यासु उत्कर्षः कल्पनीय इति वाच्यम् - । , कौषीतक्युपनिषत्प्रकाशिका 'सर्व ह पश्यः पश्यति सर्वमाप्नोति सर्वशः' इति प्राक्प्रस्तुतस्यैव, ‘स एकधा भवतीति तच्छब्देन परामर्शेन तथोत्कर्षकल्पने प्रमाणाभावात् । तथा निर्गुणविद्यात्वेन पराभिमतप्रजापतिविद्यायाम् , “एष संप्रसादो ऽस्माच्छरीरात् समुत्थाय परं ज्योतिरूपसंपद्य स्वेन रूपेणाभिनिष्पद्यते । इति शरीरादुदत्कान्तेः श्रवणात् । न च शरीरात् समुत्थानं शरीरविविक्तात्मसाक्षात्कार इति वाच्यम् - ' अशरीरो वायुरभ्रं विद्युत् स्तनयित्नुः अशरीराणि यथैतान्यमुष्मादाकाशात् समुत्थाय परं ज्योतिरूपसंपद्य स्वेन रूपेणाभिनिष्पद्यन्ते ' इति दृष्टान्तानुगुण्येनैव दार्ष्टान्तिकेऽष्यर्थस्य वर्णनीयत्वात् शरीरविविक्तात्मसाक्षात्कारस्यापदार्थत्वादवाक्यार्थत्वात् । तथा निर्गुणविद्यात्वेनाभिमतसद्विद्यायाम् , ' तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ संपत्स्ये ' इति प्रारब्धावसाने ब्रह्मसंपत्तिमुक्त्वा तदुत्तरखण्डे, 'यदाऽस्य वाङ्मनसि संपद्यते मनः प्राणे प्राणस्तेजसि तेजः परस्स्यां देवतायाम् ' इति ब्रह्मसंपत्त्यर्थतया उत्क्रान्तेः प्रतिपादितत्वाच्च । तथा वाजसनेयके षष्ठे तदभिमतनिर्गुणविद्यायामेव, “ अणुः पन्था विततः पुराणो मा स्पृष्टोऽनुवित्तो मयैव । तेन धीरा उपयन्ति ब्रह्मविदः स्वर्गं लोकमित ऊर्ध्वा विमुक्ताः' इति गतिप्रतिपादनाच्च । 'समाना चासृत्युपक्रमादमृतत्वं चानुपोष्ये " ति विद्वदविदुषोरुत्क्रान्तिसाम्यस्य सूत्रकृता कण्ठत एवं प्रतिपादिततत्वाच्च अर्चिरादिगतिः सगुणविद्याविषयेत्येतन्न प्रामाणिकानां हृदयमधिरोहति । " कार्यं बादरिरस्य गत्युपपतेः" इति नित्यपरब्रह्मविद एवार्चिरादिगतिरिति बादरिमतस्य, " परं जैमिनिमुख्यत्वा " दिति परब्रह्मापासकानामचिरादिगतिरिति जैमिनिमतापेक्षया प्राङ्निर्दिष्टस्य सिद्धान्तसूत्रत्वायोगात् । "चरणादिति चेन्न तदुपलक्षणार्थेति कार्ष्णाजिनिः" "सुकृतदुष्कृते एवेति तु बादरिः," "उत्क्रमिप्यत एवम्भावादित्यौडुलोमिः", " अवस्थितेरिति काशकृत्स्नः ", स्वामिनः फलश्रुतेरित्यात्रेयः', " आर्त्विज्यमित्यौडुलोमिस्तस्मै हि परिक्रीयते " इत्यादिषु सर्वत्र पाश्चात्यस्यैव सूत्रकृदभिमतत्वदर्शनेन, "कार्यं बादरिरस्य गत्युपपत्ते " रिति बादरिमतस्य सिद्धान्तसूत्रत्वान्युपगमस्यासंगतत्वात् । निर्विशेषब्रह्मभावस्यैव मुक्तिरूपत्वे. “संकल्पादेव तच्छ्रुतेः ", " अभावं बादरिराह ह्येवम् ", " भावं जैमिनिर्विकल्यामननात् , द्वादशाहवदुभयविध बादरायणीतः” इत्यादीनाम् , " अनावृत्तिश्शब्दात् " इत्यन्ता- , 66 , १२४ श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता नामर्थशून्यतैः स्यात् । न च, “संकल्पादेव तच्छ्रुते" रिति सूत्रे, " इत उपरि सगुणविद्याफलपपञ्चः" इति कल्पतरुकारेणोक्तत्वात् सर्व सगुणविद्याफलभूतावान्तरमुक्तिविषयमिति वाच्यम् - यदि हि मुक्तिद्वैविध्यं सूत्रकृदभिमतं स्यात् , तर्हि, 'य आत्मा अवहतपाप्मे' त्यादिमुक्तौ ब्रह्मरूपाविविवाक्यमान्तरमुक्तिपरम् , 'एवं वा अरेऽयमात्मा अनन्तरोऽबाह्यः कृस्नः प्रज्ञानघन एवेति निरस्ताशेषप्रपञ्चबोधात्मकत्वेन स्वेन रूपेण निष्पत्तिप्रतिपादकं वाक्यं तु परममुक्तिपरमिति व्यवस्थायाः सुवचतया व्यावहारिकपारमार्थिकत्वाभ्यां व्यवस्थाप्रतिपादकत्वेन त्वदभिमतस्य, एवमप्युमन्यासात् पूर्वभावादविरोधं बादरायणः” इति सूत्रस्यासंगतिप्रसङ्गात् । तथा, ' अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतः" इति अशरीरत्वप्रतिपादकं वाक्यं परममुक्तिपरम् ; ‘स एकधा भवति त्रिधा भवती' ति शरीरयोगप्रतिपादकं वाक्यमवान्तरमुक्तिपर ' मिति व्यवस्थाया वक्तुं सुशकत्वेन सत्यामिच्छायां सशरीरत्वम् , अन्यदा अशरीरत्वमिति व्यवस्थाप्रतिपादकत्वेन त्वदभिमतस्य द्वादशाहवदुभयविधं बादरायणोऽतः” इति सूत्रस्यासंगतिप्रसङ्गात् । अत एव चानन्याधिपतिः" इति सूत्रे, अत एव = सत्यसङ्कल्पत्वात् चशब्दोक्तायाः, स्वराड्भवती ति श्रुतेश्चानन्याधिपतिर्मुक्तो भवति ; नास्यान्योऽधिपतिर्भवतीत्यर्थः । इदमपि सगुणोपासनया हिरण्यगर्भ प्राप्तस्य" इति यत् परैरुक्तम् -- तत् अत्यन्ता- संगतम् - तस्य हिरण्यगर्भेश्वररूपाधिपतिसत्त्वेनानन्याधिपतित्वस्य वक्तुमशक्यस्वादित्यलमतिचर्चया । प्रकृतमनुसरामः !! ६७ ॥ इति कौषीतक्युपनिषत्प्रथमाध्यायप्रकाशिका । " स + . कौषीतक्युपनिषत्प्रकाशिका १२५ अथ द्वितीयोऽध्यायः प्राणो ब्रह्मेति ह स्माह कौषीतकिः । तस्य ह वा एतस्य प्राणस्य ब्रह्मणो मनो दूतं चक्षुर्गोप्तृ श्रोत्रं संश्रावयितृ वाक् परिवेष्ट्री। स यो ह वा एतस्य प्राणस्य ब्रह्मणो मनो दूतं वेद, दूतवान् भवति । यश्चक्षुर्गोप्तृ, गोप्तृमान् भवति । यः श्रोत्रं संश्रावयित, संश्रावयितृमान् भवति । यो वाचं परिवेष्ट्रीम , परिवेष्ट्रीमान् भवति । तस्मै वा एतस्मै प्राणाय ब्रह्मण एताः सर्वा देवता अयाचमानाय बलि हरन्ति । एवं हैवास्मै सर्वाणि भूतान्ययाचमानायैव बलिं हरन्ति, य एवं वेद । तस्योपनिषत् , न याचेदिति । तद् यथा ग्रामं भिक्षित्वाऽलब्ध्योपविशेत् , नाहमतो दत्तमश्नीयामिति । त एवैननुपमन्त्रयन्ते, ये पुरस्तात् प्रत्याचक्षीरन् । एष धर्मोऽयाचतो भवति। अन्नादास्त्वेवैनमुपमन्त्रयन्ते, ददाम त इति ॥१॥ प्राणो ब्रह्मेति ह स्माह पैङग्यः। तस्य ह वा एतस्य प्राणस्य ब्रह्मणो वाक् परस्तात् चक्षुरारुन्धे; चक्षुः परस्ताच्छोत्रमारुन्धे, श्रोत परस्तान्मन आरुन्धेः मनः परस्तात् प्राण आरुन्धे; तस्मै वा एतस्मै प्राणस्य ब्रह्मण एता: सर्वा देवता अयाचमानाय बलिं हन्ति । एवं द्वितीयाध्यायपरिष्कारः प्राणप्राशस्त्यमत्र द्वितीयेऽध्याये प्रतिपाद्यते । वाक्प्राणमनश्चक्षुःश्रोत्राणां पञ्चानामुपासनोपकरणतया प्राधान्येन परिग्रहः केनाद्युपनिषत्सु प्रसिद्ध इति बहुत्रास्माभिर्शितमस्ति । इहापि कौषीतक्युपनिषदि तत्परिग्रहेण तत्र प्राणस्य प्राधान्यमन्यत्रेव प्रतिपाद्यते । तद्ग्रहणानुगुणं काम्यानि कानिचिदुपासनान्युपदिश्यन्ते : तत्र प्राणवत् बलिहरणेन आराध्यत्वसिद्धिफलकं प्राणे ब्रह्मदृष्टिरूपमुपासनं तत्तन्मुनिमतं द्विप्राकारमुच्यते प्राणो ब्रह्मेतीति । प्राणो राजस्थानापन्नः; मनआदि च तत्परिजनस्थानापन्नमिति ब्रह्मत्वेन दृश्यस्य प्राणस्य मनादिर्दूतत्वादिना द्रष्टव्यः । परिवेष्ट्री परिवेषणकत्री। बलिं हरन्तीति । छान्दोग्यादौ (५) 'यदहं वसिष्टास्मि त्वं तद्वसिष्ठोऽसी' त्येवं वागादिमिः स्वस्वगतगुणार्पण प्राणे क्रियमाणं द्रष्टव्यम् । (१) कौषीतकिकृता ब्रह्मदृष्टिरक्ता। पैङ्गयकृता सा तत्फलिका प्रदर्श्यते । वाक्परस्तादित्यादौ विभक्तिव्यत्ययो द्रष्टव्यः । वाचमतिशेते चक्षुः ; वाचोक्तेऽयं चक्षुषा दृष्ट एव प्रत्ययदाढर्यात् ; वाचः कर्मेन्द्रियत्वात् अस्य ज्ञानेन्द्रियत्वाच्च । चक्षुरतिशेते श्रोत्रम् । 'चक्षुर्वित्तं मानुषम् , श्रोत्रं देव " मित्युक्तरीत्या आमुष्मिकस्य सर्वस्य श्रोत्रग्राह्यवेदेकवेद्यत्वात् । मनस्तु सर्वग्राहि ततोऽधिकम् । इन्द्रियाणां प्राणाधीनस्थिति प्रवृत्तिकत्वात् प्राण श्रेष्ठः । (२) --- " श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता [को. २. हैवास्मै सर्वाणि भूतान्ययाचमानायैव बलिं हरन्ति, य एवं वेद । तस्योपनिषत् , न याचेदिति । तद् यथा ग्रामं भिक्षित्वाऽलब्ध्वोपविशेत् , नाहमतो दत्तमश्नीयामिति, त एवैनमुपमन्त्रयन्ते, ये पुरस्तात् प्रत्याचक्षीरन् । एष धर्मेऽयाचतो भवति, अन्नादास्त्वेवैनमुपमन्त्रयन्ते, ददाम त इति। ।। २ ॥ अथात एकधनावरोधनम् :, यदेकधनमभिध्यायात् , पौर्णमास्यां वाऽमावास्यायां वा शुद्धपक्षे वा पुण्ये नक्षत्रे एतेषामेकस्मिन् पर्वण्यग्निमुपसमाधाय परिसमूह्य परिस्तीर्य पर्युक्ष्य दक्षिणं जान्वाच्य स्रुवेणाज्याहुतीर्जुहोति, 'वाङ्नाम देवताऽवरोधनी सा मेऽमुष्मादिदमवरून्ध्यात् तस्यै स्वाहा', 'चक्षुर्नाम देवताऽवरोधनी सा मेऽमुष्मादिदमवसन्ध्यात् तस्यै स्वाहा', 'श्रोत्रं नाम देवताऽवरोधनी सा मेऽमुष्मादिदमवसन्ध्यात् तस्यै स्वाहा', 'मनो नाम देवताऽवरोधनी सा मेऽमुष्मादिदमवसन्ध्यात् तस्यै स्वाहा,' 'प्रज्ञा नाम देवताऽवरोधनी सा मेऽमुष्मादिदमवरुन्ध्यात् तस्यै स्वाहा' इति । अथ धूमगन्धं प्रजिघ्राय आज्यलेपेनाङ्गान्यनुविमृज्य वाचयमोऽभिप्रवज्यार्थं ब्रूयात् , दृूतं वा प्रहिणुयात् , लभते हैव ॥३॥ अथातो देवः स्मरः -- यस्य प्रियो बुभूषेत् , यस्यै वा, येषां वा, यासां वा, एतेषामेवैकस्मिन् पर्वण्येतयैवाऽऽवृता एता आज्याहुतीर्जुहोति, , . . प्राणादिदेवतोद्देश्यकहोमाद्यनुष्ठानेन रिक्तस्य धनिकधनप्राप्तिसौलभ्यमुपवर्ण्यत अथात एकधनावरोधनमिति । एकस्य = कस्यचिदन्यस्य यत् धनम् , तस्यावरोधनम् स्वप्रयत्नेन संग्रहः । अत्र प्रागुक्तेन वागादिना सह प्रज्ञाऽपि काचिद् देवतात्वेनोक्ता। एतेषामेवैकस्मिन् पर्वणि इति । उक्तानां मध्ये कस्मिंश्चित् काले इत्यर्थः अर्थं ब्रूयात् इति । साक्षादिति शेषः । स्वयं वा साक्षात् धनिकसविधे ब्रूयात् दूतं वा प्रेषयेदिति । प्राणादि देवतोद्देश्यक होमबलेन परेषां स्वस्मिन् प्रीतिपूर्वकस्मरणसिद्धिरुच्यते ! अथातो दैवः स्मर इति । परैः स्वस्मिन् स्वयं प्रीत्यकरणेऽपि प्राणादि देवकल्पिता भवति प्रीतिरिति अयं दैवः स्मरः । स्मरः कामो का काममूलकस्मरणं वा । आवृता उक्तप्रकारेण कौषीतक्युपनिषत्प्रकाशिका 'वाचं ते मयि जुहोम्यसौ स्वाहा, 'चक्षुस्ते मयि जुहोम्यसौ स्वाहा,' 'श्रीत्रं ते मयि जुहोम्यसौ स्वाहा,' 'मनस्ते मयि जुहोम्यसौ स्वाहा,' 'प्रज्ञां ते मयि जुहोम्यसौ स्वाहा' इति । अथ धूमगन्धं प्रजिघ्रायाज्यलेपेनाङ्गान्यनुविमृज्य वाचयमोऽभिप्रव्रज्य संस्पर्शं जिगमिषेत् , अपि वाताद्वा तिष्ठेत् संभाषमाणः; प्रियो हैव भवति, स्मरन्ति हैवास्य । ॥ ४ ॥ अथातः संयमनं प्रातर्दनमान्तरमग्निहोत्रमित्याचक्षते --- यावद्वै पुरुषो भाषते , न तावत् प्राणितुं शक्नोति । प्राणं तदा वाचि जुहोति । यावद्वै पुरुषः प्राणिति, न तवद्भाषितुं शक्नोति । वाचं तदा प्राणे जुहोति । एते अनन्ते अमृते अहूती जाग्रच्च स्वपंश्च संततं जुहोति । अथ या अन्या आहुतयोऽन्तवत्यः, ताः कर्ममय्यो हि भवन्ति । तद्ध स्मैतत् पूर्वे विद्वांसोऽग्निहोत्रं न जुहवाञ्चक्रुः । ॥ ५॥ उक्थं ब्रह्मेति ह स्माह शुष्कभृङ्गारः । तत् ऋगित्युपासीत । सर्वाणि हास्मै भूतानि श्रेष्ठयायाभ्यर्च्यन्ते । तत् यजुरित्युपासीत । - , वाचं ते इति । ते इति वशीकार्यः पर उच्यते । (४) अथोकप्राणादिपञ्चकमध्ये प्राणस्य वाचश्च परस्परस्मिन् होमभावनया अग्निहोत्रसंपत्तिः प्रदर्श्यते । अग्निहोत्रदेवतयोर्मध्येऽपि सूर्यस्याग्नौ रात्रौ, अग्नेः सूर्ये च दिवा प्रवेशः प्रसिद्धः । संयमनं प्रातर्दनमिति । प्रतर्दनाख्येन राज्ञा कृतं ध्यानमित्यर्थः । जागरकाले व्याहरमाणः प्राणं किञ्चिदाबध्यैव व्याहर्तुं पारयति । यदा न व्याहरणप्रसक्तिः, तदैव प्राणो यथावदुच्छवासनिः- श्वासौ करोतीति तदातदा एकस्यान्यत्र हुतत्वम् । स्वापकाले जागादीनां प्राणे विलयश्च प्रसिद्धः । या अन्या आहुतय इति । बाह्यानां सायं प्रातच कदाचिदेव भावात नक्तंदिवं संततत्वाभावात् अन्तवत्त्वं स्पष्टम् । अतिशयितफलत्वाच्चेदमान्तरमग्निहोत्रं श्रेयः । तद्धेति । बाह्याग्निहोत्रात् अस्यातिशयितत्वादित्यर्थः। ऐतरेयेनेऽपि श्रूयते एवम् । (५) प्राणादिपञ्चके प्रशस्ततया प्रसिद्धो मुख्यप्राणः शस्त्रेषु अप्रगीतमन्त्रसाध्याणिनिष्टगुणाभिधानरूपेषु प्रशस्तं यदुक्थाख्यं शस्त्रम् तद्रूपेण ऐतरेयादौ श्रुतः । अतः प्राणमेवोक्थमिति गृहीत्वा तत्र ब्रह्मदृष्टिः श्रैष्ठ्यादिफलिका प्रतिपाद्यते उक्थमिति । शुष्कभृङ्गार इति कश्चिदृषिः । - .. , १२८ श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता को. २. सर्वाणि हास्मै भूतानि श्रैष्ठयाय युज्यन्ते । तत् सामेत्युपासीत । सर्वाणि हास्मै भूतानि श्रैष्ठयाय संनमन्ते । तत् श्रीरित्युपासीत, तत यश इत्यपासीत, तत् तेज इत्युपासीत । तद् यथैतत् श्रीमत्तमं यशस्वितमं तेजस्वितममिति शस्त्रेषु भवति, एवं हैव स सर्वेषु भूतेषु श्रीमत्तमो यशस्वितमस्तेजस्वितमो भवति, य एवं वेद । तदेतदैष्टिकं कर्ममय- मात्मानमध्यर्युः संस्करोति ; तस्मिन् यजुर्मयं प्रवयति; यजुर्भये ऋङ्मयं होता ; ऋङ्मये साममयमुद्गाता। स एष त्रय्यै विद्याया आत्मा; एष उ एवैतदिन्द्रस्यात्मा भवति य एवं वेद । ॥ ६ ॥ अथातः सर्वजितः कौषीतकेस्त्रीण्युपासनानि भवन्ति । सर्वजिद्ध स्म कौषीतकिरूद्यन्तमादित्यमुपतिष्ठते---- यज्ञोपवीतं कृत्वोदकमनीय त्रिः प्रसिच्योदपात्रम् , 'वर्गोसि पाप्मानं मे वृङ्धि' इति । एतयैवाऽऽवृता मध्ये सन्तम् , 'उद्वर्गोऽसि पाप्मानं मे उद्घृङ्धि' इति । एतयैवाऽऽवृताऽस्तं यन्तम् , 'संवर्गोऽसि पाप्मानं मे संवृद्धि' इति । तद् यदहोरात्राभ्यां पापमकरोत् , सं तद् वृङ्क्ते । तयो एवैवं विद्वान् एतयैवाऽऽवृताऽऽदित्यमुपतिष्ठते, यदहोरात्राभ्यां पापं करोति, सं तद् वृङ्क्ते ! ॥ ७ ॥ अभ्यर्यन्ते, युज्यन्ते. संनमन्ते, इति विभिन्नधातुप्रयोगः ऋग्यजुस्स मपदाक्यवार्थानुगमनदर्शनाय । तद् यथैतदिति । प्रसिद्धे हि स्तोत्रशस्त्रे सोमयागाङ्गभूते। प्रगीतमन्त्रसाध्य गुणिनिष्टगुणाभिधान स्तोत्रम्, अप्रगीतमन्त्रसाध्यगुणनिष्टगुणाभिधानं शस्त्रमिति । तेषु नैकविधषु यथा एतत् उक्थं श्रीमत्तमत्वादिमत् , तथा अयमुपासकः सर्वेषु भूतेषु श्रीमत्तमत्वादिभान् भवतीत्यर्थः । अध्वर्योर्होतुरुद्गतुश्च क्रमात् यजुर्वेदर्ग्वेद सामवेदसंबन्धित्वात् तत्तद्विषये वजुर्मयाद्युक्तिः । प्रवयति प्रकर्षेण संतनोति । (६) । आदित्यो ह वै वाह्यः प्राण उदयति एष ह्येनं चाक्षुषं प्राणमनुगृह्णानः' (३) इति प्रश्नोपनिषदुक्तरीत्या प्रागादित्यैक्यात् आदित्यविषयकमुपासनमुच्यते अथातः सर्वजित इति । मादित्योपस्थानादीनां वक्ष्यमाणानां सर्वेषामन्ततः प्रागरक्षणार्थत्वाद्वा प्राणाध्याये एतत्सर्वोक्तिरिति ध्येयम् । तत्र वर्गोद्वर्गसंवर्गमन्त्रैः कमेण प्रातर्मध्ये सातश्चादित्योपस्थानमहोरात्रकृतपापवर्जनफलकम् । तद्विषयकं कोषोतक्यनुष्टानं दर्शयति सर्वजिदिति ! सं तद् वृङ्क्ते । कौषीतकिरिति शेषः । अतः शिष्टानुष्टानात् सर्वैरिदमनुष्ठेयमित्याह तथेति (७) , -, कौषोतक्युपनिषत्प्रकाशिका १२९ अथ मासिमास्यमावास्यायां वृत्तायां पश्चाच्चन्द्रमसं दृश्यमानमुपतिष्ठेतैतयैवाऽऽवृता हरिततृणे वा [चं] प्रत्यस्यति, 'यन्मे सुसीमं हृदयं दिवि चन्द्रमसि श्रितम् । मन्येऽहं मां तद्विद्वांसं माऽहं पुत्र्यमघं रुदामिति । न ह्यस्मात् पूर्वा प्रजा प्रैति । इति नु जातपुत्रस्य ॥ अथाजातपुत्रस्य- आप्यायस्व समेतु ते,' 'सं ते पयासि समु यन्तु वाजा,' 'यमादित्या अंशुमाप्याययन्ती' त्येतास्तिस्त्र ऋचो जपित्वा, माऽस्माकं प्राणेन प्रजया पशुभिराप्याययिष्ठाः, योऽस्मान् द्वेष्टि, यश्च वयं द्विष्मः, तस्य प्राणेन प्रजया पशुभिराप्याययस्वे ' ति । 'ऐन्द्रीमावृतमावर्ते आदित्यस्यावृतमावर्ते' इति दक्षिण बाहुमन्वावर्तते ॥८॥ . .. , , आप्यायस्वेति प्रतीकत्रयगृहीतमृक्तयं तावत् - आप्यायस्व समेतु ते विश्वतः सोम वृष्मियम् । भवा वाजस्य संगथे। सं ते पयांसि समु यन्तु वाजाः संवृष्ण्यान्यभिमातिषाहः । आप्यायमानो अमृताय सोम दिवि श्रवांस्युत्तमानि धिष्व ॥ यमादित्या अंशुमाप्यययन्ति यमक्षितमक्षितयः पिबन्ति । तेन नो राजा वरुणो बृहस्पतिराप्याययन्तु भुवनस्य गोपाः ।। इति । 'आपोमयः प्राणः' इति प्राणस्याम्मयत्वं श्रुतम् । सोमस्य च तत् प्रसिद्धम् । तथा सोमनामभिः प्राणस्याऽऽमन्त्रणश्च दृष्टम् , 'बृहन् पाण्डरवासः सोमराजन् ' इति । प्राणादित्ययोरैक्यात् सोमस्यादित्याप्याय्यमानत्वाच्च प्राणसोमैक्यं भवितुमर्हति । अतः सोमोपासन- मुच्यते । तत्र जातपुत्रस्य स्वमरणात् प्राक् पुत्रामरणफलकं प्रथमम् , अजातपुत्रस्य स्वाप्यायनफलकं द्वितीयम् । पश्चादिति प्रतीच्यामित्यर्थः । इदश्च शुक्लपक्षे द्वितीयायां चन्द्रकलादर्शनम् । अत एवाद्यत्वेऽपि तादात्विककलादर्शनं स्मृत्याचारसिद्धम् । एतयैवावृतेति । पूर्वोक्तरीत्येत्यर्थः । वैकल्पिकं कर्यान्तरमुपस्थानाङ्गमाह हरिततृणे इति । उदपात्रे तृणद्वयप्रन्यसनं कृत्वा वोपतिष्ठेतेत्यर्थः। 'हरिततृणे वाचं प्रत्यस्यती'ति पाठे तु हरिततृणे स्थितस्सन् वक्ष्यमाणमन्त्ररूपां वाचमुचारयेदित्यर्थः । न ह्यस्मात् पूर्वा प्रजा प्रैतीति । एतत्प्रजा एतन्मरणात् प्राक् न म्रियत इत्यर्थः । पूर्व प्रैतीति प्रयोक्तव्ये पूर्वा प्रैतीति कर्तृविशेषणतया पूर्वादिपदप्रयोगोऽपि श्रुतिशैली । इतिन्वित्यादि । जातपुत्रपुरुषकर्तृकोपस्थानप्रकारोऽयम् । अथाजातपुत्रपुरुषर्तृक. मुपस्थानमुच्यत इत्यर्थः । ऐन्द्रीमित्यादि । इन्द्रवत् आदित्यवच्च आवर्तमानोऽस्मि स्थिर इत्यर्थः । (८) 17 को. २. - श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता अथ पौर्णमास्यां पुरस्ताचन्द्रमसं दृश्यमानमुपतिष्ठत्तैतयैवावृता, 'सोमो राजाऽसि विचक्षणः पञ्चमुखोऽसि । प्रजपतिर्बाह्मणस्त एक मुखम् : तेन मुखेन राज्ञोऽसि । तेन मुखेन मामन्नादं कुरु । राजा त एकं मुखम् ; तेन मुखेन विशोऽत्सि । तेन मुखेन मामन्नादं कुरु । श्येनस्त एकं मुखम् । तेन मुखेन पक्षिणोऽत्सि । तेन मुखेन मामन्नादं कुरु । अग्निष्ट एकं मुखम् । तेनेमं लोकमत्सि; तेन मुखेन मामन्नादं कुरु । त्वयि पञ्चमं मुखम् । तेन मुखेन सर्वाणि भूतान्यत्सि; तेन मुखेन मामन्नादं कुरु । माऽस्माकं प्राणेन प्रजया पशुभिरपक्षेष्ठाः । योऽस्मान् द्वेष्टि, यञ्च वयं द्विष्मः, तस्य प्राणेन प्रजया पशुभिरपक्षीयस्वेति । दैवीमावृतमावर्त आदित्यस्यावृतमन्यावर्त इति दक्षिण बाहुमन्वावर्तते । ॥ ९ ॥ अथ संवेश्यन् जायायै हृदयमभिमृशेत् , ' यत् ते सुसीमे हृदये श्रितमन्तः प्रजापतौ । तेनामृतत्वस्येशाने मा त्वं पुत्र्यमघं निगाः' इति । न ह्यस्मात् पूर्वा प्रजा प्रैतीति । ॥ १० ॥ अथ प्रोष्याऽऽयन् पुत्रस्य मूर्धानमभिजिघ्रेत् , 'अङ्गादङ्गात् संभवसि हृदयादधिजायसे । आत्मा वै पुत्रनामासि स जीव शरदः शत' मिति; नामास्य दधाति । 'अश्मा भव परशुर्भव हिरण्यमस्तृतं भव । तेजो (वेदो) वै पुत्रनामासि स जीव शरदः शत' मिति ; नामास्य गृह्णाति । अथैनं परिगृह्णाति, 'ये प्रजापतिः प्रजाः पर्यगृह्णात् तदरिष्ट्यै तेन त्वा परिगृह्णाम्यसाविति । अथास्य दक्षिणे कर्णे जपति, 'अस प्रयन्धि मघवन्नृजीषि' न्निति । 'इन्द्र श्रेष्ठानि द्रविणानि धेही' ति सव्ये । शुक्लपक्षप्रथमचन्द्रकलोपस्थानमुक्तम् । तत्र पूर्णिमायां पूर्णचन्द्रोपस्थानमन्नादत्वफलकमाह अथ पौर्णमास्यामिति । पञ्चमुखोऽसीति । सोमस्य, ब्राह्मणराजश्येनाग्निरूपाणि मुखानि स्वमुखश्चेति पञ्च मुखानि । (९: एवं सर्वजितः कौषीतकेपासनत्रयमुक्तम् । अथ जायामरणात् प्रागपत्यामरणफलं किञ्चिदाह अथ संवेश्यनिति । संवेश्यन् संवेक्ष्यन् = संगंस्यमानः । (१०) नामास्य दधातीति । —जीव शरदः शत मित्येतदनन्तरं पुत्रनामोच्चारयतीत्यर्थः । प्रोषितागतकर्तृकं पुत्रघ्राणादिकमाह अथेति । (11) " . कौषीतक्युपनिषत्प्रकाशिका 'मा छेत्था मा व्यथिष्ठाः शतं शरद आयुपो जीवस्य पुत्र ते नाम्ना मूर्धानमभिजिघ्रामी' ति त्रिरस्य मूर्धानमभिजिघ्रेत् । ‘गवां त्वा हिङ्कारेणाभिहिङ्करोमी' नि त्रिरस्य मूर्धानममिहिङ्कुर्यात् ।। ११ ।। अथातो दैवः परिमरः- एतद्वै ब्रह्म दीप्यते यदग्निर्ज्वलति । अथैतन्म्रियते, यन्न ज्वलति । तस्यादित्यमेव तेजो गच्छति ; वायु प्राणः । एतद्वै ब्रह्म दीप्यते, यदादित्यो दृश्यते ; अथैतन्म्रियते, यन्न दृश्यते । तस्य चन्द्रमसमेव तेजो गच्छति; वायुं प्राणः । एतद्वै ब्रह्म दीप्यते, यश्चन्द्रमा दृश्यते ; अथैतन्त्रियते, यन्न दृश्यते । तस्य विद्युतमेव तेजो गच्छति ; वायुं प्राणः । एतद्वै ब्रम दीयते, यद् विद्युद् विद्योतते ; अथैतन्म्रियते, यन्न विद्योतते । तस्या दिश एक (वायुमेव) तेजो गच्छति ; वायुं प्राणः । ता वा एताः सर्वा देवता वायुमेव प्रविश्य वायौ मृत्वा न मूर्च्छन्ते ; तस्मादे । पुनरूदीरन इत्यधिदैवतम् । अथाध्यात्मम् --- ॥१२॥ एतद्वै ब्रह्म दीप्यत, यद्वाचा बदति । अथैतन्म्रियते, यन्न वदति । तस्य चक्षुरेव तेजो गच्छति ; प्राणं प्राणः । एतद्वै ब्रह्म दीप्यते, यचक्षुषा पश्यति। अथैतन्प्रियते, यन्न पश्यति । तस्य श्रोत्रमेव तेजो गच्छति; प्राण प्राणः । एतद्वै ब्रह्म दीप्यते, यच्छोत्रेण शृणोति । अथैतन्म्रियते, यन्न शृणोति । तस्य मन एव तेजो गच्छति ; प्राणं प्राणः । एतद्वै ब्रह्म दीप्यते, यन्मनसा ध्यायति । अथैतन्म्रियते, यन्न ध्यायति । तस्य प्राणमेव तेजो गच्छति प्राणं प्राणः । ता वा एताः सर्वा देवताः प्राणमेव प्रविश्य प्राणे मृत्वा न मृर्च्छन्ते ; तस्मादेव पुनरुदीरते । तद् यदिह वा एवं .. , आधिदैविकाध्यात्मिकप्राणविषयिणी परिमरभावनां परितो द्वेषिमरणफलामाह अथातो देव इति । भृगुवल्ल्याम 'ब्रह्मणः परिमरः' इत्यत्राप्येवम्भूतोऽर्थ: परिष्कारे द्रष्टव्यः । वायुं प्राण इति । ज्वलनाद्यभावरूपमरणात् पूर्वमग्न्यादीनां ज्वलनाद्युपयोगितया स्थितः प्राणो मरणानन्तरं वायौ लीन इत्यर्थः । वायु देवता अग्न्यादौ कृतं प्राणनव्यापारं तदा त्यजतीत्युक्तं भवति । उदीरते = उद्गच्छन्ति । ईर गती । बहुवचनम् । एवमधिदैवतमग्न्यादित्यचन्द्रमोविद्युतां विलय उक्तः। वाय्वधीनत्वात् तद्वयापारस्य । अथाध्यात्मं वाक्चक्षुश्श्रोत्रमनसां प्राणे लय १३२ श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता को.२. विद्वांसमुभौ पर्वतौ अभिप्रर्वेतयातां दक्षिणश्चोत्तरश्च तुस्तूर्षप्रमाणौ, न हनं स्तृन्वीयाताम् । अथ य एनं द्विषन्ति, यांश्च स्वयं द्वेष्टि, त एवैनं परिम्रियन्ते ॥१३॥ अथातो निःश्रेयसादानम् -एता हवै देवता अहंश्रेयसे विवदमाना अस्माच्छरीरादुश्चक्रमुः। तद्धाप्राणत् शुष्कं दारुभूतं शिश्ये । अथैनद् वाक् प्रविवेश । तद् वाचा वदत् शिश्य एव । अथैनच्चक्षुः प्रविवेश । तद् वाचा वदत् चक्षुषा पश्यत् शिश्य एव । अथैतच्छ्रोत्रं प्रविवेश। तद्वाचा वदत चक्षुषा पश्यच्छोण भृण्वत् शिश्य एव ! अथैनन्मनः प्रविवेश। तद्वाचा वदत् चक्षुषा पश्यच्छ्रोत्रेण शृण्वन्मनसा ध्यायच्छिश्य एव । अथैनत् प्राणः प्रवि- वेश। तत् तत एव समुत्तस्थौ । ता वा एताः सर्वा देवताः प्राणे निःश्रेयसं विदित्वा प्राणमेव प्रज्ञात्मानमभिसंभूय सहैवैतैः सर्वैरमाच्छरीरादुत्क्रामति । स वायुप्रतिष्ट (विष्ट) आकाशात्मा स्वरेति । स तूद्गच्छति, यत्रैते देवाः, तत् प्राप्य यदमृता देवाः तदमृतो भवति । य एवं वेद ॥ १४ ॥ उच्यते अथाध्यात्ममिति । वाचा वक्तुमशक्यमपि पश्यति ; द्रष्टुमशक्यमपि शृणोति, अप्राप्त- श्रवणमप्यन्तश्चिन्तयतीत्याशयेन वागादितेजसां चक्षुरादिषु लयकथनम् । प्राणं प्राण इति । तत्तदिन्द्रियप्रेरणव्यापारः प्राणकृतः तदा पृथङ् न तिष्ठतीति यावत् । (१३) छान्दोग्यबृहदारण्यकादिप्रसिद्धः प्राणप्राधान्यवाद इहापि क्रियते। एतद्विज्ञानफलञ्च देवदमृतत्वम् । सर्वाभेदान्यत्रेमे" इति सूत्रे अन्यत्रेति इदं कौषीतकिप्रकरणमेव गृहीत्वा छन्दोग्यबृहदारण्यकश्रुतविद्याक्यं विचार्य स्थापितम् । परन्तु भावप्रकाशिकाशारीरकशास्त्रार्थदीपिकादौ परानुरोधेनेव वाक्यमिदं कौषीतकीदशमाध्यायगतत्वेन निर्दिष्टमस्ति । तन्नूनं कौषीतकिब्राह्मणपूर्वभागमेलनेन स्यात् । निःश्रेयसादानम् प्राणादिदेवतानां मध्ये प्रण देवतया श्रौष्ठयस्वीकरणम् । उपवर्ण्यत इति शेषः । अहंश्रेयसे स्वस्येतरामेक्षयोत्कर्षमुद्दिश्य । तद्धाप्राणदिति । त: शरीरं सर्वासां निष्क्रान्तत्वात् निष्प्राणं शिश्ये इति । शिश्य एवेति । मुख्यप्राणस्य पुष्कलप्रवेशाभावात् वागादिप्रवेशाधीन व्याहारादिकर्तृत्वेऽपि नोत्थानसमर्थमासीदित्यर्थः । न च सर्वथा मुख्यप्राणसंबन्धाभावे बागादिव्यापारा एव कथमिति शङ्क्यम्-- सर्वथा प्राणसंबन्धाभावे शवत्वप्रसङ्गात् पुष्कलतत्प्रवेशाभावस्यैवेष्टत्वात् । प्रज्ञात्मानम् स्वकीयप्रज्ञारूपव्यापार निर्वाहकम् ; यद्वा प्रज्ञजीवरूपनिर्वाहकविशिष्टम् । एतैः सर्वैः दर्शनादिव्यापारैः सह ! आकाशात्मानः इति, धूमादिमागें आकाशस्य निविष्टत्वात् ; अवकाशाभावे गमनायोगेन तदपेक्षत्वाद्वा। १४ - -6 , , 1 - . कौषीतक्युपनिषत्प्रकाशिका १३३ अथातः पितापुत्रीयम् , संप्रदानमिति चाचक्षते । पिता पुत्रं प्रेष्यन्नाह्वयति । नवैस्तृणैरगारं संस्तीर्याग्निमुपसमाधायोदकुम्भं स पात्रमुपनिधायाहतेन वाससा संप्रच्छन्नः पिता शेते । एत्य पुत्र उपरिष्टा- दभिनिपद्यत इन्द्रियैरिन्द्रियाणि संस्पृश्य: अपिवाऽस्याभिमुखत एवासीत । अथास्मा आसीनायाभिमुखायैव संप्रदध्यात् । अथास्मै संप्रयच्छति, 'वाचं मे त्वयि दधानी' ति पिता; वाचं ते मयि दधे' इति पुत्रः । 'प्राण मे त्वयि दधानी' ति पिता ; 'प्राणं ते मयि दध ' इति पुत्रः । 'चक्षुर्मे त्वयि दधानी' ति पिता; 'चक्षुस्ते मयि दध' इति पुत्रः । 'श्रोत्रं मे त्वयि दधानी' ति पिता; 'श्रोत्रं ते मयि दध' इति पुत्रः । 'कर्माणि मे त्वयि दधानी ति पिता । 'कर्माणि ते मयि दध ' इति पुत्रः । 'सुखदुःखे मे त्वयि दधानी' ति पिता। 'सुखदुःखे ते मयि दध' इति पुत्रः 'आनन्दं रतिं प्रजातिं मे त्वयि दधानी' ति पिता। आनन्दं रतिं प्रजातिं ते मयि दध' इति पुत्रः । 'इत्यां मे त्वयि दधानी' ति पिता । ' इत्यां ते मयि दधे' इति पुत्रः । 'मनो मे त्वयि दधानी' ति पिता । 'मनस्ते मयि दध' इति पुत्रः । 'प्रज्ञा मे त्वयि दधानी' ति पिता। 'प्रज्ञा ते मयि दध' इति पुत्रः । यद्यु वा उपाभिगदः स्यात् , समासेनैव ब्रूयात् -'प्राणान् मे त्वयि दधानी' ति पिता; 'प्राणांस्ते मयि दधे' इति पुत्रः। अथ दक्षिणायदुपनिष्कामति । तं पिताऽनुमन्त्रयते, 'यशो ब्रह्मवर्चसं कीर्तिस्त्वा जुषता' मिति । अथेतरः सव्यमन्वंसमभ्यवेक्षतेः पाणिनाऽन्तर्धाय वस्त्रान्तेन वा प्रच्छाद्य, 'स्वर्गान् लोकान् कामानाप्नुही' ति । स यद्यगदः स्यात्, पुत्रस्यैश्वर्ये पिता वसेत् , परि अथातः संप्रति ' रिति बृहदारण्यकोक्तं संपत्तिकर्म प्रस्तौति अथातः पितापुत्रीमिति । एत्येति । पितृसमीपमागत्येत्यर्थः । उपरिष्टादभिनिष्पद्यते। शयानेन पित्रोत्तानमुखेन स्वदर्शनानुकूलं समीपेऽवनतस्तिष्ठतीत्यर्थः । पक्षान्तरमाह अपिवेति । उपाभिगदः स्यात् संनिहित परिव्याप्तरोगतया प्रत्येकग्रहणेन वक्तुमसमर्थः स्यात् । दक्षिणावृत् दक्षिणमावर्तमानः । प्रादाक्षिण्येनेति यावत् । इतरः पुत्रः । अगदः स्यात् निवृत्तगदश्चेत् । पुङ्गस्येश्वर्ये पुत्राधीनः । - 1 - - . श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता वा व्रजेत् । यद्यु वै प्रेयात् , तथैवेनं समापयेत् , यथा समापयितव्यो भवति ॥१५॥ इति कौषीतकिब्राह्मणोपनिषदि द्वितीयोऽध्यायः । ३ अथ तृतीयोऽध्यायः प्रतर्दनो ह वै दैवोदासिरिन्द्रस्य प्रियं धामोपजगाम युद्धेन [च] पौरुषेण च (१)। तं हेन्द्र उवाच, प्रतर्दन ! वरं ददानीति (२) प्रतर्दनी--पौरुषेण च । दिवोदासस्यापत्यं दैवोदासिः । नाम्ना प्रतर्दनः युद्धसाधनबलेन शौर्येण च युक्तः इन्द्रस्य प्रियं स्थानं स्वर्ग उपगतः इत्यर्थः ॥ १ ॥ तं. ददानीति स्पष्टोऽर्थः ॥ २ ॥ परि वा व्रजेत् संन्यास वा कुर्यादित्यर्थः । अगदत्वपक्षे वक्तव्यमुक्त्वा पक्षान्तरे वक्तव्यमाह या वा इत्यादिना । अस्य संप्रदानस्यापि मुख्यप्राणतदधीनस्थितिप्रवृत्तिकेन्द्रियरूपसर्व- प्राणविषयकत्वादिहैतदुक्तिः। प्राची पर्यङ्कविद्यैव प्रातर्दन्यादिवत् तथा । परविद्या न काऽपीह द्वितीयेऽध्याय ईक्ष्यते ।। तथापि सूत्रभाष्यादौ ब्रह्मदृष्टिप्रहात् तथा । अत्र निःश्रेयसादानस्योक्तस्यानूक्तिदर्शनात् ॥ चतुरध्यायरूपेण गणनात् सकलैरिह । अभाषितोऽपि व्याख्याय घटितो मध्यपात्ययम् ।। इति कौषीतक्युपनिषद्वितीयाध्यायपरिष्कारः प्राणेन्द्रशरीरकपरमात्मोपासनरूपा प्रतर्दनविद्या प्रस्तूयते । अस्याः फलं चिरायुष्टचिरकालस्वर्गस्थितिपूर्वकमोक्षप्राप्तिरिति सप्तदशे वाक्ये वक्ष्यति । युद्धेन च पौरुषेण चेत्यत्र चकारबलात् एकरूपस्तृतीयार्थो वाच्य इति गम्यते । तत्र युद्धरूपप्रयोजनायेत्यर्थविवक्षा चेत् अग्नेन वसतीत्यत्रेव क्रियते, तदा पौरुषरूपप्रयोजनायेति पौरुषेणेत्यनेन विचक्षणीयम् । तदन्वयश्च न समास: । अतः सहयोगे तृतीयामेव स्वीकृत्य युद्धेनेत्यस्य युद्धसाधनबलेनेत्यर्थे लक्षणा स्वीकृता। तत्र देवासुरयुद्धस्य प्रसक्तत्वात् स्वस्य च पौरुषवत्त्वादयं प्रार्थितो जगामेत्यर्थेऽपि न दोषः । युद्धेन पुरुषकारेण च कारणेनेति अद्वैतिटीका ॥ १ ॥ कौषीतक्युपनिषत्यकाशिका . स होवाच प्रतर्दनः, त्वमेव [मे'वरं ] वृणीष्व, यं त्वं मनुष्याय हिततमं मन्यसे इति । (३) तं हेन्द्र उवाच, न वै वरं परस्मै वृणीते (न वै वरमवरस्मै वृणीते) (न वै परोऽपरस्मै वृणीते !) त्वमेव वृणीष्वेति ॥४॥ 'अवरो वै तर्हि किल मे' इति होवाच प्रतर्दनः ॥ ५ ॥ अथो खल्विन्द्रः सत्यादेव * नेयाय ॥ ६॥ सत्यं हीन्द्रः ॥७॥

  • सत्यादेवते यायेति भाष्ये पा..

स.-मन्यसे । सर्वज्ञस्त्वं यं वरं मनुष्याय मे हिततमं मन्यसे, त्वमेव वृणीष्व ; नाहमज्ञः स्वहिततमं वरं वेद्मीति ॥ ३ ॥ तं. वृणीष्वेति । न ह्यन्योऽन्यार्थं वरं वृणीते । अतः त्वदभिलषितं वरं त्वमेव मत्तो वृणीष्वेत्यर्थः ॥ ४ ॥ अवरो-प्रतर्दनः । यदि हि त्वयाऽपि न व्रियते, तर्हि मम हिततमस्य वरस्यापरिज्ञानात् वराभाव एव प्राप्त इति प्रतर्दन इन्द्रमुवाचेत्यर्थः ॥ ५ ॥ अथो-नेयाय । एवमुक्त इन्द्रः, ते वरं ददामीति सत्याद्वाक्यात् नापेतः ॥ ६॥ तत्र हेतुमाह सत्यं हीन्द्रः । इन्द्रस्य सत्यप्रधानत्वादित्यर्थः । ततश्च वरं ददानीति मदुक्तं वाक्यमसत्यं मा भूदित्यमन्यतेत्यर्थः । केचित्तु-सत्या देवतेयाय सत्यं हीन्द्र इति पाठे, तं हेन्द्र उवाचेति शेषः । वचनप्रकारमेवाह-सत्या देवतेयाय सत्यं हीन्द्र इति । सत्या देवता सत्यवाक्या परमात्मरूपा देवता त्वामियाय स्वामविष्टवती । सत्यवाक्यपरमात्मावेशवशाद्धि, स्वमेव वरं वृणीष्वे' ति वाक्यं स (त्वं.) प्रयुक्तवानिति भावः । परमात्मनः सत्यवाक्यत्वप्रसिद्धि दर्शयति सत्यं हीन्द्र इति । इन्द्रः परमात्मेत्यर्थः-इति वदन्ति ॥ ७ ॥ 2 श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता स होवाच मामेव विजानीहि । एतदेवाहं मनुष्याय हिततमं मन्ये, यन्मां विजानीयात् ॥ ८॥ विशीर्षाणं त्वाष्ट्रमहनम् ॥९॥ अरुन्मुखान् यतीन् सालायुकेभ्यः प्रायच्छम् ॥१०॥ 1. विजानीयाम् . 2. भवाङ्मुखान् . स होवाच-विजानीयाम् । यदि ते हिततममुपदेष्टव्यम् , तर्हि मदुपासनमेव हिततमं मोक्षसाधनमिति मन्मतम् । अत इतरत् परित्यज्य मामुपास्वेत्यर्थः । अतः(त्र :) प्रसिद्धजीवभावस्येन्द्रस्य हिततमत्वलक्षणमोक्षसाधनत्वाश्रयो- पासनकर्मत्वासंभवात् मामिति शब्दः स्वात्मभूतं परमात्मानमभिदधाति । अतः ?] 'य आत्मनि तिष्ठन् ', ' अन्तः प्रविष्टः शास्ता जनानां सर्वात्मा' इति शास्त्रेण, 'स्वस्याप्यात्मभूतः परमात्मा अहम्बुद्धिशब्दाश्च परमात्मपर्यन्ताः' इति जानत इन्द्रस्य स्वात्मभूते परमात्मनि मामिति शब्दप्रयोगे नानुपपत्तिः । ननु स्वायत्ते शब्दप्रयोगे असन्दिग्धं परमात्मवाचकमेव पदं प्रयुज्यताम् । किं न्यायलभ्यपरमात्मपर्यवसानेन मामिति शब्देनेति चेत्-स्यादेवम् , यदि परमात्मस्वरूपमात्रोपासनं विधित्सितं स्यात् । अपि तु स्वशरीरकतया । अतो मामिति निर्देशः उपपद्यते ॥ ८॥ तत्क्रतुन्यायेन स्वोपासकस्य पापाश्लोषं वक्तुं स्वस्य पापाश्लोषं दर्शयति त्रिशीर्षाणम् -- अहनम् । त्रिशिरस्कं त्वष्टपुत्रं विश्वरूपं हतवानस्मि ॥ ९ ॥ अरुन्मुखान्-प्रायच्छम् । रौतीति रुत् वेदः। रुत् मुखे न विद्यते येषां ते अरुन्मुखाः । वेदान्तविमुखान् यतीन् वनश्वविशेषेभ्यः स्वादनाय प्रायच्छम् ॥ १० ॥ अतो मामिति निर्देश उपपद्यत इति । मदन्तर्यामिणमिति स्पष्टीनिर्देशोस्तु इति चेन्नस्वात्मप्रकारकपरमात्मविशेष्यकोपासनस्य विवक्षितस्य तत्रालामात् । न च, ‘स म आत्मेति विद्या 'दिति वक्ष्यमाणपरमात्मोपासनैक देशभूतं मामिति स्वात्मोपासनमात्रमेवानन्द्रेणोध्यतामिति वाच्यम्-तन्मात्रोपासनस्य हिततमत्वायोगात् ॥ ८॥ त्रिशीर्षाणं त्वाष्ट्रमहनमिति । विश्वरूपो वै त्वाष्ट्रः पुरोहितो देवानामासीत् स्वस्नीयो. ऽसुराणाम् । तस्य पुरोहितस्य ब्राह्मणस्य वधे ब्रह्महत्यया भाव्यम् । तदश्लेषो विद्याबलात् ।। ९॥ रौतीति। वक्ति मानान्तरागोचरपरमार्थादिकमिति रौतीत्यस्यार्थः । किमिति यतीनां साधूनां मारणमित्यत्र अरुन्मुखत्वादिति हेतुवर्णनमिदम् । पापप्रयोजकाकारस्त यतित्वमेव ॥ १० ॥ , कौषीतक्युपनिषत्प्रकाशिका बह्वीः सन्धा अतिक्रम्य दिवि प्राह्लादीनतृणहम्, अन्तरिक्षे पौलोमान् पृथिव्यां कालकञ्जान् ॥११॥ तस्य मे तत्र न लोम चामीयत ॥१२॥ स यो मां 'विजानीयात् , नास्य केन च कर्मणा लोको मीयते न मातृवधेन, न पितृवधेन, न स्तेयेन, न भूणहत्यया; नास्य पापं चकृषों मुखं नीलं वेति ॥ १३ ॥ 1. कालकाश्यान् 2. न लोमचनामीयत 3. पापञ्चनचकृषोमुखं नीलं वेत्तीति । . बह्वीः- अतृणहम् = न हनिष्यामिति कृता बह्वीः प्रतिज्ञा अतिक्रम्य दिवि वर्तमानान् प्रह्लादपुत्रान् अतृणहम् । 'तृण (तृदिर्) हिंसाया' मिति हि धातुः । अन्तरिक्षे पौलोमान् पुलोभसुतान् , पृथिव्यां कालकञ्जाख्यासुरांश्च हिंसितवानस्मि ॥ ११ ॥ तस्य-अमीयत । एवं हिंसितवतो मे लोमापि नाहिंस्यत; ब्रह्मविद्याप्रभावादित्यर्थः ॥ १२ ॥ स यो मां-नील वेति । य एतादृशमदात्मानं परमात्मानमुपास्ते, तस्य केनापि कर्मणा मातृवधपितृवधस्तेयभूणहत्यादिलक्षणेन परलोकप्राप्तिर्न विरुद्धयते । एवं पापं कृतवतोऽपि, 'मया ईदृशं पापं कृत ' मिति निर्वेदजनितमुखवैवर्ण्यमपि नास्तीत्यर्थः । चकृष इति तु क्वसन्तात् षष्ठो || १३ ॥ स यो मामिति वाक्यं त्वा हननादिकर्तृत्व समानाधिकरण-पापाश्लिष्टत्वशालीन्द्रशरीरकपरमात्मोपासनपरम् । ननु न मातृवधेनेत्याद्युक्तमघं किं विद्यापूर्वं पाथि, उतोत्तरभावि । नाद्यः ; सञ्चितानन्तपापप्रणाशकत्वाद् विद्यायाः कतिपयपापमात्रनिर्देशेऽनौचित्यात् । उत्तराघविषयत्व एक वाक्यस्वारस्याच्च । नान्यः; प्रामादिकमात्रोत्तराघाश्लेषस्यैव श्रीमाष्ये भाषितत्वेन तद्विरोधादिति चेन्न - अत्र भाष्ये पाथोश्लेषपदप्रयोगेणोत्तराविषयत्वस्य सूचितत्वात् । परविद्यायाः प्रामादिकमात्राश्लेषहेतुत्वमुत्सर्गः। क्वचित्तु वचनबलात् बुद्धिपूर्वपापाश्लेषकरत्वमपि । यथा पञ्चाग्निविद्यानिष्ठस्य पातकिसंसर्गस्य दोषानापादकत्वं (५. १०.) छान्दोग्ये, 'य एतानेवं पञ्चाग्नीन् वेद, न स ह तैरप्याचरन् पाप्माना लिप्यते' इति--तथेह मातृवधादिसर्वदोषाश्लेषोऽपीति ॥१३॥ 1A . कौ. ३. १३८ श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता स होवाच, 'प्राणोऽस्मि प्रज्ञात्मा; तं मामायुस्मृतमित्युपास्स्व ॥१४ आयुः प्राणः । प्राणो वा आयुः; प्राण उवा' अमृतम् । यावध्द्यस्मिन् शरीरे प्राणो वसति, तावदायुः । प्राणेन ह्येवामुष्मिन् लोकेऽमृतत्वमाप्नोति ॥ १५॥ 1 1.वा चामृतम् । -- एवं चेतनविशेषरूपस्वविशिष्टपरमात्मोपासनमुक्त्वा अचेतनविशेषरूपप्राणविशिष्टोपासनमाह स होवाच - उपास्स्व । प्रज्ञारूप आत्मा प्रज्ञात्मा जीवः । जीवशरीरक इत्यर्थः । जीवशरीरकोऽहम् । प्राणोऽस्मि प्राणशरीरकोऽहमस्मि । तादृशं प्राणशरीरकं माम् आयुरमृतमित्युपास्स्व ॥ १४ ॥ कथं प्राणशरीरकस्यायुष्टामृतत्वे इत्याशङ्क्याह आयुः-आप्नोति । शरीरे प्राणस्थितेरुच्छ्वासादिलक्षणायुस्साधनत्वादायुः प्राणः । लोकान्तरे चिरस्थायित्वरूपामृतत्वप्राप्तेः प्राणाधीनोपायानुष्ठानसाध्यत्वात् प्राणस्यामृतत्वम् । अत आयुष्ठामृतत्वे प्राणस्योपपद्येते । तद्वारा परमात्मनश्वोपपत्ते; आयुष्ठामृतत्वाभ्यां प्राणशरीरक- ब्रह्मण उपासनमुपपद्यते । यद्वा व्यासार्योक्तरीत्या तं मामायुरिति वाक्ये मामिति जीवविशिष्टतोच्यते । आयुरिति प्राणविशिष्टता । 'आयुः प्राण ' इति ह्यनन्तरमेव श्रवणात् । आयुरमृतमिति स्वेन रूपेणावस्थितिः । [अतः एवञ्च अस्मिन्नेव वाक्ये स्वेन रूपेण, चिदचिद्विशिष्टतया च त्रिविधोपासनं विधीयते । अतो नोपासनात्रयविधिकृतवाक्यभेद इति द्रष्टव्यम् ॥ १५ ॥ आयुष्ठामृतत्वयोः प्राणद्वारैवोपास्ये समन्वयस्यात्र स्पष्टमवगमात् तथैव व्याख्याय व्यासार्यवर्णितमप्याह यद्वेति । अस्मिन् पक्षे, 'प्राणेन ह्यमुस्मिन् लोके ऽमृतत्वमानाती' ति वचनम् , अमृतमित्युपस्स्वेत्युक्तामृतत्वोपपादनपरं नेष्टम् । किंतु आयुः प्राण इत्युक्तायुष्टोपपादनशेषतथैव प्राणे आयुष्टामृतत्वयोः कथनपरं ग्राह्यम् । मुख्य प्राणस्य स्वपरिकरभूतेन्द्रियैः सह ऐश्वर्यरूपैहिकामुष्मिकसर्वपुरुषार्थप्रतिलम्भनायामुत्राप्यनुवर्तम नत्वात् प्राणेनामृतत्वमाप्नोतीत्युच्यते । मोक्षे प्राणस्याननुवृत्तेः जीवस्यैव तत्र भोग्यभोक्तरूपेण स्थितेः प्रज्ञात्मेत्युक्तप्रज्ञरूपजीवग्रहणेन प्रज्ञया सत्यं संकल्पमेतीत्युक्तम् । वाक्यभेद इति । 'मामेव विजानीही ' त्यत्र चिद्विशिष्टोपासनविधिः । इद्द प्राणविशिष्टोपासनविधिरिति उपासनानां पृथक्पृथग्विधिर्नेत्यर्थः । १५ -कौषीतक्युपनिषत्प्रकाशिका 1 प्रज्ञया सत्यं 'संकल्पमेति ॥ १६ ॥ स यो मामायुरमृतमित्युपास्ते सर्वमायुरस्मिन् लोक "एति। आप्नोत्यमृतत्वमक्षितिं स्वर्गे लोके ।। १७ ।। तद्धैक आहुः एकभूयं वै प्राणा गच्छन्तीति ॥ १८ ॥ 1. सत्यसंकल्पम् .. एवाप्नोति. प्रज्ञात्मत्वविशिष्टोपासनस्य फलमाह प्रज्ञया - एति । अपहतपाप्मत्वादिगुणाष्टकविशिष्ट त्व ] लक्षणं ब्र (ब्रा?) ह्मरूपमित्यर्थः ॥ १६ ॥ आयुरमृतत्वगुणविशिष्टप्राणोपासनस्य फलमाह -स यो-लोके । अक्षितिं चिरकालावस्थायित्वम् । ततश्च मधुविद्यायाः वस्वादिपदप्राप्तिपूर्वकब्रह्मप्राप्तिवत् अस्या अपि विद्यायाश्विरायुष्टपूर्वकचिरकालस्वर्गवाप्तिपूर्वकब्रह्मप्राप्तिः फलमित्युक्तं भवति ॥ १७ ॥ उपास्यमानस्य प्राणस्य प्राणान्तरापेक्षया श्रैष्ठ्यं वक्तुं पूर्वपक्षमाह तद्धैके- गच्छन्तीति । मुख्यप्राणश्चेतराणि चेन्द्रियाणि एकैकस्मिन् कार्ये कर्तव्ये परस्परसाह्यलक्षणमेकभावं यान्ति । अतो मुख्यप्राणस्य प्राणान्तरसाम्यमेवेति केचिदाहुरित्यर्थः ।।१८ युगपत् सर्वेन्द्रियकार्यादर्शनात् पृथक्पृथगिन्द्रियाणां स्वस्वकार्ये असामर्थ्यावधारणात् एकेन्द्रियेण कार्य क्रियमाणे अन्येन्द्रियाणि तत्र सहकारीणि भवन्ति, न पृथक् कार्ये क्षमन्त इति सर्वस्य कर्यस्य सर्वाधीनत्वात् प्राणानां समबलत्वमेवेति केषाश्चित् पक्षं स्वयमिन्द्र उपवर्ण्य, एवमु हेतदिति तदिन्द्र ऊरीकृत्यैवोपरि मुख्यप्राणस्य प्राबल्यं प्रकारान्तरेणाचष्ट । सोऽयमूरीकारः किमेकेन्द्रियकार्यकाले इन्द्रियान्तरकार्याभावमात्रे, उत तत्तदिन्द्रियस्य स्वकार्ये अन्येन्द्रियसहकारकत्वेऽपीति विमृश्यमेतत् । व्यर्थं तावत् चक्षुरादिकं प्रति श्रोत्रादीनां सहकारित्वकल्पनम् । मनसः सर्वेन्द्रियसहकारित्वात् , चक्षुःकार्य काले मनः तस्यैव सहकारि भवतीति मनोरूपसहकारिविरहादेव श्रोत्रादिकं स्वकार्ये असमर्थमिति सर्वदर्शनमरण्यैवोपपत्तेः । वक्ष्यति चेहापि, 'प्रज्ञया वाचं समारुह्य,' 'न हि प्रज्ञापेता वाङ नाम किश्चन प्रज्ञापयेत्' इत्येवं मनसः सहकारित्वम् । किञ्च मुख्यप्राणस्य कार्ये इन्द्रियरूपप्राणानां सहकारित्वमसंभवि; तत्कार्योच्छ्वासनिश्वासादिना सह युगपदेव चक्षुरादिकार्यदर्शनेन तत्कायें एतदुपक्षयाभावात् ! एवं चक्षुराद्यभावे प्राणनव्यापारसद्भावस्य वक्ष्यमाणत्वात् मुख्यप्राणव्यापारः प्राणान्तरनिरपेक्ष एवं । एवं बधिरादेरपि दर्शनादिकार्याक्षते: श्रोत्रादेः चक्षुरादिमहकारित्वं दुर्वचमेव । अतः, चक्षुः पश्यत् सर्वे प्राणा अनुपश्यन्ती' त्यादिवाक्यस्य नेन्द्रियान्तर सहकारित्वे तात्पर्यम् । किंतु एककार्यकाले अन्येषामव्यापृतत्वमात्रे । सर्वथा मुख्यप्राणस्येतरसाम्यमितो न सिद्धयति चेति । अत एव पूर्वपक्षमाहेत्यवतारिकायां भाषितम् । अतो नैष केषाश्चिद् वास्तवः पक्ष इति ।। १८ ॥ -- 3B 3 श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता [ को. ३. न हि कश्चन शक्नुयात् सकृद्वाचा नाम प्रज्ञापयितुम् , चक्षुषा रूपम् , श्रोत्रेण [श्रोतु] शब्दम् , मनसा ध्यान (तु) मिति ॥ १९ ॥ एकभूयं वै प्राणा [भूत्वा] एकैकं सर्वाण्ये[वै]तानि प्रज्ञापयन्ति ॥ २०॥ वाचं वदन्ती (ती) सर्वे प्राणा अनुवदन्ति ॥ २१ ॥ चक्षुः पश्यत् सर्वे प्राणा अनुपश्यन्ति । श्रोतं शृण्वत् सर्वे प्राणा अनुशृण्वन्ति । मनो ध्यायत् सबै प्राणा अनुध्यायन्ति । प्राणं प्राणन्तं सर्वे प्राणा अनुप्राणन्तीति । एवमुहै [वै] तदिति हेन्द्र उवाच ॥२२॥ अस्ति त्वेव' प्राणानां निश्रेयसम् ॥ २३ ॥ जीवति वागपेतः मूकान् हि पश्यामः ॥ २४ ॥ J. अस्तित्वे च शां 2. निःश्रेयसादानम् ३.हि पश्याम इत्थेतस्थाने सर्वत्र, 'विपश्याम' इति । तत्रोपपत्तिरुच्यते न हि--ध्यातुमिति । न हीन्द्रियजातं युगपदेव स्वकार्यं जनयितुमीष्ट इत्यर्थः ॥ १९ ॥ फलितमाह एकभूयं--प्रज्ञापयन्ति । तस्मात् सर्वे प्राणा एकत्वं प्राप्य एकैक [भूत्वा ?) सर्वाण्येतानि नामरूपशब्दादीनि प्रज्ञापयन्ति ॥ २० ॥ तदेव प्रपञ्चयति वाचं--अनुवदन्ति । सहायतया तिष्ठन्तीत्यर्थः । एव- मुत्तरत्रापि ॥ २१ + २२) अथापि मुख्यप्राणस्य विशेषं दर्शयति अस्ति त्वेव-। प्राणानां मध्ये मुख्यप्राणस्य श्रेष्ठयमस्तीत्यर्थः ॥ २३ ॥ तदेव प्रपञ्चयति जीवति--- । वागिन्द्रियराहित्येऽपि शरीरधारणमस्ति । मूकानां दर्शनात् । एवमुत्तरत्रापि द्रष्टव्यम् ॥ २४ ॥ एतद्विद्यान्ते, ‘स म आत्मेति विद्यात्' इति अस्मच्छव्दप्रयोगात्। कृत्स्नाऽपि विद्या इन्द्रोक्तिरूपैवेति स्पष्टम् । एवञ्च सति इह मन्ये इति हेन्द्र उवाचेति श्रुतिलेखनम् , मुख्यप्राणश्रैष्ठयं वक्ष्यन् इन्द्रोऽपीदं साम्यमीषदङ्गीचकार हेत्याश्चर्यप्रकटनाय । (२२) कौषीतक्युपनिषत्प्रकाशिका जीवति चक्षुरपेतः; अन्धान् हि पश्यामः । जीवति श्रोतापेतः; बधिरान् हि पश्यामः । जीवति बहुच्छिन्नः, जीवति उरश्छिन्नः इति एवं हि पश्यामः ॥ २५ ॥ अथ खलु प्राण एव प्रज्ञात्मेदं शरीरं परिगृह्योत्थापयति ॥ २६ ॥ तस्मादेतदेवोक्थ (त्थ) मुपासीत ।। २७ ।। यो वै प्राणः सा प्रज्ञा । या वै प्रज्ञा, स प्राणः । सह ह्येतावस्मिन् शरीरे वसतः सहोत्क्रामतः :॥ २८ ॥ जीवति बाहुच्छिन्नो जीवत्युरश्छिन्न इत्येवं हि पश्यामः । छिन्नोरस्को जीवति, छिन्नबाहुर्जीवतीत्येवं ह्यनुभूयते ॥ २५ ॥ अथ खलु-उत्थापयति । अथखलुशब्दः प्रसिद्धौ । मुन्न्यप्राण एव प्रज्ञात्मा । प्रज्ञाशब्दोऽत्र जीवपरः । स आत्मा सहायो यस्य स प्रज्ञात्मा । जीवसहायको मुख्यप्राण एव मृतप्रायं शयानं शरीरं परितो गृहीत्वा उत्थापयति ॥ २६ तस्मात् -- उपासीत । तस्मादितरेन्द्रियाणि परित्यज्य मुख्यप्राणमेवोत्थापयितृत्वगुणविशिष्टमुपासीत ॥ २७ ॥ यो वै-सहोत्क्रामतः । अत्रापि प्रज्ञाशब्देन जीव उच्यते । जीवपाणावस्मिन् शरीरे सह वसतः; सहोत्क्रामतः । ततो हेतोः जीव एव प्राणः ; प्राण एव जीवः; उभावप्येककार्यकरावित्यर्थः । अतः परमात्मनः प्राणशरीरकत्वेन जीवशरीरकत्वेन चानुसन्धानं युक्तमिति भावः ॥ २८ ॥ अथ खल्वित्यादि । एवं वागाद्यभावकालेऽपि शरीरस्य सम्यक् व्यापृतत्वदर्शनात् प्राणापेतत्वसक्तिकाले शरीरपातस्यैव दर्शनाच्च प्राण एव शरीरं परिगृह्योत्थापयति । तदिदं श्रुत्यन्तरेष्वपि प्रसिद्धं वागादिभिरभ्युपेतश्चेति खलुशब्देन सूच्यते । नन्विन्द्रियान्तराभावकाल इव प्राणाभावकाले जीवसत्तामात्रेण शरीरस्य व्यापृतत्वसंभवात् प्राणोऽपि न प्रधानमिति शङ्कानुन्मेषाय प्राणजीवयोः पृथग्भावाभावं वक्तुं प्राणस्य प्रज्ञात्माभेदारोपणम् । (२६) एतद्विवरणमेव यो वै प्राण इत्यादिना । यादृशः प्राणः, तादृशो जीव इति परमार्थः । तद् विव्रियते सह ह्येताविति । जीवस्य वासवत्त्वे प्राणोऽपि वासवान् । एकस्योत्क्रमवत्त्वेऽन्योडप्युक्रमवान् । अत: प्राणमात्राभावकालो दुर्वच इति भावः । न केवलमेतत् , प्राणजीवयोरुभयोरपि सविषयन्द्रियैकीभावास्पदत्वस्याविशिष्टत्वादपि साम्यामिति । (२८) १४२ श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता [ कौ. ३. तस्यैषैव दृष्टिः एतद्विजानाति (एतद्विज्ञानम्)॥ २९ ।। यत्रतत्पुरुषः सुप्तः स्वप्नं न कथञ्चन पश्यति अथास्मिन् प्राण एवै- 1. कश्चन. तस्यैषैव-विजानाति । तस्य मुख्यप्राणस्य ज्ञातृरूप आत्मा दृष्टिः दर्शनसाधनम् । जडस्य प्राणस्य ज्ञातृरूपजीवसाहित्यादेवोत्थापनादिकार्यकरत्वादिति भावः ॥ २९ ॥ यत्र --भवति । यत्र यद। एतत्पुरुषः एष पुरुषः सुप्तस्सन् न कञ्चन स्वप्नं पश्यति, अथ तदेत्यर्थः-अस्मिन् प्राणे प्राणशरीरके परमात्मनि अयं - एवं प्रधानजीवाभिन्नतया निरीक्ष्ये प्राणे कथं नोत्कर्ष इति व्युत्पादयितुम् तस्यैव दृष्टिरित्याद्यारम्भः । एतद्विजानातीत्यस्य, यदेतत् जीवतत्त्वं विज्ञानकर्तृ एतदेव तस्य दृष्टिः दर्शनसाधकमित्याऽभिमतः । अत्र वागाद्यप्ययकालेऽपि प्राणस्थानप्ययेन स्थितिविषये इदं वक्ष्यमाणमेकं निदर्शनमिति तस्यैषैव दृष्टिरिति वाक्येनोच्यते । तदेव पुनर्विव्रियते एतद् विज्ञानमिति । विजानातीत्येतत्स्थाने विज्ञानमिति पाठस्यैव संप्रति दर्शनात् । निदर्शनमित्यर्थे प्रज्ञानमिति पदप्रयोगस्य न्यायभाष्यादो दृष्ट्त्वात् दृष्टिरित्यस्य विज्ञानमिति पर्यायान्तरेण विवरणम् । प्राणस्यानप्ययेन स्थितिविषये मूर्छारूपनिदर्शनान्तरं वक्तुं पुनः, तस्यैषैव सिद्धिरेतद्विज्ञानमिति वाक्यारम्भः । तदुपरि तस्यैषैव दृष्टिरिति वाक्यं तु कोशान्तरेषु नोपलभ्यते । भाष्येऽपि तत्पाठस्थितौ न किञ्चद् गमकम् । पूर्णमूलखण्डग्रहणपूर्वं प्रकाशिकायां क्रियमाणायाम् , तादृशात् तालकेशात् मूलभागं पृथक्कृत्य व्याख्याभागमात्रं प्रतीकेनापि रहितं पृथङिनवेश्य मुद्रयद्भिः तस्यैषैव दृष्टिरित्यंशस्य मूलत्वकल्पनेन अयथायथं मुद्रणं कृतम् । भाष्ये तु तस्यैषैव सिद्धिरेतद्विज्ञानमिति मूलवाक्यं व्याख्याय तदिदं पूर्वोक्तस्य तस्यैषैव दृष्टिरेतद्विजा- नातीति वाक्यस्य पुनर्वचनपरमिति बोधयितुं प्रवृत्तमिति । सुषुप्तौ मुख्यप्राणमात्रस्योच्छ्वासनिश्वासरूपेणावस्थितेः प्रत्यक्षत्वात् मूर्छायामपि सूक्ष्मरूपेण तत्स्थितेरौष्ण्यदिना गृह्यमाणत्वात् उभयोर्निदर्शनत्वम् । सुषुप्ताविव मूर्छायां प्राणस्य विस्पष्टदर्शनाभावादाक्षेपतः सिद्धिमाभिप्रेत्य दृष्टिरित्यनुक्त्वा सिद्धिरित्युक्तिः । एतद्रीत्या उत्क्रान्तिकाले मुख्यप्राणे इतरप्राणाप्ययस्य शास्त्रैकवेद्यत्वात् तत्र (४१) तस्यैषैव दृष्टिरित्याद्यनुक्तिः । एवमर्थवर्णनसंभवेऽपि विजानातीति पाठमवलम्ब्य भाष्येऽन्यथार्थवर्णनमिति ध्येयम् । एतद्विजानातीतिपाठेऽपि, 'तस्यैषा दृष्टिः यत्रैतदस्मिन् शरीरे संस्पर्शनोष्णिमानं विजानातीति (३.१३.) छान्दोग्यवाक्य इवोक्तरीत्याऽर्थवर्णनं युक्तम्, एतद्विजानातीत्यस्य अनन्तरवाक्यवश्यमाणं विज्ञानातीति यत्, एषैव तस्य दृचिरितिव्याख्यासंभवात् । -- .4 . , कौषीतक्युपनिषत्प्रकाशिका १४३ कधा भवति ॥ ३०॥ तदैनं वाक् सर्वैर्नामभिः सहाप्येति ॥ ३१ ॥ चक्षुः सर्वै रूपैः सहाप्येति ।। ३२ ॥ श्रोत्रं सर्वैः शब्दैः सहाप्येति । मनः सर्वैध्यानैः सहाप्येति ॥ ३३ ॥ स यदा प्रतिबुध्यते - यथाऽग्नेः [ज्वलतो] विस्फुलिङ्गा विप्रतिष्ठेरन् , एवमेवैतस्मादात्मनः प्राणा यथायतनं विप्रतिष्ठन्ते प्राणेभ्यो देवाः; देवेभ्यो लोकाः ॥ ३४ ॥ सुप्तः पुरुषः एकधा भवति । एकधाभावप्रकारश्चोत्तराध्याये वक्ष्यते ॥ ३०॥ तदैनं-सहाप्येति । परमात्मनैकीभूते जीवे स्वकार्येण नामाभिलपनेन सह वागिन्द्रियं लीनं भवतीत्यर्थः ॥ ३१ ॥ चक्षुः-- अप्येति । अत्र रूपशब्दो रूपज्ञानौपयिकव्यापारपरः । एवमुत्तरत्रापि द्रष्टव्यम् ।। ३२ ॥ श्रोत्र ---- अप्येति ॥ ध्यानैः ध्यानौपयिकव्यापारैरित्यर्थः । शिष्टं स्पष्टम् ॥ ३३ ॥ स यदा लोकाः। प्राणाः जीवाः ; देवाः इन्द्रियाणि, लोकाः ज्ञानानि ।। ३४ ॥ वक्ष्यत इति । व्याख्यास्यत इत्यर्थः । (३०) प्राणाः जीवा इति । 'देवाः श्रद्धां जुह्वती ' त्यादौ देवशब्दस्येन्द्रियेषु प्रयोगप्रसिद्धेः, अपौनरुक्त्याय प्राणा इति इन्द्रियग्रहणायोगात् , अग्निविस्फुलिङ्गसादृश्यस्य परमात्मजीवात्मनोः आत्मनः प्राणा इत्यनेनोक्तौ सामञ्जस्यात् , भूमविद्यायाम् , 'आत्मतः प्राण आत्मत आशे 'ति प्राणपदेन जीवग्रहणदर्शनाच्चैवमर्थो वर्णितः । अन्यथा तु प्राणपदेनेन्द्रियग्रहणम् , देवपदेन तदधिष्ठातृदेवताग्रहणं तत्कार्यग्रहणं वा, लोकपदेन इन्द्रियकार्यग्रहणं विषयग्रहणं वेति वक्तव्यम् । विमृष्टमिदं श्रुतप्रकाशिकायाम् । एकपुरुषप्रतिबोधवर्णनार्थे वाक्ये बहुजीवविप्रतिष्ठानवर्णनं न रुचिरमिति चेत् --- अस्तु कोऽप्यर्थः । किमनेन मुख्यप्रमेयबाधनप्रसङ्गरहितेन ॥ ३५ ॥ -- , १४४ श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता तस्यैषैव सिद्धिः ॥ ३५ ॥ एतद्विज्ञानम् ॥ ३६ ॥ [तस्यैषैव दृष्टिः ॥] (1) यत्रैतत्पुरुष आर्तो मरिष्यन् आबल्यं न्येति (त्य) मोहं न्येति, तदाहुः उदक्रमीच्चित्तम् ; न शृणोति; न पश्यति, न वाचा वदति- अथामिन् प्राण एवैकधा भवति ॥ ३७॥ तदैनं वाक् सर्वैनामभिः सहाप्येति ॥ ३८ ॥ चक्षुः सर्वै रूपैः सहाप्येति, श्रोत्रं सर्वैः शब्दैः सहाप्येति, मनः सर्वैध्यानैः सहाप्येति । स यदा प्रतिबुध्यते ॥ ३९ ॥ . - तस्यैषैव सिद्धिः तस्य एवम्भूतस्य मुख्यप्राणस्य सिद्धिः कार्यसाधकम् एतद्विज्ञानम् एतस्य जीवस्य यत् विज्ञानम् , तदेव साधकम् । अथवा विज्ञानलक्षणमेतदात्मत्वं (त्मतत्त्वं ?) साधकमित्यर्थः । प्राणजीवौ एकतामापन्नौ एककार्यसाधकाविति यावत् । तस्यैषैव दृष्टिः एतद्विजानातीत्युक्त एवार्थोऽनेनापि वाक्येन दार्ढ्योक्तः ॥ ३६ ॥ सुप्तौ मुख्यप्राणस्येतरप्राणाप्ययोद्गमनापादानहेतुत्वमुक्त्वा मूर्छायामपि तदाह यत्रैतत् - एकधा भवति । यदा एष पुरुषः व्याध्यादिना पीडितो मरिष्यन् आबल्यम् । अबलस्य भाव आबल्यम् बलराहित्यं न्येति नितरामेति गच्छति । मोहं मूर्छा न्येति पाप्नोति, तदा समीपवर्तिन आहुः, चित्तमुदक्रमीत् । मनः निलीनमित्यर्थः । तत्र हेतुः न शृणोति न पश्यति न वाचा वदतीति । अथ तदा अस्मिन् प्राणे प्राणशरीरके परमात्मनि ऐकध्यं प्रयातीत्यर्थः ॥ ३७+३८ ॥ स यदा प्रतिबुध्यते । आयुश्शेषौषधवशादित्यर्थः ॥ ३९ ॥ इत्युक्त एवार्थ इति । इति पूर्ववाक्याभ्यामुक्त एवार्थ इत्यर्थः । एकोनत्रिंशवाक्ये सर्वं द्रष्टव्यम् । (३६) कौषीतक्युपनिषत्प्रकाशिका यथाऽग्नेः (ज्वलतो) विस्फुलिङ्गा विप्रतिष्ठेरन् , एवमेवैतस्मादात्मनः प्राणाः यथायतनं विप्रतिष्ठन्ते, प्राणेभ्यो देवाः, देवेभ्यो लोकाः ॥ ४०॥ स यदाऽस्माच्छरीरादुत्क्रामति वागस्मात् सर्वाणि नामान्यभिविसृजते ॥ ४१ ॥ वाचा सर्वाणि नामान्याप्नोति ।। ४२ ॥ [स प्राणो वाचा सर्वाणि नामान्याप्नोति ] (2) घ्राणोऽस्मात् सर्वान् गन्धानभिविसृजते । घाणेन सर्वान् गन्धानाप्नोति ॥ ४३ ॥ 1. घ्राणशब्दस्थाने सर्वत्र प्राणशब्दः । उत्क्रान्तावपि मुख्यप्राणस्य सर्वोपजीव्यतामाह यथाग्नेः-लोकाः ॥ ४०॥ स यदा--अभिविसृजते । स प्राणः यदाऽस्माच्छरीरादुत्क्रामति, तदा वागिन्द्रियमेतच्छरीरप्रयुक्तनामाद्यभिलपनं त्यजति ॥ ४१ ।। वाचा सर्वाणि नामान्याप्नोति । यत्र प्राणः स्वयं तिष्ठति, तत्रैव शरीर स्वोपकरणभूतवागिन्द्रियेण सर्वनामाभिलपनरूपं व्यवहारं करोति । एवमुत्तरत्रापि द्रष्टव्यम् ॥ ४२ ॥ ध्राणोऽस्मात् - । घ्राणेन सर्वान् गन्धानाप्नोति । प्राणजन्यज्ञानेन सर्वान् गन्धान् विषयीकरोतीत्यर्थः ॥ ४३ ।। वागस्मादिति । पूर्वम् अस्माच्छरीरादिति शरीरस्यैव अस्मादित्युक्त्या इदमप्यस्मात्पदं तत्परमित्यभिसंधाय एतच्छरीरप्रयुक्तत्युक्तम् । अन्यथा प्राणोऽपि तदर्थः स्यात् । अभिविसृजते अभितस्त्यजति ; न स्वव्यापारे क्षमत इत्यर्थः (४१) 19 श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता [ को. ३. चक्षुरस्मात् सर्वाणि रूपाण्यभिविसृजते। चक्षुषा सर्वाणि रूपाण्याप्नोति । श्रोत्रमस्स्मात् सर्वान् शब्दानभिविसृजते । श्रोत्रेण सर्वान् शब्दानाप्नोति । मनोऽस्मात् सर्वाणि ध्याना (ता)न्यभिविसृजते । मनसा सर्वाणि ध्याना (ता) न्याप्नोति। सैषा प्राणेन सर्वाप्तिः ॥ ४४ ॥ यो वै प्राणः सा प्रज्ञा । या वै प्रज्ञा स प्राणः । सह ह्येतावस्मिन् शरीरे वसतः सहोत्क्रामतः ॥ ४५ ॥ 'अथ खलु यथा प्रज्ञायां सर्वाणि भूतान्येकीभवन्ति, तद् व्याख्यास्यामः वागेवास्या एकमङ्गमुदृढम् , तस्या (स्यै) नाम पुरस्तात्(!) प्रतिविहिता भूतमात्रा ॥ ४६॥ 1. अथ यथाऽस्यै प्रज्ञाय. शां .. पुरस्तादित्यत्र सर्वत्र 'परस्तात् ' इति पा० चक्षुः--'आप्नोति । सैषा प्राणेन सर्वाप्तिः । सर्वेषां विषयाणां प्राणाधीनेन्द्रियजन्यज्ञानविषयत्वलक्षणा प्राणकर्तृकसर्वाप्तिरित्यर्थः ॥ ४४ ॥ यो वै---उत्क्रामतः । उक्तोऽर्थः ।। ४५ ॥ प्राणस्य सर्वभूताश्रयत्वमुक्त्वा प्रज्ञाशब्दितस्य जीवस्य सर्वभूताश्रयत्वप्रकारः कथ्यत इत्याह अथ खलु-व्याख्यास्यामः । वागेव- उदृढम् । अस्याः प्रज्ञायाः वागिन्द्रियमेकमङ्गम् उदृढं परिगृहीतमित्यर्थः । उद्वाहकर्मभृतपत्नीदत् परिगृहीतमित्यर्थः । वस्तुतस्तस्याङ्गाभावात् । तस्या नाम-भूतमात्रा । तस्याः वाचः पुरस्तात् ग्राह्यत्वेन विषयत्वेन प्रति- एवं मुख्यप्राणे सत्येव सर्वेषां कार्यक्षमत्वात् मुख्यप्राणेनैव सर्वमाप्यत इति प्राणप्राधान्यस्योपसंहारः सैषा प्राणेन सर्वाप्तिरिति । (४४) प्राण एव प्रज्ञात्मेति प्राणजीवाभेदनिर्देशस्य सादृश्यनिबन्धनत्वं दर्शयता प्राणस्य सर्वैकीभावास्पदत्वमेतावतोपपाद्य प्रज्ञाशब्दवाच्ये जीवेऽपि तदुपपादयितुं यो वै प्राण इति पूर्वाक्यपुनः पाठः । (४५) अथोपपादनम् अथ खल्वित्यादिना । उदूढमिति । प्रज्ञाया उदूढानि यानि, तत्र वाक्एकमङ्गमित्यर्थः । परस्तादिति सर्वसंमतः पाठः ; न तु पुरस्तादिति । ग्राह्यग्राहक्योरैक्यभ्रान्त्यपोहनाय परस्तादित्युक्तिः । कौषीतक्युपनिषत्प्रकाशिका १४७ घ्राणमेवास्या एकमङ्गमुदृढम् , तस्य गन्धः पुरस्तात् प्रतिविहिता भूतमात्रा । चक्षुरेवास्या एकमङ्गमुदृढम् , तस्य रूपं पुरस्तात् प्रतिविहिता भूतमात्रा । श्रोत्रमेवास्या एकमङ्गमुदृढम् , तस्य शब्दः पुरस्तात् प्रतिविहिता भूतमात्रा। जिह्वैवास्या एकमङ्गमुदृढम् , तस्यान्नरसः पुरस्तात् प्रतिविहिता भूतमात्रा । हस्तावेवास्या एकमङ्गमुदृढम् , तयोः कर्माणि (र्म) पुरस्तात् प्रतिविहिता भूतमात्रा । शरीरमेवास्या एकमङ्गमुदृढम् , तस्य सुखदुःखे पुरस्तात् प्रतिविहिता भूतमात्रा। उपस्थ एवास्या एकमङ्गमुदृढम् , तस्यानन्दो रतिः प्रजातिः पुरस्तात् प्रतिविहिता भूतमात्रा ।। ४७ ।। पादावेवास्या एकमङ्गमुदृढम् , तयोरित्याः (त्या) पुरस्तात् प्रतिविहिता भूतमात्रा ॥४८॥ प्रज्ञावास्या एकमङ्गमुदृढम् , तस्यै धियो विज्ञातव्यं कामाः पुरस्तात् प्रतिविहिता भूतमात्रा ॥ ४९ ॥ . विहिता प्रतिद्वंद्वितया प्रतिनियततया विहिता भूतमात्रा नाम । एवमुत्तस्त्रापि द्रष्टव्यम् ।। ४६ ॥ प्रजातिः प्रजननमित्यर्थः ॥ ४७ ।। इत्याः गमनानीत्यर्थः ।। ४८ ॥ प्रज्ञैवास्याः --- भूतमात्रा । अथ (अत्र !) प्रथमान्तः प्रज्ञाशब्दः मनःपरः । अस्या इति तु प्रज्ञारूपजीवपरः । उत्तरत्र, नेत्यां विजिज्ञासीत नेतारं इत्यनन्तरम् , न मनो विजिज्ञासीते' ति मनश्शब्दप्रयोगात् स्थानप्रमाणेन प्रज्ञाशब्दस्य मन एवार्थः । धियो विज्ञातव्यम् मनोजन्यज्ञानविषयमि(य इ ?) त्यर्थः । कामाः काम्यमाना इत्यर्थः ॥ १९ ॥ . विद्यात् । 1 -- तद्विवरणं प्रतिद्वन्द्वितयेत्यन्तम्। उदूढमित्येतत्स्थाने अदृदुहदित्येव श्रुतप्रकाशिकापाठोऽपि । अदूदुहत् अपूरयदिति अद्गैतिव्याख्या शाङ्करसूत्रभाष्ये । वाक् प्रज्ञाया एकांशभूतमिति परमार्थः । एवमग्रेऽपि । (४६) श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता प्रज्ञया वाचं समारुह्य वाचा सर्वाणि नामान्याप्नोति ॥ ५० ॥ प्रज्ञया घाणं (प्राणं) समारुह्य घ्राणेन (प्राणेन) सर्वान् गन्धानाप्नोति ॥ ५१ ॥ प्रज्ञया चक्षुः समारुह्य चक्षुषा सर्वाणि रूपाण्याप्नोति ॥ ५२ ।। प्रज्ञया श्रोत्रं समारुह्य श्रोत्रेण सर्वान् शब्दानाप्नोति । प्रज्ञया जिह्वां समारुह्य सर्वानन्नरसानाप्नोति । प्रज्ञया हस्तौ समारुह्य हस्ताभ्यां सर्वाणि कर्माण्याप्नोति । प्रज्ञया शरीरं समारुह्य उपस्थेनानन्दं रतिं प्रजातिमाप्नोति । प्रज्ञया पादौ समारुह्य पादाभ्यां सर्वा इत्या आप्नोति । प्रज्ञयैव धियं समारुह्य प्रज्ञयैव धियो विज्ञातव्यं कामानाप्नोति ॥ ५३ ॥ एवं नामगन्धरूपशब्दरसकर्मसुखदुःखानन्दगतिज्ञातव्याः दश भूतमात्राः वाग्ध्राणादिविषयत्वेनोक्त्वा प्रज्ञाशब्दितस्य जीवस्य नामादिदशविधभूतमात्राव्याप्तिप्रकारमाह प्रज्ञाया वाच--- | अत्र प्रज्ञाशब्दः अव्यवहितप्रज्ञाशब्दनिर्दिष्टमनः- परः । ततश्च मनसा वागिन्द्रियमधिष्ठाय तद्वारा सर्वाणि नामानि अभिलपनक्रियाद्वारा प्राप्नोति ॥ ५० ॥ प्रज्ञया घ्राणं--आप्नोति । मनसा प्राणेन्द्रियमधिष्ठाय तद्वारा सर्वान् गन्धान् आप्नोति ज्ञानेन व्याप्नोति । एवमुत्तरत्रापि द्रष्टव्यम् , मनसा चक्षुरिन्द्रियमधिष्ठाय तद्वारा सर्वाणि रूपाण्याप्नोति ज्ञानेन व्याप्नोतीति ।। ५१ + ५३. प्रज्ञया वाचमित्यादिवाक्येषु तृतीयान्तं प्रज्ञापदं पूर्ववाक्यप्रकृतमनः परम् | जीवस्तु आप्नोतेः कर्ता, न करणम् । (५१) प्रज्ञयैव धियं समारूह्यत्र धियमिति धर्मभूतज्ञानपरम् । मानसकार्याणां सर्वेषां धर्मभूतज्ञानपरिणामत्वात् तदपेक्षाध्रौव्यात् । प्रज्ञयैवइत्यौवक रः पूर्वस्थलेषु समारोहसाधनस्य विषयप्रापकस्य करणस्य च प्रज्ञावागादिरूपेण भेदवत् इह भेदो नास्ति ; मन एव समारोह विषयप्रापकश्चेति ज्ञप्तये । अस्तु वा धियमिति मनःपरमेव ; प्राक तथोक्तेः । (५३) -- - . कौषोतक्युपनिषत्प्रकाशिका न हि प्रज्ञापेता वाइनाम किश्चन प्रज्ञापयेत् ।। ५४ ॥ अन्यत्र मे मनोऽभृदित्याह, नाहमेतन्नाम प्राज्ञासिषमिति ।। ५५॥ न हि प्रज्ञापेतो घ्राणो गन्धं कश्चन प्रज्ञापयेत् । अन्यत्र मे मनोऽभूदित्याह, नाहमेतं गन्धं प्राज्ञासिषमिति । न हि प्रज्ञापेतं चक्षू रूपं किञ्चन प्रज्ञापयेत् । अन्यत्र मे मनोऽभूदित्याह, नाहमेतद्रूपं प्राज्ञासिषमिति । न हि प्रज्ञापेतं श्रोत्रं शब्दं कञ्चन प्रज्ञापयेत् । अन्यत्र मे मनोऽभूदित्याह, नाहमेनं शब्दं प्राज्ञासिषमिति । न हि प्रज्ञापेता जिह्वा अन्नरसं कश्चन प्रज्ञापयेत् । अन्यत्र मे मनोऽभृदित्याह, नाहमेतमन्नरसं प्राज्ञासिषमिति । न हि प्रज्ञापेतौ हस्ती कर्म किश्चन प्रज्ञापयेताम् । अन्यत्र मे मनोऽभूदित्याह, नाऽहमेतत् कर्म प्राज्ञासिषमिति । न हि प्रज्ञापेतं शरीरं सुखदुःखे' किञ्चन प्रज्ञापयेत् । अन्यत्र मे मनोऽभूदित्याह, नाहमेतत् सुखदुःखे' प्राज्ञासिषमिति । न हि प्रज्ञापेत उपस्थः आनन्दं रतिं प्रजातिं कञ्चन प्रज्ञापयेत् । अन्यत्र मे मनोऽभूदित्याह, नाहमेतमानन्दं रतिं प्रजातिं प्राज्ञासिषमिति । न हि प्रज्ञापेतौ पादावित्यां काञ्चन प्रज्ञापयेताम् । अन्यत्र मे मनोऽभूदित्याह, नाहमेतामित्यां प्राज्ञासिषमिति । न हि प्रज्ञापेता धीः काचन सिद्धयेत् ।। ५६ ।। 1. सुखदुःखं. ननु मनोद्वारा नियमनं किमर्थमित्याशङ्कयाह न हि प्रज्ञापेता-प्रज्ञापयेत् । न हि मनोनधिष्ठितं वागिन्द्रियं नामप्रज्ञापनसमर्थं भवतीत्यर्थः ।। ५४ ।। अत्र लोकमेव साक्षित्वेनोदाहरति अन्यत्र मे | लोको हि अन्यत्र मे मनोऽभूदित्युक्त्वा, एतन्नाम न प्राज्ञासिष ' मिति ह्याह । मनोव्यासङ्गवशात् ज्ञानपूर्वकनामाभिलपनलक्षणवागिन्द्रयव्यापारो नाभूदिति हि लोकः प्रत्येतीत्यर्थः । एवमुत्तरत्रापि द्रष्टव्यम् ।। ५५+५६ ॥ सर्वकरणानां मनोपेक्षां व्यतिरेकमुखेनोपपादयति न हि प्रज्ञापेतेति ॥ प्रज्ञापयेदिति ज्ञानेन्द्रियाणां प्रज्ञापकत्वं स्वरसम् कर्मेन्द्रियाणां तु ज्ञानपूर्वकस्य परज्ञानहेतुभूतस्य च व्यवहारस्य हेतुत्वात् प्रज्ञापकत्ववाचोयुक्तिः । ५४-५६ .. १५० श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता कौ. ३. -- i न प्रज्ञातव्यं प्रज्ञायेत ॥ ५७ ॥ न वाचं विजिज्ञासीत ; वक्तारं विद्यात् ।। ५८ ॥ न गन्धं विजिज्ञासीत; घ्रातारं विद्यात् । न रूपं विजिज्ञासीत ; रूपं विद्वांसं (रूपविदं) विद्यात् ।। ५९ ॥ न शब्दं विजिज्ञासीत; श्रोतारं विद्यात् । नान्नरसं विजिज्ञासीत ; अन्नरसविज्ञातारं विद्यात् । न कर्म विजिज्ञासीत ; कर्तारं विद्यात् । न सुखदुःखे विजिज्ञासीत ; सुखदुःखयोविज्ञातारं विद्यात् । नानन्दं न रतिं न प्रजातिं विजिज्ञासीत; आनन्दस्य रतेः प्रजातर्विज्ञातारं विद्यात् । नेत्यां विजिज्ञासीत ; एतारं विद्यात् । न मनो विजिज्ञासीत; मन्तारं विद्यात् । ता वा एता दशैव भूतमात्राः अधिप्रज्ञम् , एवं प्रज्ञाशब्दितस्य जीवस्य भूतमात्राव्याप्तिप्रकारकथनमुखेन आत्मानात्मविवेकं प्रदर्श्य, 'अन्या वाचो विमुञ्चथ' इत्युक्तरीत्या भूतमात्राशब्दितानात्मविज्ञानं परिहर्तव्यमित्याह न प्रज्ञातव्यं प्रज्ञायेतेति । ज्ञात्रात्मव्यतिरिक्तः अनात्मभूतो विषयो न ज्ञातव्य इत्यर्थः ॥ ५७ ॥ तदेव प्रपञ्चयति न वाचं-विद्यात् । अत्र वाक्छब्दः प्रकरणानुगुण्यात् नामपरः । वक्तारम् उक्तरीत्या मनोधिष्ठितवागिन्द्रयजन्याभिलपनक्रियया नामव्याप्तारमात्मानमेव विद्यात् । वक्तृजीवशरीरकपरमात्मानं विद्यादिति यावत् । एमुत्तरत्रापि द्रष्टव्यम् ॥ ५८ ॥ रूपं विद्वांसं रूपं पश्यन्तं विद्यादित्यर्थः ।। ५९ ।। ता वा एता:--सिद्धयेत् । नामगन्धरूपशब्दरसकर्मसुखदुःखानन्दरति- प्रजातीत्याज्ञातव्यलक्षणा दश भूतमात्राश्च, तद्ग्राहिवाग्घ्राणचक्षुश्श्रोत्रजिह्वाहस्तशरोरोप- न प्रज्ञातव्यं प्रज्ञायतेति । पूर्व, तस्यै धियो विज्ञातव्यमिति द्वयोः प्रसक्तत्वात् तत्र प्रज्ञाविरहे धियो न भवन्तीतिवत् प्रज्ञातव्यमपि न प्रज्ञायेतेत्युच्यत इति युक्तं व्याख्यातुम् । अथापि तदा, 'प्रज्ञाविरहे' इत्यध्याहारादिगौरवात् वक्ष्यमाणार्थस्य समुदायतो निर्देशः प्रथम- मिति योजनां वक्ष्यन् अवतारयति एवं प्रज्ञाशब्दितेति । तथा च न प्रज्ञायेतेत्येतत् निषेधविधिरूपम् , प्रज्ञातव्यः विषयो न प्रज्ञातव्य इति भावः । वस्तुतः पूर्ववाक्ये धिय इति विज्ञातव्यमित्येतद्विशेषणमेवाभिमतम् । (५७) वक्तृजीवशरीरकेति। यद्यपि वाक्यानीमानि जीवमात्रपराणि ;शरीरे वसतः रथस्येति परमात्मपरमिति सुवचम् - अथाप्यस्य केवलस्यानादेयत्वात् विशिष्टविवक्षा । ग्राह्यग्राहकैकीभावास्पदं निरूप्य तस्येतरवर्जनेनोपास्यत्वमुपवर्ण्य, तदुपत्तनमुनि विNिG कौषीतक्युपनिषत्प्रकाशिका दश प्रज्ञामात्रा अधिभूतम् । यद्धि(दि) भूतमात्राः न स्युः, प्रज्ञामात्राः न स्युः ; यदि(द्वा) प्रज्ञामात्रा न स्युः, न भूतमात्राः स्युः । न ह्यन्यतरतो रूपं किश्चन सिद्धयेत् ; नो एवैतन्नाना ॥ ६ ॥ तद् यथा रथस्यारेषु नेमिरर्पिता, नाभावरा अर्पिताः, एवमेवैता भूतमात्राः प्रज्ञामात्रास्वर्पिताः, प्रज्ञामात्राः प्राणेऽर्पिताः ।। ६१ ॥ स्थपादमनोरक्षणाः दश प्रज्ञामात्राश्चान्योन्याधाराः । वागादीन्द्रियाणामभावे नामादिसिद्धेरभावेन वागादिलक्षणप्रज्ञामात्राधीनसिद्धिकत्वात् नामादिभूतमात्राणाम् ; नामादिभूतमात्राणामभावे तद्व्यवहारफलकप्रज्ञामात्राशब्दितेन्द्रियाद्यनिष्पत्तेः । अतो ग्राह्यग्राहकोभयाधीनत्वात् सर्वलोकयात्रायाः नो एवैतन्नाना। नानाशब्दो विनार्थकः । एतत् ग्राह्यग्राहकजातं परस्पराविनाभूतमित्यर्थः । न हि ग्राह्येण विनाकृतं ग्राहकं ग्राहकेण विनाकृतं ग्राह्यं कार्यक्षम भवति । तस्मात् प्रज्ञामात्राशब्दितमपि भृतमात्रान्तर्गतमित्यर्थः ॥ ६० ॥ तद् यथा स्थस्य-प्राणेऽर्पिताः । यथा रथस्य नाभौ रथचक्रमध्यवर्तिसरन्ध्रकाष्ठविशेषे अरशब्दिता अर्पिताः; अत्र नेमिशब्दितं वलयाकारं काष्ठं यथा अर्पितम्-~-एवं प्राणशब्दितपरमात्मनि प्रज्ञामात्राशब्दनिर्दिष्टाश्चेतना अर्पिताः । तेषु च भूतमात्राशब्दितग्राह्यग्राहकजातं सर्वं समर्पितमित्यर्थः । नन्वत्र प्रज्ञामात्राशब्देन, यद्धि भूतमात्रा न स्युः न प्रज्ञामात्राः स्युः यदि प्रज्ञामात्रा न स्युः न भूतमात्राः स्युरिति पूर्ववाक्ये प्रज्ञामात्राशब्दनिर्दिष्टानां वागादीनां दशानामेव ग्रहणमुचितम् । न तु प्रज्ञात्माशया, 'यो वै प्राणः सा प्रज्ञा ' इति व्यवहितकेवलप्रज्ञाशब्दनिर्दिष्ट जीवपरत्वमिति चेन्न -- पूर्ववाक्ये अन्योन्याधाराधेयभावप्रतिपादनदर्शनात् तत्र प्रज्ञामात्राशब्दस्य वागादिपरत्वेऽपि इह दश प्रज्ञामात्रा इति । अत्र एकादशेन्द्रियमध्येऽन्तर्गतस्य त्वगिन्द्रियस्य तद्विषयभूतस्य स्पर्शस्य च मूले त्यक्तत्वात् दशेत्युक्तिः । (६०) प्रकृतोपासनोपास्याकाराणां मध्ये मुख्यप्राणस्य निरूपणं प्रथमं कृत्वा अथ जी परमात्मोपासनरूपमेव कार्यमिति स्वाभिमतव्यक्तये संप्रति तदधिकं परमात्मानमपि सदृष्टान्तं निरूपयितुमारभते तद्यथेति । 'मात्राशब्दः संधातैकदेशपर ' इति श्रुतप्रकाशिका ।। ६१ ॥ R? , + श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता [को. ३. स एष प्राण एवं प्रज्ञात्मा (प्राज्ञ आत्मा) आनन्दोऽजरोऽमृतः॥६२॥ म न साधुना कर्मणा भूयान् । नो एवासाधुना कर्मणा कनीयान्॥६३।। एष ह्येवैनं साधु कर्म कारयति तम् , य'मेभ्यो लोकभ्य उन्निनीपति ।। ६४ ॥ 1. समन्वानुनेषति, पा० 2. उन्निनीषते. शां. प्रज्ञामात्राशब्दनिर्दिष्टस्य भूतमात्राश्रितत्वाप्रतिपादनात् प्राणशब्दितपरमात्माश्रितस्वस्यैव प्रतिपादनात् प्रज्ञामात्राशब्दो जीवपर एव । पूर्ववाक्ये बाधकवलात् प्रज्ञाशब्दस्य मुख्यार्थत्यागेऽपि इह मुख्यार्थत्यागे कारणाभावात् । यथाऽस्मिन् प्रकरणे, ‘यावद्द्यस्मिन् शरीरे प्राणो वसति तावदायुः ', ' अथास्मिन् प्राण एवैकधा भवति', 'एतस्मादात्मनः प्राणा यथायतनं विप्रतिष्ठन्ते' इति त्रिष्वपि वाक्येषु मुख्यप्राणपरमात्मजीवपरत्वेन भिन्नार्थकत्वम् , एवं, 'प्रज्ञेवास्या एकमङ्ग़मुदृढमित्यत्र (मुदृढम् ',) 'न हि प्रज्ञापेता वाङ्नाम किश्चित् प्रज्ञापयेत् ', 'दशैव भूतमात्रा अधिप्रज्ञ' मिति वाक्येषु जीवमनइन्द्रियरूपार्थत्रयविषये दृष्टप्रयोगस्य प्रज्ञाशब्दस्य अर्थोचित्यानुसारेणैवार्थस्य वर्णनीयत्वात् । न चैकवचनान्तप्रज्ञाशब्दनिर्दिष्टस्य जीवस्य बहुवचनान्त- प्रज्ञामात्राशब्देन परामर्शो न युक्त इति वाच्यम् – सद्विद्यायाम् , ' स्वमपीतो भवती' त्येकवचनान्तशब्दनिर्दिष्टस्य जीवस्य, सति संपद्य न विदुरिति बहुवचनान्तशब्देन निर्देशवदुपपत्तेः । एतत् सर्वं श्रुतप्रकाशिकायामिन्द्रप्राणाधिकरणे स्पष्टम् ।। ६१ ।। स एष प्राज्ञ आत्मा आनन्दोऽजरोऽमृतः । प्रज्ञ एव प्राज्ञः । निरुपाधिकसार्वश्याश्रयः । निरुपाधिकानन्दत्वाजरत्वामृतत्वाश्रयः ॥ ६२ ॥ स न साधुना-कनीयान् । पुण्यपापकृतोत्कर्षापकर्षशून्य इत्यर्थः ।। ६३ ।। एष ह्येव - उन्निनीपति । यं पुरुषमेभ्यो लोकेभ्यः ऊर्ध्वं भगवल्लोकं नेतु. मिच्छति, तं पुरुषं भगवल्लोकपाप्तये साधुकर्म कारयति । कर्मणां भगवल्लोकप्राप्त्युपयोगित्वञ्च तद्धेतुभूतविद्याविरोधिपापनिरसनद्वारा ।। ६४ ।। स एष प्राण एव प्रज्ञात्मेति पाठ एव श्रीभाष्य-माध्यान्तराद्यादृतः ; न तु स एष प्राज्ञ आत्मेति । (६२) . 6 कौषीतक्युपनिषत्पकाशिका १५३ एष ह्येवैनमसाधु कर्म कारयति 'यमधो निनीषति ॥ ६५ ॥ एष लोकपाल एष लोकाधिपतिरेष सर्वेशः ॥६६॥ स म आत्मेति विद्यात् । स म आत्मेति विद्यात् ।। ६७ ।। इति कौषीतक्युपनिषदि तृतीयोऽध्यायः ।। 1. यमेभ्यो लोकेभ्योऽनुनुत्सते । 2. निनीषते. शां. 3. सर्वेश्वरः । एष ह्येवैनमसाधु --- अधोनिनीषति । यं पुरुषमेभ्यो लोकेभ्यः अध: पातयितुमिच्छति, तमसाधु कर्म कारयनि । यथा साधुर्मणां ब्रह्मोपासननिष्पादनद्वारा उन्नयनहेतुत्वम् , एवमसाधुकर्मणाभप्युपासनप्रतिबन्धद्वारा अधोनयनहेतुत्वम् । उक्तञ्च भगवता भाष्यकृता, पापस्य ज्ञानोदयविरोधित्वम् , 'एष एवासाधु कर्म कारयति तं यमयो निनीषति' इति श्रुत्याऽवगम्यते " इति । विवृतञ्च व्यासार्यैः, "कर्मणामुन्नयनहेतुत्वमुपासननिष्पादनरूपमिति तद्विपरीतमधोनयन मुपासनप्रतिबन्धरूपमिति स्फुटतरमवगम्यते " इति ॥ ६५ ॥ एष-सर्वेशः । लोकपालः लोकरक्षकः । अत्र व्यासार्याः, " लोकाधिपतिः लोकस्वामी । सर्वेशः सर्वनियन्ता । ननु 'पा रक्षणे ' इति धातोः पतिशब्दः । तत् कथमत्र शेषिवाचित्वम् ? उच्यते---न हि सर्वत्रावयवशक्तिरेव रूदिशक्तिरित्यस्ति । गमेर्डो इति व्युत्पत्त्या गोशब्दस्य सकलजङ्गमवाचित्वप्रसङ्गात् ; स्थिताया गोः अवाचकत्वप्रसङ्गाच्च । अतः शेषिणि पतिशब्दो रूढः । अन्यथा. वृद्धौ च मातापितरौ साध्वी भार्या सुतः शिशुः । अप्यकार्यशतं कृत्वा भर्तव्या मनुरब्रवीत' इति पितुः संरक्षके पुत्रे पतिशब्दव्यवहारप्रसङ्गात् ' इत्यूचुः ।। ६६ ।। स म आत्मेति विद्यात् । पूर्वोक्तगुणविशिष्टः स्वान्तर्यामीति प्रतिपत्तव्यः । यद्वा अस्मिन्नेव वाक्ये पूर्वोक्तत्वाष्ट्रहननादिकृतलेपशून्यत्ववक्तृत्वघातृत्वादि- गुणकजीवविशिष्टतया आयुष्टेन्द्रियनिश्श्रेयसहेतुत्वशरोरोत्थापकत्वादिगुणविशिष्टप्राण- एवमुपास्याकारान् सर्वान् क्रमेण प्रदर्श्य तावद्विशिष्टोपासनामेकेन वाक्येन विधत्ते स म आस्मेति विद्यादिति । मामित्यनेन पूर्वमस्मदर्थान्तर्यामिपर्यन्तग्रहणम् ; अन्यथा समनन्तर- गुणानामपि हिततमोपासनकर्मत्वादेरिवानन्वयादिति विशदयितु म आत्मेति विभज्य कथनम् । शरीरात्मभावसंबन्धेनेन्द्रविशिष्टपरमात्मोपासनमेव विधित्सितमिति ध्येयम् ॥ 20

.

१५४ श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता [को. ३. विशिष्टतया आनन्दत्वामृतत्वादिस्वरूपेण च विशिष्टस्य स्वात्मत्वेनोपासनं विधीयते । एवंसति अनेकोपासनविधानकृतवाक्यभेदशङ्काया नावकाश इति द्रष्टव्यम् । द्विरुक्ति- रध्यायपरिसमाप्त्यर्था । इदञ्च वाक्यं समन्वयाध्याये प्रथमपादे चिन्तितम्-'प्राणोऽस्मि प्रज्ञात्मा तं मामायुरमृतमित्युपारस्स्व ' इत्यत्र मामितिशब्देन प्राणशब्देन च निर्दिश्यमान इन्द्र एव । इन्द्रप्रयुक्तस्य मामितिशब्दस्य तद्विषयत्वावश्यम्भावात् इति पूर्वपक्षे प्राप्ते- उच्यते । “प्राणस्तथाऽनुगमात्" । प्राणः परमात्मा परमात्मत्वसाधकानन्दस्वादि- मत्त्वेन तस्यास्मिन् प्रकरणे अनुगतत्वात् । स एष प्राण एवं प्रज्ञात्मा आनन्दोऽ. जरोऽमृतः' इति [हि !] श्रूयते । “ न वक्तुरात्मोपदेशादिति चेदध्यात्मसंबन्धभूमा ह्यस्मिन् " । त्वाष्ट्रवधादिना प्रज्ञातजीवभावस्येन्द्रस्य वक्तुः, 'मामेव विजानीही ' ति स्वात्मत्वेनोपदिश्यमानः नेन्द्रात् जीवादधिको भवितुमर्हतीति चेन्न-अस्मिन् प्रकरणे परमात्मसंबन्धिनां धर्माणां बहुत्वमुपलभ्यते । हिततमोपासनकर्मत्वम् , साध्वसाधुकर्मकार- यितृत्वम् , 'भृतमात्राः प्रज्ञामालास्वर्पिताः प्रज्ञामात्राः प्राणेऽर्पिताः' इति अचेतनवर्गाधारत्वचेतनवर्गाधारत्वमानन्दत्वमजरत्यममृतत्वं लोकाधिपतित्वम् एवमादयो हि धर्माः परमात्मसंबन्धिन उपलभ्यन्ते । अतो भूयोधर्मानुग्रहायास्य प्रकरणस्य परमात्मपरत्वमेव वक्तव्यम् । तर्हि इन्द्रस्य, 'मामुपास्स्वे' ति निर्देशः कथमुपपद्यत इत्यत्राह- शास्त्रदृष्ट्या तूपदेशो वामदेववत् " । 'य आत्मनि तिष्ठन्नात्मनोऽन्तरः । इत्यादिशास्त्रेण परमात्मानं स्वात्मानं दृष्ट्वा शरीरवाचिनाच्च शब्दानां शरीरिपर्यन्ततां ज्ञात्वा, मामुपास्स्वेत्युपदिष्टवान् । यथा हि साक्षात्कृतस्वात्मभूतपरमात्मतत्त्वो वामदेवः, 'अहं मनुरभवं सूर्यश्चे' ति स्वात्मनि मन्वादिभावमुपदिष्टवान् न हि तत्र मन्वादिभावः स्वस्वरूपगतो वामदेवेनोपदिष्टः; अपितु स्वात्मभूतपरमात्मगतः–तद्वदेवायमुपदेश इति भावः । “जीवमुख्यप्राणलिङ्गान्नेति चेन्नोपासात्रैविध्यादाश्रितत्वादिह तद्योगात्" । त्वाष्ट्रवध--वक्तत्वादिजीवलिङ्गानाम् आयु:प्रभुत्वशरीरोस्थापकत्वेन्द्रियाश्रयत्वादीनां मुख्यप्राणलिङ्गानां चोपन्यासः किमर्थ इति चेत्-इन्द्ररूपजीवशरीरक- तया प्राणरूपाचेतनशरीरकतया स्वरूपेण चोपासनार्थ चेतनाचेतनधर्माणां ब्रह्मधर्माणाञ्च कीर्तनम् । त्रिविधञ्चोपासनं प्रकरणान्तरेष्वप्याश्रितम् , यथा तैत्तिरीयके, कौषीतक्युपनिषत्प्रकाशिका अथ चतुर्थोऽध्यायः ॥ गार्ग्यो हवै बालाकिरनूचानः संस्पष्ट आस ॥ १ ॥ सोऽवसदुशीनरेषु सत्त्वमत्स्येषु कुरुपाञ्चालेषु काशीविदेहे- ष्विति ॥ २॥ स हाजातशत्रुं काश्यमेत्योवाच ॥३॥, ब्रह्म ते वाणीति। 'सत्यं ज्ञानमनन्तं ब्रह्मेति स्वरूपेण, · सच त्यच्चाभव दिति भोक्तृभोग्यलक्षणचेतनाचेतनशरीरकतया चोपासनम् । एवमिहाप्युपासनात्रैविध्यं युज्यत इति स्थितम् ॥ ६७ ॥ इति कौषातक्युपनिषततृतीयाध्यायप्रकाशिका । .. गार्ग्यो आस । बलाकस्यापत्यं बालाकिः गोत्रतो गार्ग्यः,- अनूचानः अङ्गाध्यायी । ' अङ्गाध्याव्यनूचानः ' इति स्मृतेः। संस्पष्टः सम्यक् विद्यया प्रख्यातः- एवम्भूतस्सन् आस बभूव ॥ १ ॥ सो-इति । सः बालाकिः उशीनरेषु सत्त्वाचुरमत्स्यदेशेषु कुरुपाञ्चालेषु काशीविदेहेषु उवास (४) उषितवान् । इतिशब्दः प्रकारवचनः । एवञ्जातीयकेष्वन्येष्वपीत्यर्थः ॥ २॥ स उवाच । अजातशत्रुनामानं काशीराजमभिगत्योवाच ॥ ३ ॥ किमिति ? ब्रह्म ते ब्रवाणीति । ४ समन्वयाध्याये चतुर्थपञ्चमे 'जगद्वाचित्वा' दिति सूत्रेण एतत्कौषीतकिश्रुतिगतस्य, 'यस्य वैतत् कर्मेति कर्मपदस्यार्थनिर्धारणात् तदधिकरणं कौषीतकिशालाक्य जातशत्रुसंवादमेव प्राधान्येनाधिकृत्य प्रवृत्तम् ; न तु वृहदारण्यकगतं तम् । स तु, 'अपि चैवमेके ' इति तत्रैव सूत्रखण्डेन स्पृष्टः। अनूचानः अङ्गाध्यायीति । अङ्गिभूतस्वाध्यायाध्ययनमर्थसिद्धम् । (१) श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता [को.. - 1 तं होवाचाजातशत्रुः, 'सहस्रं दद्म' एतस्यां वाचि जनकोजनक इति ह वै जना धावन्ती' ति ॥ ४ ॥ स होवाच बालाकिः, 'य एवैष आदित्ये पुरुषः, तमेवाहमुपासे' इति । ५ ॥ तं होवाचाजातशत्रुः, ‘मा मैतस्मिन् संवादयिष्ठाः । वृहन् (त् ) पाण्डवासाः अतिष्ठाः सर्वेषां भूतानां मूर्धेति वा अहमेत- 1. दद्यात एतस्यां समवादिप्रा. पा. सर्वत्र. तं होवाच-धावन्तीति । एतस्यामेद वाचि निमित्ते गवां सहस्रं प्रयच्छामि । सर्वेऽपि ब्रह्मविदः, जनक एव ब्रह्म शुश्रूषुः दाता चेति जनकस्य समीपमेव धावन्ति । भवांस्तु मत्समीपमागत्य, ब्रह्म ते ब्रवाणीत्युक्तवान् । अनेनैव वाक्येन तोषिता वयं सहस्रं प्रयच्छाम इति भावः ॥ ४ ॥ स - उपास इति । आदित्यमण्डलान्तर्वतिन पुरुष ब्रह्मेत्यहमुपासे । अतः त्वमपि तमेवोपास्स्वति भावः ॥ ५॥ तं ह -- । मा मां प्रति एतस्मिन् आदित्यवर्तिपुरुषविषये संवादं मा कारय । अज्ञाते हि विषये संवादः कारयितव्यः । अयं तु ज्ञात एव । कथमित्यत्राह, बृहन् पाण्डरवासाः सर्वेषां भूतानां मूर्धेति वा अहमेत- जनको जनक इति द्विः प्रयोगेऽविशेषमभिसंहितं दर्शयति जनक एव ब्रह्मा शुश्रूवुःदाता चेति । (४) अब्रह्मज्ञेन बालाकिना आदित्यपुरुषादयः षोडश क्रमेण ब्रह्मत्वेन कीर्त्यन्ते य एवैष आदित्ये पुरुष इत्यादिना । ब्रह्म ते ब्रवाणीत्युपक्रमात् तमेवाहमुपासे इति सर्वत्र ब्रह्मत्वनापासनं विवक्षितम् । अजातशत्रुस्तु यथास्थितब्रह्मवेदित्यात्. तदनभ्युपगमेन मा मैतस्मिन् संवादयिष्ठाः इत्याह । तदर्थश्च मद्विदितार्थसंवादानुकूलव्यापारवान् मा भूरिति । आदित्यपुरुषादितत्त्वं मया सुज्ञातम् । त्वया च तदन्यथा ज्ञातम् । अतः त्वदीयो वादः मदभिमतस्य संवादो न भवति । संवादापेक्षा च अन्यथा गृहीतांशत्यागेन वास्तवांशशिक्षायै भवेत् अपेक्षकस्याज्ञात्वे । अहं तु सम्यग् जानामि । त्वमेव त्वन्यथा गृहीतवानसि । अतो मम संवादसंपत्तये त्वया न व्यापरितव्यमिति भावः। संवाद मा कारयेति । मदर्थस्य संवादः त्वत्तोऽधिमत इति मदुक्तये मा यतस्वेत्यर्थः । अज्ञाते हीति । अत्र वक्तव्य बृहदारण्यकपरिष्कारे द्रष्टव्यम् । यद्वा संवादः संमतिः विषयस्य मया अज्ञातत्वे हि त्वदुपदेशमङ्गीकुर्याम् । त्वच्च मामङ्गीकारवेः । ज्ञातत्वात्तु विपरीतार्थ त्वदुक्तं न संमन्येयेत्यर्थः । (६) १५७ " 1 . " कौषीतक्युपनिषत्प्रकाशिका मुवासे इति॥६॥ स यो हैतमेवमुपास्ते, अतिष्ठाः सर्वेषां भूतानां मूर्धा भवति । स होवाच बालाकिः, 'य एवैष चन्द्रमसि पुरुषः, तमेवाहमुपासे इति । तं होवाचाजातशत्रुः, 'मा मैतस्मिन् संवादयिष्ठाः । सोमो राजा अन्नस्यात्मेति वा अहमेतमुपास इति । स यो हैतमेवमुपास्ते, अन्नस्यात्मा भवति ॥७॥ स होवाचाजातशत्रुः, 'य एवैष विद्युति पुरुषः, तमेवाहमुपासे इति । तं होवाचाजातशत्रुः, ‘मा मैतस्मिन् संवादयिष्ठाः । तेजस्यात्मेति वा अहमेतमुपासे इति । स यो हैतमेवमुपास्ते, तेजस्या'त्मा भवति । ॥ ८॥ स होवाच बालाकिः, 'य एवैष स्तनयित्नौ पुरुषः, तमेवाह मुपासे' इति । तं होवाचाजातशत्रुः, 'मा मैतस्मिन् संवादयिष्ठाः ! शब्दस्यात्मेति वा अहमेतमुपास इति । स यो हैतमेवमुपास्ते, शब्दस्यात्मा भवति ॥९॥ 1. तेजस आत्मा. 2. अहं ब्रह्मोपासे. मुपास ' इति । वैशब्दोऽवधारणे | बृहन् महान् । पाण्डराणि किरणरूपाणि वासांसि यस्य सः पाण्डरवासाः । आदित्यकिरणानां नानारूपत्वात् पाण्डरवासस्त्वमिति द्रष्टव्यम् । बृहदारण्यके बालाक्यजातशत्रुसंवादे बृहत्त्वपाण्डरवासस्त्वे चन्द्रधर्मतया उक्ते ; इह तु आदित्यधर्मतया उक्त इति विशेषः । अतिष्ठाः सर्वमपि कार्यमतिक्रम्य तिष्ठतीति अतिष्ठाः । सर्वेषां भूतानां मूर्धा श्रेष्ठः ॥ ६ ॥ तदुपासनस्यानुरूपं फलमाह स यो-भवति । स होवाच---भवति । अन्नस्य त्राहिमवादिरूपौषधिवर्गस्य । आत्मा । प्रियत्वाद्वा, चन्द्रमसः सर्वरसात्मत्वेन तत्स्वरूपत्वाद्वा, अमावास्यायां चन्द्रस्य सर्वोषध्यनुप्रवेशश्रवणाद्वा चन्द्रस्य अन्नात्मत्वम् ।। ७ ।। तेजस्यात्मा तेजस्विस्वरूप इत्यर्थः : तेजस आत्मेति पाठेऽपि स एवार्थः ॥ ८॥ शब्दस्यात्मा । स्तनयित्नुसहितस्य मेघस्य शब्दप्रधानत्वात् शब्दात्मत्वम् । शिष्टं स्पष्टम् ॥ ९ ॥ [ को. ४. १५८ श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता स होवाच वालाकिः, 'य एवैष आकाशे पुरुषः, तमेवाहमुपासे' इति । त होवाचाजातशत्रुः, ‘मा मैतस्मिन् संवादयिष्ठाः । पूर्णमप्रवर्ति ब्रह्मेति या अहमेतमुपासे इति । स यो हैतमेवपास्ते, पूर्यते प्रजया पशुभिः । नो एव स्वयम् । नास्य प्रजा पुरा कालात् प्रवर्तते ॥१०॥ स होवाच बालाकिः, “य एवैष वायो पुरुषः, तमेवाहमुपासे' इति । तं होवाचाजातात्रुः, 'मा मैतस्मिन् संवादयिष्ठाः । इन्द्रो वैकुण्ठोऽपराजिता सेनेति वा अहमेतमुपास इति । स यो हैतमेवमुपास्ते, जिष्णुर्हवा अपराजिष्णुरन्यतस्त्यजायी' भवति ' ॥ ११ ॥ , , -- , 1. अन्यतस्तज्ज्यायान्-पा. पूर्णत्वविशिष्टोपासनायाः फलम् , पूर्यते प्रजया पशुभिरिति । पूर्णस्वप्रयुक्तनिर्व्यापारवलक्षणाप्रवर्तित्वविशिष्टोपासनायाः फलम् , नो एव स्वयमित्यादि । स्वयमपि, तत्पुत्रपौत्रादिकं वा न शास्त्रानुशिष्टशतायुष्ट्वकालात् प्राक् अस्माल्लोकात् प्रवर्तते । नास्य सन्ततावपमृत्युभवतीत्यर्थः ॥ १० ॥ इन्द्रः ईश्वरः । 'योऽयं पवते एष देवानां गृहाः' इति वयोर्देवलोकत्यप्रसिद्धेः लोकत्वेन वैकुण्ठमादृश्याद्वैकुण्ठत्वम् । मरुनां गणत्वप्रसिद्वेः सेना । जिष्णुः जयशीलः । अपराजिष्णुः अपराजितः । अन्यतस्त्यजायी। अन्यतो भवा अन्यतस्त्याः । शत्रव इति यावत् । तान् जेतुं शीलमस्य । 'सुष्यजातौ इति णिनिः । शिष्टं स्पष्टम् ॥ १ ॥ - पूर्णमप्रवर्तीति । छान्दोग्ये गायत्रीविधायां (३-१२) मोक्षफलकं पूर्णत्वाद्युपासनमकम् । तत्राप्याकाशः प्राक् प्रस्तुतः ; ब्रह्मतुल्यतया कीर्तितश्च । (१०) . + . कौषीतक्युपनिषत्प्रकाशिका १५९ स होवाच बालाकिः, ‘य एवैषोऽप्सु पुरुषः, तमेवाहमुपासे' इति । तं होवाचाजातशत्रुः, 'मा मैतस्मिन् संवादयिष्ठाः । विषासहिरिति वा अहमेतमुपासे इति । स यो हैतमेवमुपास्ते विषासहिर्हैवैष' भवति ॥ १२॥ स होवाच वालाकिः, ' य एवैषोऽप्सु पुरुषः, तमेवाहमुपास ' इति । तं होवाचाजातशत्रुः, ' मा मैतस्मिन् संवादयिष्टाः। नाम्नस्त्वात्मेति वा अहमेतमुपासे इति । म यो हैतमेवमुपास्ते, नाम्नस्त्वात्मा भवति । ॥१३॥ इत्यधिदैवतम् । अथाध्यात्मम् ॥ १४ ॥ स होवाच बालाकिः, “य एवैष आदर्शे पुरुषः, तमेवाहमुपासे' इति । तं होवाचाजातशत्रुः, 'मामैतस्मिन् संवादयिष्ठाः । प्रतिरूप इति वा अहमेतमुपास इति। स यो हैतमेवमुपास्ते, प्रतिरूपो हैवास्य प्रजा स्वयमाजायते ; नाप्रतिरूप: ' ।। १५॥

. विषासाहि एष---41.

विपासहिः । सोडुनशक्यः शत्रुभिरि यर्थः । मयितेति वाऽर्थः ।। १२ ।। नाम्नस्त्वात्मा। नामाधिष्ठात्री देवतेत्यर्थः । शिष्ट स्पष्टम् ॥ १३ ॥ इत्यधिदैवतम् । अथाध्यात्मम् । देवतायामुपासनप्रकार उक्तः । आत्मन्युपासनप्रकार उच्यत इत्यर्थः ॥ १४ ॥ प्रतिरूपः । प्रतिबिम्ब इत्यर्थः । अस्य सन्ततावनुरूप एव पुत्रो जायते । नाननुरूपः । प्रतिबिम्बस्य कार्यकारणसंघातलक्षणात्मशब्दिताभन्नत्वादध्यात्मान्तर्ग- तत्वमिति द्रष्टव्यम् ॥ १५ ॥ प्रतिरूपो हैवास्य प्रजेति । बिम्गदिवास्थिती बिम्बौ रामदेहात् तथा परौ' इत्युक्त. रीत्या स्वप्रतिबिम्बवत् स्वप्रजा भवतीत्यर्थः । तत्र शरीरसाम्यमात्रं न विवक्षितम् ; किंतु सर्वाशतः इत्याशयेन अनुरूप एव पुत्रो जायते इत्युक्तम् । (१५) " , " 1 7 . - श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता स होवाच बालाकिः, ‘य एवैष प्रतिश्रुत्कायां पुरुषः, तमेवाहमुपास' इति । तं होवाचाजातशत्रुः, 'मा मैतस्मिन् संवादषिष्ठाः, द्वितीयोऽनपगम इति का अहमेतमुपास इति । स यो हैतमेवमुपास्ते, विन्दते 'द्वितीयाम् ; द्वितीयवान् भवति' ॥१६॥ स होवाच बालाकिः, ‘य एवैष शब्दः पुरुषमन्वेति, तमेवाह मुपासे' इति । सं होवाचाजातशत्रुः, ‘मा मैतस्मिन् संवादयिष्ठाः, असुरिति या अहमेतमुपासे इति । स यो हैतमेवमुपास्ते, नो एव स्वयम् नास्य प्रजा पुरा कालात् संमोहमेति ॥ १७ ॥ स होवाच बालाकिः, ‘य एवैष च्छायायां पुरुषः, तमेवाहमुपासे इति । त होवाचाजातशत्रुः, ‘मा मैतस्मिन् संवादयिष्ठाः । मृत्युरिति व अहमेतमुपासे इति । स यो हैतमेवमुपास्ते, नो एव स्वयम् , नास्य प्रज पुरा काला प्रमीयते । ॥१८॥ 1. द्वितीयम्-पा. प्रतिश्रुत्कायां प्रतिध्वनौ । द्वितीयः पूर्वशब्दापेक्षया द्वितीयः अनपगमः नापगच्छतीत्यनपगमः । द्वितीयाम् आत्मापेक्षया द्वितीयां भावं विन्दते लभत इत्यर्थः । द्वितीयवान् भवति । पुत्रेण द्वितीयवांश्च भवतीत्यर्थः विन्दते द्वितीयमिति पाठे द्वितीयं पुत्रं विन्दते । अनपगमत्वोपासनाफलमुच्यां द्वितीयवान् भवतीति । नित्ययोगे मतुप् । नित्यं पुत्रसहितो भवतीत्यर्थः ॥१६ पुरुषमन्वेति । गुहादौ पुरुषशब्दानुकारिवर्णात्मकः प्रतिशब्द इत्यर्थः असुरिति वा अहमेतमुपास इति । तादृशशब्दस्य प्राणबललभ्यतया असुरित्युपारं इत्यर्थः । नो-एति। स्वयं वा तत्सन्ततिर्वा अकाले मूर्छा मरणं[वा?] प्राप्नोतीत्यर्थः 1: ॥ १७ ॥ मृत्युरिति वा इति । नीलत्वभयङ्करत्वादिमृत्युसादृश्यात् छायापुरुषर मृत्युत्वेनोपासनमिति द्रष्टव्यम् १८ ॥ प्रतिश्रुत्कायामिति । प्रतिश्रुत्वापदेन प्रतिश्रुज्जनकदिग्ग्रहणं युक्तम् ; श्रुत्यन्त समानप्रकरणे दिक्षू इति श्रवणात् । (१६) .. 1 - कौषीनक्युपनिषत्प्रकाशिका स होवाच बालाकिः, ‘य एवैष शारीरः पुरुषः, तमेवाहमुपासे' इति । तं होवाचाजातशत्रुः, 'मा मैतस्मिन् संवादयिष्ठाः। प्रजापतिरिति वा अहमेतमुपासे इति । स यो हैतमेवमुपास्ते, प्रजायते प्रजया पशुभिः ॥ १९ ॥ स होवाच बालाकिः, ‘य एवैष प्राज्ञ आत्मा येनैतत्सुप्तः 'स्वप्नायाचरति, तमेवाहमुपासे ' इति । तं होवाचाजातशत्रुः, ‘मा मैतस्मिन् संवादयिष्ठाः । यमो राजेति वा अहमेतमुपासे इति । म यो हैतमेवमुपास्ते, J. स्वप्नया-पा. शारीरः । शरीरे अहमित्यभिमन्यमानः पुरुषः शारीरः । तस्य पुत्रपौत्रादिलक्षणप्रजोत्पादकत्वरक्षकत्वादिना प्रजापतित्वम् । प्रजया पशुभिः प्रजायते । प्रजया पशुभिश्च प्रकृष्टो जायत इत्यर्थः । शिष्टं स्पष्टम् ॥ १९ ॥ स होवाच- प्राज्ञः जाग्रदृशायां प्रज्ञाशाली अयमात्मा एतत्सुप्तः एतत सुप्तं यस्य एतादृशसुप्तिविशिष्टस्सन् ---- उपरतबाह्येन्द्रिय इति यावत् - येन स्वप्नायाचरति येन मनसा विशिष्टस्सन् स्वप्नाय प्रवर्तते स्वप्नात् (स्वाप्नान्!) पदार्थान् पश्यति, तत् मनी ब्रह्मोपास इत्यर्थः । यमः- । सन्द्रिययमयितृत्वात् स्वप्रायेत्यत्र स्वप्नयेति पाठान्तरम् । 'आढयाजयारामुपसंख्यानम् ' इति (७-५.३५.) पाणिनीयवार्तिकात्, स्वप्नेनेत्यत्र स्वप्नयेति अयाच् । तन्मनो ब्रह्मोपास इति । ननु तमेवाहमुपासे इति पुटिङ्गतच्छन्दश्रवणात् प्राज्ञस्यात्मनो ग्रहणं युक्तम् । पूर्वोत्तरवाक्येषु च य एवैषदति यच्छब्दगृहीतस्यैव तमेवाहमुपास इति उपास्यत्वेन ग्रहणात् इहापि तादृशस्य प्राज्ञात्मन एकोपासिकर्मत्वे वर्णनीये मनस उपासन- वर्णनं कमिति चेत् - उच्यते । अस्ति विशेषः । तथाहि - सर्वेष्वपि पर्यायेषु पुरुषविशेषाणामुपास्यत्वमुक्तम् । तद्वदिह, 'यः पुरुषस्तमेवाहमुपासे' इति न श्रूयते । प्राज्ञस्यात्मन उपासनान्षयस्तु स्यात् , यदि अनुपपत्तिर्न स्यात् । यद्ययं प्राज्ञ आत्मा परमात्मा, तर्हि तस्य ब्रह्मत्वं प्रामाणिकमिति तस्याब्रह्मत्वमजातशत्रु विवक्षितमयुक्तं स्यात् । अथ जीवात्मा, तर्हि, य एवैष शारीरः पुरुष इति पूर्वपर्यायान्नातिरिच्यते। किञ्च य एवैष इति यच्छब्दप्रतिसंबन्धी चेत् तमिति तच्छन्दः,तर्हि येनेत्यस्य कः प्रतिसंबन्धी । अतः य एवैष प्राज्ञ आत्मा, स एतत्सुप्तस्सन् येन मनसा चरति, तदुपासनमहं करोमीत्युच्यते । तमिति पुल्लिङ्गनिर्वाहः कथमिति चेन्न - मनसो मनःपदेनैव ग्रहणनियमाभावात् , येन करणविशेषेणेत्यर्थवर्णनसंभवादनुपपत्य- 21

, १ १६२ श्रीरङ्गरामानुजमुनिविरचितमाष्ययुक्ता कौ. ४. सर्व हास्मा इदं श्रेष्ठयाय यम्यते । ॥ २० ॥ स होवाच बालाकिः, ‘य एवैष दक्षिणेऽक्षन् पुरुषः तमेवाह- मुपासे' इति । तं होवाचाजातशत्रुः, ‘मा मैतस्मिन् संवादयिष्ठाः । नाम्न आत्मा 'अग्नेरात्मा ज्योतिष आत्मेति वा अहमेतमुपासे इति । स यो हैतमेवमुपास्ते, एतेषां सर्वेषामात्मा भवति । स होवाच बालाकिः, 'य एवैष सव्येऽक्षन् पुरुषस्तमेवाहमुपासे' इति । तं होवाचाजातशत्रुः, 'मामैतस्मिन् संवादयिष्ठाः । सत्यस्यात्मा विद्युत आत्मा तेजस आत्मेति वा अहमेतमुपासे इति । स यो हैतमेवमुपास्ते, एतेषां सर्वेषामात्मा भवति ॥ २१ ॥ 1. अमिरात्मा ज्योतिष्ट आत्मेति---पा. मनसो यमत्वम् , श्रैष्ठयाञ्च राजत्वं द्रष्टव्यम् । श्रेष्ठयाय यम्यते । अस्य श्रैष्ठ्याय सर्वमपि भूतजातं यम्यते । यतत इति यावत् ॥ २० ॥ स ह - आत्मा भवति । दक्षिणाक्षिप्रतिबिम्बे नामाग्निज्योतिरात्मत्वदृष्टौ नामाग्निज्योतिरात्मत्वं भवति । सव्याक्षिप्रतिबिम्बे सत्यविद्युत्तेजआत्मत्वबुद्धौ सत्यविद्युत्तेजआत्मत्वं भवति ॥ २१ ॥ भावात् । ननु प्रज्ञाशब्दस्य मनःपरत्वमत्र पूर्वाध्याये दृष्टम् | अतः प्राज्ञ आत्मेति मनोविष्टातृदेवताविशेषो गृह्यताम् । येनेति पदमपि तत्परमेव । प्राज्ञ आत्मेत्यत्र प्रज्ञात्मेत्यपि पाठः स्यात् । बहुत्र तथाश्रवणात् । तथाच सुप्तः येन देवताविशेषेण स्वप्नाय चरति, एष प्राज्ञ आत्मा यः, तमुपासे इत्यर्थोस्तु । एवञ्च स इति पदानध्याहारः, एतेषां पुरुषाणां कर्तेति वक्ष्यमाणवाक्ये अस्यापि पुरुषत्वेन कीर्तनौचित्यश्चेति चेत् -- अस्तु कामम् । प्रकृतभाष्यस्यापि तदर्थपरताय नातीव क्लेश इति । ननु बृहदारण्यके शारीरात्ममात्रं कथितम् ; न प्राज्ञात्मदक्षिणवामाक्षिपुरुषत्रयम् । अतस्तत्रोक्तस्य शारीरात्मन एवं चतुर्था किंचिद्रूपेण विभाग इहाभिपतोऽस्तु । अतो न मनःपरोऽयं प्राज्ञात्मपर्याय इति चेत् - न - अन्यत्रोक्तमेवात्र वक्तव्यमिति नेर्बन्धाभावात् । अस्तु का तमिति पदं येनेति प्रागुक्तमनोविशिशष्टवेषेण जीवपरम् | तन्मनो ब्रह्मोपास इति भाष्यश्च पुरुषविशेषणतया मनसोपि विवक्षादर्शकम्, न तु पुरुषस्योपास्यत्व. कारकमिति । (२०) कौषीतक्युपनिषत्प्रकाशिका १६३ ततो हवालाकिस्तूष्णीमास ॥ २२ ॥ तं होवाचाजातशत्रुः, 'एतावन्नु बालाके' इति ॥ २३ ॥ एतावद्धीति होवाच बालाकिः ।। २४ ॥ त होवाचजातशत्रुः, मृषा वै किल मा 'संवादयिष्ठाः ब्रह्म ते ब्रवाणीति ।। २५ ॥ स होवाच, 'यो वै बालाके एतेषां पुरुषाणां कर्ता, यस्य वैतत् कर्म, स वै वेदितव्य इति ॥ २६ ॥ 1. संवदिशः. पा. तूष्णीमास । उत्तरापरिस्फूर्तेरिति शेषः ॥ २२ ॥ एतवन्नु बालाक इति । हे बालाके ! एतावदेव खलु ते विदितमित्यर्थः 1: ॥ २३ ॥ एतावद्धीति । एतावदेव मे विदितमित्युवाचेत्यर्थः ॥ २४ ।। मृषा वै--। ब्रह्म ते ब्रवाणीति मृषोक्त्या मां मृषैव संवादयिष्ठाः संवाद कारितवानसि । एतावन्तं कालमब्रह्मवाद एव प्रवृत्त इत्यर्थः ।। २५ ।। तर्हि किं तत् वेदितव्यं ब्रह्मेत्यत्राह स होवाच यो वै-वेदितव्य इति । शब्दोऽवधारणे। त्वया ब्रह्मत्वेनोपदिष्टानामादित्यादिपुरुषाणां यः कर्ता = ते यत्कार्यभूताः; किं विशिष्याभिधीयते ; यस्य प्रत्यक्षादिसन्निधापितं चिदचिद्रूपं समस्तं जगत् कर्म कार्यम् --- क्रियत इति व्युत्पत्त्या कर्मशब्दः कार्यवचनः स एवं वेदितव्यः ; न तु त्वदुपन्यस्ता आदित्यादय इति भावः ॥ २६ ॥ मृषा वै किलेति । अज्ञस्त्वं कथमभिज्ञ इव मत्संमतिं प्रतीक्षितवानिति भावः । (२५) एतेषां पुरुषाणां कर्तेत्यनेन सर्व देवस्रष्टुचतुर्मुखग्रहणं मा भूदिति व्यष्टिसमष्टिभूतसर्वप्रपञ्च हेतुपरब्रह्मग्रहणव्यक्तये यस्य वैतत् कर्मेत्युक्तम् । वाशब्दः एतेषां पुरुषाणां कर्तेति वाक्यकृतोपपादनानादरप्रदर्शनार्थः । बालाक्यधिकरणपूर्वपक्षिपक्षे वाशब्दो न युक्तः ; किंतु चशब्दः । पुरुषाणां कर्तेत्युक्तार्थोपपादकपुण्यापुण्यरूपकर्मसत्त्वपरत्वाद् वाक्यस्य । अत एव तत्र, 'पुण्यापुण्यलक्षणं च कर्म यस्ये ' ति श्रीभाष्यम् । यस्य कर्मेत्यस्य यत्समवेतकृतिविषयभूतमित्यर्थः । क्रियमाणं सृज्यमानमेतत् सर्व यस्येत्यन्वये तु जगत् यच्छेषभूतमित्येवं षष्टयः शेषत्वादिविवक्षाऽपि स्यात् । पूर्वोक्तोऽर्थः स्वरसः । (२६) .. 6 १६४ श्रीरङ्गरामानुजमुनिविरचितभाष्ययुत्ता कौ. ४. तत उ ह बालाकिः समित्पाणिः प्रतिचक्राम, आयानीति ॥ २७ ॥ तं होवाचाजातशत्रुः, 'प्रतिलोमरूपमेव स्यात् यत् क्षत्रियो ब्राह्मणमुपनयेत् (नयीत)। एहि व्येव त्वा ज्ञापयिष्यामेति ॥ २८ ॥ तं ह पाणावभिपद्य प्रवव्राज ॥ २९ ॥ तौ ह सुप्तं पुरुषमीयतुः ॥ ३० ॥ तत उ ह उपायानीति । उशब्दोऽवधारणे । हशब्दः प्रसिद्धौ । एवमजातशत्रुणोक्तो बालाकिः गताभिमानो, 'नीचादप्युत्तमां विद्याम् , ' आपत्कल्पो ब्राह्मणस्याब्राह्मणात् विद्योपयोगः' इति शास्त्रमनुसृत्य क्षत्रियादप्यजातशत्रोर्विद्यामुपादित्सुः, 'नानुपसन्नाय ब्रह्मोपदेष्टव्यम् ' इति शास्त्रं जानन् समिद्धारहस्तः शिष्यस्सन् , उपगच्छामीति प्रववृते ॥ २७ ॥ प्रतिलोम ज्ञापयिष्यामीति । 'क्षत्रियो ब्राह्मणमुपनयेत् ' इति यत् , तत् विपरीतरूपमेव स्यात् । अतः एहि त्वामुपनयनमन्तरेणैव ब्रह्म विज्ञापयिप्याम्येव ।। २८॥ तं ह-प्रवव्राज । तं बालाकिं पाणौ गृहीत्वा निर्गत इत्यर्थः ।। २९ ॥ तो ह सुप्तं पुरुषमीयतुः। तौ बालाक्यजातशत्रू राजभवने सुप्तं कञ्चित् पुरुषं प्राप्तवतावित्यर्थः । बालाक्यधिकरणभाष्ये, तो ह सुप्तं पुरुषमाजग्मतुः' इत्युदाहृतं वाक्यं बृहदारण्यकगतम् ; नैतच्छास्वागतम् । अत एव तत्र व्यासार्यै:, तौ ह सुप्त पुरुषमीयतुः इति श्रुतिः " इत्युक्तम् ॥ ३० ॥ प्रतिलोमरूपमिति । पण्डितरूपवेदनीयमित्यादावित्र अतिशये रूपप्प्रत्यय अतीव प्रतिलोममित्यर्थः । (२८) प्रवव्राजेति संन्यासे प्रसिद्धमपीह तावदविवक्षया प्रयुक्तम् । (२९) ननु वालाक्यधिकरणस्य कौषीतकिश्रुतिविषयकतायाः प्रागेवोक्तत्वात् तत्र च भगवता भाष्यकृता आजग्मतुरित्येव पठितत्वात् कथम् ईयतुरिति पठित्वा व्याख्यायत इत्यत्राह बालाक्यधिकरणभाष्ये इति । (३०) कौषीतक्युपनिषत्प्रकाशिका १६५ तं हाजातशत्रुरामन्त्रयाञ्चक्रे, 'बृहन् (त्) पाण्डरवासः सोमराजनिति ॥ ३१ ॥ स उ ह तूष्णीमेव शिश्ये ॥ ३२ ॥ तत उ हैनं यष्टया चिक्षेप ॥ ३३ ॥ स तत एव समुत्तस्थौ ।। ३४ ॥ 1 .. बृहन् पाण्डरवासः सोमराजन् । 'प्राणो वाव ज्येष्ठः श्रेष्ठश्चे' ति ज्यैष्ठ्यश्रैष्ठयगुणेन प्राणस्य बृहत्त्वात् बृहन्नित्यामन्त्रणम् । पाण्डरवासस्त्वं च प्राणधर्मः । किं मे वासः । इति प्राणेन पृष्ट, 'आपो वासः' इति अपां प्राणवासस्त्वोक्ते : । तासाञ्चापाम् , ' यच्छुक्लम् , तदपाम् ' इति शुक्लवर्णाश्रयत्वात् पाण्डरत्वं युक्तम् । सप्तान्वब्राह्मणे, ‘अथैतस्य प्राणस्याऽऽपः शरीरं ज्योतीरूपमसौ चन्द्रः । इति प्राणस्य चन्द्रसंबन्धप्रतीतेः लक्षणया सोमेति प्राणस्य संबोधनम् । प्राणो वै सम्राट् ' इति श्रवणात् राजन्नित्यामन्त्र्यत इति व्यासार्यैरुक्तम् ॥ ३१ ॥ स उ ह तूष्णीमेव शिश्ये । अनुस्थित एव यथापूर्वमयिष्टेत्यर्थः ।।३२ ।। तत उ हैनं यष्टया चिक्षेप । सुप्तं यष्टया ताडितवानित्यर्थः ॥ ३३ ।। स तत एव समुत्तस्थौ । दण्डताडनादेव समुत्तस्थौ । न तु प्राणनामामन्त्रणादिनेत्यर्थः । प्राणनामभिरामन्त्रणेऽप्यनुत्थानप्रदर्शन प्राणान्यत्वज्ञापनार्थम् । सुषुप्तिदशायाभुपरतव्यापारेभ्यः शरीरेन्द्रियेभ्योऽन्यत्वं सुज्ञानमपि ; तस्यामपि दशायामनुपरतव्यापारात् प्राणादन्यत्वं ज्ञापनीयमिति । प्राणनामभिरामन्त्रणेऽप्यनुत्थानेन दण्डताडनोत्थानेन च जीवस्य प्राणव्यतिरेको दर्शितः ।। ३४ ।। बृहन् पाण्डरवासः सोमराजन् इति । अत्र कर्तव्यो विचार : सर्वः बृहदारण्यक भाष्यपरि कारयोर्द्रष्टव्यः । (३१) यष्टया चिक्षेपेति । 'पाणिनापेवं बोधयाञ्चकारे' ति बृहदारण्यकम् । (३३) श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता तं होवाचाजातशत्रुः, 'क्वैष एतद्वालाके पुरुषोऽशयिष्ट ? क्वै(क्व वा ए) तदभूत् ? कुत एतदागात् ' इति ॥ ३५॥ तदु ह बालाकिर्न विजज्ञौ ॥ ३६ ॥ तं होवाचाजातशत्रुः, यत्रैष एतद्वालाके पुरुषोऽशयिष्ट, यत्रैतदभूत् , कुत( यत?) एतदागात् ।। ३७ ॥ एवं देहेन्द्रियमनःप्राणव्यतिरिक्तं जीवं प्रदर्श्य ततोऽतिरिक्त परमात्मानं बोधयितुमाह तं होवाच-1 हे बालाके ! एष पुरुषः अशयिष्ट इत्येतत् क्व इति स्वप्नस्थानप्रश्नः । यद्वा, एतच्छब्दः स्वप्नपरः । अशयिष्टेत्येतत् प्रत्ययार्थमात्रपरम् । क्व एतत् स्वप्नमकृतेत्यर्थः । सर्वथा स्वप्नस्थानप्रश्नः । क्व वा एतदभूदिति सुषुप्तिस्थानप्रश्नः एतच्छब्दस्य नपुंसकलिङ्गत्वेऽपि प्रकृतवाचिप्रकृतिस्वारस्यात् प्रकृतपुरुषशब्दितजीवपरः (स्त्वम् !) । ततश्च क्व सुप्तोऽभूदित्यर्थः । कुत एतदागादिति । अलाप्येतच्छनब्दो जीवपर एव । प्रबोधकालीनजीवोद्गमनापादानं किमित्यर्थः । ततश्च जीवस्य स्वप्नस्थानसुषुप्तिस्थानोद्गमनापादानानि पृष्टानि भवन्ति । यद्वा त्रिष्वपि प्रश्नेषु एतच्छब्दः सप्तम्यन्तः । एतस्मिन् काल इत्यर्थः । 'सुपां सुलुक्' इति सुपो लुक् । एतस्मिन् काले क्व स्वाममनुभूतम् ; एतस्मिन् काले क्व सुप्तः; एतस्मिन् काले कुतो निर्गत इति । एवञ्च त्रयाणामपि एतच्छब्दानामैकरूप्यश्च सिध्यति ॥ ३५ ॥ तदु ह बालाकिर्न विजज्ञौ । उत्तरं बालाकिर्न ज्ञातवानित्यर्थः ॥ ३६ ॥ तं होवाचाजातशत्रुः यत्रेत्यादि । उच्यत इति शेषः ॥ ३७ ॥ . स्वप्रमनुभूतमिति पाठे, 'संध्यं स्वप्नं तृतीयं स्थानम्' इति श्रुतिदर्शनात् क्लोबस्यापि साधुत्वं द्रष्टव्यम् । (३५ कौषीतक्युपनिषत्प्रकाशिका १६७ हिता नाम हृदयस्य नाड्यो हृदयात् पुरीततमभिप्रतिष्ठन्ति' । यथा [च] सहस्रधा केशस्यापि पातः तावदण्व्यः पिङ्गलस्याणिम्ना तिष्ठन्ते शुक्लस्य कृष्णस्य पीतस्य लोहितस्येति । तासु तदा भवति ।। ३८॥ 1. प्रतन्वन्ति। 2. केशो विपाटितः. स्वमस्थानप्रश्नं प्रतिवक्ति हिता नाम तदा भवति । आत्मनो हितावहत्वात् हिता इति प्रसिद्धाः हृदयसंबन्धिन्यो नाड्यः हृदयात् पुरीततं पुरीतदाख्यं हृदयान्तर्वर्तिमांसपिण्डविशेषमभिप्रस्थिता भवन्ति । हृदये पुरीतति नद्धा भवन्ति । ततश्च यथा केशस्यापि सहस्रधा पातः अतिसूक्ष्मः, तावदण्व्यः तथा अण्व्यः सूक्ष्माः पिङ्गळस्य शुक्लस्य कृष्णस्य पीतस्य लोहितस्य अन्नपीतादिरसस्य अणिम्ना लेशेन पूर्णाः तिष्ठन्ति । अतिसूक्ष्मत्वात् लेशेनापि पूर्णाः भवन्ति । तासु नाडीषु तदा स्वप्नकाले आश्रितो भवतीत्यर्थः ।। ३८ ॥ . आसु तदा भवतीति । ननु जीवातिरिक्तपरमात्मप्रतिबोधनार्थं प्रवृत्तेन अजातशत्रुणा कैतदभूदित्यादि पृष्ट! व्याख्यानं क्रियताम् । स्वप्नस्थानं किमिति प्रथमप्रश्नः तद्विवरणश्च व्यर्थम् ; परमात्मनः सुप्तानाधारत्वात् , नाडीनामेव तथात्वात् परमात्मनिरूपणे तदनुपयोगादिति चेत् --- उच्यते । य एतेषां पुरुषाणां कर्ता यस्य वैतत् कर्मे 'त्यनेनैव जीवविलक्षणे ब्रह्मणि उपदिष्टे सिद्धे सुषुप्त प्रतिबोधनाद्यर्वा प्रवृत्तिरेव किमर्थेति विचारणीयम् । तदुच्यते । बालाकिः स्वोपासितान् पुरुषान् कीर्तयन् शारीरं पुरुषं जाग्रतं सुप्तश्च पृथक्पृथक् निर्दिदेश । सुषुप्तं तु विजहौ । तेनायं मन्यते-जाप्रतः पुंसः सुप्तोऽन्यः, व्याघ्रवराहाद्यनेकाभिमानशालित्वात् सुप्तस्य । मन्यते हि स्वप्ने, व्याघ्रोऽहम् , वराहोऽहम, महाराजोऽहम् , महाबाह्मणोऽहमित्येवम् । सुषुप्तिकाले तु जीवस्य लीनत्वात् श्वासप्रश्वासरूपेण तदाऽवस्थितः प्राण एवं सुषुप्त: स्यादिति तस्य पुरुषत्वाभावादेव सुषुप्तो न गणनीय इति । अतोऽयं बालाकिः प्रतिबोधनीयः, 'एक एवाऽऽत्मा जागरस्वप्नसुषुप्तीरनुभवति स्थानभेदेन । न च सुषुप्तः प्राणः । तथासति प्राणनामभिरामन्त्रणे स उत्तिष्ठेत् । न चैवम् ' इति । तत्र, 'यत्रैतत् सुप्तोऽभूत् , य एष विज्ञानमय' इति जाग्रत्सुप्तैक्यं दर्शितम् । जागरस्थानापेक्षयाऽतिरिक्तं नाडीस्थानं प्राप्य स एव स्वप्नमनुभवति । परमात्मानं प्राप्य सुषुप्तिमित्युपदिष्टं भवति । (३८) . , . . + . १६८ श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता (कौ. ४. यदा सुप्तः स्वप्नं न कथश्चन ' पश्यति, अथास्मिन् प्राण एवैकधा भवति । तदैनं वाक् सर्वैनामभिः सहाप्येति ; चक्षुः सर्वै रूपैः सहाप्येति; श्रोत्रं सर्वैः शब्दैः सहाप्येति ; मनः सर्वै ध्यानैः सहाप्येतीति ॥ ३९ ॥ स यदा प्रतिबुध्यते, यथा - अग्नेर्विस्फुलिङ्गाः विप्रतिष्ठेरन् , एवमेवैतस्मादात्मनः प्राणाः यथायतनं विप्रतिष्ठन्ते । प्राणेभ्यो देवाः । देवेभ्यो लोकाः ॥ ४०॥ 1. कञ्चन. 2. ध्यातैः. 3. अग्रेज्वलतो विस्फुलिङ्गाः. सुषुप्तिस्थानपश्नस्योत्तरमाह यदा सुप्तः--सहाप्येतीति । सुप्तः-वर्तमाने क्त:-स्वपन् सन् यदा उपरतस्वप्नदर्शनो भवति-यदाशब्दानुरोधात् तदाशब्दोऽध्याहर्तव्यः-अथ स्वप्नानन्तरं असिन् प्राणे प्राणशरीरके परमात्मनि एकधा भवति । एकधाभावो नाम -- जाग्रदाद्यवस्थाजनितदेहात्माभिमानकृतरागद्वेषादिलक्षणकालुष्या- दिराहित्येनावस्थानम् । ' सर्वाणि हवा इमानि भूतानि प्राणमेवाभिसंविशन्ति ' इत्यादौ प्राणशब्दस्य परमात्मनि प्रचुरप्रयोगात्, वाजसनेयके समानप्रकरणे, 'य एषोऽन्तर्ह्रदय आकाशस्तस्मिन् शेते' इति आकाशशब्दितस्य सुषुप्त्याधारत्वश्रवणाच्च आकाशप्राणशब्दयोः परमात्मपरत्वमन्तरेणाविरोधासंभवात् , 'सता सोम्य तदा संपन्नो भवति', 'सति संपद्य न विदुः', प्राज्ञेनात्मना संपरिष्वक्तः' इति परमात्मनः सुषुप्त्याधारत्वस्य श्रुत्यन्तर(रे!)श्रवणाच्च प्राणशब्दो योगेन वा अपर्यवसानवृत्त्या वा ब्रह्मपरः । परमात्मनो बुद्धिस्थत्वात् अस्मिन् इति निर्देशोऽप्युपपद्यते । अथ (तदा?) तदुत्तरक्षण एवं परमात्मानम् अपियन्तं जीवं वागादीन्द्रियाण्यपि तत् | स्वकार्येण सहापियन्तीत्यर्थः । नामशब्दो नामाभिलपनपरः । रूप-शब्दशब्दौ तज्ज्ञानौपयिकव्यापारपरौ । रूपशब्दादीनां सुषुप्तौ लयासंभवात् । इन्द्रियव्यापारोपरतेरेव सुषुप्तिशब्दार्थत्वात् ॥३९॥ उद्गमनापादानप्रश्नस्योत्तरमाह स यदा--लोकाः। जीवप्रबोधदशायां अग्नेर्विस्फुलिङ्गा इव एतस्मात् परमात्मनः प्राणशब्दिता जीवाः यथास्थानं प्रस्थिता भवन्ति । तेभ्यश्च देवशब्दितानि इन्द्रियाणि, एतेभ्यश्च लोकशब्दितानि ज्ञानानि भवन्तीत्यर्थः ॥ ४० ॥ यथाग्नेरिति । अत्र, 'यथाग्नेर्ज्वलतः सर्वा दिशो बिस्फुलिङ्गाः इति श्रीभाष्यपाठः । (४०) , कौपीतक्युपनिषत तद्यथा क्षुरः क्षुरधाने 'अवहितः स्यात् , विश्वम्भरो वा विश्वम्भर- कुलाये, एवमेवैव प्राज्ञ आत्मा इदं 'शरीरमात्मानमनुप्रविष्टः आ लोमभ्यः आ नखेभ्यः॥४१॥ तमेतमात्मानमेते आत्मानोऽन्ववस्यन्ति ॥४२॥ यथा श्रेष्ठिनं स्वाः ॥४३॥ 1. धाने हितिः. 2. शरीरमनुप्रविष्ट . , , तद् यथा क्षुरः आ नखेभ्यः । क्षुरो धीयतेऽस्मिन्निति क्षुरधानं क्षुरकोशः । तस्मिन् यथा क्षुरः अवहितः पिहितप्रविष्टः, - विश्वं बिभर्ति वैश्वानराग्न्यादिरूपेणेति विश्वंभरोऽमि: - तस्य कुलाये नीडे ..~, एवमेवैष परमात्मा इदं पुरोवर्तिशरीरम् आलोमभ्यः आ नखेभ्यः, व्याप्त इत्यध्याहारः । व्याप्त्या आत्मानं जीवात्मानमनुप्रविष्टः अन्तर्यामितयाऽनुप्रविष्ट इत्यर्थः। तादृशस्य सुषुप्त्याधारत्वोद्गमनापादानत्वे संभवत इति भावः । यद्वा इदं वाक्यं जीवशरीरपरमेव व्याख्येयम् । आत्मानमिदं शरीरम् आत्मत्वेनाभिमन्यमानमिदं शरीरम् आलोमभ्यः आनग्वेभ्यः जीवरूपेण प्रविष्ट इत्यर्थः ।। ४१ ।। तमेतमात्मानमितर आत्मनोऽन्ववस्यन्ति । एतादृशं परमात्मानम् इतरे जीवाः अन्ववस्यन्ति अनुवर्तन्ते ॥ ४२ ॥ तत्र दृष्टान्तमाह यथा श्रेष्टिनं स्वाः । यथा श्रैष्ठयवन्तं स्वाः ज्ञातयः अनुवर्तन्ते ॥ ४३ ॥ अवहितः अधस्तात् निहितः, अन्तर्हित इति वा । शरीरमात्मानमित्युक्तयोर्भेदात् उभयोः अनुप्रविष्ट इत्यत्रान्वयायोगात् शरीरं व्याप्त आत्मानगनुप्रविष्ट इत्यध्याहारेण प्रथमयोजना। (४१) श्रेष्ठयवन्तमिति । श्रेष्टिपदं वैश्ये रुढं तदर्थविवक्षयाऽप्यन्वयमर्हति । अथापि तथा विशेषग्रहणे कारणाभावात् श्रैष्ठधवन्तमित्यर्थवर्णनम् ! (४३) 22 , -- तद् यथा श्रेष्ठी .. १७० श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता [कौ. ४. तद् यथा श्रेष्ठी स्वैर्भुङ्क्ते, यथा श्रेष्टिनं स्वाः भुञ्जते--एवमेवैष प्रात्र आत्मा एतैरात्माभिर्भुङ्क्ते । यथा श्रेष्ठी स्वैः, एवं वा एतमात्मानोऽन्ववस्यन्ति ।। ४४ ॥ स यावद्ध वा इन्द्र एतमात्मानं न विजज्ञौ, तावदेनमसुरा अभिबभूवुः । स यदा विजज्ञौ, अथ हत्वाऽसुरान् विजित्य सर्वेषां देवानां श्रैष्ठयं स्वाराज्यमाधिपत्यं परीयाय । सर्वान् पाप्मनोऽपहत्य सर्वेषां भूतानां श्रैष्ठयं स्वाराज्यमाधिपत्यं तद् यथा श्रेष्ठी यथा कश्चित् प्रभुः भोगापकरणभूतैः स्वैर्ज्ञातिभिः भोगान् भुक्ते, यथा स्वाश्च बन्धवः तं प्रभुमैश्वर्यादिसमग्रमनुभूय तदत्तानि वित्तादीनि चोपजीव्य हृष्यन्ति-एवमेवायं परमात्मा स्वोपकरणभूतैर्जीवात्मभिर्लीलारसं भुङ्क्ते । ते चात्मानः परमात्मदत्तभोगोपकरणाः सर्वैश्वर्यादिगुणविशिष्टं तमनुभूय हृष्टा भवन्तीत्यर्थः । यथा वा स्वाः श्रेष्ठिनं भुञ्जन्तीति पाठे, यथा प्रधानपुरुषः स्वकीयैर्भूत्यादिभिः भोगसाधनानि उपहरद्भिः हेतुभिः भोगान् भुङ्क्ते, यथा च भोगसाधनानि उपहरन्तः प्रधानपुरुषं पालयन्ति - एवमित्यर्थः । 'भुज पालने । इति भुजः परस्मैपदित्वादिति ध्येयम् । ईदृशं भोक्तृत्वं जीवद्वारा वा परमात्मनि योजनीयम् ॥ ४४ ॥ स यावत्----य एवं वेद । इन्द्रो ब्रह्मविद्यालाभात् प्रागसुरैः पीडितः इमां ब्रह्मविद्यां लब्ध्वा असुरहननेन विजयी सर्वदेवाधिपत्यं सर्वदेवश्रैष्ठयं स्वाराज्यशब्दिताकर्मवश्यत्वलक्षणं मोक्षं च प्राप। अतोऽन्योऽप्येवंवित् सर्वभूताधिपत्यं सर्वभूतश्रैष्ठयं पापापहतिपूर्वकमकर्मवश्यत्वलक्षणं स्वाराज्यशब्दितं मोक्षञ्च प्राप्नोतीत्यर्थः । तद्यथा श्रेष्ठीति । अत्र, तद्यथा श्रेष्ठी स्वेर्भुङ्क्ते यथा वा स्वाः श्रेष्टिनं भुञ्जन्ति, एवमेवैव प्रज्ञात्मा एतैरात्मभिर्भुङ्क्ते, एवमेवैत आत्मान एनं भुञ्जन्ति' इति श्रीभाष्यपाठः । (४४) कौषीतक्युपनिषत् पर्येति, य एवं वेद । य एवं वेद ॥४५॥ ओं वाङ्मे मनसीति शान्तिः । इति ऋग्वेदे कौषीतक्युपनिषदि चतुर्थोऽध्यायः ॥ इति कौषीतकिब्राह्मणोपनिषत् ।। ओं नमो वासुदेवाय । शुभमस्तु . 1 व्यासारैयंस्तु — "सर्वान् पाप्मनोऽपहत्येत्यनेनापहतपाप्मत्वादिगुणाष्टकमुक्तम् । जरादीनामपि पाप्मान्तर्गतत्वात् । उक्तं हि वाक्यकारैः, 'स्युः पाप्मानः कालजरामृत्युशोकादयः संख्यातत्वात् ' इति । स्वाराज्यम् स्वाधीनत्वम् । अतः सत्यकामत्वं सत्यसंकल्पत्वच्चोक्तं भवति। अतः (तत्) स्वाराज्यं संसारिभ्योऽस्य श्रैष्ठ्यरूपम् आधिपत्यम् । अधिपतिः परमात्मा ; 'सर्वस्याधिपतिः' इति श्रुतेः । तत्संबन्धि आधिपत्यम् । गुणाष्टकं हि ब्राह्मसंबन्धितया ब्राह्ममुच्यते, " ब्राह्मेण जैमिनिः" इति । अतो ब्रह्मसंबन्धितया तत्साधर्म्यरूपं संसारिभ्यः श्रेष्ठतारूपं यत् स्वाराज्यम् , तदेतीति श्रुतेरर्थः" इत्युक्तम् । य एवं वेद ?।] अन्योऽपि य एतामुपनिषदं वेद, सोऽपि ईदृशं फलमाप्नोतीत्यर्थः ॥ ४५ ॥ एतत् प्रकरणं समन्वयाध्याये चतुर्थपादे चिन्तितम् । तत्र हि यो वै बालाक एतेषां पुरुषाणां कर्ता यस्य वैतत् कर्म स वै वेदितव्यः' इत्यत्र [यः ? ] आदित्यादिपुरुषाणां कर्ता, सत्कर्तृत्वनिर्वाहकञ्च पुण्यपापादिलक्षणं कर्म यस्यास्ति, स वेदितव्य इत्यर्थप्रतीतेः, कर्मशब्दस्य पुण्यपापयोः रूढत्वात् , सुप्तपुरुषागमनयष्टिधातोत्थापनादीनाञ्च जीवलिङ्गत्वात् , 'तद्यथा श्रेष्ठी स्वैर्भुङ्क्ते ' इति वाक्यप्रतिपाद्यभोक्तत्वपरिपाल्यत्वयोर्जीव एव संभवात् जीव एव प्रकरणप्रतिपाद्य इति प्राप्ते उच्यते, जगद्वाचित्वात् " । 'यस्य वैतत्कर्मे । त्यत्र कर्मशब्दस्य यद्यपि पुण्यपापादौ रूढिरस्ति । तथापि चलनेऽपि रूढयविशेषेण रूढ्योः परस्परकलहायमान- अन्योऽपि य एतामिति । इदं य एवं वेदेत्यभ्यास स्यार्थवर्णनमिव । अभ्यासस्य, समाप्त्यर्थत्वं सर्वत्र प्रसिद्धमिहापि संभवति । " १७२ , , } श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता त्वेनार्थनिर्णयासामर्थ्यात् । एतच्छब्दस्य प्रत्यक्षादिसंनिधापित जगत्परत्वौचित्येन तत्समानाधिकृतकर्मशब्दस्यापि, क्रियत इति कर्मेति व्युत्पत्त्या जगद्वचनत्वमेवोचितम् । ततश्चायमर्थः - त्वदुक्तानामादित्यादिपुरुषाणां यः कर्ता , अन्ततो गत्वा, सर्वमपि जगत् यस्य कार्यम् , स एव वेदितव्यः । ततश्च नात्र जीवस्य प्रसक्तिः । यदि हि पुण्यापुण्यलक्षणकर्मसंबन्धो जीवोऽत्र वाक्ये प्रतिपाद्यः स्यात् - तदा आदित्यादिषु पुरुषवादिनं बालाकिमब्रह्मवादित्वेन प्रत्याख्यातवता अजातशत्रुणा स्वयमब्रह्मण उपदेश्यस्मासंभवात् [असामञ्जस्यं स्यात् ? ] । अतो नायं कर्मशब्दः पुण्यपापवचनः ; अपितु जगद्वचनः । “जीवमुख्यप्राणलिङ्गान्नेति चेत् तद् व्याख्यातम् "। यष्टिघातोत्थापनभोक्तत्वादिजीवलिङ्गात् , ' अथास्मिन् प्राण एवैकधा भवती ति प्राणशब्देन प्राणभृतं निर्दिश्य तत्र करणग्रामस्यैकधाभाव- श्रवणात् , प्राणभृत्त्वस्य जीवलिङ्गत्वाच्च जीव एवात्र प्रतिपाद्यते । न च प्राणशब्दस्य मुख्यप्राण एवार्थः ; प्राणनामभिरामन्त्रणाश्रवणेन मुस्यप्राणव्यतिरिक्तत्वस्य ज्ञापितत्वेन मुख्यप्राणस्य एतत्प्रकरणप्रतिपाद्यत्वासंभवेन प्राणशब्दस्य प्राणसहचरितजीवलक्षत्वस्यैव युक्तत्वात् । ततश्च यष्ट्यादिजीवलिङ्गात् प्राणशब्दसंकीर्तनाच्च प्राणभृत् जीव एवात्र प्रतिपाद्यत इति चेत्-तव्द्याख्यातम् । प्रतर्दनविद्यायाम् , यत्र प्रकरणे ब्रह्मलिङ्गानि चिदचिल्लिङ्गानि चोपलभ्यन्ते, तत्र चिदचिल्लिङ्गानां चिदचिच्छरीरकान्वयसंभवात् चेतनाचेतनशरीरकब्रह्मोपासनं विधीयते । इत्युक्तत्वात् । जगद्वचनत्वमेवोचितमिति । नात्र कर्मपदं जगदित्यर्थकम् ; अप्रसिद्धेः । अपितु जगति एतत्पदेनोक्ते तद्गतकार्यस्वाचि । तथाच भाष्यम् “ कृत्स्नस्य जगतः कार्यत्ववाची' ति । एतच्छब्द एव सर्वजगत्परः । तद्गतकार्यत्वं कर्मत्यनेनोच्यते, सर्वं यस्य कार्यमिति । एवकारेण पुण्यापुण्यपरत्वेऽनौचित्यातिशयो ज्ञाप्यते । तत्पक्षे हि पुरुषाणां कर्तेत्युक्तं कर्तृत्वं जीत्रे अस्वरसम् - पुरुषष्टिसंकल्पाश्रयत्वाभावत; पुरुषोत्पत्तिपर्यवसायिपुण्यादि कर्मकतृत्वस्यैव तत्र सत्यात् । तावदर्थविवक्षायां यस्य स्वैतत्कर्मेति पुनरुक्तं स्यात् । यस्य कर्मेत्येवालमिति एतत्पदवैयर्थञ्च । वाशब्दञ्चानन्वितः चशब्दस्येव व युक्तत्वात् । एवमत्र भाष्ये, 'यद्यपि रूढिरस्ति, तथापि ' इति प्रयोगस्वारस्यात् पुण्यापुण्ययोः रूढावपयनतिसंमतिराविष्क्रियते ; चलने रूढेरावश्यकत्वेन प्रकरणाद्यनुरोधेन कर्मत्वेन रूपेणैव तद्विशेषग्रहणसंभवादिति । प्राणशब्देनेति । अत्र प्रकरणे प्राणनामभिरमन्त्रणरूपं प्राणलिङ्गं प्रथममस्ति । पश्चात् , प्राण एवैकधा भवती' ति प्राणशब्दश्च । तत्र प्रथमस्य आत्मनि प्राणव्यतिरिक्ताज्ञापनार्थता 1 . - " --

कौषीतक्युपनिषत् इहानन्यथासिद्धजीवलिङ्गमस्ति चेत्---तच्छरीरकब्रह्मोपासनार्थः तन्मध्यवर्तिजीवोपदेशः । अत्र च प्रकरणे उपक्रम एव, ‘मृषा वै मा संवादयिष्ठाः । इति अब्रह्मवादप्रत्याख्यानदर्शनात् पापापहतिपूर्वकस्वाराज्यरूपब्रह्मविद्यैकान्तफलेनोपसंहारात् प्रकरणस्य ब्रह्मपरत्वेन निश्चितत्वात् मध्ये जीवोपदेशस्तच्छरीरकतया ब्रह्मोपासनार्थ इत्यध्यवसीयत इत्यर्थः । " अन्यार्थं तु जैमिनिः प्रश्नव्याख्यानाभ्यामपि चैवमेके" । यष्टिघातेन जीवसंबोधनं जीवातिरिक्तब्रह्मस्वरूपप्रतिबोधनार्थमिति जैमिनिराचार्यो मन्यते । कुतः ? प्रश्नव्याख्यानाभ्याम्=पश्नप्रतिवचनाभ्याम् । यष्टिघातेनापि जीवप्रतिबोधनानन्तरं, 'वैष एतद्वालाके पुरुषोऽशयिष्ट कैतदभूत् कुत एतदागात् ' इति जीवसुषुत्याधारप्रश्नस्य, 'अथास्मिन् प्राण एवैकधा भवती ' ति पूर्वपक्षिणोऽपीष्टा । तेन प्राणव्यतिरेकसिद्धावपि जीवत्वं न सिद्धयति । अतो द्वितीयग्रहणम् । ननु प्राणशब्दस्य जीवालिङ्गत्वेन वर्णनं पूर्वपक्षीष्टं चेत् , 'जीवलिङ्गानेति चेत् ' इत्येतावदेवालमिति चेत् --- सत्यम् । सूत्रकारः, 'जीवमुख्यप्राणलिङ्गान्नेति चेन्नोपासान्नेविध्यात् -इति प्रागुक्त- सूत्रप्रत्यभिज्ञानसंपत्तिसौकर्याय पूर्वपक्ष्याशयं जीवमुख्यप्राणलिङ्गादिति पूर्वशब्दप्रयोगेणानुवदतीति भाव्यम् । न हि प्रागस्य प्रकरणप्रधानप्रतिपाद्यता संभवति, ' तद्यथा श्रेष्ठी' त्याद्युक्तभोक्तृत्वात्मत्वादेरनन्वयात् । जैमिनिराचार्यो मन्यत इति । नन्वत्र पूर्वसूत्रे जीवशरीरकब्रह्मोपासनार्थं जीवोपदेश इति स्वमतं कथयन् सूत्रकारो यदि जैमिनिमतं पश्चात् निर्दिशति, तर्हि कतरदत्र ग्राह्यम् । द्वितीयपादे वैश्वानरविद्यायामग्निशरीरकारमात्मोपासनार्थमग्निशब्द इत्युक्त्वा, ‘साक्षादप्यविरोधं जैमिनिः' इति योगार्थपक्षमुपचिक्षेप। तत्र सूत्रकारपक्षमेवादृत्य, जैमिनिमतप्रदर्शनं संभवदुदाहरणान्तरविषयतत्परिग्रहाभिप्रायेणेति वर्णयामः । न यत्रापि तद्वत् स्थलान्तरे जोवोपदेशस्य जीवव्यतिरेकप्रदर्शनार्थताव्युत्पादनायेह जैमिनिमतोक्तिरिति शक्यं वक्तुम् ; 'अपि चैवमेके' इति प्रकृतस्थल एव जैमिनिमतग्राह्यतायामुपष्टम्भकवर्णनात् । अत्र जैमिनिमतमेव तन्मतमिति चेत् , तर्हि पूर्वसूत्रमिदं सूत्रञ्च, 'तद् व्याख्यात' मिति भाग त्यागेन एकसूत्रतया प्रणेतव्यं भवेत् इति चेत् - उच्यते । अत्र पूर्वसूत्रेण जीवमुख्यप्राणोभयविषयेऽपि विशिष्टोपासनपक्ष उक्तः, अनेन सूत्रेण विशिष्टोपासनमुपेक्ष्य जीवादिव्यतिरेकप्रदर्शनार्थस्तदुपदेश इति पक्षान्तरमुच्यते इति केषांचिन्निर्वाहः इह प्रकाशिकायामादृतः । नन्वेवं कतरन्मतं ग्राह्यमिति शङ्का परिहार्येति चेत् - उच्यते । जैमिनिमतमेवेह सूत्रकरस्यापि गूढमभिमतम् । पूर्वसूत्रेण पक्षान्तरकथनञ्च तस्यापि स्थलान्तरे समादरणीयत्वमस्तीति ज्ञापनाय । वैश्वानराधिकरणे जैमिनिपक्षग्रहणं स्थलान्तरे उपयोगाभिप्रायेण ; इह स्वपक्षग्रहणं तदभिप्रायेणेति विशेषः । तेन चेदृशसमाधानन्य प्रागेवोक्ततया पर्वपक्षः प्रायो नोदियादिति ज्ञाप्यते । तदनन्तरश्च तादृशं १७४ श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता [को. ४. समाधानमिहासंभावितमिति पुनः पूर्वपक्षिशङ्कायां प्रकारान्तरेण समाधानं हृद्गतं जैमिनिकण्ठोक्तं प्रदर्श्यते । कथं तदिहासं पावितामिति चेत् -- यत्र जीवादौ परमात्मवाचिशब्दसामानाधिकरण्यादिना परमात्मधर्मान्वयप्रतीतिः, तत्र विशिष्टविवक्षा । इह तु, 'क्वैष तदाऽभूत् कुत एतदागात्', 'एतस्मादात्मनः प्राणा यथायतनं विप्रतिष्ठन्ते' इति व्यधिकरणनिर्देश एव लक्ष्यते । अतो विशिष्टोपासनमसंभावितमिति । एवं सूत्रद्वयेन पक्षद्वयनिर्देशश्च अधिकरणसारावल्यामपि दर्शितः .. इत्थं जीवातिरिक्ते प्रकरणनियते तत्र यज्जीवमुख्य- प्राणाख्यानं न तेन क्षतिरिह च तथा तद्विशिष्टेप्युपासा । प्राणस्य प्राणभाजोऽप्यधिकरणतया वाजिवाक्योक्तरीत्या ब्रह्मज्ञप्त्यै तदन्यप्रकथनमिति हि स्थापना सार्वभौमी ॥” इति । अत्र श्लोके पूर्वार्धन विशिष्टोपासनमुक्त्वा तद्विवरणमेवोत्तरार्धेन क्रियते । वाजिवाक्यम् अन्तर्यामि ब्राह्मणम् । तृतीयपादे, 'ब्रह्मोच्यते' इति शेषः । तथाच अन्तर्यामिश्रुति रीत्या इह प्राणजीवविशिष्टतया ब्रह्मोच्यत इति तदर्थः । एवं ब्रह्मज्ञप्त्यै तदन्यप्रकथनात् प्रतर्दनविद्यायामिवेहापि विशिष्टोपासनसंभवात् एषा स्थापना सार्वभौमीति चिन्तामणिव्याख्यानुसारेणार्थः । चिन्तामणौ यथावस्थितवाक्यभ्रंशात् तत्रतत्र वाक्यान्तरप्रक्षेपशङ्कया अविश्वसनीयत्वमाशय्य प्रवृत्तायां पदयोजनायां पूर्वार्धे विशिष्टोपासनरूपमेतदधिकरणद्वितीयसूत्रप्रमेयमुच्यते ; तृतीय- सूत्रप्रमेयमुत्तरार्धे । वाजिवाक्यं तावत् 'अपि चैदमेके' इति सूत्रखण्डविवक्षितं वाक्यम् ; न त्वन्तर्यामिब्राह्मणम् । तथाच तत्र प्राणजीवकथनं प्राणजीवाधिकरणतया तदन्यभूतं ब्रह्मेति ज्ञापनार्थम् । अयमत्कृष्टः परिहार इति तदर्थ इत्युक्तम् । तत् सिद्धम् एवमाद्यनुरोधादत्र, जीवोपदेशः तच्छरीरकनब्रह्मोपासनार्थ इत्यध्यवसीयते' इति वर्ण्यत इति । अत्रेदं बोध्यम् - श्रीभाष्ये द्वितीयसूत्रस्य जीवविशिष्टमयोपासनतात्पर्यकत्वं नैव भाषि- तम् । प्राणशरीरकब्रह्मोपासनमिह प्रकरणे संभवतीति तेन सूत्रेण कथ्यत इति पुनर्भाष्यसूक्तिमापाततः पठन्तः सर्वे संमन्येरन् । वस्तुतः सूक्तिशैलीमवदधानैरिदं सुज्ञानम् , यत् द्वितीयसूत्रभाष्यम् “तत्परतया वर्णनीयानीति" इत्यन्तेन समाप्तम् ; ततः, प्रातर्दने ही" त्यादि " इत्यत्राहे" त्यन्तं तृतीयसूत्रावतरणभूतमिति । अतश्च प्राणशरीरकतया ब्रह्मोपासनमपि न भाष्यकृता द्वितीयसूत्रविवक्षिततया कण्ठोक्तम् । किन्तु तृतीयसूत्रोत्थानोपयोगिशङ्काकृन्मुखेन संभवमात्रेणाऽऽविष्कृतमित्येतदेव । जीवविशिष्टोपासनं तु नतराम् । तर्हि द्वितीयसूत्रप्रमेयं किमिति चेत् -न विशिष्टोपासनं वाक्यविवक्षितमिति तत्प्रमेयम् ; किन्तु ब्रह्मपरत्वस्य प्रकरणे निश्चितत्वात् जीवादिलिङ्गं भूयमाणमपि तच्छेषतया नेयमित्येतदेव । तदेव भाषितम् । तत्परतया वर्णनीयानी" ति । अत्र च श्रुतप्रकाशिका, न तूपासनायत्वमप्यति- देष्टव्यमिति भावः" इति । अथ च, शेषतया वर्णनं नाम विशिष्टोपासनपरतया वर्णनान्नाधिकं -कौषीतक्युपनिषत् . . भवेदिति कृत्वा तस्य प्रागविषये संभवेऽपि जीवविषये असंभवं विमृशता शङ्कायां क्रियमाणायाम् उपासनातिरिक्तप्रकारेण शेषतया वर्णनमुपपादयितुं तृतीयसूत्रमिति । ननु तर्हि द्वितीयसूत्रे, 'तद् व्याख्यातम् ' इति किमर्थम् ? तद् विहाय द्वितीयतृतीयसूत्रयोरेकसूत्रतया पठनमेव पर्याप्तम् । न च प्रकृतस्थले प्रकारान्तरेण निर्वाहेऽपि उदाहरणान्तरे विशिष्टोपासनामपि भवतीति ज्ञापनार्थं सूत्रभेद इति वाच्यम् – इन्द्रप्राणाधिकरणे विशिष्टोपासनपक्षस्योकत्वात् इह प्रकारान्तरेण निर्वाहे दर्शिते, यत्र यत्संभवः, तत्र तद्ग्रहणमित्यस्य ज्ञायमानतया पृथक्सूत्रवैयर्थ्यात् । अत एव प्राणविषये विशिष्टोपासनसंभवसूचनार्थं पृथक्सूत्रप्रणयन- मित्यपि न मन्तव्यम् -- इन्द्रप्राणाधिकरणमिदञ्च पश्यतां यथासंभवं तत्तद्ग्रहणस्य स्वतसिद्धेरिति चेत् --- उच्यते । इन्द्रप्राणाधिकरणे, ‘उपामाविध्यात् ' इत्युपासनपरतया निर्वाहस्य तत्र संभवाभिप्रायेण कथनेऽपि तदधिकरणस्य विशिष्टोपासनेनैव निर्वाहवर्णने न तात्पर्यम् ; किन्तु यत्र यथा संभवति तत्र तथा शेषतया निर्वाहवर्णन एवेति ज्ञापनार्थमेव, तद् व्याख्यातम् इति पठित्वा पृथक्कृतम् । अत्र संभवन्निर्वाहप्रकारोपपादनार्थञ्च तृतीयसूत्रम् | 'अन्यार्थ तु' इत्यस्यायमाशयः-प्रकणस्य जीवपरत्वं शङ्कमानेन यथा तत्र प्राणनामभिरामन्त्रणादेः प्राणलिङ्गस्य प्राणातिरिक्ततया जीवज्ञापनपरत्वमाशय्यते, तथा ब्रह्मपरत्ववादिना जीवलिङ्गस्य जीवातिरिक्त. ब्रह्मज्ञापनपरत्वं हि सुवचमिति । एवञ्च, 'अथास्मिन् प्राण एवैकधा भवतीति वाक्यम् अस्मिन् इति प्रकरणिने परमात्मानं ब्रुवत् परमात्मनिष्ठे मुख्यप्राणे एकधाभावपरं वा, प्राणभृति एकधाभावपरं वा, प्राणशरीरके परमात्मनि एकीभावपरे वा, 'प्राणस्य प्राण' मित्युक्तरीत्या पुष्कलप्राणनव्यापाराश्रये परमात्मनि एकीभावपरं वेति विमर्शे, अत्र स्वप्नोद्गमनयोरिव सुषुप्तावेकधाभावस्यास्य जीवकर्तृकताया एवं स्वरसतः, 'यदा सुप्तः स्वप्नं न कथञ्चन पश्यती ति वाक्यतश्च सिद्धत्वात् करणग्रामस्थैकधाभावो नात्र वर्णत इति जीवकर्तृक एकीभावोऽयं परमात्मन्येवेनि निश्चये जाते, प्राणशरीरकारमात्मपरत्वमप्यौचित्यादुपेक्षितुं युक्तम् । समानप्रकरणे बृहदारण्यके, ‘य एषोन्तर्हदय आकाशस्तस्मिन् शेते' इत्यत्र आकाशशब्दो न हि भूतकाश विशिष्ट परमात्मवाची, भूताकाशे जीवशयनाभावात् । किन्तु आ-समन्तात् काशत इत्युक्तपरमात्मवाची । तद्विहापि प्राणशब्दो न मुख्यप्राणविशिष्टवाची ; मुख्यप्राणे जीवस्यैकीभावाभावात् । किन्तु प्राणनव्यापारविशिष्टपरमात्मवाचीति पर्यालोचनसंभवात् । अस्मिन् प्राण एवेत्यस्य अस्मिन्नेव प्राणे, न तु मुख्याप्राणे अन्यत्र वेत्यर्थः । प्राणनप्रदे परमात्मनि सुषुष्टत्वादेवायं जागरप्रयासायासपरिहारं लभत इति भावः । अस्तु तावदिदे कथमपि। सूत्रभाष्ययोराशयस्तावत् प्रागुक्तो धार्यः । एवं तद् व्याख्यात' मिति इन्द्रप्राणाधिकरणाति देशकरणात् इदमधिकरण तदुपरि अधिकाशङ्कथा प्रवृत्तमित्यपि सूच्यते । अधिकाशङ्कापरिहारप्रकारौ च श्रुतप्रकाशिकायां दर्शितो, “प्रतर्दनविद्यायामुपक्रमे जीवलिङ्गावगमः । महावाक्यस्वारस्यं तु परमात्मपरत्वे। इह तूपक्रमोपसंहारमध्येषु जीवलिङ्गावगमात् अत एव परमात्मनः चिदचिद्वशिष्टतापरत्वाभावेनोपासात्रैविध्याप्रतिपतेः १७६ श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता कौ. ४. परमात्मवाचिप्राणशब्देन प्रतिवचनदर्शनाच्च जीवातिरिक्तब्रह्मप्रतिबोधनशेषतयैव जीवोपन्यासः । न तु तस्यैव शेषितया । ननु, 'क्वैतदभूदित्येतच्छब्देन न जीवोऽभिधीयते ; येन तत्प्रतिपादनं परमात्मप्रतिपत्तिशेषभूतं स्यात् । अपि तु एतच्छब्देन करणजातमभिधीयते । एतत् करणजातं सुषुप्तौ क्व लीनम् ; प्रबोधदशायां कुत उत्थितमिति प्रश्नः अथास्मिन् प्राण एवैकधा भवतीति प्राणशब्दनिर्दिष्टे प्राणभृति लय इति प्रतिवचनतात्पर्यञ्च किं न स्यादिति चेत् , तत्राह, चैत्रमेके " | एके = वाजसनेयशाखिनः प्रश्नपतिवचनयोः जीवसुषुप्त्याधारविषयत्वं स्पष्टमामनन्ति । य एष विज्ञानमयः पुरुषः कैष तदाभूदिति, ‘य एषोन्तर्हृदय आकाशस्तस्मिन् शेते ' इति च । अतो जीवप्रतिपादनस्य परमात्मप्रतिपादनशेषत्वात् परमात्मैवात्र प्रकरणे प्रतिपाद्यः ; न जीव इति स्थितम् ॥ ४५ ॥ " अपि प्रातर्दनन्यायानवकाश इत्यधिकाशका। त्रिविधोपासनाभावेपि जीवातिरिक्त ब्रह्मबोधनरूपप्रयोजनसंभवादस्त्यवकाश इत्यनन्तरसूत्रे विवक्षितोऽधिकः परिहारः" इति । दर्शितभाष्यस्वारस्यश्रुतप्रकाशिकाग्रन्थानुरोधेन च अन्यत्, वाक्यजातं नेयम् । नन्वेवं विशिष्टोपासनपरत्वं द्वितीयसूत्रे न विवक्षितश्चेत् – अधिकरणसारावल्यां तद्वर्णनं कथम् - उच्यते । बहुषु तालकोशेषु अत्र श्लोके द्वितीयः पाद एवं पठ्यते, प्राणाख्यानं न तेन क्षतिरिह न तथा तद्विशिष्टेऽप्युपासा" इति । व्याख्यानेष्ठदृष्टोऽपि बहुतालकोशरक्षितः नव्घटितः पाठः समुचितो न सहसा प्रतिक्षेपमर्हति । तदयमर्थ:-जीवापेक्षयोत्कृष्टे परमात्मनि प्रकरणार्थतया स्थित सति जीवमुख्यप्राणाख्यानं स्थितमपि न क्षतिकरम् | तावता इन्द्रप्राणाधिकरणोक्तरीत्या जीवविशिष्टोपासन विवक्षितमिति न मन्तव्यम् । तथा = स्वरूपेणोपासनवत् प्रातर्दनोपसनवच्च तद्विशिष्टेऽप्युपासा नेह भवति । किन्तु वाजिवाक्ये आकाशादिपदघाटते जीवस्य ब्रह्माधारकत्वं यथोक्तम् , तथेहापि प्राणजीवाधारतया ब्रह्मज्ञापनार्थमेव तत्कथनम् । अन्तर्यामिब्राह्मणोक्तरीत्या प्राणजीवाद्याधारतायाः ब्रह्मणि सत्त्वात् तद्रूपेण ब्रह्मज्ञापनार्थमेव प्राणजीवकथनमिति इन्द्रप्राणाधिकरणार्थस्थापना चेत् क्रियते, सा सार्वभौमी हि । प्रतर्दनविद्याभूमाविव बालाकि विद्याभूमावपि सा सुखमवतरतीति । श्लोके प्राणस्येत्यादि स्थापनेसन्तमिन्द्रप्राणाधिकरणार्थस्थापनापरम् । वाजिवाक्यपदं चिन्तामणिग्रन्थ इवान्तर्यामिब्राह्मणपरम् । सार्वभौमीति प्रकृताधिकरणविषयवाक्येऽपि तदति देशसंभव उच्यत इति । एवञ्च द्वितीयसूत्रस्य विशिष्टोपासनपरतयाऽत्र योजनं क्रियमाणं यथाश्रुतानुसारिबहुग्रन्थविमर्शे औदासीन्येन सुखग्राह्यार्थमात्रसंग्रहदृष्टयेति ॥ १७७ कोषीतक्युपनिषत् क्षेमाय यः करुणया क्षितिनिर्जराणां भूमावजृम्भयत भाष्यसुधामुदारः । वामागमाध्वगवदावदतूलवातो रामानुजः स मुनिराद्रियतां मदुक्तिम् ।' इति कौषीतक्युपनिषत्तुरीयाध्यायप्रकाशिका । इति श्रीमत्ताताचार्यचरणारविन्दचञ्चरीकस्य वात्स्यानन्तार्यपादसेवा- समधिगतशारीरकमीमांसाभाष्यहृदयस्य परकाल- मुनिपादसेवासमधिगतपारमहंस्यस्य श्रीरङ्गरामानुजमुनेः कृतिषु कौषीतकिब्राह्मणोपनिषत्प्रकाशिका संपूर्णा ॥ श्रीरस्तु ।। श्रीमते रङ्गरामानुजमहादेशिकाय नमः सचन्द्रलोकमोगोक्ता मुक्तिः पर्यङ्कविद्यया । ऐहिकामुग्मिकश्लिष्टा मुक्तिः प्रातर्दनीगता ॥ केवला मुक्तिरन्ते च प्रोक्ता बालाकिविद्यया । मुख्यप्राणस्य साक्षस्य मध्ये वैभवमीरितम् ।। इत्थमीशाद्युपनिषत्परिष्कारविधायिना । वेदान्तलक्ष्मणाभिख्ययोगीन्द्राङ्गचञ्चसेविना ।। रङ्गलक्ष्मणयोगीन्द्राल्लब्धवेदान्तसंपदा । विविधग्रन्थनिर्माणसिद्धसाधुप्रसत्तिना ।। वीरराघवसंज्ञेन वात्स्यसचक्रवर्तिना। कौषीतकिश्रुतिशिरःपरिष्कारः क्रमात् कृतः ॥ इति वात्स्यसचक्रवर्तिवीरराघवाचार्यकृतः कौषीतक्युपनिषद्भाष्यपरिष्कारः श्रीमते हयवदनपरब्रह्मणे नमः श्रीरस्तु || शुभमस्तु ॥ 23 श्रीः कौषीतक्युपनिषदर्थसंग्रहकारिकाः कौषीतकिब्राह्मणोपनिषदृग्वेदसंश्रिता । अध्यायेषु चतुर्ष्वत्र प्रथमे प्रतिपाद्यते ॥ १॥ पर्यङ्कविद्या यन्निष्ठ इष्टिकृच्चन्द्रलोकभाक् । अनुभूय फलं चन्द्रविसृष्टस्तत्त्वभाषणात् ।। २ ॥ देवयानेन संप्राप्य ब्रह्मलोकमरं हृदम् । विरजां चातीत्य पञ्चशत्या चाप्सरसां तदा ॥ ३ ॥ प्रत्युद्गतः सोपहारं दिव्यरूपः परिष्कृतः । तिल्यवृक्षादिकं प्राप्य क्रमाद् गन्धादिशोभितः ॥ ४ ॥ द्वारपापद्रवादाप्तब्रह्मस्थानोऽमितौजसि । पर्यङ्के ब्रह्मणा पृष्टः सत्यवाक् भोगसाम्यभाक् ।। ५ ।। मुख्यामुख्यप्राणचिन्ता द्वितीयाध्यायविस्तृता । प्रातर्दनी तृतीयेऽन्या परविद्या प्रकीर्तिता ।। ६ ॥ इन्द्रेण त्वाष्ट्रहत्यादिकर्तृस्वान्तर्गतः परः । प्राणस्याप्यन्तरः प्राज्ञः आनन्दश्चाजरामृतः ।। ७ ।। सतोऽसत: कारयिता मुक्तयै यत्रोपदिश्यते । तुर्ये बालाकिविद्योक्ता बृहदारण्यके स्थिता ।। ८ ।। शुभमस्तु । श्रीः श्रीभूमिनीलासमेतश्रीनिवासपरब्रह्मणे नमः ।। मन्त्रिकोपनिषत् । [ पूर्णमद इति शान्तिः ।] [ भद्रं कर्णेमिरिति शान्तिः?] हरिः ओम् अष्टपादं शुचिं हंसं त्रिसूत्रमणुमव्ययम् । श्रीमते रामानुजाय नमः येनोपनिषदां भाष्यं रामानुजमतानुगम्। रम्यं कृतं प्रपद्ये तं रङ्गरामानुजं मुनिम् || श्रीरङ्गरामानुजमुनिवरविरचिता मन्त्रिकोपनिषत्प्रकाशिका । अतसीगुच्छसच्छायमञ्चितोरस्स्थलं श्रिया। अञ्जनाचलशृङ्गारमञ्जलिर्मम गाहताम् ॥ व्यासं लक्ष्मणयोगीन्द्रं प्रणम्यान्यान् गुरूनपि । मन्त्रिकोपनिषव्द्याख्यां करवाणि यथामति ।। अष्टपादं -- पश्यति । त्रीणि वर्त्मानि यस्य सः त्रिवर्त्मा। सत्त्वरजस्तमोरूपगुणात्मकवर्त्मयुतं तेजसोहं ब्रह्मप्रकाशाच्छादकं ब्रह्मप्रकाशहन्तारं सर्वतः सर्वतो व्याप्तं [ प्रपञ्चं पश्यन् बहिवलोकयन् जीवः अष्टपादं प्रकृत्यष्टकशरीरकम् ?] शुचिम् अपहतपाप्मानं निरवद्यं त्रिसूत्रं सृष्टिस्थितिसंहारात्मकसूत्रशब्दितक्रियायुक्तम् अणुम् श्री श्रीमद्भयो रङ्गरामानुजमहादेशिकेभ्यो नमः । मन्त्रिकोपनिषद्भाष्यपरिष्कारः योऽधिष्ठाता विपरिणमिताचित् चितो भोजयन् सन् लीलास्वादी निखिलनिगमस्तोमवन्द्योऽखिलात्मा ! षडिंवशस्सन् बहुलगणनागोचरः सर्वहेतुः मुक्तेः सेतुर्भवतु भगवान् माधवोऽयं श्रियै नः ॥ भगवता भाष्यकृता, "चमसवदविशेषात् "(४.४.२.) इत्यधिकरणे निरीश्वरसांख्यनिराकरणाय एतदुपनिषद्वाक्यानामुपात्ततया तदर्थव्यक्तये उपनिषदियमपि दशोपनिषद्भाष्यकारैर्ष्याख्यायि । तत्र " आयर्वणिका अधीयते" इत्युक्त्वात् , अत्रापि मन्त्रोपनिषदं ।

. १८० श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता [ मन्लि. १. विवर्त्मानं तेजसोहं सर्वतः पश्यन्न पश्यति ॥ १ ॥ भृतसंमोहने काले भिन्न तमसि वै खरे अतः पश्यन्ति सत्त्वस्था निर्गुणं गुणगह्वरे ॥२॥ 1. सर्वतः परिपश्यति। 2, अन्तः । अतीन्द्रियम् अव्ययं निर्विकारं हंसं हंसवदाश्चर्यभूतं दीप्यमानत्वाद्वा विवेचकत्याद्वा हंससदृशं परमात्मानं नि ?] | पश्यतीत्यर्थः ।। १ ॥ पुनः कदा पश्यतीत्यत्राह भूत - गहरे। काले कालविशेष भूत- संमोहने भूतानां मोहजनके खरे घोरे तमसि तमोगुणे भिन्ने, अतः परं सत्त्वस्थाः रजस्तमोभ्यामस्पृष्टविशुद्धसत्त्वाः पुमांस निर्गुणं गुणगह्वरे त्रिगुणगुहान्तर्वर्तित्वेऽपि गुणसङ्गकृतदोषशून्यं पश्यन्तीत्यर्थः ॥ २ ॥ अथर्वाणो भृगूत्तमाः इति श्रवणात् उपनिषदियमथर्ववेदीयेति विमृश्यते । यजुर्वेदीयत्वेन तु अष्टोत्तरशतोपनिषत्कोशे गण्यते। उभयत्र वा पठिता स्यात् अष्टपादमित्यादि । अत्र मन्त्रे उत्तरार्धस्य पूर्व व्याख्यानात् अष्टपादमित्यारभ्य सर्वेषां द्वितीयान्तानां पदानां क्रमेण व्याख्यानाभावात् , पूर्वार्धे विशेष्यभूतः परमात्मा; उत्तरार्धे तु प्राकृतप्रपञ्चो विशेष्य इत्याशयोऽवगम्यते । अन्यथा तेजसोहमिति पदार्थः परमात्मनि नान्वेति ; पश्यन्न पश्यतीत्यत्र पश्यन्नित्यस्य कर्मापि किञ्चिन्नोक्तं भवेदित्यभिसंधिः । एवञ्च भाष्ये, पश्यन् न इति पदद्वयव्याख्यानं भ्रष्टम् , अष्टपादमिति प्रथमपदव्याख्यानवत् । अन्यथा, न पश्यती 'ति पाठं विहाय परिपश्यतीति पाठो भाष्याभिमतश्चेत्-पूर्वार्धप्रथमपदमारभ्य क्रमेण व्याख्या कृता स्यात् , द्वितीयमन्त्रावतारिका च, 'पुनः कदा पश्यतीत्येवंरूपा, पूर्वमन्त्रे, न पश्यतीति पाठमभिमतं दर्शयति । तथा पश्यन्नित्यस्य सामान्यतः जीव इत्यर्थसंमतापि सर्व द्वितीयान्तं क्रमेणकविशेष्यकं व्याख्यायेत। सर्वत्र प्रसिद्धश्च पाठः स एव, ‘सर्वतः पश्यन्न पश्यतीति इति ध्येयम् । हंसवदित्युक्तं सादृश्यं विवृणोति दीप्यमानत्वादिति । भूतसंमोहने इत्यस्य तमोविशेषणत्वं भाष्याभिमतम् । ननु तस्य कालविशेषणत्वमपि भवति । 'या निशा सर्वभूतानां तस्यां जागर्ति संयमी । यस्यां जाग्रर्ति भूतानि या निशा पश्यतो मुनेः' इत्युक्तरीत्या सर्वभूतानिद्राकाले रात्रौ योगिभिर्निर्बाधं योगस्य क्रियमाणतया भूतसंमोहनकालपदेन रात्रिग्रहणसंभवादिति चेन्न-दिवाऽपि योगस्य सम्यगनुष्ठानात् रात्रिरूपविशेषग्रहणे प्रमाणाभावात् । उपात्तगीतावाक्येऽपि रात्रिकालरूपार्थस्याभावात् । न हि उत्तरार्धे भूतजागरणकालस्य मुनिं प्रति निशात्वं वस्तुतोऽस्ति । अतस्तत्र न कालः कश्चिदुच्यते। किंतु एकज्ञातमन्यस्याज्ञातमित्येवेति । कालविशेषे इति । सात्त्विकत्यागपूर्वकर्मानुष्ठानमृदितकपायतादशायामित्यर्थः । अत इति पाठे जीवात्मावलोकनानन्तरमित्यर्थः । अन्तरिति पाठे अवलोकितस्य जीवात्मनोऽन्तरित्यर्थः । (२) , मन्त्रिकोपनिषत -- अशक्यः सोऽन्यथा द्रष्टुं ध्यायमानः कुमारकैः । विकारजननीमज्ञामष्टरूपामजां ध्रुवाम् ॥ ३॥ ध्यायतेऽभ्यासिता तेन तन्यते प्रेर्यते पुनः । सूयते पुरुषार्थश्च तेनैवाधिष्ठितं (ता!) जगत् ॥ ४ ॥ गौरनाद्यन्तवती सा जनित्री भृतभाविनी । अशक्यः -- कुमारकैः । अन्यथा तमोगुणभाभावे कुमारकैः तमोगुणसंलीनान्तःकरणतया मन्दप्रज्ञैः ध्यायमानोऽपि द्रष्टुमशक्य इत्यर्थः । विकार-ध्रुवाम् । 'अष्टौ प्रकृतयः षोडश विकाराः ' इत्युक्तरीत्या एकादशेन्द्रियपञ्चभूतात्मकषोडशविकारजननीं पञ्चतन्मात्रप्रकृतिमहदहङ्काररूपाष्टप्रकृतिरूपाम् अज्ञाम् अचेतनाम् अजां ध्रुवाम् उत्पत्तिविनाशरहिताम् । एतेषां द्वितीयान्तपदानां पिबन्त्येनामविषमामित्युत्तरेणान्वयः ॥ ३ ॥ ध्यायते --- जगत् । ध्यायते परमात्मना संकल्परूपेण ज्ञायते । अध्यासिता अधिष्ठिता तन्यते विस्तार्यते = स्थूलावस्था क्रियते, समष्टिभूतरूपेण क्रियते ; प्रेर्यते । तेनैव परमात्मना अधिष्ठिता प्रकृतिः पुरुषार्थं पुरुषणामर्थनीयं भोग्यभोगोपकरणभोगस्थानरूपं जगत् सूयते ॥ ४ ॥ गौ -विभोः। जनित्रीत्यनेन समष्टिसृष्टिरुच्यते । भूतभाविनीत्यनेन व्यष्टिसृष्टिरच्यते । अनाधन्तवती आद्यन्तशून्या नित्या तेजोबन्नद्वारा अष्टप्रकृतीति । यद्यप्यस्मन्मते एकतन्मात्रोत्पन्नभूतात् अपरतन्मात्रोत्पात्तस्वीकारात् प्रकृतिद्वादशकप्रसङ्गः-अथापि विकारपदं पाञ्चभौतिकशरीरे उपलभ्यमानभूतेन्द्रियपरम् । तेषामेव विकारे शरीरे दृश्यमानत्वात् । अवशिष्टानि तत्कारणानि चाष्टौ प्रकृतय इति न दोषः । शेष सुबालोपनिषद्भाष्ये । (३) गोण्या वृत्त्या गौरित्युच्यत इति । अजां धुवामित्यत्र अजापदं न छागस्त्रीवाचि । ध्रुवापदसमभिव्याहारवलादेवोत्पत्तिराहित्यरूपयोगार्थस्य स्फुटं प्रतीतेः । 'अजोऽपि सन्वव्ययात्मे'त्यादौ अजपदस्य योगार्थे सुषु प्रसिद्विरप्यस्ति । अत्र एष श्रीभाष्ये चमसाधिकरणे अजामेकामित्यत्र अगीपरत्वं परोक्तं प्रत्याख्यातम् । न तथा गौरिति पदं योगार्थे क्वचित् प्रसिद्धम् । अतो गौणी वृत्तिरिति भावः। (५) 3 १८२ श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता [मन्त्रि. १. सिताऽसिता च रक्ता च सर्वकामदुधा विभोः ॥ ५ ॥ पिबन्त्येनामविषमा'मविज्ञाताः कुमारकाः । एकस्तु पिबते देवः स्वच्छन्दोऽत्र वशानुगाम् ॥ ६ ॥ ध्यानक्रियाभ्यां भगवान भुङ्क्ते ऽसौ प्रसभं विभुः। सर्वसाधारणीं दोग्ध्रीं पीड्यमानां तु यज्वमिः ।। ७ ।। 1. अविषयामविज्ञातां..2वशानुगः. 3. प्रसहत् . 4. पीयमानां. लोहित शुक्लकृष्णरूपयुक्ता ईश्वरस्य सर्वकामदुधा लीलारसदोग्ध्री प्रकृतिरूपा काचन गौरित्यर्थः । कामदोग्धृत्वादिसादृश्यात् गौण्या वृत्त्या गौरित्युच्यते ॥ ५ ॥ पिबन्ति --- कुमारकाः। अविषमां कर्मानुगुणपरिणामित्वादपक्षपातिनीम् अविज्ञाताः स्वात्मभिः देहेभ्यो विविच्याज्ञातास्सन्तः कुमारकाः अल्पप्रज्ञाः पिबन्ति प्राकृतं भोगं कर्मपरवशा अनुभवन्तीत्यर्थः । एकस्तु देवः परमात्मास्वच्छन्दः अकर्मपरवशस्सन् वशानुगां स्वसंकल्पाधीनस्वरूपस्थितिप्रवृत्तिकां तां प्रकृतिरूपां गां पिबते तत्कृतलीलारस भुङ्क्त इत्यर्थः ॥ ६ ॥ ध्यान-विभुः । ध्यानक्रियाभ्याम् ऐक्षत,' 'असृजतेति श्रुताभ्यां सङ्कल्पसर्गादिव्यापाराभ्यामित्यर्थः । भुङ्क्ते तत्कृतलीलारसमनुभवतीत्यर्थः । शिष्टं स्पष्टम् । सर्व-यज्वभिः । सर्वबद्धजीवसाधारणतया फलप्रदाम् , वत्सैः यथा माता क्षीरार्थं पीडिता भुज्यते, एवं कर्मवश्यरात्मभिः भोक्तव्यफलानुरूपं परिणाम्यमानामित्यर्थः । इत्थमेव व्यासार्यैः:, " चमसवदविशेषा" दिति सूत्रे व्याख्यातम् ॥ ७ ॥ सर्वकामदुधेत्यत्र विभोरित्यस्यान्वयात् जीवकामदोहनरूपार्थत्यगेन लीलारसदोग्ध्री त्युक्तम् । जीवैरनुभाव्यतया विमोः कामनाविषयभूतं यद्यत् तस्य सर्वस्य दोग्ध्रीत्युक्तिसंभवेऽपि तत्रतत्र लीलारसस्यापि स्वानुभाव्यस्य सत्त्वात् तद्विवक्षैव युक्तेति भावः । एकस्तु पिबते देवः स्वछन्द इति । न चैवम्, 'ऋतं पिबन्ता वित्यत्र परमात्मन. पानकर्तृत्वाभावेऽपि पाययितृत्वमस्तीत्युपपादनं किमर्थं कृतम् । अत्रोक्तरीत्या पानकर्तृत्वस्यैव संभवादिति वाच्यम्---जीवस्य सुकृतफलभोक्तृत्वम् परस्य तत्कृतभोगदर्शनाधीनलीलारसभोक्तृत्वमित्येवेहाप्युक्त्या सुकृतफलभोक्तृत्वस्य परमात्मन्यभावात् , 'ऋतं पिबन्तौ सुकृतस्ये 'ति जीवानुमान्यतयोक्ते ऋते परानुभाव्यत्वायोगेन पाययितृत्वस्यैव तत्र वक्तव्यत्वात् । (६) -- 1 . मन्त्रिकोपनिषत् ८३ 3 पश्यन्त्यस्यां महात्मानः' सुपर्णं पिप्पलाशनम् । उदासीनं ध्रुवं हंसं स्नातकाध्वर्यवो जगुः ॥ ८ ॥ शंसन्तमनुशंसन्ति बह्वृचाः शास्त्रकोविदाः । रथन्तरं बृहत् साम सप्त वैध्रस्तु गीयते ॥९॥ मन्त्रोपनिषदं ब्रह्म पदक्रमसमन्वितम् । पठन्ति भार्गवा ह्येते अथर्वाणो भृगूत्तमाः ।। १० ।। इति मन्त्रिकोपनिषदि प्रथमः खण्डः ।। 1. सुवर्ण. वैधैः... ह्यथर्वाणो, पश्यन्ति ---पिप्पलाशनम् । कर्मफलभोक्तारं शोभनपक्षयुक्तपक्षिवत् ज्ञानानन्दादिकमनीयगुणयुक्तं केचन शुद्धान्तःकरणाः महात्मानः पश्यन्ति विविच्य साक्षात्कुर्वन्ति। उदासीनं -- जगुः । तत्समीपवर्तिनम्, 'तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभिचाकशीति' इत्युक्तरीत्या कर्मफलाशनशून्यतया उदासीनं ध्रुवं व्यापित्वेन निश्चलं हंस हंसवच्छुद्धमद्भुतं स्नातकाध्वर्यवः-स्नातकव्रतयुक्ताः अध्वर्यवः येषां ते स्नातकाध्वर्यवः समीचीनयाजकानुष्ठापितयज्ञ- विशुद्धान्तःकरणाः जगुः सामभिः स्तुवन्तीत्यर्थः ॥ ८ ॥ शंसन्तं -- कोविदाः । अत्र तमित्यध्याहारः । तं शंसन्तं न स्तुवन्तम् उद्गातृगणं बह्वृचाः ऋग्वेदाध्येतारः शास्त्र कोविदाः अध्यात्मशास्त्रप्रवीणा: होतृमैत्रावरुणादयः अनुशंसन्ति । 'स्तुतमनुशंसन्ती । ति श्रवणादुद्गातृगणैः सामभिः स्तुताः देवताः होतृगणैः ऋग्भिः शंसनीयाः । ततश्च सकलस्तोत्रशस्त्राणि एतद्विषयाण्येवेति भावः । रथन्तरं-गीयते । रथन्तरबृहत्सामादिकं यस्मिन् विषये गीयत इत्यर्थः ।। २ मन्त्रोपनिषदं --- भृगूत्तमाः । पदक्रमसमन्वितं मन्त्रोपनिषदाख्यं ब्रह्म वेदं भृगूणां मध्ये उत्तमा भार्गवाः एते अथर्ववेदाध्यायिनः पठन्तीत्यर्थः । तत- श्वाथर्वशिखाध्यायिभिरेवेयमुपनिषदध्येतव्येत्यर्थः ॥ १० ॥ ॥ इति मन्त्रिकोपनिषत्प्रथमखण्डप्रकाशिका !! 11 श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता [ मन्त्रि. २. ॥ अथ द्वितीयः खण्डः ॥ सब्रह्मचारिवृत्तिश्च स्तंभोऽथ फलितस्तथा । अनड़ान् रोहितोच्छिष्टः 'पठ्यते बहुविस्तरे ॥१॥ [ कालः प्राणश्च भगवान् मृत्युः शर्वो महेश्वरः । उग्रो भवश्व रुद्रश्च ससुरः सासुरस्तथा ॥ २ ॥ "प्रजापतिर्विराट् चैव पुरुषः सलिलमेव च।] स्मर्यते मन्त्रसंस्कृत्यैरथर्व विहितैर्विभुः ॥ ३ ॥ तं षडिंशकमित्येके सप्तविंशमथापरे । पुरुष निर्गुणं सांख्यमथर्वशिरसो विदुः ॥ ४॥ 1. पश्यन्तो बहुविस्तरम् । 2. कुण्डलिनं सभाष्यकोशे, ३. 3. स्तूयते मन्त्रसंस्तुत्यैः. परमात्मनः सर्वात्मतामाह सब्रह्मचारिवृत्तिश्च-बहुविस्तरे । स्तंभुर्गत्यर्थो हिंसार्थो वा । रोहितोच्छिष्टः । उच्छिष्टोऽवशिष्टः । रोहितश्च उच्छिष्टश्च रोहितोच्छिष्ट..... ! इति यावत् । बहुविस्तरे शास्त्रे यैः पाठ्यते(ये पठ्यन्ते !), ते सर्वेऽपि स एवेत्यर्थः ॥ १ ॥ स्मर्यते - विभुः । मन्त्रसंस्कृत्यैः मन्त्र इति संस्कृतशब्दवाच्यैः । मन्त्रैरिति यावत् । अथर्वविहितैर्मन्त्रैः स एव परमात्मा स्मयत इत्यर्थः ॥ ३ ॥ तं --- विदुः । निर्गुणं सत्त्वरजस्तमोगुणातीतं तमेव परमात्मानं षड्विंशं विदुः] । परमात्मा षड्विंश इत्यर्थः । षड्विंशवादिनाञ्च, कालतत्त्वमेष्वेव विशेषणतया अन्तर्गतमित्यभिप्रायः । सप्तविंशमथापरे कालयार्थक्यवादिन इति भावः ॥४॥ सब्रह्मचारिवृत्तिश्चेत्यादिना ब्रह्मणः सर्ववस्तुसामानाधिकरण्यं प्रदर्श्य, नैतत् वस्त्वैक्यनिबन्धनम् ; किन्तु शरीरात्मभावकृत' मित्युपदेशार्थम् अचेतनातिरिक्तजीवाधिकत्वं ब्रह्मणि ज्ञाप्यते, तं षडिशमित्यादिना । अथर्वशिरस इति । अथर्वोपनिषत्त इत्यर्थः । मन्त्रिकोपनिषत - m चतुर्विशतिसंख्यात' मव्यक्तं व्यक्त मुच्यते । अद्वैतं द्वैतमित्याहुस्त्रिधा तं पञ्च' सप्तधा ।। ५ ॥ ब्रह्माद्यं स्थावरान्तश्च पश्यन्ति ज्ञानचक्षुषः । 1. संख्याकं. 2. व्यक्तमेव च. 3. पञ्चधा तथा. चतुर्विशति --- मुच्यते । व्यक्ताव्यक्तरूपतया चतुर्विशतिसंख्यातमपि तदेवात्मतत्त्वमुच्यत इत्यर्थः । तस्यैव ब्रह्मणः अव्यक्तव्यक्तशरीरकत्वादिति भावः । अद्वेतं - सप्तधा । तमेव परमात्मानं चिदचिद्विशिष्टमभिप्रेत्य तस्यैकत्वादद्वैतमित्याहुः, 'एकमेवाद्वितीय ' मित्याद्याः काश्चन श्रुतयः । काश्चन, 'पृथगात्मानं प्रेरितारश्च मत्वे ' त्यादिश्रुतयः विशेषणविशेष्यभेदविवक्षया द्वैतम् । केचित्तु, 'भोक्ता भोग्यं प्रेरितार' मिति चिदचिदीश्वरभेदेन त्रित्वम् । व्यक्ताव्यक्तकालजीवेश्वररूपेण पाञ्चविध्यं केचिदाहुः। तमेव पञ्चधा प़ञ्चभूतात्मकतया, सप्तधा सप्तलोकात्मकतया चाहुरित्यर्थः ॥ ५ ॥ ब्रह्माद्यं द्विजाः ब्रह्मादिस्थावरान्तान्तर्यामिणं व्यापकं चतुर्विंशतिसंख्यातमित्येतत् पञ्चविंशस्य जीवस्याप्युपलक्षणम् । यद्वा पुरुषं निर्गुणं सांख्यमिति जीवात्मकथनम् । अत एव सांख्यमिति विशेषणमपि सार्थकम् । सांख्यशास्त्रे युक्तया साधितमपि वेदादेव प्रतिपद्यन्ते प्रमाणिकाः। तदुक्तम् , ' श्रौतीमेवात्मसिद्धिं श्रोत्रिया: संगिरन्ते' इति । अत एवाथर्वशिरोरूपवेदवेद्यत्वमेवादृत्य सांख्यप्रक्रियासिद्धि निरसनं शारीरके । तथाच चेतनाचेतनाधिकोऽपि चेतनाचेतनवाचिपदसामानाधिकरण्येन व्यपदिश्यत इत्यर्थः । एवमर्धद्वयेन चेतनाचेतनात्मत्वं ब्रह्मण्युक्तम् । एवं पञ्चविंशस्य पुरुषस्य चतुर्विशतेरचेतनानाञ्च व्यक्ताव्यक्तानां प्रदर्शनात् परमात्मनः षडिंशत्वमुपपादितं भवति । पञ्चसप्तधेयस्यैवमप्यर्थो भवितुमर्हति - तत्त्वत्रयवादवत् अर्थपञ्चकवादस्यापि दर्शन पञ्चधा ब्रह्मावस्थितम् । अथवा व्यक्तानां त्रयोविंशतिसंख्यातानां व्यक्तत्वेन क्रीडीकारे व्यक्ताव्यक्तकालजीवपरमात्मरूपेण पाञ्चविध्यम , व्यक्ताव्यक्ताक्षरतमोजीवकालपरमात्मरूपेण साप्तविध्यमिति । एवं प्रकृति नित्यविभूतिकालजीवपरमात्मभेदेन वा प्रकृतिकालजीवधर्मभूतज्ञानपरमात्मभेदेन वा 'पाञ्चविध्यम् ; व्यक्ताव्यक्तनित्यविभूतिकालधर्मभूतज्ञानजीवपरमात्मभेदेन च साप्तविध्यमित्याद्यपि द्रष्टव्यम् । (४.५) ब्रह्माद्यमिति । अत्र मन्त्रे पश्यन्तीति पदस्य द्विः श्रवणात् पूर्वार्धं पृथग्वाक्यम् , तथोत्तरार्धमिति ज्ञायते । तत्र पूर्वार्धेन ब्रह्मणः देहविशिष्टत्मरूपव्यष्टिजीवान्तर्यामित्वमुक्तम् । पूर्वं तु पुरुषमिति चतुर्विंशतीति चार्धाभ्यां शुद्ध चेतनाचेतनान्तर्यामित्वमुक्तमिति विशेषः । 24 श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता [मन्त्रि. २. तमेकमेव पश्यन्ति परिशुद्धं 'विभुं द्विजाः ॥ ६॥ यस्मिन् सर्वमिदं प्रोतं ब्रह्म स्थावरजङ्गमम् । तस्मिन्नेव लयं याति स्रवन्त्यः सागरे यथा ॥ ७ ॥ यस्मिन् भावाः प्रलीयन्ते लीनाश्चाव्यक्ततां ययुः । पश्यन्ति व्यक्ततां भूयो जायन्ते बुद्बुदा इत्र ॥ ८॥ क्षेत्रज्ञाधिष्ठितश्चैव कारणैर्भिद्यते पुनः । 1. परिशुभं. 2. क्षेत्राधिष्ठितच्चैव, , परिशुद्धमेकमेवात्मानं ज्ञानचक्षुषः पश्यन्तीत्यर्थः ॥ ६ ॥ यस्मिन्-अत्र ब्रह्मशब्देन जीवजातमुच्यते । स्थावरजङ्गमात्मकमिदं सर्व ब्रह्मवज्जातं (ब्रह्म जीवजातं), यस्मिन् प्रोतं = यत्सङ्कल्पेन धृतम् यदात्मकमित्यर्थः -- तस्मिन्नेव लयं याति । ततश्च उपादानत्वान्तर्यामित्वयो रैकाधिकरण्यमुक्तं भवति । स्रवन्त्यः सागरे यथा। स्रवन्त्यः नद्यः समुद्रे यथा लयं यान्तीत्यर्थः ।। ७ यस्मिन् - बुद्बुदा इव । यस्मिन् आत्मनि भावाः वियदादिपदार्थाः प्रलीयन्ते ; प्रलीनाश्च सन्तः शब्दस्पर्शादिशून्याः पृथगुपलम्मानर्हाः अविभक्तनामरूपाः, ' तमः परे देव एकीभवतीति श्रुत्यनुरोधेनाविभक्ततमोवस्था भवन्ति- तत्रैव परमात्मनि सर्गादिसमये बुद्बुदा इव पुनर्जायन्ते ; व्यक्ताश्च भवन्ति । ततश्च लयाधारस्य परमात्मन एवोत्पत्त्युपादानत्वमिति भावः ॥ ८ ॥ क्षेत्रज्ञ -पुनः । उत्पन्नाश्च महदाद्याः क्षेत्रज्ञविशेषैरधिष्ठिताश्च सन्तः पुनश्च नाशकारणैर्भिद्यन्ते नाश्यन्त इत्यर्थः । एवं - पुनः पुनः । एवं परमात्मा तमेकमित्युत्तरार्धेन तु एवं सर्वान्तर्यामित्वे सत्यपि तत्कृतदोषास्पृष्टत्वरूपो विभवो वर्ण्यते इति वक्तव्यम्। भाष्ये तु पूर्वोत्तरार्धयोरेकवाक्यतादर्शनात् पश्यन्तीति पदमेकमेव स्यादिति, पाठो निरीक्ष्यः । (६) यस्मिन् सर्वमित्यादिना उपादानकारणत्वमुच्यते (७.८) मन्त्रिकोपनिषत् एवं स भगवान् देवः ' पश्यत्यस्य पुनः पुनः ॥ ९॥ ब्रह्म ब्रह्मन् यथा यान्ति ये विदुर्ब्राह्मणास्तथा । अत्रैव ते लयं यान्ति लीनाश्चाव्यक्तशालिनः ।। लीनाश्चाव्यक्तशालिन' इति ॥ १० ॥ इति मन्त्रिकोपनिषदि द्वितीयः खण्डः ।। इति मन्त्रिकोपनिषत् संपूर्णा श्रीरस्तु 1. देवं पश्यन्त्यन्ये, 2. ब्रह्मेत्यथो, 3.नाव्यक्तशायिनः ? अस्य प्रपञ्चस्य पुनः पुनः उत्पत्तिविनाशावेव पश्यति सङ्कल्पयतीत्यर्थः ॥ २॥ यथा येन प्रकारेण ब्रह्मन् ब्रह्मणि ब्रह्म प्रकृतिजीवभूतं ब्रह्म लयं याति, - यान्तीति वचनव्यत्ययश्छान्दसः तथा ये विदुः, ते अत्रैव ब्रह्मणि लीनाः ब्रह्मणः पृथगव्यक्ता एवं शेरते न कदाचिदपि ॥ १० ॥ इति मन्त्रिकोपनिषद्भाष्ये द्वितीयखण्डप्रकाशिका । इति श्रीमत्ताताचार्यचरणारविन्दचञ्चरीकस्य वात्स्यानन्तार्य- पादसेवासमधिगतशारीरकमीमांसाभाष्यहृदयस्य परकालमुनिपादसेवासमधिगतपारमहंस्यस्य श्रीरङ्गरामानुजमुनेः कृतिषु मन्त्रिकोपनिषत्प्रकाशिका . " संपूर्णा । ॥ श्रीरस्तु॥ एवं स भगवानिति प्रवाहेश्वरपक्षनिरसनेन ब्रह्मणः, भगवद्वासुदेवरूपत्वेन ध्यानक्रियाभ्यां भगवानिति पूर्वमेव दर्शितस्य नित्यैश्वर्यं निरूपितम् । (९) एवं शेरते नेत्येव पाठदर्शनात् ब्रह्मणि लीनाः पश्चात् दृश्यमानरीत्या नाव्यक्तशायिन इत्यर्थः स्यात् । अव्यक्तशालिन इति, अव्यक्तमव्यक्ततामेवं शाडन्ते श्लाघन्ते इति अव्यकशालिनः । शाड श्वाघायाम् । डलयोरभेदात् काश्यपमतमत्र लत्वम् ' इति व्याख्येयम् । [मन्त्रि. २. श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता ईशाद्युपनिषदाप्यपरिष्कारविधायिना । श्रीमच्छुत्यन्तसौमित्रिरङ्गलक्ष्मणसेविना ॥ श्रीबीरराघवार्येण वात्स्यसच्चक्रवर्तिना। मन्त्रिकोपनिषद्भाष्यपरिष्कारो व्यतन्यत ।। इति श्रीवात्स्यवीरराघवाचार्यकृतिषु मन्त्रिकोपनिषद्भाष्यपरिष्कारः श्रीरस्तु । शुभमस्तु । मन्त्रिकोपनिषदर्थसंग्रहकारिकाः याजुषी वाऽथर्वणी वा मन्त्रिकोपनिषन्मता । खण्डद्वयात्मना तस्या विभागमपि मन्यते ॥ १ ॥ भगवत्प्रेर्यमाणैव प्रकृतिः परिणामिनी । जीवात्मनां भोगहेतुः तस्य लीलारसप्रदा ॥ २ ॥ सर्वश्रुतिभिरुद्धुष्टः सर्वात्मा च स्तुतः परः । षड्विंशत्वादिना नूनं पृथग् दृश्यो जगन्मयः ।। ३ ।। निमित्तवदुपादानं क्षेत्रज्ञैर्भगवानयम् । परिशुभ्रो ध्यातुमर्हो नित्यैश्वर्य इहोच्यते ॥ ४ ॥ शुभमस्तु श्रीः श्रीमते नारायणाय नमः सुबालोपनिषत् । {ओं पूर्णमद इति शान्तिः ।। श्रीः श्रीमते रामानुजाय नमः [ श्रुतप्रकाशिकावक्ते व्यासायास्तु नमरिक्रया। यः संग्रहाय दयया श्रुतदीपमदीपयत् ।।] सुबालोपनिषद्विवरणम् श्रीश्रुतप्रकाशिकाचार्यविरचितम् । विशुद्धविज्ञान विशेषकारणं रजस्तमःकल्मषदोषनाशनम् । सदैव रामानुजपादपङ्कजं स्मरामि नौमि प्रणमामि चादरात् ।। १ । सौबालोपनिषद्धृदि विनिहितमर्थं सुपुष्कलं गहनम् । अनुसन्धीमहि वयमक्लिष्टमृजूपपन्नश्च ।। २ ।। T: श्रीमद्भ्यो रङ्गरामानुजमहादेशिकेभ्यो नमः नारायणादिशिखरेत्र निरीक्ष्यते यो नारायणः कमलयाऽद्भुतमासुबालम् । तं ब्रह्मरुद्रमुखसर्वसृजं सुबालश्रुत्यन्तधुमखिलान्तरमाश्रयामि || श्रीभाष्यादेर्व्याक्रिया सार्वभौमी येषामेषां स्वादुवाचासुधानाम् । व्यासार्याणामेदमस्मद्गुरूणां विख्यातानां वन्दिषीयाङ्घ्रिपद्मम् ॥ उपनिषदो बृहदारण्यकान्ता इव सुबालोपनिषदियमपि सर्वैः समकण्ठमादृता, सर्वजगद्कारणस्य ब्रह्मरुद्रादि कारणत्व-सर्वान्तर्यामित्व-नारायणव-दिव्यैकदेवत्वादिस्पष्टवर्णनेन सर्वाभ्योऽतिशयिता, परं परैरपि न व्याख्याता, साधु व्यावर्तव्येति विभाव्य, श्रीभाष्यदीपवेदार्थसंग्रहादि- व्याख्यानविख्यातवैदुष्यैर्विशदमधुरविशिष्टार्थव्युत्पादकवचस्सुधावर्षणालङ्कमीणैः वेदव्यासापरनामधेयैः श्रीसुदर्शनभट्टारकैर्भाष्यमस्या अभाषि। परं तत् विवरणमस्याः षोडशखण्डात्मकायाः पञ्चमखण्डपर्यन्तमेव सर्वत्र लक्ष्यते । शिष्टोऽप्येतदुपनिद्भांगः श्रीभाष्यादौ एतद्भाष्ये च यथापेक्षमुदाह्रतः, यत्रैव नारायणत्वादि नः प्रतिबोधितमिति सोऽपि सार्थोऽधिगन्तव्यःएव । श्रीश्रुतप्रकाशिकाचार्यविरचितभाष्ययुक्ता सुबालोप. १. हरिः ओम् --- तदाहुः- किं तदाऽऽसीत् तस्मै स होवाच-नसन्नासन्नसदसदिति । तदाहुरिति । तत् वक्ष्यमाणं वाक्यजातमध्येतारोऽघीयत इत्यर्थः । यद्वा शिष्याचार्यभावेन स्थिताः प्रष्टारः प्रतिवक्तारश्च ब्रह्मवादिन आहुरित्यर्थः । तत्र कस्यचित् शिष्यस्य प्रश्नवचनं दर्शयति किं तदासीदिति । तदा सृष्टेः पूर्वं किं जगत्कारणत्वेनावस्थितमासीदित्यर्थः । तस्मै स होवाच । तस्मै प्रष्टत्वेन प्रकृताय शिष्याय सः प्रष्टव्यतया बुद्धिस्थ आचार्य उवाचेत्यर्थः । हेति पूजायाम् । अत्र प्रष्टा रेक्वः, प्रतिवक्ताऽऽचार्यों घोराङ्गिरा इति व्यक्तीभविष्यति । संक्षेपतः कारणविषयं प्रतिवचनं दर्शयति नसन्नासन्नसदसदिति । तत्र (अत्र ?) सदादिपदानि नगशब्दवत् नशब्देन समस्तानि । नशब्दश्च तदन्यवाची । सच्छन्दः कार्यावस्थचेतनपरः; ' इदं सर्वमसृजत् ' इत्युपक्रम्य, ' सञ्च त्यच्चाभवत् विज्ञानञ्चाविज्ञानञ्चेति कार्यावस्थचेतनविषये सच्छब्दस्य प्रयुक्तत्वात् । असच्छन्दश्च कार्यावस्थाचेतनपरः । कार्यावस्थचेतनविलक्षणं कार्यावस्थाचेतनविलक्षणमुभयात्मकजगद्विलक्षणं परमे व्योम्नि स्थितं परं ब्रह्म कारणमासीदित्यर्थः । ब्रह्मणः परमव्योमसंबन्धो हि वक्ष्यते, 'परस्तान्नसन्नासन्नसदसत् ' इति । अस्य वाक्यस्य सदादिनिषेधमानपरत्वे, 'तस्मात् तमः संजायते इति तच्छब्देन कारणतया कस्यचित् परामर्शायोगात् । किञ्चिदपि नास्ति चेत , तस्मादिति किं परामृश्यते ? सदसदनिर्वचनीयमज्ञानमिति चेत् , तदयुक्तम् । ननु तदाहुरिति प्रष्टृप्रतिवक्तृणां बहूनामुक्तिरुपकान्ता । एवञ्च, किं तदासीत् इति प्रश्नमाहुः, तत्र नसन्नासन्नसदसदिति प्रतिवचनञ्चाहुरिति सुवचम् । तत्र मध्ये तस्मै स होवाचेति कथमित्यत आह अत्र प्रष्टा रैक्व इत्यादि । यद्यप्येवं श्रुत्याशयः स्यात् – 'ब्रह्मजिज्ञासया प्रवृत्ताः सर्वेऽपि प्रष्टारः, किं तदाऽऽसीदित्येव प्रश्नमाहुः । तत्र प्रतिवक्तृणामुक्तिर्भिद्यते, ब्रह्म वा इदमग्र आसीत , आत्मा वा इदमग्र आसीत , एको हवै नारायण आसीत् . असदेवेदमग्र आसीत इत्येवम् । तत्र रैक्वाय प्रष्टे घोराङ्गिरस उत्तरं तु विलक्षणम् नसदित्यादि इति । तथाच आहुरिति प्रश्नमात्रान्वयीति -- तथापि स होवाचेत्येतावदनुक्त्वा तस्मै स होवाचेति वचनात् प्रश्नवाक्यमपि रैक्वैककर्तृकतया व्याख्यातमिति ध्येयम् । उमयात्मकेति । न चैवं नसन्नासदित्युक्तस्यैव नसदसदित्युक्तौ पुनरुक्तता स्यादिति वाच्यम्-- समष्टिकार्थभूतचेतन- तादृशाचेतन-व्यष्टिरूपचेतनाचेतनात्मकजगद्रूपत्रयवैलक्षण्यस्व त्रिभिः पदैर्विलक्षणादपौनरूक्त्त्वात्त् । - . . , -- सर्व सुबालोपनिषत तस्मात् तमः संजायते । अस्यामेवोपनिषदि, अपुनर्भावा(भवः) याण्डकोशं भिनत्ती ' त्यारभ्य, ‘मृत्युं भिनत्ति मृत्योर्वे परे देव एकीभवति । परस्तान्नसन्नासन्नसदसत् ' इति देशतः कालतः स्वभावतो वा मुक्तपाप्यत्वकथनायोगात् । ' मृत्युं दहति परस्तान्नसन्नासन्नसदसत' इति ज्ञानाग्निदाह्यात् मृत्योः परत्वाभिधानायोगाच्च । अनिर्वाच्यं हि ज्ञाननिवर्त्य॑मभिमतम् । परस्ताच्छब्दवैयर्थ्याच्च । मृत्योरपि सान्ततया परत्वविशेषणं हि न घटते । 'मृत्योर्वे परे देव एकीभवति परस्तान्नसन्नासन्नसदसत्' इति देशतः कालतः स्वभावतो वा सर्वेश्वरात् परत्वमनिर्वचनीयस्यात्यन्तानुपपन्नम् । जगत्कारणब्रह्मपरत्वे तु मुक्तप्राप्यत्वादिकं सर्वमुपपन्नम् । इतिशब्दः प्रतिवचनसंक्षेपसमाप्तौ । अथ विस्तरेण सृष्टिमाह तस्मात् तमः संजायते इति । तस्मात् सर्वविलक्षणत्वेन प्रतिपादितात् परस्मात् ब्रह्मणः अतिसूक्ष्म प्रधानतत्त्वं संजायते सञ्जातम् । विभक्तमित्यर्थः । ननु पूर्वमविभक्तस्य हि पश्चाद्विभागः । ब्रह्मणः चिदचिद्विलक्षणतया तेन तत्पूर्वमपि अविभागाभावात् विभागोक्तिर्न घटते । न । अस्यामेवोपनिषदि तमोमृत्युशब्दवाच्यस्य सूक्ष्माचिद्वस्तुनः परब्रह्मशरीरस्त्वं वक्ष्यते । अतः तमश्शरीरके ब्रह्मणि कार्योपयुक्तांशस्य प्रळयदशायामविभागो युक्तः । वक्ष्यते, 'तम एकीभवतीति । अतः सर्गकाले विभागोऽप्युपपन्नः । विभागश्च न छित्वा भित्वा क्रियते । अपितु केनचिदाकारेण व्यावृत्तिर्विभागः । परब्रह्मप्रकारभूतकार्योपयोग्यंशस्य कार्यानुरूप्यापत्तिर्विभागः । स च परमात्मप्रेरणाधीनः । परमात्मनोऽचिच्छरीरकत्वं देशतः कालतः स्वभावतो वेति । मृत्यु भिनत्तीति मृत्युभेदनानन्तरं मुक्तप्राप्यत्वमुक्तम् । परस्तादिनि मृत्युनाऽनाक्रान्तदेशे मुक्तप्राप्यत्वमुक्तम् । तदुभयमपि अज्ञानस्य न भवति । अस्तु तावदिदम् , यत् देशतः कालत इति । अज्ञानं मुक्तप्राप्यं नैव भवतीति स्वभावतोऽपि तद्वर्णनायोग एवेत्यर्थः । ननु तमसो भूतादिरित्यादिषूपरितनवाक्येषु संजायत इत्यस्यास्यैत्रानुषङ्गात् तत्रोत्पत्त्यर्थ- कस्यास्य अत्र विभागपरत्वमयुक्तम् । अतः, श्रुतिस्वारस्याच्च तमस्त्वावस्थापन्नमुत्पद्यत इत्येवार्थोऽस्तु इत्यत्राह वक्ष्यते तम एकीभवतीति । अक्षरं तमसि लीयते इत्यन्तं लीयत इति प्रयुज्य, तमः पर इति वाक्ये एकीभवतीति प्रयोगात् तमस्त्वमक्षरत्वादिवत् न प्रहीयत इति प्रतीयते | अतः तमत्त्वावस्थाविशिष्टतयोत्पत्त्ययोगात् विभागरूप एवार्थः प्रथमवाक्ये ग्राह्यः । तत्राचेतनस्य श्रीश्रुतमकाशिकाचार्यविरचितभाष्ययुक्ता सुबालोप.१. तमसो भूतादिर्भूतादेराकाशमाकाशाद्वायुः तत्प्रेरकत्वञ्च भगवता मनुना स्पष्टमुक्तम् , आसीदिदं तमोभूत' मित्यारभ्य, 'प्रादुरासीत् तमोनुदः । सोऽभिध्याय शरीरात् स्वात् सिसृक्षुर्विविधाः प्रजाः' इति । एतदुक्तं भवति-समस्तचिदचिद्विलक्षणस्वरूपात् तमश्शब्दवाच्यातिसूक्ष्मप्रधानशरीरकात् परब्रह्मणः कार्योत्पादनाय कश्चित् तमस्तत्त्वांशः तत्संकल्पाद्विभक्तोऽभूदिति । तमसो भूतादिरिति । भूतादिः आकाशादिभूतानामादिभूतः तामसाहकारः । तस्माद्विभक्त्तात् तमसोऽक्षराव्यक्तमहदवस्थाद्वारेण भूतादिरभूदित्यर्थः । 'भूतादिर्महति लीयते महानव्यक्ते लीयते अव्यक्तमक्षरे लीयते अक्षरं तमसि लीयते' इति प्रळयक्रमस्य वक्ष्यमाणत्वात् तमसो भूतादिकारणत्वं तत्त्वान्तरव्यवधानेनेत्यवगम्यते । भृतादिशब्दः सात्त्विकाहङ्कारराजसाहङ्कारयोरपि प्रदर्शनार्थः । 'वैकारिकस्तैजसश्च भूतादिश्चैव तामसः । त्रिविधोऽयमहंकारो महत्तत्त्वादजायत इति भगवत्पराशरस्मरणात् । भृतादेराकाशमिति । शब्दतन्मात्रावस्थापूर्वकमाकाशमुत्पन्नमित्यर्थः । 'आकाशमिन्द्रियेषु इन्द्रियाणि तन्मात्रेषु तन्मात्राणि भूतादौ लीयन्ते । इति अस्यामेवोपनिषदि पञ्चभूतप्रळयदशायां तन्मात्रलयप्रतिपादनेन उत्पत्तावपि तन्मात्रोत्पत्तेरर्थसिद्धत्वात् । · भूतादिस्तु विकुर्वाणः शब्दतन्मात्रकं ततः । ससर्ज शब्दतन्मात्रादाकाशं शब्दलक्षणम् ' इति भगवत्पराशरवचनेन शब्दतन्मात्रादाकाशोत्पत्तेः स्पष्टतरमवगतत्वाच्च । आकाशाद्वायुरिति । अत्रापि स्पर्शतम्मात्रपूर्वकं वायुरुत्पन्न इत्यर्थः । 'आकाशस्तु विकुर्वाणः स्पर्शमात्रं ससर्ज ह । बलवानभवद्वायुस्तस्य स्पर्शो - तमसः चेतनेन देवेनैक्यायोगात् देवापृथक्सिद्धेन अचेतनद्रव्येण अविभक्ततमोनाम्ना सहैक्यमेव विवक्षितमिति सृष्ट्यारम्भकाले इहोक्तो विभागोऽपि तादृशाचेतनद्रव्यादेव विवक्षितः । ततोऽस्य विभागो नाम कार्यानुरूप्यापत्तिः कार्यापेक्षितसामग्रोसंपन्नत्वम् । सा च सामग्री भगवत्सकल्परूपप्रेरणादिः । आसीदिदं तमोभूतमिति । एतन्मनुवचनानामर्थः श्रुतप्रकाशिकायां (जिज्ञासा-) विशदमनुसंधेयः । अनेन प्रलयकाले तमस्त्वावस्थासद्भावः स्पष्टमवगम्यत इति न तस्य जनिवर्णनं युक्तमित्यपि दर्शितम् । श्रुत्यन्तरञ्च , 'नासदासीनो सदासीत् तदानीं तम आसीत् । तमसा गृढमग्रे प्रकेतम्' इति । . -- सुबालोपनिषत् १९३ वायोरग्निरग्नेरापोऽद्भयः पृथिवी । तदण्डं समभवत् । गुणो मतः' इति पराशरोक्तेः । वायोरग्निः अग्नेरापः अद्भयः पृथिवीति । अत्रापि रूपतन्मात्रादग्नेरूत्पत्तिः, रसतन्मात्रादपामुत्पत्तिः, गन्धतन्मात्रात् पृथिव्युत्पत्तिरपि सिद्धा। ततो वायुर्विकुर्वाणो रूपमात्र ससर्ज ह । ज्योतिरुत्पद्यते वायोस्तद् रूपगुणमुच्यते । ज्योतिश्चापि विकुर्वाण रसमात्रं ससर्ज ह । विकुर्वाणानि चाऽम्भांसि गन्धमात्र ससर्जिरे' इति पुरणवचनोपबृंहितत्वात् । वायोरग्निरित्यत्राग्निशब्दः तेजोमात्रपरः । 'आपस्तेजसि लीयन्ते । इति अत्रैव प्रळयवाक्ये तेजश्शब्दश्रवणात् ; 'तत् तेजोऽसृजते । ति श्रुत्यन्तरेकार्थ्यात् ; 'ज्योतिरुत्पद्यते वायोः' इति स्मृतिवचनाच्च । तदण्डं समभवदिति । तच्छब्दः पृथिव्यन्ततत्त्वजातपरः । महदादिपृथिव्यात् तत्त्वजातमण्डात्मना परिणतमभूदित्यर्थः । 'महदाद्या विशेषान्ता ह्यण्डमुत्पादयन्ति ते । इति स्मरणात् । ननु ' तन्मात्राणि भूतादौ लीयन्ते इति तन्मात्राणां युगपत् प्रलयश्रवणात उत्पत्तिरपि युगपदित्यवगम्यते । युगपत् उत्पन्नेभ्यस्तन्मात्रेभ्यः परस्परानपेक्षेभ्यः आकाशाद्युत्पत्तिः । अत एव आकाशादीनां न परस्परकारणत्वम् । तथा सति, 'अष्टौ प्रकृतयः षोडश विकाराः' इति विकाराणां षोडशसंख्याकत्वं घटते । अन्यथा आकाशादीनां चतुर्णां प्रकृतित्वेन प्रकृतीनां ?] विकाराणाञ्च द्वादशत्वं स्यात् । तन्मात्राणां युगपदुत्त्पत्यङ्गीकारे लयश्रुत्यनुरोधश्च भवति । आकाशाद्वायुः इत्यादिवाक्येषु आकाशादिशब्दाः पञ्चम्यन्ताः तन्मात्रावस्थाकाशादिभूतपरा इति - अत्रोच्यते-न तावत् तन्मात्राणां युगपदुत्पत्तिः श्रुता। युगपत्प्रलयश्रवणात् कल्पनीयेति चेन्न-प्रळयस्यापि यौगपद्याश्रवणात् । लीयन्त इति हि श्रूयते,न तु न परस्परकारणत्वमिति । वाय्वादीनां साक्षात् आकाशादि कारणकत्वं वा तज्जन्यतन्मात्रादिकारणकत्वं वा नेत्यर्थः । तथासति तत्कारणकत्वाभावे सत्येव । तन्मात्रावस्थाकाशादिभूतपरा इति । ननु तन्मात्रेति शब्दतन्मात्रग्रहणे तज्जन्यत्वं वायोः कथम् । सर्शतन्मात्रग्रहणे तदवस्थत्वमाकाशस्य कथमिति चेत् पूर्वं परस्परानपेक्षेभ्य इत्यनेन वायूत्पत्तौ शब्दतन्मात्रापेक्षा न वार्यते । किंतु सिद्धान्ते स्पर्शतन्मात्रादेः स्वोत्पत्तौ आकाशादिद्वारा शब्दतन्मात्राद्यपेक्षत्वं यत्, तदेव वार्यत इति इह आकाशपदं शब्दतन्मात्रपरमिति । 25 . , श्रीश्रुतप्रकाशिकाचार्यविरचितभाष्ययुक्ता [सुबालोप. १. 'युगपल्लीयन्त ' इति । अतः क्रमयोगपद्यसाधारणी इयं श्रुतिः । यथा, 'यतो वा इमानि भूतानि जायन्ते - यत् प्रयन्त्यभिसंविशन्ति', 'यस्मिन्निदं सञ्च वि चैति सर्वम् । इत्यादि । तत्रापि यौगपद्यविवक्षा अस्तीति चेत-महदहङ्कारादितत्त्वानां देवमनुष्यादीनाञ्च प्रमाणान्तरावगतसर्गप्रळयक्रमो बाध्येत । अतो युगपत्प्रळय (या?) श्रवणात् युगपदुत्पत्तिकल्पनं तन्मात्राणामयुक्तम् । न केवलं कल्पकाभावात् युगपदुत्तिकल्पनमयुक्तम् ; बाधकसद्भावाच्चायुक्तम् । न हि श्रुतिक्रमविरोधेन यौगपद्यकल्पनमुपपद्यते । तथा हि --- 'भूतादेराकाशमाकाशाद्वायुः वायोरग्निः' इत्यादिवाक्येषु पञ्चम्यन्तानामाकाशादिशब्दानां प्रसिद्धाकाशादिमात्रपरत्वप्रहाणेन तन्मात्राकाशादिपरत्वमस्वरसम् । स्वारस्यबाधाभावेऽपि क्लिष्टार्थकल्पनमयुक्तम् । प्रथमान्तानां पञ्चम्यन्तानाञ्चाकाशादिशब्दानामर्थवैरूप्यञ्च स्यात् । प्रथमान्तानामपि तन्मात्रपरत्वात् नार्थवैरूप्यमिति चेत् - तर्हि भूतादेः शब्दतन्मात्रमुत्पन्नम् , शब्दन्मात्रात् स्पर्शतन्मात्रमुत्पन्नमित्ययमर्थ उक्तः स्यात् । तदानीमुत्तरोत्तरतन्मात्राणां पूर्वपूर्वतन्मात्रसृष्टत्वात् तेषां यगपदुत्पत्तिर्बाध्येत । तन्मात्रेभ्यः प्रसिद्धाकाशाद्युत्पत्तिः निष्प्रमाणिका च स्यात् ; ' एतस्माज्जायते प्राण: खं वायुर्ज्योतिरापः' इत्यादौ कस्मिंश्चिदपि वेदवाक्ये तन्मात्रेभ्यः खाद्युत्पत्तिश्रवणाभावात् । प्रथमान्तानां शब्दानां तन्मात्रवाचित्वमप्ययुक्तम् ; 'अद्भयः पृथिवी ' इत्यनेन भग्नत्वात् । न हि पृथिवीशब्दो गन्धतन्मात्रपरः अनन्तरवाक्यविरोधात् । तदण्डं समभवत् । इति अस्यामुपनिषदि, अन्यत्र 'पृथिव्या ओषधयः' इत्येवानन्तरं श्रूयते । न हि गन्धतन्मात्रात् अण्डोत्पत्तिरोषधीनामुत्पत्तिश्च भवति । किञ्च युगपदुत्पन्नेभ्यः तन्मात्रेभ्यः पञ्चभूतोत्पत्त्यभ्यपगमे, 'पृथिव्यप्सु प्रलीयते ' इति प्रळयश्रुतिश्च विरुध्यते । पृथिव्याः तत्कारणस्य गन्धतन्मात्रस्य च सलिलकारणकत्वाभावात् । एवम् 'आपस्तेजसि लीयन्ते' इत्यादिभिश्च विरोधः । उत्तरोत्तरभूतानां पूर्वपूर्वभूतप्रसूतत्वाभावात् । अतः तन्मात्राणां युगपदुत्पत्तिः कल्पकाभावात् सर्गपळयपरानेकवाक्यविरोधाच्चानुपपन्ना । छान्दोग्ये च, 'तत् तेजोऽसृजत-तत् तेज ऐक्षत-तदपोसृजत-ता अन्नमसृजन्त' इति तेजोबन्नवाचि- शब्दानां तन्मात्रपरत्वे स्वारस्यभङ्गः, तस्मिन् सोढेऽपि युगपदुत्पतिविरोधश्चावर्जनीयः । - . -सुबालोपनिषत् " -- - 'आकाशाद्वायुः ' इत्यादिवाक्यानां केचिदेवं निर्वाहमिच्छन्ति --- भूतादेराकाशमाकाशाद्वायु:' आत्मन आकाशः संभूतः, आकाशाद्वायुः' इत्यादिवाक्येषु आकाशादयः शब्दा अविशेषेण स्थूलसूक्ष्मावस्थतत्तद्भूतवाचिनः । अतोऽर्थवैरूप्यादिदोषा न स्युः । तत्रार्थसामर्थ्यात् सूक्ष्मांशस्यैव स्थूलभूतमनन्तरं प्रति कारणत्वं सिद्धयेत्-इति । इदानीमपि तन्मात्राणां युगपदुत्पत्ति: दूरतः परित्यक्ता । किञ्च- 'आकाशाद्वायु' रित्यादीनि वाक्यानि मिथुनात् मिथुनोत्पत्तिवचनानि । पञ्चम्यन्तानां प्रथमान्तानाञ्च पदानामुभयवाचित्वात् । एवं सति मातापित्रोरिव पुत्रदुहित्रोरिव च स्थूलसूक्ष्मभूतयोर्न परस्परकार्यकारणभावः सिद्धयेत् । पुलदुहितरौ प्रति पित्रोरन्यतरस्येव स्थूलाकाशस्यापि स्पर्शमात्र वायुमपि प्रति कारणत्वं स्यात् । सूक्ष्मस्येव स्थूलाकाशस्यापि प्रकृत्युत्पन्नस्य स्थूलं सूक्ष्मञ्च वायुं प्रति हेतुतयाऽन्वयस्य अविशेषण पञ्चमीप्रतिपन्नत्वात् स्थूलाकाशम्य स्पर्शमात्रस्थूलवायुजननायोग्यत्वे प्रमाणान्तराभावात्। शास्त्रैकसमधिगम्यो ह्ययमर्थो यथाशब्दं स्वीकार्यः । अतः अर्थसामर्थ्यादभिमतव्यवस्था दुर्लभा । तथा, 'वायुराकाशे लीयते । इत्युक्ते स्पर्शतन्मात्रवाय्वोः स्थूलाकाशेऽपि लयः प्रतिपादितः स्यात् । अतः सर्वं परमतं व्याकुलं स्यात् । तस्मात् प्रमाणान्तरागोचरे जगत्सर्गप्रळयादौ शब्दानां स्वरससिद्ध एवार्थः स्वीकार्यः। स्वप्रकरणस्थवाक्यानुगुण्यादुपबृंहणवचनानुगुण्याञ्च प्रसिद्धनामेवाकाशादीनां तन्मात्रव्यवहिता 'सृष्टिरित्यभ्युपगन्तव्यम्। 'तमसो भूतादिः, भूतादेराकाशम् । इत्यादिषु व्यवधानेऽपि कार्यकरणभावनिर्देशदर्शनात । तर्हि, ' अष्टौ प्रकृतयः षोडश विकाराः' इति श्रुतेः का गतिरिति चेत्- वेदोपबृंहणनिपुणतरपरमर्पिसंदर्शितैव गतिः । नास्माभिः तद्विरुद्धनिर्वहणेऽभिनि- 1. सृष्टिरभ्युपगन्तव्या । नात्माभिरिति । अत्र अष्टो प्रकृतय इति प्रकृतिमहदहङ्कारतन्मात्राणामेव विवक्षा ; षोडश विकारा इति पञ्चभूतैकादशेन्द्रिय ग्रहणम् । एवेव चतुर्विंशतितत्त्वताव्यवहारस्य बहुग्रन्थसंपतिपन्नत्वात् । कथमाकाशादीनां चतुणीं प्रकृतित्वेनापरिगणनमिति चेत् ~~ विवक्षितस्वार्थस्य तत्राभावात् । नात्र प्रकृतित्व कार्यद्रव्यारम्भकत्वमात्रम् ; किंतु पाञ्चभौतिकत्वस्य शरीरे प्रसिद्धतया 1 श्रीश्रुतप्रकाशिकाचार्यविरचितभाण्ययुक्त! [सुबालोप. १. वेष्टव्यम् । भगवता वेदव्यासेन हि मोक्षधर्मे याज्ञवल्क्यजनकसंवादे षोडश विकाराः प्रत्यक्षश्रुत्यन्तराविरोधेन दर्शिताः -- अष्टौ प्रकृतयः प्रोक्ताः विकाराश्चैव षोडश । तथा व्यक्तानि सप्तैव प्राहुरध्यात्मचिन्तकाः ।। अव्यक्तञ्च महांश्चैव तथाऽहंकार एव च । पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् ।। एताः प्रकृतयस्त्वष्टौ विकारानपि मे श्रुणु । श्रोत्रं त्वक् चैव चक्षुश्च जिह्वा प्राणञ्च पञ्चमम् ।। वाक् च हस्तौ च पादौ च पायुर्मेढं तथैव च । शब्दस्पशौं च रूपञ्च रसो गन्धस्तथैव च ॥ एते विशेषा राजेन्द्र महाभूतेषु पञ्चसु । दशेन्द्रियाण्यथैतानि सविशेषाणि मैथिल ।। मनः षोडशमित्याहुः अध्यात्मगतिचिन्तका: "इति। अत्र ज्ञानप्रवृत्तिकारणानीन्द्रियाणि तद्विषयाः शब्दादयश्च तत्त्वान्तरानारम्भकत्वात् षोडश विकारा इति प्रतिपादितम् । एते विशेषा राजेन्द्र महाभूतेषु पञ्चसु' इति वैयधिकरण्यनिर्देशात् विशेषशब्दः शब्दस्पर्शादिगुणमात्रपरः । 'शान्ता घोराश्च मूढाश्च विशेषास्तेन ते स्मृताः ' (वि.पु.१.२.) इत्यत्र तदभावात् विशेषशब्दो गुणिपरः । पटस्य शुक्लः, पटः शुक्कः इत्यादिषु शुक्लादिशब्दानामिव विशेष- पञ्चभूतगतशब्दादिसर्वगुणाश्रयतया इन्द्रियाश्रयतया च तस्योपलभ्यमानत्वाच्च विकारभूते शरीरे उपलभ्यामानानि तत्त्वानि विकारा इत्युच्यन्ते, अन्यानि तु प्रकृतिमहदहङ्कारतन्मात्राणि तथानुपलभ्यमानत्वात् उपलभ्यमानतत्त्वप्रकृतित्वाच्च प्रकृतय इत्युच्यन्ते इति तात्पर्यवर्णनसंभवात् । अत: सांख्यामिमतरीतिमुपेक्ष्य भगवत्पराशरोपबृंहितप्रकृतश्रुत्यनुरोधेन तत्त्वोत्पत्तिवादस्य न, 'अष्टौ प्रकृतयः'इति श्रुत्यादिविरोध इत्यादि वर्णनं यद्यपि संभवति-अथाप्यस्मिन्नर्थे उपपन्नेऽपि नास्माभिरभिनिवेशः कार्यः, व्यासयमादिवचनपर्यालोचने अष्टौ प्रकृतय इत्यस्याभिप्रायान्तरावगमादिति भावः । तथा व्यक्तानीति युक्तः पाठः ; न तु अथाव्यक्तानीति । वस्तुतः, आसांतु सप्त व्यक्तानीत्येव संप्रतितनः पाठः (मोक्ष. ३१५.)। सुबालोपनिषत् ! शब्दस्यापि गुणपरत्वं गुणिपरत्वञ्च युक्तमेवेति प्रयोगवशादवगम्यते । नन्वेवं सति चतुर्विशत्याधिक्यं स्यादिति चेन्न । द्रव्यरूपाणां कार्यकारणाचित्तत्त्वानामव्यक्तादीनां चतुर्विशतिसंख्यानतिरेकात् । 'अष्टौ प्रकृतयः षोडश विकाराः ' इत्यादिवाक्यस्य तु द्रव्यैक्यपरत्वनियमो नास्तीति उपबृंहणवशादवगम्यते । अर्थान्तराणामनुपपन्नत्वाच्च । आकाशादीनामपि प्रकृतित्वे, ‘अष्टौ प्रकृतय ' इति श्रुतं प्रकृतीनामष्टसंख्याकत्वं न घटन इति चेन्न-तन्मात्राणां भूतेष्वन्तर्भागभिप्रायेणाष्टसंख्यानिर्देशोपपत्तेः । तथा वसिष्ठकराळजनक संवादेऽपि भूततन्मात्रव्यतिरिक्तानां शब्दस्पर्शादीनां विशेषशब्दोक्तानां षोडशविकारान्तर्भावः प्रतिपाद्यते- अव्यक्तमाहुः प्रकृति परां प्रकृतिवादिनः । तस्मान्महत् समुत्पन्नं द्वितीयं राजसत्तम ॥ अहङ्कारस्तु महतः तृतीय इति नः श्रुतम् । पञ्च भूतान्यहंकारादाहुः सांख्यनिदर्शिनः ॥ एताः प्रकृतयस्त्वष्टौ विकाराश्चापि षोडश । पञ्चैव च विशेषाश्च पञ्च पञ्चेन्द्रियाणि तु ॥ इति अत्र पञ्चानां भूतानां प्रकृतिषु परिगणनात् केवलविकारत्वमपास्तम् । विशेषशब्दस्य तन्मात्रपरत्वं तन्मात्राणां केवलविकारत्वञ्च न कस्यापीष्टम् । अतो विशेषशब्दः शब्दस्पर्शादिगुणमात्रपर इति परिशेषात् सामर्थ्याच्च सिद्धम् । 'पञ्च भूतानीति भूतशब्दः तन्मात्रपरः ; विशेषशब्द आकाशादिपरः' इति चेन्न । अपवादाभावेऽपि भूतशब्दस्य क्लिष्टार्थ कल्पनाऽयोगात् । विशेषशब्दो गुणेष्वक्लिष्टः । न केवलमुपबृंहणवचनस्थ भूतशब्दस्यैव, श्रुतिवाक्यस्थाकाशादिशब्दानामपि तन्मात्रपरत्वे स्वारस्याभावः स्फुटतरः । एवमुपनिषद्वाक्यानां परमर्षिवचसाच्चामुख्यार्थाश्रवणमर्वाचीनसांख्यदुर्निबन्धनम् ; स्वरसवचनान्तरयुक्त्यन्तराभावात् । समीचीनं सांख्यमतं तु श्रुतिस्वारस्यानुगुणमिति अत्रैव दर्शितम् , ' आहुः सांख्यनिदर्शन (१) ' मिति । 1. द्वितीयमिति नः श्रुतम् . 2. निदर्शनम् . (भा.शां. ३११) . श्रीश्रुतप्रकाशिकाचार्यविरचितभाष्ययुक्ता सुबालोप. १. तथा यमस्मृतौ विषयेन्द्रियाण्येव षोडश विकारा इत्युक्तम् पञ्चविंशतितत्त्वज्ञो यत्रतत्राश्रमे रतः। प्रकृतिज्ञो विकारज्ञः स दुःखात् परिमुच्यते ॥ मनो बुद्धिरहंकारः खानिलाग्निजलानि भूः । एताः प्रकृतयस्त्वष्टौ विकाराः षोडशापरे ॥ श्रोत्राक्षिरसनाघ्राणं त्वक् च संकल्प एव च । शब्दरूपरसस्पर्शगन्धवाक्पाणिपायवः ।। उपस्थयादाविति च विकार: षोडश स्मृताः । चतुर्विंशकमित्येतत् ज्ञानमाहुर्मनीषिणः ।। पञ्चविंशकमव्यक्तं षड्रिंशः पुरुषोत्तमः । एतत् ज्ञात्वा तु मुच्यन्ते यतयः शान्तबुद्धयः ।। अशब्दमरसस्पर्शं रूपगन्धविवर्जितम् । निर्दुःख सुसुख शुद्धं तद्विष्णोः परमं पदम् ।। अजं निरञ्जनं शान्तमव्यक्तं ज्ञानमक्षरम् । अनादिनिधनं ब्रह्म तद्विष्णोः परमं पदम् ॥" इति । अत्र प्रकृतिषु परिगणनात् प्रथमोपादानाच्च प्रधानतत्त्वमव्यक्ततया मन इत्युक्तम् । संकल्पशब्देन तत्कारणं मनो विवक्षितम् । ज्ञानं ज्ञातव्यम् । प्रत्यगात्मनः पञ्चविंशकत्वेनोक्तत्वात् परिशेषाच्च चक्षुराधगम्यमात्मतत्त्वमव्यक्तशब्दोक्तम् । ‘विकाराः षोडश स्मृताः ' इति षोडशविकारशब्दोपादानात् एताः प्रकृतयस्त्वष्टौ' इत्युक्तत्वाचास्य स्मृतिवचनस्य, 'अष्टौ प्रकृतयः षोडश विकाराः' इति श्रुतिमूलत्वमवगम्यते । अतस्तस्याः श्रुतेरयमर्थं इति यमेन निर्णीयत इति स्फुटम् । ईदृशस्मृत्युपबृंहितया अनया श्रुत्या विषयेन्द्रियाण्येव षोडश विकारत्वेन विवक्षिानीति भगवतो भाष्यकारस्य हृदयमिति भगवद्गीतामा ये स्पष्टमवगम्यते- 'महाभूतान्यहकारो बुद्धिरव्यक्तमेव चे' ति क्षेत्रारम्भकद्रव्याणि । पृथिव्यप्तेजोवाय्वाकाशानि महाभूतानि । अहङ्कारो भूतादिः । बुद्धिर्महान् । अव्यक्तं प्रकृतिः । , एवम् , . सुबालोपनिषत् १९९ 'इन्द्रियाणि दशैकश्च पञ्च चेन्द्रियगोचगः । इति क्षेत्राश्रितानि तत्त्वानि। श्रोत्रत्वक्चक्षुर्जिह्वाघाणानि पञ्च ज्ञानेन्द्रियाशि, वाक्पाणिपादपायूपस्थाः पञ्च कर्मेन्द्रियाणि दश; एकमिति मनः । इन्द्रियगोचराश्च पञ्च शब्दस्पर्शरूपरसगन्धाः इति । अत्र क्षेत्रारम्भकद्रव्याणीत्यारम्भकद्रव्यपदेन, अष्टौ प्रकृतय ' इति प्रकृतिशब्दो व्याख्यातः । क्षेत्रा- श्रितानि तत्वानि ' इति विषयेन्द्रियाणां षोडशानां साधारणाकार उक्तः । एवं 'अष्टौ प्रकृतयः षोडश विकाराः' इति वाक्येऽपि विषयेन्द्रियाण्येव श्रुत्यन्तराविरोधेन षोडशविकारत्वेन विवक्षितानीति व्यासादीनां परमर्षीणां भाष्यकारस्य च हृदयं ?] स्फुटतरमवगम्यते । अतः आकाशाद्वायुरित्यादीनां यथोक्त एवार्थः । ननु संभवति द्रव्यपरतथैव, 'अष्टौ प्रकृतयः षोडश विकाराः' इत्यस्य निर्वाहे विकारपदेन गुणमात्रग्रहणं न युक्तम् । कथं निर्वाह इति चेत्-नात्र प्रकृतिशब्दः तत्त्वान्तरोपादानत्वमात्रेण प्रयुक्तः। किंतु समर्थितत्त्वाभिप्रायेण । विकारपदश्च व्यष्टयन्तर्गतवस्तुपरम् । एवं हि व्यष्टि प्रलय- वर्णनानन्तरं समष्टिप्रलयवर्णनारम्भे भगवान् पराशर आह (६.४.३०.), ' एवं सप्त महाबुद्धे क्रमात प्रकृतयः स्मृताः । प्रत्याहारे तु ताः सर्वाः प्रविशन्ति परस्परम् ' इति । आवरणानि च न तन्मात्राणि, किन्तु भूतानीति तत (१.२.) एव सुबोधम् । अतः अण्डकटाहरूपपृथिवीसहिताः आवरणभूताः वार्यादयः (बि-१२.) व्यष्टिप्रपञ्चहेतुत्वात् साक्षादुपभोगानर्हत्वात् समष्टयः प्रकृतयः । व्यष्ठयन्तर्गतानि तु इन्द्रियाणि च भूतानि च विकार। | भूतानामपि इन्द्रियविषयत्वेऽपि तत्तद्गुणविशिष्टतयैवेन्द्रियग्राह्यत्वात् , इन्द्रियव्यवस्थापकत्वरूपमहिमशालित्वाच्च गुणानाम् , तेषामेव प्रधान्येन विषयतया निर्देश: सर्वदर्शनसुप्रसिद्ध इति क्वचित् गुणपुरस्कारेण निर्देशेऽपि गुणिनामुपेक्षणे न तात्पर्यम् । एवञ्च, 'महाभूतान्यहङ्कारः' इति गीतादिकं सुस्थम् । एते विशेषा राजेन्द्र महाभूतेषु पञ्चसु' इति शब्दादीनां भारतादौ)निर्देशस्थलेऽपि महाभूतेष्वति द्रव्याणां विशेषणतया निर्देशात् द्रव्यविशिष्टगुणानामेव विकारत्वं गम्यते । गुणविशिष्टद्रव्यमिति द्रव्यवर्तिगुण इति व नात्यन्तभिन्नम् इत्याशङ्कायाम् , निर्वाहप्रकारो यः कश्चिदस्तु । आकाशाद् वायुरित्यादेरर्थस्तु यथोक्त एव, न तवान्यथाभावः । अस्माभिस्तु गुणानामपि चतुर्विशतितत्त्वमध्ये गणनं युक्तमित्ति एवमुक्तम् । तथाहि तत्त्वसागरसंहितावचनम् (श्रीरहस्यत्रयसारोद्धृतम्) 'भूतानि च कवर्गेण चवर्गणेन्द्रियाणि च । टवर्गेण तवर्गेण ज्ञानगन्धादयस्तथा' इति ज्ञानेन्द्रियैः सह गन्धादीनामेव चतुर्विशतिमध्ये निवेशकम् , स्वारस्यात् । (व्याख्यातारस्तु गन्धतन्मात्रादि ग्राहयन्ति) । तथाच श्रीमुखसूक्तभाष्ये श्रीषट्सहस्रिकायामपि, (८.८.५.), "प्रकृतिमहदहङ्कारैकादशेन्द्रिय- पृथिव्यादिभूतशब्दादिविषयरूपचतुर्विंशतितत्त्वविलक्षण इति इत्याशयेन निगमयति मत आकाशादिति । अत्र तत्त्वमुक्ताकलापश्लोकः (१.१५) तत्र सर्वार्थसिद्धिश्चानुसंधेयो तत्त्वेष्वाथर्वणेऽष्टौ प्रकृतय उदिताः षोडशान्ये विकाराः निष्कर्षेदम्परेऽस्मिन् वचसि तदितरत सर्वमावर्जनीयम् । . - 10 २०० श्रीश्रुतप्रकाशिकाचार्यविरचितभाष्ययुक्ता [सुबालोप. १. तत् संवत्सरमात्रमुषित्वा द्विधाऽकरोत् , अधस्ताद्भुमिमुपरिष्टादाकाशम् । मध्ये पुरुषो दिव्यः सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात सहस्रबाहु- एवं ब्रह्माण्डसृष्टिरुक्ता। अथ हिरण्यगर्भोत्पत्तिमाह तत् संवत्सरमात्रमुषित्वा द्विधाऽकरोदिति ।। वक्ष्यमाणः पुरुषः तस्मिन्नण्डे संवसरमात्रमुषित्वा परिणतं तदण्डं द्विधाऽकरोदित्यर्थः । आकाशमिति ॥ अकरोदित्यन्वयः । आकाशदि(१)शब्दः स्वर्गादि(?)परः । मध्ये अन्तरिक्षे पुरुषः । अभूदिति शेषः । पुरुषशब्दस्य मनुष्यपरत्वव्यावृत्त्यर्थ दिव्यः पुरुष इत्युक्तम् । तस्याण्डोत्पन्नस्य दिव्यपुरुषस्य पुरुषसूक्तप्रतिपाद्यपरमपुरुषात्मकत्वमाह सहस्रशीर्षा पुरुष इति । अन्यथा द्वितीयपुरुषशब्दस्य पौनरुक्त्यप्रसङ्गात् । सर्वज्ञत्वात् सर्वशक्तित्वाच्च सर्वत्र शिरश्चक्षुःपादकार्यबाहुकार्यकरणसमथों यो महापुरुषः श्रुतः, तदात्मकोऽयमण्डोत्पन्नः पुरुष इत्यर्थः । इदश्च सामानाधिकरण्यं परमपुरुषान्तर्यामिकत्वनिबन्धनम् ; न तु स्वरूपैक्यकृतम् । 'तस्य ब्रह्मा बिभीते ' इति तस्य मृत्युभयाभिधानात् , 'भीषाऽस्मादग्निश्वेन्द्रश्च मृत्युर्धावति पञ्चमः ', ' स यश्चाय पुरुषे । यश्वासावादित्ये । स एकः' इति पुण्डरीकाक्षस्य परमपुरुषस्य, मृत्योरपि भयनिमित्तत्वाच्च मृत्योर्भीतस्य मृत्युभयजनकस्य च स्वरूपैक्यानुपपत्तेः । शाखान्तरे हिरण्यगर्भस्य, महापुरुषस्य महापुरुषत्वानभिज्ञत्वा- म्नानाच्च न स्वरूपैक्यम् । ‘स प्रजापतिरेकः पुष्करपर्णे समभवत् ' इत्यारभ्य, मम दृष्ट्वा सांख्यं पुराणादिकपि बहुधा निर्वहन्त्येतदेके चिन्तासाफल्यमान्द्यात् श्रमबहुलतयाऽप्यत्र तज्ज्ञैरुदासि ।। संवत्सरमात्रमिति मात्रशब्दः कार्त्स्यर्थिकः । पूर्ण संवत्सरमित्यर्थः । अधस्तादिति । अत्र मोक्षधर्मे (३१६), 'तो ब्रह्माणमसृजत् हैरण्याण्डसमुद्भवम् । सा मूर्तिः सर्वभूतानामित्येवमनुशुश्रुम । संवत्सरमुषित्वाऽण्डे निष्क्रम्य च महामुनिः । संदधेऽर्ध महीं कर्त्स्नां दिवमर्ध प्रजापतिः । द्यावापृथिव्योरित्येष राजन् वेदेषु पठ्यते। तयो शकलयोर्मध्यमाकाशमकरोत् प्रभुः इति । मनुश्च - ' तस्मिन्नण्डे स भगवानुषित्वा परिवत्सरम् । स्वयमेवात्मनो ध्यानात् तदण्डमकरोत् द्विधा । ताभ्यां स शकलाभ्याश्च दिव भूमि व निर्ममे । मध्ये व्योम' (१.१२.) इति । ननु दिव्यो देव एको नारायण इति नारायणे दिव्यशब्दप्रयोगस्यात्रोपनिषदि श्रवणात् वाक्यमिदं परमात्मपरमेषास्तु, कृतं चतुर्मुखविपक्षयेत्यत्राह अन्यथा द्वितीय पुरुषेति । . 1 सुबालोपनिषत् २०१ रिति । सोऽग्रे भूतानां मृत्युमसृजत् पक्षं त्रिशिरस्कं त्रिपादं खण्डपरशुम् । वै त्वङ्गांसा समभूत् ' इति प्रजापतिनोक्ते, 'नेत्यत्रवीत् । पूर्वमेवाहमिहाऽऽसमिति । तत् पुरुषस्य पुरुषत्वम् । स सहस्रशीर्षा पुरुषः' इति चतुर्मुखस्य परमपुरुषवेदनं हि पतिपादितम् । अत एव युक्तं ब्रह्मणैव, यन्न देवा न मुनयो न चाहं न च शङ्करः । जानन्ति परमेशस्य तद्विष्णोः परमं पदम् ॥' इति ।। तथा तेनैव ब्रह्मरुद्रसंवादेऽप्युक्तम्--- 'तवान्तरात्मा मम च ये चान्ये देहिसंज्ञिताः । सर्वेषां साक्षिभूतोऽसौ न ग्राह्यः केनचित् क्वचित् । इति । अतः तदन्तर्यामित्वनिबन्धनं सामानाधिकरण्यम् । इतिशब्दो भगवदेकर्तृकसर्गसमाप्तौ । अथ हिरण्यगर्भकर्तृकसर्गमाह सोऽग्रे भूतानां मृत्युमसृजदिति । मृत्यु नेत्यब्रवीदिति । पुष्करपर्णे जातेन प्रजापतिना स्वकीयमांसनखवालोत्पन्नवातरशन वैखानस बालखिल्यन्यायेन अपामन्तः कूर्म भूतं सर्पन्तमपि स्वत्वङ्मांसाभ्यां संभूतममिमत्योक्ते, स कूर्म. तदुक्तं न्यषेधीदित्यर्थः । सहस्रशीर्षा पुरुष इत्यस्य तत्र 'भूत्वोदतिष्ठत् ' (तै-मा-अ- १ २३.) इत्युत्तरत्रान्यवयः । रूण्डपरशुमिति । खण्डकपरशुविशिष्टमित्यर्थः स्यात् । रुद्रसृष्टिस्तु, 'ललाटात् क्रोधजो रुद्रो जायते' इत्युत्तरत्र वक्ष्यते। सोग्रे इति । नन्वत्र प्रथमपुरुषशब्दः चतुर्मुखान्तर्यामिपरः, दिव्य इत्यादि नारायणपरमि- त्यपि सुवचम् । तदयं तच्छन्दः परमपुरुषपर एष किं न स्यात् । तत्कर्तृकैव सृष्टिः चतुर्मुखस्येव मृत्युप्रभूतीनां सर्वाणि च भूतानीत्यन्तानामुच्यताम् । चतुर्मुखकर्तृकसृष्टिस्तु, हिरण्यज्योतिरित्यारभ्योपरि वक्ष्यमाणा परमस्तु । एवञ्च ब्राह्मणक्षत्रियादीनां भगवदवयवोत्पन्नत्वं सिद्धयति । प्रसिद्धं हि भगवतोऽवयवानामेव तथात्वम् , 'स्त्रीरत्नकारणमुपात्ततृतीयवर्ण दैत्येन्द्रवीरशयन दयितोपधानम् । देवेश यौवनगजेन्द्रकराभिराममूरीकरोतु भवदूरुयुगं मनो मे', 'सर्गेष्विदं भवति चन्द्रमसां प्रसूतिः' इत्यादौ । यद्ययं स इति शब्दो ब्रह्मार्थकोऽभविष्यत् , तर्हि उपरि, तस्य ब्रह्मा बिमीते, सो ब्रह्माणमेव विवेश' इत्यत्रापि पूर्ववत् , 'तस्य स बिभीते. स तमेव विवेश' इति तच्छब्द एव प्रायोक्ष्यत । न च मनुवचनविरोध इति शक्यम् - -तत्र चतुर्मुखजन्यमनुजन्यत्वस्य प्रजापत्यादिषु कथमाद्यनेकवैलक्षण्यदर्शनेन स इत्यस्य चतुर्मुखार्थकत्वेऽपि विरोध- 26 - .. श्रीश्रुतप्रकाशिकाचार्यविरचितभाष्ययुत्ता [सुबालोप. १. तस्य ब्रह्मा विभीते। सो ब्रह्माणमेव विवेश । स मानसान् सप्त पुत्रानसृजत् । तं ह विराजः सप्त मानसानसृजन् । ते ह प्रजापतयः । विशिनष्टि व्यक्षमित्यादिपदैः। तस्य ब्रह्मा विभीते । तस्येति संबन्धमात्रे षष्ठी । तस्मात् मृत्योर्भीतः । लघुरपि भयावहो मृत्युः ; किमुत अन्येषामित्यर्थः । सो ब्रह्माणमेव विवेशेति । सो ब्रह्माणमिति सन्धिश्छान्दसः । ब्रह्मशरीरे तिरोहित इत्यर्थः । स मानसानिति । सः ब्रह्मा सप्त मानसानसृजत् । मनसाऽसृजदित्यर्थः । ते ह विराजः विविधदीप्तियोगात् विराट्छन्दवाच्यभूताः सप्त मानसपुत्राः स्वयमपि मानसानसृजन् । कथं मनसा सृष्टिरित्यत्राह ते ह प्रजापतय इति । प्रजापतित्वात् मनसा स्रष्टुं शक्ता हीत्यर्थः । .. + परिहाराभावात् । पुरुषसूक्तं तु कतमस्य पक्षस्य साधकमिति विमर्शपदं नातिक्रमति । महाप्रलयानन्तरभाविप्रथमसृष्टि प्रकरणत्वाच्चास्य सर्वस्य परब्रह्मजन्यत्ववर्णनपरत्वं युज्यते, यदिदं नामसहस्रभाष्येऽभाषिषत, 'यतः सर्वाणि भूतानि भवन्त्यादियुगागमे ' इत्यत्र--, “यद्यपि ब्रह्मसर्गादुपरि, अवान्तरसर्गे च ब्रह्मादिमुक्तेन सृजति, अथापि प्रथमसृष्टौ न तथेति सूचयति आदियुगागमे इति" इति । देवनायकपञ्चाशत्येव च स्त्रीरत्नमित्यादिवत् 'वेदेषु निर्जरपुते निखिलेषुधीतं व्यासादिभिर्बहुमतं तव सूक्तमग्रयम् । अङ्गान्यमूनि भवतः सुभगान्यधीते विश्व विभो जनितवन्ति विरिञ्च पूवम्' इत्यपि द्रष्टव्यम् । अतो ब्रह्मद्वितीयदिनादिरूपेषु कल्पेषु चतुर्मुखैकसृष्टत्वेऽपि सर्वेषाम् , आदौ परमपुरुषजन्यत्वं भूतानामुपपन्नमिति चेत्-अस्तु परमपुरुषकर्तृकाऽप्यादिसृष्टिरनेकेषां भूतानाम्-अथापि प्रकृतवाक्ये स इति स एव ग्राह्य इति न विशेषगमकमस्ति । प्रत्युत, सहस्रबाहुरिति इति इतिशब्देन भगदेकर्तृकसृष्टिसमाप्तिद्योतनात् , पूर्वं मध्ये पुरुष इति ब्रह्मान्तर्यामितया गृहीतस्य सोऽग्रे इति स इत्यनेन ग्रहणौचित्याच्च चतुर्मुखसृष्टत्वमेव मृत्युप्रभृतीनाम् । अत एव सोब्रह्माणमेव इति एवकारोऽपि संगच्छते । स्वस्य स्रष्टारमेव स्वयं हन्त मृत्युः प्रविवेशेति वर्णनपरत्वात् तस्य । तदुपरि प्रजापतयः सृज्यमाना अपि चतुर्मुखजन्यत्वेन प्रसिद्धाः; न भगवत्पुत्रतया । द्वितीयखण्डे स्रीपुरुषरूपद्वैधकरणानन्तरसृष्टिस्तु शंस्यमाना चतुर्मुखजन्यमनुसृष्टित्वेन संभावनमर्हति, बृहदारण्यकानुरोधात् । एवञ्च, ललाटात् क्रोधजो रुद्र इत्यत्र, 'अस्यैव चानुजो रुद्रो ललाटात् यः समुत्थितः' इत्युपबृंहणानुसारमुपेक्ष्य रुद्रे ब्रह्मजन्यत्वं प्रमाणान्तरानुसारेण ग्राह्यम् । महतो भूतस्य निश्वसितमित्याद्यपि मैत्रेयीविद्यायामिव साक्षात्परमात्मनिःश्वसितरूपं प्रतीतमपि इह तथा न ग्राह्यमित्यलम् । n मुबालोपनिषत् २०३ ब्राह्मणोऽस्य मुखमासीद् बाहू राजन्यः कृतः । ऊरू तदस्य यद् वैश्यः पद्भ्यां शूद्रो अजायत । चन्द्रमा मनसो जातश्चक्षोः सूर्यो अजायत । श्रोत्राद्वायुश्च प्राणश्च हृदयात् सर्वमिदं जायते ॥ इति प्रथमः खण्डः ।। अथ द्वितीयः खण्डः ॥ अपानान्निषादा यक्षराक्षसगन्धर्वाश्व, अस्थिभ्यः पर्वता लोमभ्य ओषधिवनस्पतयः, ललाटात् क्रोधजो रुद्रोऽजायत(जायते) । पुनश्च हिरण्यगर्भात् प्राणिसृष्टिमाह --- ब्राह्मणोऽस्य मुखमासी दिति । ब्राह्मणः मुखमासीदित्यौपचारिक सामानाधिकरण्यम् । मुखजात इत्यर्थः । पद्भ्यां शुद्र इत्यनन्तरोक्तेः । बाहू राजन्यः कृतः । बाहुभ्यां कृतः तज्जनित इत्यर्थः । ऊरु तदस्य यद्वैश्यः । [यदिति नपुंसकं वस्तुत्वाभिप्रायम् । वैश्य इति यत् तदस्य ब्रह्मणः ऊरू ऊरूभ्यां जातमित्यर्थः । प्राणः पञ्चवृत्तिप्राणः । हृदयात् संकल्पादित्यर्थः । सर्वमिदम् = अनुक्तं सर्वमिदम् ! इति श्रीहरितकुलतिलकवाग्विजयिस्नोः श्रीरङ्गराजदिव्याज्ञालब्धवेदव्यासा- परनामधेयस्य श्रीसुदर्शनार्यस्य कृतौ सुबालोपनिषद्विवरणे प्रथमः खण्डः ॥ ॥ श्रीसुदर्शनार्यमहादेशिकाय नमः ।। अथानुक्तसर्गप्रपञ्चपूर्वक प्रळय उच्यते अपानादिति । मनुष्येषु निकृष्टाः निषादाः, देवयोन्यवान्तरभेदाः यक्षराक्षसगन्धर्वाश्च चतुर्मुखस्यापानादजायन्तेति अध्याहारेण वा अजायतेति पदस्य विपरिणामेन वा अन्वयः । ललाटात् कोधज इति । रूद्रोत्पत्तौ चतुर्मुखस्य मनोवृत्तिषु क्रोधः, अवयवेषु ललाटश्च हेतुः । ब्रह्मणः पुत्राय नमः ' इत्यादिष्वपि क्रोधात् ललाटोद्भवतया पुत्रत्वमेतदैकार्थ्येन सिद्धमं । ननु हिरण्यज्योतिरित्याभ्य वक्ष्यमाणा विलक्षणसृष्टरत्र खण्डे युक्ता । ततः पूर्वमुच्यमाना तु पूर्वखण्डे । सत्यम् -- सृष्टिरियं परमपुरुषकर्तृकाऽपि कदाचित् , कदाचिच्चतुर्मुखकतृकाडपीस्यव्यवस्थासूचनार्थेवम् । - . २०४ श्रीश्रुतप्रकाशिकाचार्यविरचितभाष्ययुक्ता [सुबालोप. २. तस्यैतस्य महतो भूतस्य निःश्वसितमेवैतत्, ऋग्वेदो यजुर्वेदः सामवेदोऽथर्ववेदः शिक्षा कल्पो व्याकरणं निरुक्तं छन्दोविजि(चि)तं ज्योतिषामयनंन्यायो मीमांसा धर्मशास्त्राणि व्याख्यानान्युपव्याख्यानानि च सर्वाणि च भूतानि । हिरण्यज्योतिर्यस्मिन्नयमात्माऽधिक्षीयन्ति भुवनानि विश्वा, आत्मानं द्विधाऽकरोत् , अर्धेन स्त्री अर्धेन पुरुषः । देवो भूत्वा देवानसृजदृषिर्भूत्वा ऋषीन् , यक्षराक्षसगन्धर्वान् , ग्राम्यानारण्यान् पशूनसृजत् । इतरा गौरितरो ऽनडानितरा बडवेतरोऽश्व इतरा गर्दभीतरो गर्दम इतरा विश्वम्भरी इतरो विश्वम्भरः। अथ शास्त्रप्रवर्तनमाह तस्यैतस्येति । तस्य अण्डसंभवस्य एतस्य देवादिस्रप्टुर्हिरण्यगर्भस्येत्यर्थः । महतो भूतस्येति परमात्मवाचिशब्देन सामानाधिकरण्यात हिरण्यगर्भकर्तृकस्य सर्वस्य भगवदधीनत्वं ज्ञाप्यते। 'महद्भूतमनन्तमपारम्', 'एतस्य वा अक्षरस्य महतो भूतस्ये ति, ‘एको विष्णुर्महद्भूत' मिति च श्रुतिस्मृतिषु महद्भूतशब्दयोः भगवति प्रसिद्धिरविगीता। निश्वसितमिति ततः प्रवृत्तत्वं विवक्षितम् । सर्वाणि च [तानीमानि] भूतानि निश्वसितमित्यन्वयः । भूतशब्दः शरीरपरः । हिरण्यज्योतिरित्यादि । हिरण्यसमानं ज्योतिः यस्य सः हिरण्यज्योतिरित्यात्मविशेषणम् । यस्मिन् विश्वा भुवनानि अधिक्षीयन्ति - वश्यतया स्थितानि, सोऽयं हिरण्यज्योतिरात्मा = हिरण्यगर्भः आत्मानं द्विधाऽकरोदित्यन्वयः । कथं? अर्धांशेन स्त्री अर्धांशेन पुरुषः । अभूदिति शेषः । शरीरिणः स्रष्टुं ब्रह्मा स्वांशाभ्यां तत्तज्जातीयः पुरुषोऽभूत् , तत्तज्जातीया स्त्री चाभूदित्यर्थः । तदेव प्रपञ्चयति देवो भूत्वा देवानसृजदित्यादिना । यक्षराक्षसगन्धर्वानिति । तज्जातीयः पुमान् भूत्वा ऽसृजदिति प्रकरणवशादवगम्यते । ग्राम्यारण्यपशुसृष्टिं प्रपञ्चयति इतरा गौरित्यादिना । इतरा पूर्व ब्रह्मणा स्वांशेन सृष्टा स्त्री गौरभवत् । इतरः तत्कल्पितः पुरुषोऽनडान् पुङ्गवोऽभूत् । गोजातीयसृष्टयर्थमित्यर्थः । इतरा वडवा इतरोऽश्व इत्यादेरप्येवं योजना । बढवा तुरगस्त्री । विश्वम्भरी भारवहा उष्ट्री । अर्थान्तरमन्वेष्टव्यम् । . " सुबालोपनिषत् २०५ सोऽन्ते वैश्वानरो भृत्वा संदग्धे (स दग्धे !) सर्वाणि भूतानि । पृथिव्यप्सु प्रलीयते । आपस्तेजसि लीयन्ते। तेजो वायौ लीयते। वायुराकाशे लीयते । अथ प्रळयं प्रतिपादयति सोऽन्ते इत्यादिना । सः हिरण्यगर्भरूपः परमपुरुषः अन्ते स्थितिकालसमाप्तौ वैश्वानरः कालाग्निर्भूत्वा सर्वाणि भूतानि कार्यजातानि संदग्धे(1) दहति = धक्ष्यतीत्यर्थः । भवनदहन क्रिययोर्भेदात् स इति द्विरुक्तिः । दाहानन्तरं प्रळयमाह पृथिव्यप्सु प्रलीयत इति । पूर्वावस्थाप्रहाणेन कारणसंसर्गो लयः । ‘लीङ् श्लेषणे' इति हि धातुः । कार्यस्य तदुपयुक्तकारणद्रव्यांश उपादानम् । तदतिरिक्तांशस्वपादानम् । तदपेक्षया कार्यस्य विभागव्यपदेशः । अतः पञ्चम्यन्तेन उच्यते । अपादानं (उपादानं ) त्यक्तकार्यावस्थ द्रव्यमपादानेन संसृष्टं भवति । तस्य तदानीम्, घटस्य भूतलवत् अधिकरणत्वादपादानमेव सप्तम्यन्ते. नोच्यते । अपादानस्योपादानद्रव्यसजातीयत्वात् , 'कारणे लय । इति व्यपदेशः । पृथिव्यप्सु प्रलीयते । पृथिवी पृथिवीत्वावस्थां तदुपक्रमभूतां गन्धतन्मात्रावस्थाञ्च हित्वा अम्ब्ववस्था सती प्रागवस्थितेषु समुद्रादिजलेषु संसृष्टा भवतीत्यर्थः । स च संसर्गः समानाकारयोर्निरन्तरसंश्लेषरूपत्वादैक्यमित्युच्यते । शुक्लगो (?) क्षीरे कपिलादिगो()क्षीरं संसृष्टमेकीभूतमिति व्यपदिश्यते । आपस्तेजसि लीयन्त इत्यादिवाक्यानामपि अयमेवार्थः । त्यक्तजलावस्थस्य त्यक्तरसतन्मात्रावस्थस्य च द्रव्यस्य तेजोवस्थापन्नस्य प्रागवस्थिततेजस्संपर्को लयः । एवमुत्तरत्राप्यनुसन्धेयम् एतत् सर्वं भगवता पराशरेण स्पष्टमुक्तम् 'आपो ग्रसन्ति वै पूर्वं भूमेर्गन्धात्मक गुणम् । आत्तगन्धा ततो भूमिः प्रळयत्वाय कल्पते । कालाग्निरिति । श्रीविष्णुपुराणे द्रष्टव्यमिदम । ६.३.)। एतत् सर्वमिति । विवेचितलयशब्दार्थाधिगमोपयिकोऽर्थः, तत्रतत्र तन्मात्रद्वारकत्वच्चेत्यर्थः । आपो ग्रसन्तीति श्लोकः पृथिव्याः गुणापक्षयवर्णनेन तस्याः प्रलयोन्मुख्यं दर्शयति ।' लोके विलीयमानस्य सामहानि -- मावशैषिस्य - कमिकलासादिपर्वमेव विमानात् 1 २०६ श्रीश्रुतप्रकाशिकाचार्यविरचितभाष्ययुक्ता सुबालोप. २. , 1 प्रणष्टे गन्धतन्मात्रे भक्त्युवीं जलात्मिका । आपस्तदा प्रवृद्धास्तु वेगवत्यो महास्वनाः । सर्वमापूरयन्तीदं तिष्ठन्ति विचरन्ति च ' इति, तथा, 'नश्यन्त्यापः पुनस्ताश्च रसतन्मात्रसंक्षयात् । ततश्चापो हृतरसाः ज्योतिष्टुं प्राप्नुवन्ति वै । अग्न्यवस्थे तु सलिले तेजसा सर्वतो वृते । स चाग्निः सर्वतो व्याप्य आदत्ते तज्जलं तथा । प्रणष्टे रूपतन्मात्रे हृतरूपो विभावसुः । प्रशाम्यति तथा ज्योतिर्वायुदोंधूयते महान् । निरालोके तदा लोके वायववस्थे च तेजसि' इत्यादिना ।। अल, ' प्रणष्टे गन्धतन्मात्रे भवत्युर्वी जलात्मिके ' त्यनेन स्थूलपृथिव्या एव गन्धतन्मात्रावस्थाप्रहाणेन जलत्वापत्तिरुक्ता । — आपस्तदा प्रवृद्धास्तु' इत्यनेन प्राग वस्थितानामपां पृथिव्यवस्थान्तररूपसलिलान्तरसंसर्गात् तदेकीभूततया प्रवृद्धत्वमुक्तम् । 'सर्वमापूरयन्ती ' ति पूर्वपृथिव्याक्रान्तप्रदेशस्यापि सकलिलस्याऽऽपूरितत्वमुक्तम् । एवमग्न्यवस्थ जलस्यापि रसतन्मात्रावस्थाप्रहाणेन ज्योतिष्ठापत्तिः कण्ठोक्ता- अग्न्यवस्थे तु सलिले तेजसा सर्वता वृते ' इति । । अग्न्यवस्थे सलिले : ] औज्वल्यगुणेनाऽऽवृते सति प्रागवस्थितो ह्यग्निः सर्वतो व्याप्य-पूर्वजलसंसृष्टमपि प्रदेशं व्याप्य तज्जलमग्न्यवस्थमादत्ते = स्वात्मनैकीकरोतीत्यर्थः । 'प्रणष्टे रूपतन्मात्रे' इत्यादिना अग्नेरपि तन्मात्रावस्थाप्रहाणेन वायुत्वापत्तिः, तेनैकी भावात् प्रागवस्थितस्य वायोरतिमहत्त्वापत्तिश्च प्रतिपादिता । एवमुपबृंहणानुगृहीतत्वात् पृथिव्यप्सु प्रलीयत इत्यादिवाक्यानां यथोक्त एवार्थः । गन्धस्य च सारगुणत्वात् तथोक्तिः । प्रनष्ट इत्यादिना च पृथियाः गन्धतन्त्रलयद्वारा वारिभावो वर्णितः । यद्वा आपो प्रसन्तीति पूर्वार्धं गन्धतन्मात्रस्य स्वस्मिन् विलापने अपां प्रवृत्तिं दर्शयति । उत्तरार्धश्च अत एव पृथिव्याः गन्धतन्मात्रद्वारा जले विलयपरम् । सकळिलस्येति । कलिलादेन ब्रह्माण्डान्तर्गतसर्वलोकग्रहणम् । 5 सुबालोपनिषत्

आकाशमिन्द्रियेष्विन्द्रियाणि तन्मात्रेषु । प्राणस्तेजोमयी वाक्', आकाशमिन्द्रियेषु इन्द्रियाणि तन्मात्रेष्विति । अत्र इन्द्रियाणि तन्मात्राणि च न लयस्थानत्वेन विवक्षितानि । इन्द्रियाणामाकाशवरणत्वाभावात् ; तन्मात्राणामिन्द्रियकारणत्वाभावात् । प्रलीयत इति पदाश्रवणाञ्च । अत एव लयशब्दानुषङ्गश्च न युक्तः । प्रथमेतरसर्ववाक्येष्वनुषङ्गश्चेत्, मध्यगतवाक्यष्वेऽपि अनुषङ्गः स्यात् । पूर्वापरवाक्येषु सर्वेषु लयवाचिपदस्य पठितत्वात् मध्येऽनुषङ्गोचितः । अतो लयपदाश्रवणं लयस्याविवक्षितत्वं दर्शयति । अतः संसर्गमात्रमेव विवक्षितम् । नन्वाकाशस्येन्द्रियसंयोगः प्रागप्यस्तीति प्रळयदशायां तदुक्तिवैयर्थ्यमिति चेत् - न] इह विवक्षितस्य संसर्गस्य प्रागसिद्धत्वात् । मनआदीनामिन्द्रियाणां हि पृथिव्यादिभूतैराप्यायन श्रुतिस्मृतिषु प्रसिद्धम् , ' अन्नमयं हि सोम्य मन आपोमयः प्राणस्तेजोमयी वाक् 'श्रोत्रं नभो प्राणमुक्तं पृथिव्याः' इत्यारभ्य, वाग्वात्मकं स्पर्शनमामनन्ति,' 'नभः श्रोत्रञ्च तन्मय मित्यादिषु । तत्र पृथिव्यादिषु वायुपर्यन्तेषु प्रलीनेषु तत्तदिन्द्रियाप्यायकभूतांशानामपि प्रलीनतया तेषामाकाशतापन्नत्वात् सर्वैप्वपीन्द्रियेषु स्वान्तर्गतेतरभूतमाकाशमेव संसर्गितयाऽवस्थितम् ; न तु पृथिव्यादीत्यर्थः । अथ इन्द्रियाणामाकाशस्य च अहङ्कारकार्यत्वात् सेन्द्रियस्य स्वान्तर्गतेतरभूतचतुष्टयस्याकाशस्य तत्र लयं वक्तुम् , आकाशस्य तन्मात्रावस्थापन्नस्यैवेन्द्रियसंसर्गमाह - इन्द्रियाणि तन्मात्रेष्विति । पूर्वमाकाशसंमृष्टानीन्द्रियाणि पश्चात् शब्दतन्मात्रेषु संसृष्टानीत्यर्थः । परित्यक्ततन्मात्रावस्थतया पृथिव्यादिषु प्रलीनेषु गन्धतन्मात्रादीनामवस्थानानुपपत्तेः शब्दतन्मात्रमेव तन्मात्रशब्देन विवक्षितम् । तत्तदिन्द्रियाप्यायकपृथिव्यादिभूतांशानामपि स्वस्वकारणतत्वलयक्रमेण शब्दतन्मात्रतापन्नत्वात् तत्तदंशेन भेदविवक्षायां बहुवचनम् । एतदुक्तं भवति -इन्द्रियाप्यायकभूतानां सर्वेषां आकाशतापन्नत्वात् आकाशस्यैवेन्द्रियेषु संसर्ग आसीत् । पञ्चानामपि भूतानां शब्दतन्मात्रतापन्नत्वात् इन्द्रियाणि शब्दतन्मात्रभेदेषु संसृष्टान्यासन्निति । - २०८ श्रीश्रुताकाशिकाचार्यविरचितभाप्ययुक्ता सुबालोप. २. तन्मात्राणि भूतादौ लीयन्ते। अथ सेन्द्रियिाणां शब्दतन्मात्रांशानां स्वकारणे प्रळयमाह तन्मात्राणि भृतादौ लीयन्ते इति। भूतादिशब्दोऽहङ्कारमात्रपरः । इन्द्रियाणां सात्त्विकाहंकारकार्यतया तस्मिन्नंशे लयोपपत्तेः । तामसाहंकारांशे लयानुपपत्तेश्च । यद्वा-अण्डान्तर्गस्य भूतचतुष्टयस्य स्वस्वतन्मात्रलयक्रमणाकाशतापत्तिराकरस्येन्द्रियसंसर्गश्चोक्तौ । अथ तेनाकाशेन सह अण्डात् बहिरावरणत्वेनावस्थितनां भूतानां तन्मात्रावस्थापत्तिरूपं प्रळयमिन्द्रियसंसर्गचाह इन्द्रियाणि तन्मात्रेष्विति ।। ब्रह्माण्डतदवरणरूपेणावस्थितानि पृथिव्यादीनि भूतानि स्वस्वकारणे प्रलीयमानानि तन्मात्रावस्थां क्रमेणापन्नानि भवन्ति । तेषु तन्मात्रेष्विन्द्रियवर्गः क्रमेण संसृष्ट इत्यर्थः । अथाण्डोदरतद्वहिर्भागावस्थितमहाभूतकारणानां साधारणं प्रळयमाह तन्मात्राणि भूतादौ लीयन्त इति । तानि तन्मात्राणि साक्षात् परम्परया च स्वकारणभूतेऽहङ्कारे साक्षात् परम्परया च लीयन्त इत्यर्थः । अयमर्थो भगवता पराशरेण स्पष्टमुक्तः, 'आपो ग्रसन्ति वै पूर्वं भूमेगन्धात्मक गुणमित्यादिना अण्डान्तर्गतानां तत्त्वानामव्यक्तपर्यन्तं प्रळयमुक्त्वा, अहङ्कारमात्रपरः इति कृत्स्नाहङ्कारपरः; न तु महाभूतकारणतामसाहङ्कारमात्रपर इत्यर्थः । तन्मात्राणीति निर्देशानुसारेण भूतादौ इति निर्देशः कृतः । अत्र तन्मात्रपदस्य पूर्ववाक्यानुसारेण सेन्द्रियतन्मात्रपरत्वे सिद्धे भूतादिपदमपि सात्त्विकाहङ्कारविशिष्टभूतादिपरं सुग्रहम्, ग्राह्यच्चेति भावः। तन्मात्रेषु, तन्मात्राणीति बहुवचनोपपत्तिसंपादकं पक्षान्तरमाह यद्वेति । पूर्वोक्ते पक्षे, पृथिव्यप्सु प्रलीयत इत्यादिवाक्यानामविशेषेण ब्रह्माण्डान्तर्वर्तितदावरणोभयरूपमहाभूतविख्यपरत्वं सुवचम् । अस्मिंस्तु पक्षे अन्तर्वर्तिभूतमात्रलयपरत्वम् । अन्यथा बहिर्वतिपृथिव्यादिलयस्यापि विवक्षित्वे अवादिलयात् प्रागेव गन्धतन्मात्रादिलयस्यापि निष्पन्नतया आवरणभूताकाशमात्रस्य परिशिष्टतया तस्य, 'आकाशमिन्द्रियेषु' इति इन्द्रियसंसर्गे कथ्यमाने तदा आकाशकारणभूतं शब्दतन्मात्रमेव स्थितमिति, इन्द्रियाणि तन्मात्रेषु' इति बहुवचनानुपपत्तिर्हि तदवस्था स्यात् । एवाण्डान्तर्वर्तिषु भूतेषु आकाशमात्रपरिशेषः प्रथममुक्तः । अथ तस्येन्द्रियेषु संसर्गः । अथ चान्डकटाहरूपपृथिव्याः तदावरणपरम्परान्तर्गतानां जलादीनाच्च लये जायमाने तत्तदभूतलयाधारतत्तत्तन्मात्रसंबन्धः क्रमेण भवतीति इन्द्रियाणि तन्मात्रेषु इति बहुवचनोपपत्तिरस्मिन् पक्षे इति भावः । सोन्ते वैश्वानर इति पूर्ववाक्यश्च व्यष्टिमात्रविषयकमिति । - 6 सुबालोपनिषत् ननु अण्डान्वर्तिपृथिव्यादिलयानन्तरमाकाशस्येन्द्रियसंसर्गः आकाशमिन्द्रियेषु इत्यनेनोक्तः । तदनन्तरमिन्द्रियसंसर्गः तन्मात्रेष्विति, इन्द्रियाणि तन्मात्रेष्वित्यनेन वक्तव्यम् । नैतत् सुवचम् । आकाशपरिवेष्णात् प्रागेव गन्धतन्मात्रादीनां नष्टतया आकाशसंसर्गानन्तरमिन्द्रियाणां सर्वतन्मात्रेषु संसर्गकानयोगादित्यत्राह अव्यक्तपर्यन्तं प्रलयमुक्त्वेति । अण्डान्तर्वर्तिनामव्यक्तपर्यन्तं प्रलयः पचति । तदनन्तरमेवाऽऽवरणभूतानां लय इति विष्णुपुराणप्रामाण्यादङ्गीकर्तव्यम् | अत इन्द्रिाणां तन्मात्रेषु क्रमेण आवरणान्तर्गतेषु सर्वेषु संसर्गोपपत्तिरिति । नन्विदमिह मिश्या--विष्णुपुराणे अण्डान्तः अव्यक्तापर्यन्तलयं पूर्वमुपवण्यं पश्चाद् बाह्यपदार्थलयवर्णनेऽपि लयवर्णनपौर्वापर्यस्येह लयपौर्वापर्यकल्पकत्वे मानाभावः । न हि अण्डान्तर्वतिकारणभूतमहदहारापेक्षा बाह्यानां तेषां पृथगव्यक्तादुत्पद्यमानत्वमस्ति । एक एव हि महान् ; एक एव च सात्त्विकारहङ्कारः । अतो बाह्यापृथ्व्यादिलयात् प्रागेव अण्डान्तर्वर्तिलयकाल एवाव्यक्तपर्यन्त्यसर्वलयकपन न युक्तम् । किञ्च तथा कल्पने अण्डातर्वार्त्याकाशसंसृष्टानामिन्द्रियाणामाकाशेन वह भूतादं लयस्तदैव संपन्नः; बहिर्वर्तिमात्रस्य तु पश्चादिति वर्णनस्यैव युक्तत्वात् तेषामिन्द्रियाणां बाह्यतन्मात्रेषु संसर्गकल्पनं तत एव भूतादिलयवर्णनश्वेह श्रुतं नोपपद्येत । अतः अण्डान्वैर्तिपृथिवीलयकाल एव बहिः पृथिवीलयोऽपि । एवं तत्तद्भूतलयोऽप्युभयत्र युगपदेव । तश्चाकाशस्योन्द्रयेषु संसर्गकाले बहिरप्याकाशमात्रमेवावस्थितमिति तदनन्तरः तन्मात्रे इन्द्रियसंसर्ग शब्दतन्मात्र एवं भवितुमर्हति । अनन्तरमेव तु सकृत् अहङ्कारस्य, ततो महतश्च लयो यथाश्रुते । न च ' इन्द्रियाणि तन्मात्रेषु' इत्यनेन आकाशेन्द्रियसंसर्गात् पूर्वं गन्धतन्मात्रादिभिरद्रियसंसर्गः, पश्चात् शब्दतन्मात्रेण च सोऽभिधीयत इत्येवास्त्विति वाच्यम्- तथासति पूर्वस्मिन् क्षेऽपि तन्मात्राणीति बहुवचनसमर्थनस्य तुल्यतया तत्र तत्त्यागायोगात् । अत आकाशेन्द्रियसंसर्गान्तर सर्वतन्मात्रसंसर्ग इन्द्रियाणां वक्तव्यश्चत् , अन्य एष पन्था आश्रयणीयः। कोऽसाविति चेत्- उच्यते । अहङ्कारात् शब्दतन्मात्रमात्रे जाते तदुत्पान्नादाकाशतः एकैकतन्मात्रैकैकभूत्क्रमेण् सृष्टिः सिद्धान्तसमता । विष्णुपुराणव्याख्याने विष्णुचित्तीये सा नाद्रियते (१.२.) । तथाति , 'अष्टौ प्रकृतयः षोडश विकाराः ' इति प्रकृत्यकादिपरिगणनं न घटत इति । अतः शब्दतन्त्रादेव आकाशवत् स्पर्शतन्मात्रेऽप्युत्पन्ने तस्मात् शब्दतन्मात्रसहितादेव वायूत्परिः । एवमुत्तरोत्तरभूतम् अनन्तरपूर्वात् तन्मात्रात् स्वपूर्वतन्मात्रसहितादुत्पद्यत इति तन्मात्राणामेव प्रकृतित्वात् , 'अष्टौ प्रकृतय' इत्युपपन्नम् । न च स्पर्शतन्मात्रमात्राद वायुत्पत्तौ तत्र शब्दगुणोपलम्भ उपपद्यते । तन्मात्रं हि गम, 'वायुर्गन्धानिकाशयात्' इत्युक्तरीत्या वातानीतसुरविभागवत् तत्तद्गुणमात्र उद्भूतः अन्यवि च धर्मितद्गतगुणान्तरादावनुद्भूतः (अनुत्कटः) सूक्ष्मळत्रयविशेषः । तत् कथं तदेकोत्पन्नस्य स्थूलनेकगुणशालित्वमिति । परंत्त्रिदं विष्णुचित्तीयमपि अत्रोपनिषदभाष्ये, 'अष्टौ प्रकृतयः' इत्यमन्यथा तात्पर्यवर्धनेन सांख्य- 27 1 . . श्रीश्रुतप्रकाशिकाचार्यविरचितभाष्ययुक्ता (सुबालोप. २. - 'येनेदमावृतं पूर्वमण्डमप्सु प्रलीयते । सप्तद्वीपसमुद्रान्तं सप्तलोकं सपर्वतम् ॥ उदकावरणं यतु ज्योतिषा लीयते तु तत् । ज्योतिर्वायौ लयं याति यात्याकाशे समीरण ॥ आकाशञ्चैव भूतादिर्ग्रसते तं तथा महान् । महान्तमेभिः सहितं प्रकृतिर्ग्रसते द्विज ' वृते । अस्यां योजनायां तन्मात्रेषु, तन्मात्राणीत्युमात्र ल्मात्रशब्दासंकोचः ; बहुवचनस्वारस्यम् ; उपबृंहणानुग्रहश्च सिध्यति । मतनिराकारणादेव नाभ्युपगतमिति सुग्रहम् । तत्र विष्णुचितंयमते, ऋत्यष्टकादि विवरणपराणां व्यामयमादिक्चसामन्यथा निर्वाहसंभावनायामपि, 'आकाशाद्वायुः', 'पृथिञ्प्सु प्रलीयते' इत्यादि- श्रुतिवाक्यार्थघटयं पूर्वमेतद्भाष्यदर्शितरीत्या जागतीति तन्मतं यद्युपेक्षते, तर्हि एतद्भाष्योक्तमप्युपेक्ष्य अहङ्कारादेव तन्मात्राणि पञ्च जायन्ते । ततः शब्दतन्मात्रादकाशे जाते, आकाशात् स्पर्शतन्मात्रसहिताद् वायुरुत्पद्यत इत्येवमेकभूतकतन्मात्रयोरुनरोत्तरभूतोपादानत्वमिष्यताम् । एवञ्चोक्तश्रुतिवैघटयविघटनम् ; तन्मात्राणि भूतादौ लीयन्ते इति बहुकनाञ्जस्यश्चेति चेत्-न- सर्वेषां तन्मात्राणामहङ्कारजन्यत्वस्य विष्णुपुराणाद्युपबृंहणविस्पष्टविद्धत्वात् । बहुवचनस्य पाशन्यायेनोपपन्नतया तदनुरोधेन विस्पष्टोपबृंहणवाधायोगात् । अतः सतिपाञ्चरात्रानुरोधात् सिद्धान्तसंमतरीतिरेव सृष्टिक्रमः । सर्वमन्यत् तदनुरोधेन नेयमित्यलम् । ननु आकशमिन्द्रयेषु न लीयत इति कथम् ? चतुर्दशखण्डे(१४)मधीवावान्नमपिऽन्नादाः इत्येवमुत्तरोत्तर प्रलयस्थलनिर्देशात् , आकाशोवा अन्नमिन्दियाभ्यन्नादानीति नि तवल्लयश्रवणादिति चेन्न-तत्र इन्द्रियाणीत्यस्य इन्द्रियसंसृष्टतन्मात्रपरत्वात्। ननु, 'आकाशं तमात्रे लीयते, तन्मात्रं भूतादौ' इत्येव निर्देष्टव्ये, मध्ये इन्द्रियघटनं किमर्थ कृतमिति चेत-उच्यते । स्थूलभूतानामेवेन्द्रियग्राह्यता न तन्मात्राणाम् । सृष्टयारम्भे च सात्त्विकाहङ्कारजनितानि इन्द्रियाणि विषयोपादानभूते तन्मात्रे संसर्जितानि क्रमेणाकाशादिषु समान स्थितानि समये तत्तद्ग्राहकाण्यभूवन् । एवञ्च, 'ग्राह्यो विषयः सर्वो विलीनप्रायः, ग्राहकात्रमवशिष्टम् ; इन्द्रियाप्यायकभूतशश्च तदा आकाशरूपेणैव स्थित इति आकाशमिन्द्रियेष्विति वाक्येन ज्ञाप्यते । अथ, 'ग्राहकमपि तन्मात्रेण सह अहङ्कारे विलयार्थं तन्मात्रे संसृज्यो; सर्वथा आप्यायकभूतांशविहीनमेवास्ति' इति इन्द्रियाणि तन्मात्रेष्वित्यादिना दर्श्यते । 'इन्द्रियेभ्यः पः परा ह्यर्थाः' इति न्यायेन विषयाणां प्राधान्यात् , भूरि प्रपञ्चत्वाच्च विषयहेतोर्भूतादिस्तामसस्य शब्दको निर्देशः, न सात्विकार्येति च ध्येयम् । .. - माह्यता; ) सुबालोपनिषत् भूतार्महति लीयते । महानव्यक्तं लीयते। अव्यक्तमक्षरे लीयते । अक्षरं तमसि लीयते । तमः परे देव एकीभवति । भूतादिर्महति लीयते इत्यत्रापि भूतादिशब्दोऽहंकारमात्रपरः । वैकारिकतैजसहंकारयोः तदानीमवस्थानानुपपत्तेः । महानव्यक्ते लीयत इति । गुणत्रयवैषम्यानन्तपूर्वावस्था गुणसाम्यम् । गुणसाम्यलक्षणमव्यक्तम् । अव्यक्तमक्षरे लीयते- इति । यस्यामवस्थायां गुणसाम्यमप्यस्फुटम् , तदवस्थं चेतनसमष्टिगर्भं तत् अक्षरशब्देनोच्यते ; न तु चेतनमात्रम् । तस्यान्यक्तप्रकृतित्व-तमोविकृतित्वायोगात् । आः सर्व तत्त्वज्ञातं चिदचिदात्मकं मन्तव्यम् । 'प्रधानादिविशेषान्त चेतनाचेत- नत्मकमिति भगवत्पराशरवचनात् । अत्र तु चिद्गर्भवस्तुनि अक्षरशब्द उपचरितः प्रयोगेऽन्यथासिद्धे शक्यन्तरकल्पनायोगात् । अक्षरं तमसि लीयते इति ।। चिद्गर्भत्वमचित्त्वमपि यत्र विवेक्तुमशक्यम् , तदवस्थमतिसूक्ष्मं प्रधानं तमश्शब्दाभिलप्यम् । अक्षराद्यवस्थाप्राप्त्यौन्मुख्यविशिष्टं तदेव विभक्तं तमः । तदौन्मुख्यरहितमविभक्तं तमः परमात्मशरीरतयाऽपि चिन्तयितुमशक्यम् , सलिलविलीनलवणचन्द्रकान्तस्थसलिल---सूर्यकान्तस्थवह्निकल्यं सर्वज्ञपरमात्मैकवेद्यमवतिष्ठते । भूतलविनिहितबीजस्थानीयमविभक्तं तमः । मृन्निस्सृतबीजवत् विभक्तं तमः । सलिलसंसृष्टार्द्रशिथिलावयवबीजतुल्यमक्षरम् । उच्छूनबीजसमानमव्यक्तम् । अङ्कुरस्थानीयो महानिति विवेकः । तम एकीभवति । महदाद्यवस्थाप्रहाणवत् तमस्त्वप्रहाणाभावात् लीयत इत्यनुक्तिः । कार्योपयोगितया विभक्तं तमः कार्यानुपयुक्ताविभक्ततमसि एकीभवतीत्यर्थः । यथा सलिलावस्थपृथिव्यंशः प्रागवस्थितसलिलेनैकीभवति, यथाऽग्न्यवस्थो जलांशः प्रागवस्थिततेजसैकीभवति, तद्वत् तमस्तत्त्वस्य परमात्मशरीरभावस्य वक्ष्यमाणत्वादविभक्ततमश्शरीरकपरमात्मनैकीभाव इति तत्त्वस्थितिः । अवस्थानानुपपत्तेरिति । सह लयस्यावश्यकस्वादिति भावः। चेतनसमष्टिगर्भमिति । अक्षरस्य चेतनस्य अचिद्गर्भगतत्वमस्यामवस्थायां प्रकाशत इति तत् अक्षरसंज्ञां लभते । तमः परे देव एकीभवतीति । अत्र परे इत्यनेन तस्य सर्वोपादानत्वम् , देवे इत्यनेन निमित्तत्वश्च व्यज्यते । दिवु क्रीडायामिति लीलारसानुभववचनात् किमर्थं सृजतीति शङ्काऽपि शमिता । ननु कारंकारमलौकिकाद्भुतमय मायावशात् संहरन् हारहारमपीन्द्रजालमिव यः कुर्वन् जगत् क्रीडति, तं देवं' कुत्र मुख्यसाम्राज्यनिर्वहणधुरन्धरं पश्येम, जगद्यापारस्य सर्वस्येह -- - . - २१२ श्रीश्रुतप्रकाशिकाचार्यविरचितभाष्ययुक्ता [सुबालोप. २. परस्तात् नसन्नासन्नसदसत् - इत्येतन्निर्वाण'मनुशासनम् । इति 1. निर्वाणानुशासनम् पा. चिदचिदात्मकतम:पर्यन्तप्रकृतिपाकृततत्त्वविलक्षणं तत्त्वान्तरं प्रतिपादयति परस्तान्नसन्नासन्नसदसदिति । परशब्द ऊर्ध्वदेशपरः । ' अथ हैषोऽनन्तमपरमक्षय्यं लोकं जयति । यः परेणाऽऽदित्यम् । इत्यादिप्रयोगात् । 'दिग्देशकालेवस्तातिः । इति पाणिनिस्मृतिः । तमस ऊर्ध्वदेशे इत्यर्थः । सदसच्छब्दौ कार्यावसचेतनाचेतनपरौ । सदादिशब्दाश्च न निषेधमात्रपराः । अपितु तद्विलक्षणपरा इते पूर्वमेवोपपादितम् । तमस उपरिभागे कार्यकारण (कार्यावस्थ :) चिदचिदात्मकै- भयात्मकजगद्विलक्षणं तत्त्वमित्यर्थः । न च वाच्यम् - सदसदनिर्वचनीयत्वमुच्या इति । परस्तादिति पदवैयर्थ्यात् । परमते हि तमःपर्यन्तं कृत्स्नं वस्तुजातमनिर्वचनीयम् । परशब्दस्य तमोविलक्षणब्रह्मपरत्वे प्रपञ्चस्य निर्वचनीयत्वं ब्रह्मण एवानिर्वचनीयत्वञ्चोक्तं स्यात् । अस्तातिप्रत्ययवैयर्थ्यश्च भवेत् । अतः प्रकृतिप्राकृतसमस्तवस्तुविलक्षणं किमपि तत्त्वं विवक्षितम् । तच्च किमित्यपेक्षायाम् , 'आदित्यवर्णं तमसः परस्तात् ', तदक्षरे परमे व्योमन्', 'विश्वं पुराणं तमसः परस्तात् ' इत्यादिभिः वेदान्तवाक्यैः मुक्तपाप्यस्थानविशेषविशिष्टं परं ब्रह्मेति निश्चीयते । न च केवलं परं ब्रह्मैव विश्वविलक्षणत्वात् नसन्नासन्नसदसदित्युच्यते ; परस्ताच्छब्दानन्वय- प्रसङ्गात् । त्रिविधपरिच्छेदरहिततया सर्वगतस्य परब्रह्मणः स्वरूपं हि देशविशेषपरिच्छिन्न कथमुच्यते । अतः स्थानविशेषरूपविशेषविशिष्टमेव तथा वक्तुं युक्तम् (क्तमिति ?) परस्य ब्रह्मणो रूपमनेन वाक्येन प्रतिपाद्यत इति सिद्धम् । इत्येतन्निर्वाणमनुशासनम् । एतदनुशासनम् विविच्य ज्ञापनम् = उपदेशः निर्वाणं निर्वाणहेतुः = मोक्षहेतुः; तत्कारणविषयत्वादित्यर्थः । इति क्रीडामात्रायमाणत्वादित्यत्र तत् स्थलं प्रदर्श्यते परस्तान्नसन्नासन्नसदसदिति । तत्र स्थितस्य न कर्मोपाधिकचेतनाचेतनान्तर्यामित्वदशाऽस्तीति , ज्ञानानन्दमयप्रपञ्चप्रभोर्विष्वक्सेनविन्यस्तसमस्तैश्वर्यस्य विचित्रानन्तभोग्यभोगोपकरणविस्तारस्य श्रीमतो नारायणस्य परमो भोग इति । देश इति । न च एकीभावानन्तरमिति कालपरत्वमेव किं न स्यादिति वाच्यम्-एकादशखण्डे एतत्समानाकारवाक्ये देशार्थकत्वावसायादिहापि तदिष्टेः । " सुबालोपनिषत् २१३ वेदानुशासनम् । वेदानुशासनम् ॥ अथ तृतीयः खण्डः । असद्वा इदमग्र आसीत् । वेदानुशासनमिति। 'जगत्सृष्टिरेवंविधा । प्रळय एवंविधः। कार्यकारणभूतानि तान्येतानि। ब्रह्मादयश्च कार्यभूताः । परमकारणं ब्रह्मैव चिदचिद्वस्तुविलक्षणं विलक्षणदेशादिविशिष्टम् । तच्च परमपुरुषः । ब्रह्मादयश्च तत्कार्यभूताः तदात्मकाः । परमकारणविषयज्ञानमेव मोक्षहेतुः । इत्ययं वेदोपदेश इत्यर्थः । कारणतत्त्वोपदेशसमाप्तिद्योतकोऽभ्यासः ।। इति श्रीहरितकुलतिलकवाग्विजयिसूनोः श्रीरकराजदिव्याज्ञालब्ध- वेदव्यासापरनामधेस्य श्रीसुदर्शनार्यस्य कृतौ सुबालोपनिषद्विवरणे द्वितीयः खण्डः । श्रीसुदर्शनार्यमहादेशिकाय नमः । (३) जगत्कारणतयोक्तस्य परब्रह्मणः कारणत्वशङ्कितविकारादिदोषव्युदासार्थ तत्स्वरूपं विशोध्यते तृतीयखण्डेन । तदर्थंं कारणमनुवदति असद्वा इदमग्र आसीदिति । इदंशब्दो न जगन्मात्रपरः । तस्य वक्ष्यमाणजगद्वैलक्षण्यव्याघातात् । न हि जगत् जगतो विलक्षणाकारं भवति । जगतः परमात्मशरीरत्वश्चात्रैव वक्ष्यते । अत इदंशब्देन जगच्छरीरकं ब्रह्मोच्यते । जगद्रुपं परं ब्रह्म तु अग्रे सृष्टेः पूर्वमसदासीत् अविभक्तनामरूपमासीत् । महदहङ्कारदेवमनुष्यादिनामरूपशून्यमासीदित्यर्थः । आत्मानं मत्वेत्यनन्तरमात्मशब्दव्यपदेशेन असच्छब्दस्यात्मविषयत्वावगमात् ; 'सदेव सोम्येदमग्र आसीत् । इति कारणवाक्यान्तरैकार्थ्येन तुच्छत्वायोगाच्च । सच्छब्दः कार्यपरः । ' असद्वा इदमग्र आसीत् । ततो वै सदजायत । इति शाखान्तरे चेतनाचेतनेति । "केवलाचेतनादचेतनात् मिश्रिततदुभयरूपम्यधिभ्यक्ष विलक्षणतये"ति सर्वव्याख्यानाधिकरणश्रुतप्रकाशिकाऽप्यनुसंधेया। नसन्नासन्नसदसदिति चेतनाचेतनवलक्षण्यमुक्तं विशदीक्रियते असद्वा इत्यादिना । वक्ष्यते सप्तमखण्डे । अत्र, , - श्रीश्रुतप्रकाशिकाचार्यविरचितभाष्युक्ता सुबालोप. ३. अजातमभूतमप्रतिष्ठितमशब्दमस्पर्शमरूपमरसमगन्धमव्ययं महान्तं बृहन्तमजमात्मानं मत्वा धीरो न शोचति । श्रवणात् । कार्यं तु विभक्तनामरूपम् । तद्धेदं तर्ह्यव्याकृतमासीत् तन्नामरूपाभ्यां व्याक्रियत' इति श्रवणात् । सद्विलक्षणत्वञ्चासत्त्वम् । अतो नामरूपशन्यमासोदित्यर्थः । तस्य समस्तवैलक्षण्यमाह अजातमित्यादिना । कार्यकारणरूपाचिद्गतदोषाभावेन तद्व्यावृत्तिमाह अजातमित्यादिना । —जायते अस्ति विपरिणमते वर्द्धते अपक्षीयते विनश्यती' त्यचेतनस्य भावविकाराः षडुच्यन्ते । तत्र उत्पद्यमानावस्था जन्म । उत्पन्नावस्था चास्तित्वम् । तदुभयाभावमाह अजातमभूतमिति । जन्म च, तदवच्छिन्नमस्तित्वञ्च नास्तीत्यर्थः । अव्ययमिति विनाशराहित्यं वक्ष्यते । उत्पत्तिविनाशमध्यकालभाविनः पृथिव्यादीनां ये विकाराः तद्राहित्येन तव्द्यावृत्तिमाह अप्रतिष्ठितमित्यादिना । प्रतिष्ठा = आधारः । पृथिव्यादीनि आधारसापेक्षाणि । ब्रह्म तु तदनपेक्षम् । अशब्दमित्यादिना कालपरिच्छेदाविनाभूतधर्मव्यावृत्तिरुक्ता । एवमजातमित्यादिना अव्ययमित्यन्तेन कालतः परिच्छेदाभाव उक्तः । महान्तं बृहन्तमिति स्वरूपतो धर्मतश्च विपुलत्वमुक्तम् । तेन देशापरिच्छेद उक्तः । आत्मानमिति वस्त्वपरिच्छेद उक्तः । न हि वस्तुतः परिच्छिन्नो घटः अन्यस्यात्मा भवति । अयं तु सर्वस्यात्मा सर्वशरीरकत्वात् सर्वबुद्धीनां पर्यवसानभूमिः । वस्तुतः परिच्छिन्नो हि घटः पटादिबुद्धेर्न पर्यवसानभूमिरिति तद्व्यावृत्तिः । कर्माधीनदेहसंबन्धलक्षणोत्पत्तिमतां जीवानामप्यात्मशब्दवाच्यत्वात् तद्व्यावृत्त्यर्थमजमात्मान- मित्युक्तम् । एवं त्रिविधपरिच्छेदरहितं समस्तचिदचिद्वस्तुविलक्षणं कारणत्वशङ्किततद्गतदोषास्पृष्टं परमात्मानं मत्वा उपास्य धीरो न शोचतीति । सांसारिकदुःखं नानुभवति । मुक्तो भवतीत्यर्थः । अजातमित्यादिना अचेतनवलक्षण्यस्य प्रपञ्चनम् ; उपरि अप्राणमित्यादिना च चिद्वैलक्षण्यस्य । अप्राणमित्यादिकं, न तदश्नाति किञ्चनेत्यत्र तच्छब्दविशेषणम् ; न तु पूर्वविशेषणम् पूर्ववाक्यस्य समाप्तत्वात् ; अत्रागिति नपुंसकप्रयोगाच्च । अत्र अशब्दमित्यादिपदेषु क्वचिद् बहुव्रीहिः, क्वचित् तत्पुरुष इति यथायथं ग्राह्यम् , यथा गार्गीब्राह्मणे अक्षरविद्यायां बृहदारण्यके ! वस्तुतः वस्तुना । सुबालोपनिषत् - अप्राणममुखमश्रोत्रमवागमनोऽतेजस्कमचक्षुष्कमनामगोत्रमशस्कम- पाणिपादमस्निग्धमलोहितमप्रमेयमह्रस्वमदीर्घमस्थूलमनण्वनल्पमपारमनिर्देश्यमनपावृतमप्रकाश्यमसंवृतमनन्तरमबाह्यं न तदश्नाति किश्चन, अजमिति व्यष्टिदेहविशिष्टदेवमनुप्यादिजीवव्यावृत्तिं सूचितां प्रपञ्चयति अप्राणमित्यादिना। अप्राणमिति प्राणाधीनस्थितित्वं निवर्तितम् : न तु प्राणसम्बन्धमात्रम् । प्राणस्याप्यन्तर्यामित्वात् तस्य । 'यः प्राणे सच्चरन् ' इति हि वक्ष्यते अमुखमिति । अपरभागसापेक्षः पुरोभागावयाविशेषो मुखम् । तदस्य न विद्यते सर्वत्राभिमुखत्वादित्यर्थः । अश्रोत्रमवागित्यादिना ज्ञानेन्द्रियाधीनज्ञानत्वं कर्मेन्द्रिया- धीनव्यापारत्वञ्च निवर्तितम् । तेन तस्य स्वतस्सर्वज्ञत्वं सर्वशक्तित्वञ्च दर्शितम् । अतेजस्कं मनोधीनप्रकाशरहितम् । अचक्षुष्कं रूपसाक्षात्कारे चक्षुरनपेक्षम् । अनामगोत्रमशिरस्कमपाणिपादमिति । नामगोत्रशब्दाभ्यां नामधेयं कुलञ्चोक्तम् । नाम कुलञ्च शिरःपाणिपादाद्यवयवाश्च न स्वरूपे विद्यन्त इत्यर्थः । लोके शिरःपाणिपादाः अन्योन्यकार्याशक्ताः । अयं तु सर्वत्र सर्वावयककार्यशक्त इत्यर्थः। अस्निग्धमलोहितम् । मनुष्यदेहवत् स्वेदरक्तादिमान् न भवतीत्यर्थः । अप्रमेयमिति । प्रमाणम् - इयत्ता। 'प्रमाणे द्वयसज्दघ्नमात्रचः' इति प्रयोगात्, अप्रमेयमपरिमेयम् । व्यष्टिदेहिवत् इयत्तारहितम् । तदेव प्रपञ्चयन् महान्तमित्युक्तदेशापरिच्छेद विवृणोति अह्रस्वमित्यादिना । अस्थूलम् अपीनम् । अनणु अकृशम् । स्थूलताप्रतिसम्बन्धिनो निषेध्यत्वात् । तस्मात् अनल्पम् अल्पपरिमाणरहितम् । अनल्पस्य समुद्रादेरप्यवधिमत्त्वदर्शनात् तद्व्यावृत्त्यर्थमाह अपारमिति । शतयोजनलक्षयोजनत्वादिविशेषणेनिर्देष्टुमशक्यम् । तर्हि सर्वगतत्वात् सर्वत्र दृश्येतेत्यत्राह मनपावृतमिति । तिरोहितमित्यर्थः । अत्र हेतुमाह अप्रकाश्यमिति । चक्षुरादिभिः प्रकाशयितुमशक्यत्वादित्यर्थः । प्रमाणागोचरत्वे शून्यत्वं स्यादित्यत आह असंवृतमति । योगिनामतिरोहितमित्यर्थः । तेषां कुत्र प्रकाशत इत्यत्राह अनन्तरमबाह्यमिति । अनन्तरम् बहिः आदित्यमण्डलादौ प्रकाशत ; अबाह्यम् अन्तः ह्रदयपुण्डरीकेऽपि प्रकाशत इत्यर्थः । न तदश्नातदि किञ्चन । सर्वत्रावस्थितमपि ब्रह्म न किञ्चनाश्नाति । कर्मफलत्वेन न किश्चिदपि जीववत् भुङ्क्त इत्यर्थः । ।

  • 1. २१६

श्रीश्रुतप्रकाशिकाचार्यविरचितभाष्ययुक्ता [सुबालोप. ३. -- 1 न तदश्नाति कश्चन । एतद्वै सत्येन दानेन तपसाऽनाशकेन ब्रह्मचर्येण निर्वेदनेनानाशकेन षडङ्गेनैव साधयेत् । एतत्त्रयं वीक्षेत दमं दानं दयामिति । 'ज्ञानक्रियाभ्यां भगवान् भुङ्क्तेऽसौ प्रसभं विभुः' इति लीलारसभोक्तृत्वस्य प्रमाणसिद्धत्वात् । न तदश्नाति कश्चन । कश्चिदपि सांसारिकः कर्मफलमिव न तद् भुङ्क्ते इत्यर्थः । वाक्यद्वयेन समस्तभोक्तभोग्यविलक्षणमित्यर्थः [उक्तो भवति ? । मत्वा धीरो न शोचतीति तदुपासनमपवर्गोपायत्वेन पूर्वमुक्तम् । तस्याला- न्याह एतद्वा इति । यथार्थं भूतहितवचनं सत्यम् । तपसा । ' तप आलोचने । । तत्त्वनिरूपणेनेत्यर्थः । ? ब्रह्मचर्यं स्त्रीनियतिः । अनाशकेन अनशनेन । यद्वा तपः कृच्छ्चान्द्रायणादीति, अनाशकं फलाभिसन्धिरहितं यज्ञादिकम् ; विनाशकेन फलभोगेन तदभिसन्धिकर्तृत्वममकारेण (1) च रहितत्वात् । सत्यादिकमेव षडङ्ग- शब्देनोच्यते । पुनश्च तदङ्गत्वेन प्रकृष्टतरं गुणत्रयमाह एतत् त्रयमिति ॥ दमं मनोनियमनम् । दानम् । 'दैप् शोधने' । स्नानादिना शुद्धिः । प्रसिद्धदानस्य पूर्वोक्तत्वात् पुनरुक्तिपसङ्गात् । अनुक्तगुणान्तरसाहचर्येण दानशब्दस्याप्यनुक्तगुणपरत्वोपपत्तेश्च । यद्वा आदरातिशयात् दानस्य पुनरपि कीर्तनम् । दया स्वप्रयोजमानपेक्षं परदुःखासहत्वम् । सत्येनेत्यादिना अङ्गषट्कस्य वक्तव्यत्वात् तपसाऽनाशकेनेत्यत्र अनाशकपदमपि विशेष्यवाचक स्वीक्रियते । तत्र तपःपदेन कृछ्चान्द्रायणादिग्रहणं अनशनं पृथङ् न वकव्यमिति अनाशकपदस्य यज्ञपरत्वमाह यद्वेत्यादिना । इतिशब्दो हेत्वर्थः। तपःपदेन कृछादेरुक्तत्वादित्यर्थः । तदभिसंधिकर्तुत्वममकारेणेत्यत्र पाठो निरीक्ष्यः । त्रयाणां समाहारद्वन्द्वेन का एकवचनं समर्थनीयम् । तदभिसंधिः फलापेक्षा ब्रह्मचर्य स्त्रीनियतिः इति वाक्यं रहितत्वादित्येतदनन्तरं पाठ्यम् , स्थानात् । निर्वेदनेनेत्यस्य निर्वेदार्थकत्वं स्पष्टमिति तत् पदं दानेनेति पदमिव न व्याख्यातम् । अनाशकेन षडङ्गेनेत्यत्र अनाशकपदं षडङ्गविशेषणं स्यात् । पूर्वोक्तरीत्या विनाशकरहितेनेति तदर्थः। षडङ्गेनेति समाहारः एकाभावेऽपि कार्यासिद्धि दर्शयति । एवकारो वक्ष्यमाणेन दमादि- त्रयेणास्य वैकल्पिकत्वमतिं वारयति ; अङ्गानि विना ज्ञानाभ्यासमात्रेणोपासनं साधयितुं शक्यमिति मतिश्च । साधयेदित्यत्र एतदिति वाक्योपक्रमस्थं कर्म । ब्रह्मोपासनमिति वा ब्रह्मत्येव का तदर्थः अत्र दानेनेत्येतत् बृहदारण्यके (७.२.) देवान् मनुष्यान् असुरांश्च प्रति क्रमेण प्रजापतिकृतोपदेशार्थवादपूर्वकं 'दाम्यत दत्त दयध्वमिति तदेतत्त्रयं शिक्षेद् दमं दानं दया मिति विहितत्रयो फ्लामियाशयेनोच्यति एतत त्रयमिति । वीक्षेतेत्यस्य सिक्षेतेत्यर्थः । तथैव वा पाठः । 1 सुबालोपनिषत् न तस्य प्राणा उत्क्रामन्त्यत्रैव समवलीयन्ते, ब्रह्मैव सन् ब्रह्माप्येति

1 M P 6 एवं साङ्गब्रह्मोपासनफलमाह न तस्येत्यादिना । य एवम् उक्तैरङ्गैः सह वेद परं ब्रह्मापास्ते, उपासीते ' त्यसकृद्वक्ष्यमाणत्वात् सामान्यशब्दस्य विशेषपर्यवसायित्वाच्चोपासनात्मकं वेदनं विवक्षितम् , तस्य उपासकस्य सम्बन्धमात्रे षष्ठी -- तस्मादुपासकात् प्राणा नोक्रामन्तीत्यर्थः । यथा नटस्य शृणोती ' त्यत्न नटाच्छ्रणोतीत्यर्थः, तद्वत् । एकादशेन्द्रियाणि मुख्यपाणश्च प्राण उच्यन्ते । ते सूक्ष्मशरीरस्था अर्चिरादिमार्गगमनार्था उपासकं न जहतीत्यर्थः 'न तस्मात् प्राणा उत्क्रामन्ती' ति शाखान्तरवाक्यैकार्थ्यात् । कोशं भिनत्ति शीर्षकपालं भिनत्ति पृथिवी भिनत्ती ' त्युपक्रम्य, · अव्यक्तं भिनत्ति अक्षरं भिनत्ति तमो भिनत्ती ' त्यन्तेन अस्यामेवोपनिषदि ब्रह्मविदुत्क्रान्तेर्वक्ष्यमाणत्वाच्च । “प्रति षेधादिति चेन्न शारीरात् स्पष्टो ह्येकेषाम् ” इति ब्रह्मसूत्रम् । ब्रह्मैव सन् ब्रह्मसमानाकारस्सन् ब्रह्माप्येति ब्रह्मण्यप्येति आत्यन्तिकलयं गच्छति । परित्यक्तकर्मकृतदेवमनुष्यादिनामरूपे (पो ) ब्रह्मणि सर्वकारणे सर्वाधारभूते प्रतिष्ठितो भवति कार्यस्य नामरूप्रहाणेन कारणावस्थानं हि लयः । तदानीं ब्रह्मणि वर्तमानस्य ब्रह्मसमानाकारतयाऽवस्थानमुपपन्नम् । परित्यक्तदेवादिरूपस्य ब्रह्मसारूप्यञ्च अपह्रत. पाप्मत्वादिगुणाष्टकाविर्भावलक्षणम् । अपहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासः सत्यकामः सत्यसङ्कल्पः' इति दहरवाक्ये प्रजापतिवाक्ये च गुणाष्टकाम्नानात्। न तस्य प्राणा इत्याद्यर्थविस्तरो बृहदारण्यके द्रष्टव्यः(६.४.)। अत्रैव समवलीयन्तं इत्यस्य अचिरादिगत्यर्थमवस्थापितं सूक्ष्मशरीर एवं लीयन्ते ; न स्थूलशरीरान्तरं प्रति यान्ती त्यर्थः । यद्वा अत्रैवेत्यस्य प्रकृतावेवेत्यर्थः । एवञ्च न तस्य प्राण! उत्क्रामन्तीत्यस्य तदीय प्राणाः न तत्प्राप्यं प्रकृतेः परं स्थानं प्रत्युत्कामन्तीत्यर्धवर्णनेऽपि न दोषः। तेन तत्रास्य अकर्म कृतो देह इति सिद्धयति । अथा 'अत्रैव समवलीयन्त' इत्यस्य जीवसंसृष्टा एव भवन्तीत्यः एवेह भाष्याभिमतः स्यात् ; अधिकस्यानुक्तत्वात् । " प्रतिषेधात्' इति सूत्रटीकायां तथैवोक्तत्वाच्च । 28 - .. २१८ श्री श्रुतप्रकाशिकाचार्यविरचितभाष्ययुक्ता [सुबालोप. ३. य एवं वेद ॥ ।। इति तृतीयः खण्डः ॥ EMS . - निर्विशेषज्ञानमात्रब्रह्मतापत्तिपरत्वमस्य वाक्यस्यानुपपन्नम् - य एवं वेद स ब्रह्मैव सन्निति पदानामनन्वितत्वात् । वेदितुः ब्रह्मतापत्तिप्रतीतेः । वेदितुर्वृत्तिमात्रतापत्तेरनुपपन्नत्वाच्च । किञ्च ब्रह्माप्येतीति वाक्यस्य ब्रह्मशब्दद्वितीयानुरोधेन प्राप्तिर्वा, अप्येतीतिशब्दस्वारस्यानुरोधेन तत्र लयो वा अर्थः स्यात् । ब्रह्मैव सन्निति ब्रह्मतापन्नस्य ब्रह्मभावातिरेकेण प्राप्तेर्लयस्य चाभावात्, 'ब्रह्माप्येतीति वाक्यांशोऽनर्थकः स्यात् । 'ब्रह्मतापन्नस्य काल्पनिकनामरूपभेदप्रहाणमप्ययः' इति चेत् , तद्व्यतिरेकेण ब्रह्मभावो नाम अर्थान्तरं नास्तीति, ब्रह्मैव सन्निति वाक्यांशोऽनर्थकः स्यात् । 'प्रागेव ब्रह्मानन्य आत्मा। तस्मात् काल्पनिकभेदलय एव विद्याफलमित्यर्थः' इति चेत्, 'य एवं वेद, स ब्रह्मैव सन् ब्रह्माप्येती ति ब्रह्मतापत्तेर्वेदनफलत्वप्रतीतिस्वारस्यभङ्गः । किञ्च क इह, ब्रह्मैव सन्नित्युच्यते : किं ज्ञप्तिमात्रम् : तर्हि वाक्यवैघट्यम् । यो वेद स ब्रहौव सन्नित्युच्यते ; न तु या वित्तिः सा ब्रह्मैव सती ब्रह्माप्येतीति । अतो वेदितुरेव ब्रह्मतापत्तिः प्रतीयते । वदिता च ज्ञाता । स चाहंकारः । काल्पनिकोडहंकारो जडः, नात्मेति तस्य ब्रह्मभावाभावात् ब्रह्माज्ञानवादपक्षे इयं श्रुतिरत्यन्त- विरुद्धा । अतो यथोक्त एवार्थः ।। . -- इति हरितकुलतिलकवाग्विजयिसूनोः श्रीरङ्गराजदिव्याज्ञालब्ध- वेदव्यासापरनामधेयस्य श्रीसुदर्शनार्थस्य कृतौ सुबालोपनिषद्विवरणे तृतीयः खण्डः ।। ।। श्रीसुदर्शनार्यमहादेशिकाय नमः ।। सुबालोपनिषत् २१९ ॥ अथ चतुर्थः खण्डः ॥ हृदयस्य मध्ये लोहितं मांसपिण्डम् , यस्मिंस्तदहरं पौण्डरीकं एवं खण्डत्रयेण परस्य ब्रह्मणो जगत्कारणत्वं तत्प्रयुक्तदोषशङ्कानिवारणार्थं विश्वविलक्षणत्वञ्चोक्तम् । अपवर्गोपायश्च सत्याद्यनुगृहीतं तदुपासनमिति च संक्षेपत उक्तम् । अथ उपासनविशेषान् पञ्च (पञ्चमे !) प्रपञ्चयितुं उपासनस्थानेषु प्रधानं हृदयकमलं प्रस्तुत्य तत्रावस्थितस्य जीवस्य परमात्मोपासिसिपोपजननाय प्रकृतिसम्बन्धसंकुचितज्ञानस्यास्य ज्ञानसंकोचविकासतारतम्यकृतो जागराद्यवस्थायोगः चतुर्थैन खण्डेन प्रतिपाद्यते । हृदयस्य मध्ये लोहितं मांसपिण्डमिति । अत्रायं हृदयशब्दः शरीरे वक्षःस्थलोपलक्षितप्रदेशपरः । तस्य मध्ये लोहितं रक्तवर्णं मांसपिण्डं स्थितमित्यर्थः । यस्मिन् तद्दहरं पौण्डरीकमिति । पुण्डरीकमेव पौण्डरीकम् । उपमानोपमेयभावेन पुण्डरीकसंबन्धीति वाऽर्थः । 'पद्मकोशप्रतीकाशं हृदयञ्चाऽप्यधोमुखम् । इति श्रूयते । यस्मिन् मांसपिण्डे पौण्डरीकं पद्मकोश- एवं खण्डत्रयेणेति । अयं भावः--सुबालोपनिषद्गतिं सरसं मनसि निधायैव सूत्रकारों नूनं शारीरकं निबबन्ध । तत्र हि प्रथमेऽध्याये जगत्कारणत्वं नारायणस्य निरूप्य द्वितीयेऽध्याये सर्वजगन्निमित्तोपादानस्य चेतनाचेतनाविशेषोत्प्रेक्षितानेकदोषशङ्कापरिहारेण सर्ववस्तुवैलक्षण्यं व्युत्पाद्य, तादृशस्य तस्य प्राप्त्यर्थोपासनविषयतृष्णाभिवर्धनाय जीवस्य जागरस्वप्नसुषुप्त्याद्यवस्थावस्थितदुरवस्थास्थापनपूर्वं परस्यैतद्विलक्षणस्य विषये बहून् भक्तिमार्गान् साङ्गांस्तृितीयेऽध्याये संप्रतिबोध्य तुरीये तत्प्राप्तिप्रकारे भगवान् बादरायणः प्रास्तौषीत् । इह चोपनिषदि प्रथमं खण्डद्वयेन परमपुरुषस्य अद्वारक सद्वारकञ्च स्थितं जगज्जन्मादिकारणत्वमभिधाय तृतीयेन तस्य चेतनाचेतनलक्षण्यमतएवोपामनार्हत्वनोपपाद्य तदुपासिसिषोत्सादनाय चतुर्थेन जीवस्य जागरादिदुरवस्था: प्रज्ञाप्य पञ्चमेन तदुपासनप्रकारान् उपदिश्य शेषमपि शेषेषु खण्डेषु समुपवर्णितमिति । तदित्यस्य, 'यदिदमस्मिन् ब्रह्मपुरे दहरं पुण्डरीकं वेदम' इति दहरपुण्डरीकत्वेन प्रसिद्धमित्यर्थः । पौण्डरीकमिति । पुण्डरीकमित्यपि पाठोऽस्ति । सर्वथा इदमेव हृदयबोधकं विशेष्यपदम् । २२० श्रीश्रुतप्रकाशिकाचार्यविरचितभाष्ययुक्ता [सुबालोप. ४. कुमुदमिवानेकधा विकसितम् । हृदयस्य दश छिद्राणि भवन्ति । येषु प्राणाः प्रतिष्ठिताः । सदृशावयवविशेषः तिष्ठतीत्यर्थः । हृत्पद्मं मांसविशेषेण परित आवेष्टितत्वात् मांपिण्डमध्यस्थितमित्युक्तम् । कुमुदमिवानेकधा विकसितमिति । वर्णेन कुमुद्सन्निभम् | तस्य चन्द्रकान्तसमानत्वं हि योगशास्त्रेषूच्यते । अनेकधा विकसितं विकासयोग्यम् । अनेकधा शब्दादिनानाविषयज्ञानप्रसरानुगुणावकाशमित्यर्थः । तदेव विवृणोति हृदयस्य दश छिद्राणि भवन्तीति । अयं हृदयशब्दः पद्मकोशसदृशावयवपरः । छिद्राणि नाडीमुखसम्बन्धद्वाराणि । येषु प्राणाः प्रतिष्ठिता इत्यनेन नाडीछिद्रत्वं स्पष्टम् । इह बहुवचनान्तप्राणशब्देन इन्द्रियाणि विवक्षितानि । यद्वा प्राणापानादयो विवक्षिताः । - %3 अत्रायं हृदयशब्द इति । अत्र सुबालोपनिषदि । तेन, 'पद्मकोशप्रतीकाशं हृदयच्चाप्धोमुखम्' इति तैत्तिरीयश्रुतहदयशब्दव्यावृत्तिः । तस्य पुण्डरीकाकारभागपरत्वात् । अत्रापि अनन्तरवाक्ये, हृदयस्य दशेत्यत्र यथातैत्तिरीयमर्थस्वीकारात् अयमित्युक्तम् । अथवा एकेन पदेन उत्तरहृदयपदव्यावृत्ति ; अन्येन पुण्डरीकाकार हृदयाधारमांसपिण्डगर्भकत्वरूपः अर्थान्तरपरत्वसाधको हेतुर्दर्शितः । द्वितीय हदयपदस्यापि समानार्थकत्वे कस्मान्नेति चेत्-दशानां छिद्राणां वक्षःप्रदेशे अभावात् , तत्रैव भावादिति भाव्यम् । किञ्च, यस्मिंस्तद्दहरमित्यत्र तदितिपदं तावत् हृदयमित्यर्थकं सत् दहरस्य हृदयत्वेनान्यत्र प्रसिद्धिं गमयति । एवं तर्हि, 'तस्य दश छिद्राणि' इत्येव कस्मात् पठत्ये उपरी चेत् -- मुख्यह्रद यत्वं तस्यैवेति ज्ञापनाय हृदयशब्देन निर्देश इति : किञ्च यदि द्वितीयं हृदयपदं वक्षःप्रदेशार्थकम् , तर्हि हृदयस्येत्यारभ्य विकसितमित्यन्तं वाक्यमुपर्येव पाठमर्हति ; प्रकृतानुपयोगादिति हृदयम् । सर्वेन्द्रियकन्दभूतत्वञ्चास्यैव जीवाधारस्य युक्तम् । शेषमुपरिष्टात् । नाडीति । तत्तदिन्द्रियनाडीत्यर्थः । उपरि प्रागव्यानापानादिनिर्देशानुगुण्यात् आभ्यन्तरवायावपि दशधा विभागस्य प्रसिद्धत्वात् दशच्छिद्रवर्तिनः प्राणाः तेऽपीत्याशयेनाह यद्वा प्राणापानादय इति । श्रुतौ व्यानस्य सुबालोपनिषत् २२१ स यदा प्राणेन सह संयुज्यते, तदा पश्यति नद्यो नगराणि बहूनि विविधानि च । यदा व्यानेन सह संयुज्यते, तदा पश्यति देवांश्च ऋषींश्च । यदाऽपानेन सह संयुज्यते, तदा पश्यति यक्षगक्षसगन्धर्वान् । यदा तूदानेन सह संयुज्यते, तदा पश्यति देवलोकान् देवान् स्कन्दं ' जयञ्चेति । यदा समानेन सह संयुज्यते, तदा पश्यति देवान् लोकान् धनानि च। यदा 1. जयन्तच.

- योगदशायां वायुविशेषस्य ज्ञानविकासकारणत्वमाह स यदेत्यादिना। स यदा प्राणेन संयुज्यते, तदा पश्यति नद्यो नगराणि बहूनि विविधानि चेति । उपासकत्वेन पूर्वखण्डप्रस्तुतः इह च शरीराद्यधिष्ठातृत्वेन बुद्धिस्थोजीवात्मा स इत्युच्यते । यदेति योगकालो विवक्षितः । एकवचनान्तोऽयं प्राणशब्दः प्राणाख्यवृत्तिमद्वायुविशेषपरः । प्राणेन सह संयुज्यते । मनसा पाणसंयुक्तत्वेन भावित इत्यर्थः । यत्र हि मनः, तत्र हि वायुः । नद्यः नदीः । पश्यतीति । व्यवहितान्यपि नद्यादीनि पश्यतीत्यर्थः । यदा व्यानेन सह संयुज्यत इत्यादिवाक्यानामप्यनया दिशा निर्वाहो वेदितव्यः । यदा तूदानेनेति । देवान् । देवलोकस्थानिति शेषः । जयं जयाभिमानिदेवताम् ; जयन्तं वा । तलोपश्छान्दसः । प्रधानभूतदेवतापदर्शनार्थं स्कन्दाधुक्तिः । धनानीति । भूमिनिहितानीत्यर्थः । अपानात् पूर्व पठनमेतच्छाखीयानां प्राणाहुत्यादौ व्यानस्यैव प्राणानन्तरं ग्रहणात् स्यात् । पुरुषस्य प्राणसंयोगः सर्वदैव सर्वस्यास्तीति यदेत्यदिनिर्देशोऽनुपपन्न इति संयुज्यत इत्यस्य संयुक्तमनस्क इत्याभिप्रायेण योगिजीवपरतया स यदेत्यादिवाक्यं नयति उपासकत्वेनेत्यादिना । न च स यदेत्यादिकं सर्व स्वप्नदशावर्णन परमेवास्तु ; उपरि अथेमा दश नाडय इति च, सुषुप्तिवाक्यमध्ये अथात्रैतदिति अथशब्दवन्न बाधकं भवेदिति वाच्यम् --- अथ द्वितीये कोशे इति स्वप्नकोशस्य द्वितीयतया वर्णनात् , तदुपार सुषुप्तौ ह्रद्याकाशे परे कोशे इति तृतीयकोशकथनात् प्रथमं प्रथमकोशवृत्तमेव कथ्यत इति प्रतीत्या जागरपरताया एवात्र वाक्यसमुदाये ग्राह्यत्वात् । तत्र वदेत्यादिनिर्देशात् देवयक्षादिदर्शनकथनवशाच्च सर्वपुरुषजागरपरत्वासंभवे सिद्ध योगिपरत्वावधारणेति । प्राणसंयुक्तत्वेन भावित इत्यत्र स्वयमिति शेषः । भावित इति कथनं मनोरूपसहकारिप्रदर्शनार्थम् । ग्राह्यविषयं विमृश्य तदनुरूपे वायुविशेषे च मनोऽवस्थाप्यते चेत् , तद्विषयदर्शनं योगिनो भवतीत्यर्थः । तलोप इति । जयन्तमिति पाठोऽप्यस्ति । २२२ श्रीश्रुतप्रकाशिकाचार्यविरचितभाष्ययुक्ता [सुबालोप. ४. वैरम्मेण सह संयुज्यते, तदा पश्यति दृष्टश्चादृष्टश्च श्रुतश्चाश्रुतश्च भुक्तञ्चा-भुक्तच सच्चासच्च । सर्वं पश्यति ; सर्व पश्यति । अथेमा दश नाडयो भवन्ति । तासामेकैकस्यां द्वासप्ततिर्द्वासप्ततिः वैरम्भः वायुविशेषः । उपरि व्यक्तीभविष्यति । दृष्टश्रुतादिकीर्तनं दृष्टान्तार्थम् । जन्मान्तरे दृष्टं वा। सर्वं पश्यतीत्यभ्याआदरकृतः । एवं प्राणादिविशेषप्रसङ्गेन तत्प्रशंसा कृता । अयोगदशायामदर्शनं लोकसिद्धत्वादनुक्तम् । एवञ्च हृदयकमलस्थस्य जीवात्मनः प्राणेन्द्रियव्यापारवतो जागरावस्था दर्शिता भवति । अथ स्वप्नाद्यवस्थाद्वयं वक्तुं तयोरवस्थयोर्जीवस्य स्थानभूतान् नाडीविशेषानाह अथेमा दश नाड्यो भवन्तीति । नाड्यः प्रधाननाड्यः । तासामिति । प्रधाननाडीसंसृष्टाः अप्रधानसिराः शाखानाड्यः । उक्तानां नाडीनां विनियोग सामान्येन उपरीति । नवमखण्ड इत्यर्थः । सत् वर्तमानम् । असत् अतीतमनागतश्च | जागरावस्थेति । येषु प्राणाः प्रतिष्ठिताः इति पूर्ववाक्येनैव जागरसामान्यमुक्तप्रायं मन्तव्यम् । एवं योगकाल एवैवप्रतीत्या अन्यदा तदभावादपि च जाग्रतो जुगुप्सितत्वं ज्ञापितं भवति । ! दशच्छिद्राधिष्ठितवायुविशेषसहकारेण भवन् जागरविशेष उक्तः । अवस्थान्तरस्थानभूतदशनाडीसंबन्धमाह अथेमा इति । 'हृदयस्य दशछिद्राणी'ति वाक्यात् हृदयस्येत्यस्यौचित्यादनुषङ्गः । इमाश्च ज्ञानकर्मेन्द्रियदशनिबन्धनभूता इति विमृश्यम् । नाडीनां स्वप्नस्थानत्ववत् सुषुप्तिस्थानत्वमपि निर्बाधम् । “ तदभावो नाडीषु तच्छ्रुतेरात्मनि च " इति सूत्रे नाडीनां सुषुप्तिस्थानत्वस्वीकारात् । एवत्र तत्रोदाहृतस्य बृहदारण्यकवाक्यस्य (४.१) तत्परत्वेऽपि कौषीतकि- ब्राह्मणे स्वप्नस्थानपरत्वमपि श्रुतम् । “नाडीना स्वप्नस्थानत्वात् " इति जगद्वाचित्वाधिकरणभाष्यच्च कौषीतकिब्राह्मणगतप्रकृतवाक्याभिप्रायम् | ताश्च सुषुप्तिनाडयः हितानामिकाः प्रत्येक द्वासप्ततिसंख्याकशाखानाडीमतया बृहदारण्यके उक्ताः । इहापि तथा श्रवणात् उभयपरमेवेदं वाक्यमिति भावः । (एवञ्च तास्त्रेव नाडीषु स्थानमेदः स्वप्नसुषुप्तिभेदाय ग्राह्यः ।) सुबालोपनिषत् २२३ 1 शाखानाडीसहस्राणि भवन्ति, यस्मिन्नयमात्मा स्वपिति शब्दानाञ्च करोति । अथ द्वितीये स कोशे स्वपिति । तदेमञ्च लोकं पश्यति सर्वान् शब्दान् विजानाति स संप्रसाद इत्याचक्षते । दर्शयति यस्मिन्नयमात्मा स्वपितीति । नाडीसमूहाभिप्रायेण यस्मिन्नित्युक्तम् । स्वपितीतिशब्दोऽयं न सुपुप्तिपरः; अपि तु सुषुप्तिस्वप्नसाधारणनिद्रापरः । उपरत- बाह्येन्द्रियव्यापारो यत्र वर्तत इत्यर्थः । स्वप्नसुषुप्तिसाधारणचेष्टामाह शब्दानाञ्च करोतीति । द्वितीयाथै षष्ठी । शब्दान् करोतीति । अबुद्धिपूर्वकमवशप्रलपितं करोतीत्यर्थः । स्वप्ने भयाद्यतिशयात् आक्रोशादिसंभवः । सुषुप्तावपि वातविकारात् अवशप्रलपितसंभवः । एवं स्वप्नसुषुप्त्योः साधारणाकारमुक्त्वा स्वप्नावस्थामाह अथ द्वितीये स कोशे स्वपितीति । अथ जागरानन्तरम् । कोशशब्दः स्थानपरः । प्रथमस्थानं हृदयपुण्डरीकम् । तत्र स्थितस्य जागरः । यदा तदनन्तरं द्वितीयकोशस्थाने (द्वितीये कोशे = स्थाने ?) उक्तानां नाडीसहस्राणां मध्ये कस्मिंश्चिन्नाडीसमूहविशेषे स्वपिति निद्रायते, तदा स प्रस्तुतः संप्रसादो जीवात्मा इमञ्च लोक परञ्च लोकं च() पश्यति । जाग्रदवस्थादृष्टसजातीयञ्च लोकम् ईश्वरसृष्टं पश्यतीत्यर्थः । न तत्र रथा न रथयोगा न पन्थानो भवन्ति। अथ स्थान् रथयोगान् पथः सृजते । स हि कर्ता' इति श्रूयते । पश्यतीति चक्षुर्व्यापार उक्तः । अथ श्रोतव्यापारमाह सर्वान् शब्दान् विजानातीति । इदमीश्वरसृष्टशरीरस्थेन्द्रियान्तरव्यापाराणामपि प्रदर्शनार्थमुक्तम् । इत्याचक्षत इति । स्वप्नावस्थां स्वप्नविदो वदन्तीत्यर्थः । समूहेति । यच्छदार्थभूताषु नाडीषु एकत्वस्य एकवचनोक्तस्य समुदायद्वारा अन्वय इति भावः । शब्दानामिति षष्टी शब्दमध्ये कमपि शब्दनित्यर्थज्ञापनार्थः ; 'एतेषां मे देहि' (छ।.१.१.) इतिवत् । संप्रसाद इति । जागरावस्थागतकालुष्यराहित्यपरः संप्रसादशब्दः । एष संप्रसादोऽस्माच्छरीरात् समुत्थाय परे ज्योतिरुपसंपद्य' इति चरमशरीरवियोगसंनिकृष्टो जीवो निर्दिष्टः । 'भूमा संप्रसादात् इति सूत्रे, "शुद्धस्वरूपाभिप्रायेण सूत्रे संप्रसादनिर्देशः कृतः इति एतद्भाष्यकृद्भिः प्राकाशि। अतः स्वप्नावस्थजीवमात्रे संप्रसादशब्दनियमाभावात् स संप्रसाद इत्यादेः, 'सः स्वप्नावस्थो जीवः संप्रसादशब्दवाच्य इति आचक्षते ' इत्यर्थायोगात् , " श्रीश्रुतप्रकाशिकाचायविरचितभाष्ययुक्ता सुबालोप. ४. प्राणः शरीरं परिरक्षति । हरितस्य नीलस्य पीतस्य लोहितस्य श्वेतस्य नाडयो रुधिरस्य पूर्णाः । अथात्रैतद् दहरं पौण्डरीकं कुमुदमिवानेकधा विकसितम् । अथ सुषुप्तिं वक्तुमारभते प्राणः शरीरमित्यादिना । सुषुप्तिकाले जीवेच्छाप्रयत्नौ विनाऽपि परमात्मसंकल्पप्रेरितो मुख्यः प्राणः शरीरं परिरक्षति धत्त इत्यर्थः । प्राणसंचारस्थानभूता नाडीर्विशिनष्टि हरितस्येति । हरितादिपदानि रुधिरविशेषणानि । ईषत्पीतं हरितम् । लोहितं शोणवर्णम् । रुधिरस्य रुधिरेण नाड्यः पूर्णा भवन्ति । आयासाभावात् नाडीषु रक्तं न्यूनाधिकभावविरहेण व्याप्तमित्यर्थः । पूर्वं नाडीविशेषाः स्वप्नस्थानत्वेनोक्ताः ।। अथ नाडीविशेषाणामेवान्येषां सुषुप्तिस्थानत्वं वक्तुं तेषामपि हृदयकमलसंबन्धकथनार्थ हृदयं पुनः प्रस्तौति अथात्वेति । पूर्ववदर्थः । तत्संबन्ध (द्ध ?) पृथग्वाक्यतायां प्रमाणाभावाच्च, ' स संप्रसादः सर्वान् शब्दान् विजानातीति पूर्वणैकवाक्यता ! 'सर्वेन्द्रियव्यापारसंपत्तिसमयेऽपि यः सर्व न जानाति, स कथमुपरतेन्द्रियः सुप्तः इमं लोकं सर्वान् शब्दान् परश्च सर्वं जानीयात्' इत्याशङ्कापरिहाराय संप्रसादत्वविशेषणम् । अकलुषत्वमेव ह्यस्य स्वभावः ।सर्व ह पश्यः पश्यति' इति किल पश्यत्स्वभावस्य परिस्थितिः । स जाग्रदवस्थारूपप्रतिबन्धकविरहे प्राचीनकर्मानुगुणप्रसादविशेषात् सर्वं द्रष्टुमलमिति दर्शितं भवति । तेन स्वप्निकपदार्थानां वास्तवत्वमपि ख्यापितं भवति ; प्रसन्नपुरुषग्राह्यत्वज्ञापनात् । एवमेकवाक्यतायाश्च आचक्षत इत्येतत् , एवं स्वप्नवृत्तं वदन्तीत्यर्थकं भवतीति स्वप्नवर्णनमत्र समाप्तमिव लक्ष्यते इति विमृश्य, प्राणः शरीरमित्यादिकं सुषुप्तिपरं व्याख्यातम् । अन्यथा पुन:, 'प्राणेन रक्षमवरं कुलाय बहिष्कुलायादमृतश्चरित्वा (वृ.६.१०), 'हिता नाम हृदयस्य नाडयो हृदयात् पुरिततमभिप्रतन्वन्ति । यथा सहस्त्रधा केशो विपाटितः, तावदण्व्यः पिङ्गलस्याणिम्ना तिष्ठन्ते शुक्लस्य कृष्णस्य पीतस्य लोहितस्येति । तासु तदा भवति ' (कौ.४) इति श्रुत्यन्तरानुसारेण स्वप्नपरत्वमपि पूर्णाःइत्यन्तस्य सुवचम् । जागरे शरीरव्यापारायासबाहुल्यात् नाडीनां रुधिरपूर्णता न भवतीति सुषुप्तौ पूर्णतावर्णनं यदत्र सरसमुपपादितम् , तत् स्वप्नेऽपि हि भवितुमर्हति; प्रत्यक्षशरीरस्य प्रयासराहित्याविशेषात् । अथात्रेत्यादिकं सुषुप्ति विषयमिति तु निर्विवादम् । अथात्रेति । अत्रेति पदं नाडीवित्यर्थकम् । तथाच यत् पूर्वोक्तं दहरं पुण्डरीकम् , तदत्र भवति, यत्र पुण्डरीके जीवः सुषुप्तो भवतीत्युच्यते । तदभावाधिकरणे, " नाडीपुरीततौ प्रसादखट्वास्थानीयो" इति श्रीभाष्यानुरोधेन हितानाडयधिकरणकपुरीतद्गतत्वस्य सुषुप्त्या धारहृदयकोशेऽवधारणात् । इदमेव नाडीगतं परे कोशे इति कथ्यते समनन्तरम् । -

. . 1 । सुबालोपनिषत् २२५ यथा केशः सहस्रधा भिन्नः, तथा हिता नाम नाइयो भवन्ति । हृद्याकाशे परे कोशे दिव्योऽयमात्मा स्वपिति, यत्र सुप्तो न कञ्चन कामं कामयते, न कञ्चन स्वप्नं पश्यति । न तत्र देवा देवलोका यज्ञा वा। नाडीबाहुल्यमाह यथा केशः सहस्रधा मिन्नः तथा हिता नाम नाड्यो भवन्तीति । हृदयसंबद्धा भवन्तीत्यर्थः । तासां हिताख्यानां नाडीनां सुषुप्त्याधारत्वं पुरीतद्यवहितमिति श्रुत्यन्तरे विशदमर्थमिह दर्शयति हृद्याकाशे परे कोशे दिव्योऽयमात्मा स्वपितीति । हृदि आकाशेऽवस्थितोऽयमात्मा परे कोशे अन्यस्मिन् स्थाने मांसपिण्डशब्देन पूर्वमुक्त पुरीतदात्ये स्थाने स्वपितीत्यर्थः । हिता नाम नाड्यो द्वासप्ततिसहस्राणि हृदयात् पुरीलतमभिप्रतिष्ठन्ते । ताभिः प्रत्यवसृप्य पुरीतति शेते ' इति हि श्रुत्यन्तरम् । हृदयवेष्टनमांसं पुरीतच्छब्देनोक्तम् । तदिह स्थानान्तर- त्वेनोच्यते । हृदये जागरः । नाडीविशेषेषु स्वमः । हिताख्यनाडीविशेषान्विते पुरीतति सुषुप्तिरिति विभागः। यत्र तृतीयस्थाने । न तत्र देवा देवलोका यज्ञा यथा केश इति । स्वप्नस्थानभूतानां नाडीनामपि हितानामकत्वस्य सहस्रधापाटितकेशनद्भावस्य च कौषीतकिश्रुत्युक्त्वात् सुषुप्ति नाडीनां तासाश्चैक्यं वा भेद एव वेति विमृश्यमेतत् । ऐक्येऽपि तत्र प्रदेशभेदोपपादनाय केशः सहस्रधेत्यादिपूर्वकं पुनस्तन्निर्देश इह घटेत । एवम् अथेमा दशा नाड्य इति पूर्वमारम्भात् इन्द्रियदशकनिबन्धनभृतास्ता एव स्थानभेदेन स्वप्नसुषुप्तिनिर्वाहिकाः जागरसंबन्धिन्यः । एतदधिकरणकोपासनमेव चानन्तरे खण्डे प्रस्तोष्यत इति विभाव्यं भवति । ननु अथावत्यारभ्य एतद्वाक्यपरामर्श च पूर्वं हृदयस्य दश छिद्राणीति वाक्ये हृदयस्येति न पुण्डरीकार्थकम् , किंतु उपक्रान्तह्रदयपदसमानार्थमिति, यत् तत्र प्रस्तुतं दहरपुण्डरीकम् , तस्येहैव संबन्ध इति च ज्ञायते । न । एकादशखण्डे दहरं पुण्डरीकं प्रस्तुत्य, तस्य मध्ये समुद्रः; समुद्रस्य मध्ये कोशः ; तस्मिन्नाड्यश्चतस्रो भवन्तीति नाड्यन्तरचतुष्टयप्रस्तावात् इहोक्ता नाड्यः कोशव्यतिरिक्त स्थानगता इति ज्ञायते । तत् स्थानं स्थूलहृदयं वा दहरपुण्डरीकं वेति परामर्शे, 'हृदयस्य नाडको हृदयात् पुरीततममिप्रतिष्ठन्ते' इत्येतदनुसारेणार्थनिश्चयः कार्यः । दश छिद्राणि तु दहरपुण्डरीके नाडीमूलस्थानानि । सुषुप्तस्य देवाद्यपेक्षया भेदः न तत्र देवा इत्यादिना न वर्ण्यते ; जागरेऽपि तस्य भेदस्य सत्त्वात् । अतः, बहुवचनाद्यनुरोधाच्च न दृश्यन्त इति वाक्यार्थ एव वक्तव्यः । न मातेत्यादावपि एवमेव वाक्यार्थवर्णनं श्रुत्यभिमतं चेत् : यज्ञा वा इति वाकारो न स्यात् । अत: तद्बलात् तत्पर्यन्तं काचित् शैली, अथान्येति प्रतीत्या, अध्याहारगौरवपरिहाराय च सुषुप्तजीवो 29 . " - 6 २२६ श्रीश्रुतप्रकाशिकाचार्यविरचितभाष्ययुक्ता सुबालोप. ४. न माता न पिता न बन्धुन बान्धवो न स्तेनो न ब्रह्महा 'नतेजस्कायममृतं सलिल एव । इदं सलिलं वनम् । भृयस्तेनैव मार्गेण जाग्राय धावति स सम्राडिति होवाच ॥ ॥ इति सुबालोपनिषदि चतुर्थः खण्डः ॥ 1. न. इति न. वेति । देवा (देहा] दयः सुषुप्तौ न दृश्यन्त इत्यर्थः। न मातेत्यादि । सुषुप्तः पुरुषः न माता भवति । न पिता भवति । मातृत्वपितृत्वाद्यभिमानरहितो भवतीत्यर्थः । बन्धुः प्रकृतिसंबन्धवान् । बान्धवः सुहृदादिः । नतेजस्कायममृतमिति । अमृतं मरणादि रहितमात्मवस्तु नतेजस्कायम् । तेजश्शब्दो ज्ञानपरः। कायशब्दो निकायपरः । विविधज्ञानसमूहरहितमित्यर्थः । सलिले । सलिले, सलिलकार्ये शरीरे वा वर्तत इत्यर्थः । सलिलशब्द विवृणोति इदं सलिलं वनमिति । वनम् । 'वन षण संभक्तौ ।। आत्मनः संभजनीयमिदं शरीरं सलिलकार्यत्वात् सलिलमित्यर्थः । इदं सलिलं छन्नमिति पाठे इदं शरीरं छन्नम् = सुषुप्तस्य न भासत इत्यर्थः । पुनः प्रबोधप्रकारमाह भूय इति । तेनैव मागेण निर्गमनमार्गेण ; हिताख्यनाडीमार्गेण । 'ताभिः प्रत्यवसृष्य पुरीतति शेते' इति श्रुतेः । सम्राट् शरीरस्वमिभूतः पुरुषः तेनैव निर्गमनमार्गेणैव जाग्राय जागरणाय धावति गच्छति । हृदयस्थानमिति शेषः । इति होवाचेति आचार्य इति शेषः ।। इति हरितकुलतिलकवाग्विजयिसूनोः श्रीरङ्गराजदिव्याज्ञालब्ध- वेदव्यासापरनामधेयस्य श्रीसुदर्शनार्यस्य कृतौ सुबालोपनिषद्विवरणे चतुर्थः खण्डः ॥ न माता भवतीत्याद्यर्थवर्णनम् । बन्धुः प्रकृतिसंबन्धवानिति । स्वस्वमातापित्रादिशरीरानुबन्ध शालीत्यर्थः । नतेजस्कायमिति पाठदर्शनेन धर्मभूतज्ञानसमूहरहितम् इत्यर्थवर्णनम् । अनेन पदेन नमाताभवतीत्यादीनां मातृत्वाद्यभिमानराहित्यरूपोऽर्थो व्यञ्जितो भवति । न हि मातृभूतो जीवः सुषुप्तौ मातृत्वरहितो भवति । नशब्दं विना तेजस्कायमित्येव तु पाठो दृश्यते । तदा च अपरिणतधर्मभूतज्ञानविशिष्टमित्यर्थः । वस्तुतः ज्ञानस्वरूपमित्येवार्थः । अभिमानाद्यनुपलम्भमात्रेण आत्मनाशो न मन्तव्य इति च अमृतमित्यनेन दर्शितम् । टेहाभिमानाभावेऽपि देहसंबन्धो नापेत इति दर्शयितुं सलिल एवेति । 'सलिल एको द्रष्टे 'ति च बृहदारण्यके (".४.३२.) । तेनैव मार्गेणेति । हृदयस्थानस्थितो जागरस्थानात् स्वप्नस्थानद्वारा सुषुप्तिस्थानं दहरपुण्डरीकमध्यमागतो यथागतं बहिरायातीत्यर्थः । सम्राडिति । स्वप्नप्रस्तावे संप्रसाद इत्युक्तः जाग्रद्भवन् सम्राडित्युच्यते । बृहदारण्यके तु सम्राडिति जनकविषयं संबोधनम् । सुबालोपनिषत् २२७ ॥ अथ पञ्चमः खण्डः ।। स्थानानि स्थानिभ्यो यच्छति । नाडी तेषां निबन्धनम् । एवं जागराद्यवस्थासु दुःखाभिभूतस्य निर्विष्णस्य चेतनस्यापवर्गार्थम् , समस्तचिदचिदन्तरात्मभूतस्य सर्वस्मात् परस्य निर्दोषस्य कल्याणगुणाकरस्य परमात्मनः उपासनप्रकारान् उपदिशति स्थानानि स्थानिभ्यो यच्छतीति । वक्ष्यमाणानि चक्षुरादीनि स्थानानि स्थानिभ्यः आदित्यादिभ्यः परमात्मा यच्छति प्रयच्छति । आदित्यादीनां चक्षुराद्यभिमानित्वं भगवत्संकल्पाधीनमित्यर्थः । “ ज्योतिराद्यधिष्ठानं तु तदामननात् प्राणवाता शब्दात् " इति हि सूत्रकारः । नाडी तेषां निबन्धनमिति । नितरां बन्धनम् संबन्धहेतुः । तेषाम् आदित्यादीनां चक्षुरादीनाञ्च शरीरान्तर्गतहृदयकोशस्थेन चेतनेन संबन्धहेतुर्नाडी। आदित्याद्यधिष्ठितं चक्षुरादिकं नाड्या संबद्धम् । नाडी हृदयेन संबद्धा। हृदयमात्मना संबद्धमिति तत्तद्देवताधिष्ठितैश्चक्षुरादिभिरात्मनः संबन्धो नाडीद्वारक इत्यर्थः । एवं परमात्मविषयकोपासिसिषिोपजननाय जीवस्य जागराद्यवस्थाक्लेशज्ञापनं कृतम । एवमिह, यादृशनाडीरूपनिबन्धन - तदनुबन्धिवस्त्वन्तर्यामिपरमात्मोपासनमनन्तरखण्ड वक्ष्यते, तादृशोीभिर्नाडीभिर्हितानामिकाभिः देहिनां हित जागरादिभेदेन नानाप्रकारं संभवत् उपवर्णयन् अयं खण्ड. उपरितनखण्डशेष इत्यपि ध्येयम् ॥ पूर्व नाडयो दर्शिताः। तन्नाडीतदनुबन्ध्यवच्छेदेन परमात्मोपासनमत्रोपदिश्यते । ननु यद्यप्यत्र चतुर्दश पर्यायाः सन्तीति नायः चतुर्दश, न तु दशेति प्रतीयते-- अथापि मनसः सर्वेन्द्रियोपकारकतया इन्द्रियान्तरनाड्य एव मनोनाडयोऽपि ; एवं बुद्धिचित्ताहङ्काराणामपि मनसी भिन्नत्वाभावस्य श्रीभाष्ये भाषितत्वात् तदर्थमपि न पृथङ्नाड्य इति स्यात् । अतएव हृदयस्य दशैव छिद्राणि प्रागुक्तानीति चेत् - अस्तु , किं तेन ? वस्तुनो मनोबुद्धयादेः विभिन्नोपासनस्थानत्वादिस्वारस्यात् सन्त्येव उक्तनाडीदशकातिरिकाः मन.प्रभृनीनां नाडीविशेषाः । अत एव षष्ठे चतुर्दश नाडयो नाम्ना निर्देश्यन्ते । अत एव अङ्कारादिपदमपि मनोभिन्नपरतया भाष्ये व्याख्या स्यते । चित्त तु सर्वथा मन एव । नाडी तेषां निबन्धनमिति प्रतिपर्यायमावर्तते । तत्र प्रथमवाक्ये स्थानानां स्थानिनाञ्च ग्रहणम् । उभयेषामेव पूर्वं निर्देशात् । उपरितनेषु तैः सह विषयाणामपि । २२८ श्रीश्रुतप्रकाशिकाचार्यविरचितभाष्ययुक्ता [सुबालोप. ५. १. चक्षुरध्यात्मं द्रष्टव्यमधिभूतमादित्यस्तत्राधिदैवतम् । नाडी तेषां निबन्धनम् । यश्चक्षुषि यो द्रष्टव्ये य आदित्ये यो नाडयां यः प्राणे यो विज्ञाने य आनन्दे यो हृद्याकाशे य एतस्मिन् सर्वस्मिन्नन्तरे सञ्चरति, सोऽयमात्मा। अथ त्रिविधस्थानसंबन्धिनः परमात्मन उपासनं वक्तुं स्थानत्रैविध्यमाह चक्षुरध्यात्ममित्यादिना। आत्मनि शरीरे वर्तमानं वेदितव्यमध्यात्मम् । भूतेषु पृथिव्यादिषु वर्तमानं वेद्यमधिभूतम् । देवेषु वर्तमानं देवतासु अन्तर्भूतत्वेन वेद्यमधिदैवतम् । चक्षुरध्यात्ममिति । शरीरे वर्तमान चक्षुः परमात्मव्याप्यत्वेनानु सन्धेयम् । द्रष्टव्यमधिभूतमिति । पृथिव्यादिषु वर्तमानं द्रष्टव्यं रूपं तथा वेद्यम् । आदित्यस्तत्राधिदैवतमिति । तत्र द्रष्टव्यगोचरे चक्षुषि अधिष्ठातृत्वेन देवतासु वेध तत्त्वम् आदित्य इत्यर्थः । पूर्वं सामान्येनोक्तं नाडीनां संबन्धकत्वमिह दर्शयति नाडी तेषां निबन्धनमिति । नाडीविशेषा वक्ष्यन्ते । हृदयसंबन्द्धा नाडी हृदयस्थेन पुरुषेण चक्षुरादित्यद्रष्टव्यानां संबन्धहेतुरित्यर्थः । एवमुक्ते त्रिविधेऽपि स्थले नाड्यादिषु च परमात्मनोऽवस्थानमाह यश्चक्षुषी- त्यादिन।। सर्वपर्यायेष्वपि प्राणशब्दो नवमे वक्ष्यमाणवायुविशेषपरः । विज्ञाने एवं तत्तदेवताधिष्ठितैः प्राणाधारैः चक्षुरादिभिरिन्द्रियैः जन्ये जीवात्मनो विज्ञाने । आनन्दे ज्ञानपूर्वकप्रवृत्तिफलभूते सुखे । अनेन जीवात्मनां ज्ञानानन्दयोः चक्षुरादीनां हेतुत्वं परमात्मसंकल्पाधीनमिति दर्शितम् ।। प्रज्ञा च तस्मात् प्रसृता पुराणी , ' एष ह्येवानन्दयाती ति हि श्रुत्यन्तरम् । हृदयाकाशे । नाडीसंबन्धद्वारेण सर्वैन्द्रियाश्रये हृदि विद्यमानमाकाशं सुषिरम् ; तस्मिन् । 'तस्यान्ते सुषिरं सूक्ष्मम् इति हि श्रूयते । एतस्मिन् इह परिगणिते सर्वस्मिन् वस्तुजाते । तत्राप्यन्तरे अन्तर्भागे । यः सञ्चरति वर्तते तिष्ठतीत्यर्थः । सर्वगतस्य परमात्मनो देशात् देशान्तरसंयोगरूपसञ्चारासंभवात् । सोऽयम् उक्तवैभवविशिष्टः सर्वगतत्वात् संनिविष्टः आत्मा परमात्मेत्यर्थः ; आदित्यदिक्षेत्रज्ञेष्वप्यवस्थानोक्तः। स नारायण नाडीविशेषा वक्ष्यन्त ति । षष्ठे खण्डे विराजा, सुदर्शना, जिता, सौम्या, मोघा, कुमारा, अमृता, सत्या, मध्यमा, नासीरा, शिशुः, सूर्या, असुरा, भास्वती इति चतुर्दश नाइयो वश्यन्ते । नवमेऽपि ताः प्रस्तोष्यन्ते । ) " सुबालोपनिषत् २२९ तस्मात्मानमुपासीत, अजरममृतमभयमशोकमनन्तम् । २. श्रोत्रमध्यात्मं श्रोतव्यमधिभूतं दिशस्तवाधिदैवतम् ; नाडी तेषां निबन्धनम् । यः श्रोत्रे यः श्रोतव्ये यो दिक्षु यो नाडयां यः प्राणे यो विज्ञाने य आनन्दे यो ह्रद्याकाशे य एतस्मिन् सर्वस्मिन्नन्तरे सञ्चरति, सोऽयमात्मा। तमात्मानमुपासीत, अजरममृतमभयमशोकमनन्तम् । ३. नासाऽध्यात्मं घ्रातव्यमधिभूतं पृथिवी तत्राधिदैवतम् । नाडी तेषां निबन्धनम् । यो नासायां यो घ्रातव्ये यः पृथिव्यां यो नाडयां यः प्राणे यो विज्ञाने य आनन्दे यो हृद्याकाशे य एतस्मिन् सर्वस्मिन्नन्तरे सञ्चरतिं, सोऽयमात्मा। तमात्मानमुपासीत,अजरममृतमभयमशोकमनन्तम्। ४. जिह्वाऽध्यात्मं रसयितव्यमधिभूतं वरुणस्तवाधिदैवतम् ; नाडी तेषां निबन्धनम् । यो जिह्वायां यो रसयितव्ये यो वरुणे यो नाडयां यः प्राणे यो विज्ञाने य आनन्दे यो हृद्याकाशे य एतस्मिन् सर्वस्मिन्नन्तरे सञ्तरति, सोऽयमात्मा । तमात्मानमुपासीत, अजरममृतमभयमशोकमनन्तम् । इति व्यक्तीभविष्यति । तम् उक्ताकारविशिष्टमुपासीत । मुमुक्षुरित्यर्थसिद्धम् ; ब्रह्मैव सन् ब्रह्माप्येति । एतन्निर्वाणमनुशासन मिति प्रकरणानत्। अजरममृतमिति । जरामरणनिषेधः सर्वशरीरगतसर्वधिकाराभावप्रदर्शनार्थः । अभयमशोकमिति । भावि-भूतहेतुजन्ये दुःखे भयशोकौ। तन्निषेधो जीवात्मगतसर्वदोषाभावप्रदर्शनार्थः । एवमचेतनात् बद्धचेतनाच्च व्यावृत्तिः । अनन्तम् देशकालवस्तुभिः परिच्छेदरहितम् । अनेन मुक्तात् व्यावृत्तिः । एवं चिदचिदात्मक ततद्विभूतिविशिष्टं विश्वचिदचिद्विलक्षणं परमात्मानं नारायणमुपासीतेत्यर्थः । श्रोत्रमध्यात्ममित्यादयः पर्यायाः सर्वे प्रथमपर्यायविवरणेन प्रायशो व्याख्याताः । श्रोतव्यं शब्दजातम् । दिश इति दिगभिमानिदेवता विवक्षिता। नासेति घ्राणेन्द्रियं विवक्षितम् । इन्द्रियप्रकरणत्वात् । घ्रातव्यो गन्धः । पृथिवीशब्दो देवतापरः । जिह्वाशब्दो रसनेन्द्रियपरः । रसयितव्यं माधुर्यादिरसः । . २३० श्रीश्रुतप्रकाशिकाचार्यविरचितभाष्ययुक्त [सुबालोप. ५. ५. त्वगध्यात्मं स्पर्शयितव्यमधिभूतं वायुस्तत्राधिदेवतम् नाडी तेषां निबन्धनम् । यस्त्वचि यः स्पर्शयितव्ये यो वायौ यो नाडयां यः प्राणे यो विज्ञाने य आनन्दे यो हृदयाकाशे य एतस्मिन् सर्वस्मिन्नन्तरे सञ्चरति, सोऽयमात्मा तमात्मानमुपासीताजरममृतमभयमशोकमनन्तम् । ६. मनोऽध्यात्मं मन्तव्यमधिभूतं चन्द्रस्तत्राधिदेवतम् ; नाडी तेषां निबन्धनम् । यो मनसि यो मन्तव्ये यश्चन्द्रे यो नाडयां यः प्राणे यो त्वक् स्पर्शनेन्द्रियः । स्पर्शयितव्यम् विशेषः । वायुः । देवता । ननु मन्तव्यमधिभूतमिति कथमुच्यते मनश्चन्द्रपभृतयो विहित (प्रभृतयोऽपि हि !) मन्तव्यकोटिनिविष्टाः। ततश्चाध्यात्माधिभूतादिविभागो न स्यादिति-उच्यते । यत्राध्यात्माधिभूतादिसंकर ; तत्र मनःप्रभृतिपदार्थव्यतिरिक्तविषयत्वेन मन्तव्यादि- शब्दा: संकोचयितव्याः । यद्वा तुलायां प्रमाणभावप्रमेयभाववत् मनश्चन्द्रादीनामेव आकारभेदेनोभयकोटिनिविष्टत्वव्यवहार उपपन्न इति मनः शरीरान्तर्वृत्तित्ववेषणाध्यात्मं भवतु ; विचार्यत्ववेषेण मन्तव्यञ्च भवतु । अधिभूतशब्दोऽपि भूतपरिणामे शरीरे अवस्थितत्वादुपपन्नः । देवतारूपस्य चन्द्रादेरपि मन्तव्यत्वमविरुद्धम् ; विचार्य निर्णतव्यत्वात् । आकाशवर्तित्वादधिभूतत्वञ्चाविरुद्धम् । सर्वेश्वरस्य तु मन्तव्यत्वेऽपि समाभ्यधिकराहित्येन अन्याधिष्ठेयत्वाभावात मन्तव्यशब्द: चन्द्रादेः (१) अर्वाचीनेषु संकोचनीयः । एवं सर्वपर्यायेषु संकीर्णव्यवहारपरिहारो द्रष्टव्यः । ननु मनसोऽध्यात्मं गणितस्य, चन्द्रस्य चत्रैवाधिदैवतं गणितस्यापि मन्तव्यत्वात् मन्तव्य सर्वं कथधिभूतमिति गण्येत इति शङ्कते ननु मन्तव्येति । न मन्तव्यं सर्वमधिभूतमिति विवक्षितम्, किन्तु अध्यात्ममधिदैवतश्चोक्तादन्यस्य भूतान्तर्गतत्वात् प्रायोवादोऽयमित्याशयेन समाधते उच्यत इति । तुलायामिति । तुलायां = घटे अधिकद्रव्यतोलनापेक्षी प्रथमत: पलादिना इष्टकादि समगौरवं परिमाय, तत् इष्टकादि पलादिना सहैकत्र फलके निक्षिप्य फलकान्तरे विक्रेयद्रव्यं निक्षिप्य तोलयति । ततेष्टकादि पूर्वं प्रमेयं भवत् पश्चात् प्रमाणमपि भवति । तथेत्यर्थः । तदुक्तं न्यायसूत्रे, 'प्रमेयता च तुलाप्रामाण्यवत् ' इति । अवश्यच्च मन्तव्यशब्दार्थे संकोचः कार्यः । श्रोतव्यो मन्तव्यः' इति श्रुतस्य परमात्मन इह तदर्थतया अग्राह्यत्वात् । तस्याप्यत्र तेन पदेन ग्रहणे न केवलमधिभूतामित्येतदनन्वयमात्रम् , यो मन्तव्ये' इत्युपरितनवाक्योक्ता तस्मिन् परमात्मनः स्थितिरपि न घटेत । अत: संकोचनीयोऽयं चन्द्रादितोऽपि संकोच्यतामित्याह सर्वेश्वरस्येति ।

२३१

सुबालोपनिषत् विज्ञाने य आनन्दे यो हृद्याकाशे य एतस्मिन् सर्वस्मिन्नन्तरे सञ्चरति, सोऽयमात्मा । तमात्मानमुपासीताजरममृतमभयमशोकमनन्तम् । ७. बुद्धिरध्यात्मं बोद्धव्यमधिभूतं ब्रह्मा तत्राधिदैवतम् । नाडी तेषां निबन्धनम् । यो बुद्धौ यो बोद्धव्ये यो ब्रह्मणि यो नाडयां यः प्राणे यो विज्ञाने य आनन्दे यो हृद्याकाशे य एतस्मिन् सर्वस्मिन्नन्तरे सञ्चरति, सोऽयमात्मा। तमात्मानमुपासीताजरममृतमभयमशोकमनन्तम् । ८. अहङ्कारोऽध्यात्ममहङ्कर्तव्यमधिभूतं रुद्रस्तत्राधिदेवतम् ; नाडी तेषां निबन्धनम् । योऽहङ्कारे योऽहङ्कर्तव्ये यो रुद्रे यो नाडयां यः प्राणे यो विज्ञाने य आनन्दे यो हृद्याकाशे य एतस्मिन् सर्वस्मिन्नन्तरे सञ्चरति, सोऽयमात्मा। तमात्मानमुपसीताजरममृतमभयमशोकमन्तम् । ९. चित्तमध्यात्मं चेतयितव्यमधिभूतं क्षेत्रज्ञस्तत्राधिदैवतम् : नाडी तेषां निवन्धनम् । यश्चित्ते यश्चेतयितव्ये या क्षेत्रज्ञे यो नाडयां यः प्राणे यो बुद्धिः व्यवसायवृत्तमनसोऽनुग्राहकं महत्तत्त्वम् | बोद्धव्य निश्चेतन्यं रूपादि । महत्तत्वब्रह्मदिनाऽपि ( दीनामपि ? ) वो द्रव्यत्वादिविरोधः पूर्ववदनुसंधेयः । ब्रह्मणि चतुर्मुखे । अहंकारः अनात्मनि आत्माभिमानवृत्तेर्मनसोऽनुग्राहकं महत्कार्यं तत्त्वम् । अहङ्कर्तव्यमधिभूतम् । भूतपरिणामे देहे वर्तमानः जीवात्मैव स्थूलोऽहमित्यभिमानविषयत्वादहकर्तव्यशब्दार्थः । तत्र सविषयेऽहंकारे रुद्रोऽधिदैवतम् । महदभिमानी चतुर्मुखपुत्रो रुद्रो महत्कार्यस्याहङ्कारस्याधिदैवतमित्युपपन्नम् । अत एव हि दीक्षिते स्वस्मिन् ब्राह्मणत्वाभिमानेन रुद्रतनुरित्युच्यते । चिन्तावृत्तिमत् मन एव हि चित्तम् । चिन्ता च स्मरणं वा अपेक्षित- बुभुत्सा वा | ‘एवं सञ्चिन्तयन् विष्णुम् ', ' मानसं विष्णुचिन्तनम् । 'चिन्तयन्ती जगत्सूतिम्', 'चिन्तयामास को न्वेतत् प्रयुञ्जोयादिति प्रभुः', 'तस्य चिन्तयमानस्य महर्षेर्भावितात्मनः' इत्यादिप्रयोगदर्शनात् । क्षेत्रज्ञो जीवात्मा स्वयमेव । यद्वा, 'क्षेत्राणि च शरीराणि बीजानि च शुभाशुभे । तानि वेत्ति स योगात्मा ततः 6 २३२ श्रीश्रुतप्रकाशिकाचार्यविरचितभाष्ययुक्ता सुबालोप. ५. विज्ञाने य आनन्दे यो हृदयाकाशे य एतस्मिन् सर्वस्मिन्नन्तरे सञ्चरति, सोऽयमात्मा । तमात्मानमुपासीताजरममृतमभयमशोकमन्तम् । १०. वागध्यात्मं वक्तव्यमधिभूतमग्निस्तत्राधिदेवतम् । नाडी तेषां निवन्धनम् । यो वाचि यो वक्तव्ये योऽग्नौ यो नाडयां यः प्राणे यो विज्ञाने य आनन्दे यो हृद्याकाशे य एतस्मिन् सर्वस्मिन्नन्तरे सञ्चरति, सोऽयमात्मा । तमात्मानमुपासीताजरममृतमभयमशोकमनन्तम् । ११. हस्तावध्यात्ममादातव्यमधिभूतमिन्द्रस्तत्राधिदैवतम् ; नाडी तेषां निबन्धनम् । यो हस्ते य आदातव्ये य इन्द्रे यो नाड्यां यः प्राणे यो विज्ञाने य आनन्दे यो हृदयाकाशे य एतस्मिन् सर्वस्मिन्नन्तरे सञ्चरति, सोऽयमात्मा तमात्मानमुपासीताजरममृतमभयमशोकमनन्तम् । १२. पादावध्यात्म गन्तव्यमधिभूतं विष्णुस्तत्राधिदैवतम् : नाडी तेषां निबन्धनम् । यः पादे यो गन्तव्ये यो विष्णौ यो नाड्यां यः प्राणे यो विज्ञाने य आनन्दे यो हृद्याकाशे य एतस्मिन् सर्वस्मिन्नन्तरे सञ्चरति, सोऽयमात्मा । तमात्मानमुपासीताजरममृतममयमशोकमनन्तम् । क्षेत्रज्ञ उच्यते ' इत्युक्तोऽन्तरात्मा वा । यः क्षेत्रज्ञे--सञ्चरतीत्यत्र, क्षेत्रज्ञशब्दस्य परमात्मवाचित्वे, स्वस्मिन्नवस्थित इति स्वमहिमपतिष्ठितत्वमुक्तं भवति । वक्तव्यं शब्दः । अग्निः देवता । विष्णुः उपेन्द्रः । त्रिविक्रमवान् पादेन्द्रियाद्यधिष्ठातृत्वं तस्य । 'यद्विष्णुक्रमान् क्रमते', 'विष्णोः क्रमोऽस्यभिमातिहे ' त्यादिश्रुतेः । विष्णौ सञ्चरतीति विष्णुशब्दः इन्द्रानुजत्वेनावतीर्णविग्रहपरः । यः सञ्चरतीति यच्छब्दस्य नारायणपरत्वात् यो विष्णाविति वैश्यधिकरण्यनिर्देशात् ; रूपमस्य शुक्ल इति न्यायेन असमानविभक्तिनिर्देशे सति विशिष्टवाचिशब्दस्यापि विशेषणमात्रपरत्वोपपत्तेश्च । विष्णुशब्दस्यापि विग्रह विशिष्टभगवद्वाचित्वे पूर्ववत् स्वमहिमप्रतिष्ठत्वमर्थः । चतुर्मुखादीनां तु अवतार- रूपत्वश्रवणाभावात् स्वमहिमप्रतिष्ठितत्वं तत्रानुपपन्नम् । " सृष्टिं ततः करिष्यामि त्वमाविश्य प्रजापते', 'तवान्तरात्मा मम च ये चान्ये देहि संज्ञिताः' इति सात्तिकोपबृंहणेषु चतुर्मुखादीनां भगवदनुप्रविष्टत्वदर्शनाच्च । - -सुबालोपनिषत् २३३ १३. पायुरध्यात्म विरसर्जयितव्यमधिभूतं मृत्युस्तवाधिदैवतम् । नाडी तेषां निबन्धनम् । यः पायौ यो विसर्जयितव्ये यो मृत्यौ यो नाड्यां यः प्राणे यो विज्ञाने य आनन्द यो हृद्याकाशे य एतस्मिन् सर्वस्मिन्नन्तरे सञ्चरति, सोऽयमात्मा। तमात्मानमुपासीताजगरममृतमभयमशोकमनन्तम् । १४. उपस्थोऽध्यात्ममानन्दयितव्यमधिभूतं प्रजापतिस्तत्राधिदैवतम् : नाडी तेषां निवन्धनम् । य उपस्थं य आनन्दयितव्ये यः प्रजापतौ यो नाड्यां यः प्राणे यो विज्ञाने य आनन्दे यो ह्रदयाकाशे य एतस्मिन् सर्वस्मिन्नन्तरे सञ्चरति. सोऽयमात्मा। तमात्मानमुपासीताजरममृतमभयमशोकमनन्तम् । एष सर्वज्ञ एष सर्वेश्वर एष सर्वाधिपतिरेषोऽन्तयाम्येप योनिः सर्वस्य। -- आनन्दयितव्यमिति स्त्रीपुंसशरीरस्थ आत्मा विवक्षितः । अत्र प्रजापति- शब्द: चतुर्मुखव्यतिरिक्तविषयः । त्वं रुद्रस्त्वं ब्रह्मा त्वं प्रजापतिः' इति पृथगुपदेशदर्शनात् ; चतुर्मुखस्य महत्तत्त्वाधिष्ठातृत्वप्रतिपादनादर्थान्तरे संभवति तस्यैव पुनः प्रतिपादनपरत्वकल्पनायोगाच्च । एवं समस्तचिदचिद्वस्तुप्ववस्थितस्य भगवतो व्याप्तैः घटादावाकाशव्याप्तिसाम्यव्यवच्छेदार्थम् अन्यत्रासंभावितान् मङ्गळगुणविशेषानाह एष सर्वज्ञ इति । व्याप्यसर्ववस्तुसाक्षात्कर्तेत्यर्थः । सर्वेश्वरः साक्षात्कृतस्य सर्वस्य नियन्ता । एषः सर्वाधिपतिः नियाम्यस्य स्वामी ! न केवलं रक्षकत्वमात्रमधिपतिशब्दार्थः; मातापितृसंरक्ष्यस्य पुत्रस्य तत्पतिकत्वव्यवहाराभावात् । जगच्छरीरकत्व सिध्द्यर्थ ईश्वरशब्दोक्तनियमनमन्तःप्रवेशपूर्वकमिति दर्शयति एषोऽन्तर्यामीति । एषः योनिः 1 तत्पतिकत्वेति । न हि पुत्रं प्रति पितुर्मातुश्च पतित्वेन व्यवहार इति । श्रुतप्रकाशिकायां तु, 'वृद्धौ च मातापितरौ साध्वी भार्या सुतः शिशुः । अन्यकार्यशतं कृत्वा भर्तव्य। मनुरवीत्' इति मातापितृरक्षके पुत्रे मातरपितरौ प्रति पतित्वव्यवहारप्रसङ्ग इत्युक्तम् । 30 .. -- २३४ श्रीश्रुतप्रकाशिकाचार्यविरचितभाष्ययुक्ता सुबालोप, ५. सर्वसौख्यैरुपास्यमानः; न च सर्वसौख्या'नुपास्यति। वेदशास्त्रैरुपास्य- मानः न च वेदशास्त्राण्युपास्यति । यस्यान्नमिदं सर्वम् न च योऽन्नं भवति। अतः परं सर्वनयनः प्रशास्ता अन्नमयो भूतात्मा 1. सांख्यान्युपास्यति. सर्वचिदचिदच्छरीरकत्वात् तस्योपादानमित्यर्थः । सर्वसौख्यैः नानाविधसौख्योपेतैर्देवादिभिरित्यर्थः। वेदशास्त्रैरिति । वेदशास्त्राणां भगवदुपासने प्रमाणतया करणत्वं विवक्षितम् । वेदशास्त्राणीति । अशास्त्रवश्य इत्यर्थः । अन्नम् अदनीयम् : संहार्यमित्यर्थः । अतः परमिति । भूयोऽपि तन्माहात्यमुच्यते इत्यर्थः । यद्वा अतः उक्तगुणकत्वात् परं केवलं स एव सर्वस्मादधिक इति वक्ष्यमाणगुणैरन्वयः । सर्वनयनः सर्वकार्याणां नेता=निर्वोढा । प्रशास्ता प्रशासितृत्वेन निर्वोढा । न तु राजनियुक्तपुरुषवत् प्रशासनीयत्वेन निर्वोढेत्यर्थः । तमात्मानमित्यात्मशब्दनिर्दिष्टस्य परमात्मनः सर्वान्तरात्मत्वेन आत्मत्वकाष्ठा प्रतिपादयति अन्नमय इत्यादिना ।। भूतपरिणामरूपदेहोऽन्नमयः । स च सर्वेश्वर इत्यर्थः । भूतात्मा भूतानां शरीरकारणभूतानामपि सर्वसौख्यरित्यत्र बहुव्रीह्यादरणम् , उपरि, 'सर्वसांख्यानुपास्यती' ति. पाठाभिप्रायेण । • सर्वसौख्यान्युपास्यती ' ति पाठे तु इहापि कर्मधारय एव । सोख्यैरुपास्यमानत्वं नाम स्वयमेव सौख्यैरस्य त्रियमाणत्वम् ! सौख्यभागितया पुंसामतिशयोऽन्यत्र। परमात्मविषये तु सौख्यानामपि तत्संबन्धादतिशयः। अद्भुतानन्दरूपतत्संबन्धात् गुणभूतानामानन्दानामतिशयो भवति । यदाहुः- 'गुणायत्तं लोके गुणिषु नियतं मङ्गलपदं विपर्यस्तं हस्तिक्षितिधरपते तत् त्वयि पुनः । गुणाः सत्यज्ञानप्रभृतय उत त्वद्गततया शुमीभूयं याता इति हि निरणैष्म श्रुतिवशात् ॥' इति । उपास्यतीत्येतत् उपास्त इत्यर्थे छान्दसम् । असु क्षेपे इति धातुर्वा । नोपास्यति नोपक्षिपति ; न स्वयं स्वसंनिधिं प्रति आनयतीति । सर्वमिदमनायासप्राप्त सर्वसौख्य इत्यर्थाभिप्रायम् ; न तु तत्संकल्पाभावेऽपि तस्य तानि भवन्तीत्यर्थकम् ; 'इच्छत एवं तव विश्वपदार्थसत्ते'त्येतद्विरोधात् । अतः परमिति । ततो यदुत्तरतर मिति श्वेताश्वतरोपनिषदीव इह अतःपदं व्याख्येय- मिति भावः । परशब्दस्य उत्कृष्टार्थकत्वे सर्वनयन इत्यादिपुल्लिङ्गानुरोधेन पर इत्येव श्रूयेत । अतोऽपि अतइति पदमेवं नावधिसमर्पकमिति ध्येयम् । शरीरकारणभूतानामिति । . सुबालोपनिषत् २३५ प्राणमय इन्द्रियात्मा मनोमयः संकल्पात्मा विज्ञानमयः कालात्मा , आत्मा । अन्नमयादिशब्दानां परमात्मसामानाधिकरण्यमात्मशब्दस्वारस्यादवगम्यते । न च मृदात्मको घट इतिवत् आत्मशब्दः स्वरूपमात्रपरः । प्राणमय इन्द्रियात्मेत्यनेनैकरीत्यात् । न हि प्राणापानादिपञ्चवृत्तिप्राण इन्द्रियस्वरूपः । प्राणमयः मुख्यप्राणशरीरकश्च सः इन्द्रियात्मा प्राणबद्धानामपीन्द्रियाणामात्मा। मनोमयः मनःप्रभृतिप्रधानपर्यन्ततत्त्वशरीरक इत्यर्थः । 'भूतात्मा चेन्द्रियात्मा च प्रधानात्मा तथा भवान् । आत्मा च परमात्मा च त्वमेकः पञ्चधा स्मृतः' इति श्रीविष्णुपुराणवचनोपबृंहितत्वात् । संकल्पात्मा सङ्कल्पशब्दो मनोवृत्तिजन्यज्ञानानां प्रदर्शनार्थः कामः सङ्कल्यो विचिकित्सा श्रद्धा धृतिरधृतिः हीर्धीर्भीरित्येतत् सर्वं मन एवे ति श्रुतानां मनोमूलानां कामसंकल्पादीनाम् आत्मा सत्ताहेतुः विज्ञानमयः जीवात्मशरीरकश्च सः। कालात्मा आदित्यादिक्षेत्रज्ञशरीरतया अहोरात्रादिकालचक्र- निर्वाहकः स: । यद्वा आकलनस्य वा आकलयितृणां वा सर्वेषामात्मा निर्वाहकः । अन्तर्यामित्वेन स्थितो जीवानामर्थपरिच्छेदसामर्थ्यमापादयतीति यावत् । - . प्राणमय इन्द्रियात्मेत्यादी प्राणाधीनस्थितिप्रतिकेन्द्रियादिग्रहणवत् इहापि देहाधीनस्थिति - प्रवृत्तिकभूतविशेषग्रहणं युक्त चेत् , भाष्यमिदं तदनुरोधेन नेयम् । ननु अन्नमयादिशब्दाः तैत्तिरीय इव देहादि मात्रपराः । तेषाञ्च यथाक्रमं भूतादिनिर्वाहकत्वादात्मत्वं विमृश्यम् । अन्नरसमयस्य देहस्यानेकप्राण्युत्पत्तिहेतुत्वात् अनेकपाणि सेव्यत्वात् पाञ्चभौतिकस्य सर्वस्य देहोपचयाथर्थतया देहशेषिकत्वाच्च भूतात्मत्वं देहस्य । विज्ञानमयस्य; च कालात्मत्वं भूतभविष्यदादिविविधकालसद्भावस्य विज्ञानैकनिरूप्यत्वात् - इत्यत्राह अन्नमयादिशब्दानामिति । तैत्तिरीयेऽपि. 'तस्माद्वा एतस्मादन्नरसमयादन्योऽन्तर आत्मा' इत्यादौ अन्नमयादिपदस्य देहादिमात्रपरत्वेऽपि । एतमन्नमयमात्मानमुपसंक्रम्य' इत्यादौ विशिष्टपरमात्मपरत्वमेवेति ध्येयम् । आत्मशब्दस्वारस्यादिति । सर्वनयनः प्रशास्तेत्येतत्सामानाधिकरण्यादेवान्नमयादिपदानां परमात्मपरत्वं सिद्धम् । यदि देहादिमात्रपरत्वप्रत्याशया प्रशास्तेत्यनेनैकवाक्यत्वत्यागो मन्यते, तदाऽपि भूतात्मेत्यादिगत आत्मशब्द एव तां प्रत्याशां प्रतिरुणद्धीति भावः । भूतात्मेति । ग्राह्यात्मा ग्राहकात्मा ग्राह्यग्राहकरूपप्रपञ्चकारणप्रधानत्मा ग्रहीतृजीवात्मा ग्राहयितृहषीकेशरूपश्च तत्राऽत्मा दर्शित इति प्रतीयते । + , . , २३६ श्रीश्रुतप्रकाशिकाचार्यविरचितभाष्ययुक्ता सुबालोप. ५, आनन्दमयो लयात्मा। आनन्दमय इत्येतदुपपादयति लयात्मेति । लयस्यात्मा । आत्यन्तिकप्रलयरूपस्य मोक्षस्य आत्मा सत्ताहेतुः; निर्वाहकः । मोक्षप्रदत्वादिलक्षणादैश्वर्यप्रकर्षात् निरति. शयानन्दप्रचुरः परमात्मेत्यर्थः । तैत्तरीयोपषिदि हि 'अन्योऽन्तर आत्माऽऽनन्दमयः । इति आनन्दमयं प्रस्तुत्य, 'यतो वाचो निवर्तन्ते' इत्यन्तेनास्य निरतिशायानन्दयोगमुपपादयत् वाक्यजातम् , ' सोऽकामयत बहु स्यां प्रजायेय', 'तदनुपविश्य- विज्ञानञ्चाविज्ञानञ्च', 'एष ह्येवानन्दयाति', 'भीषाऽस्माद्वातः पवते' इति जगत्कारणत्व - चिदचिदन्तरात्मत्व - कृत्स्नप्रशासितृत्ववत् अनन्यसाधारण्येन (णेन.) आनन्दयितृत्वेनापि निरतिशयानन्दयोगित्वमुपपादयति । ननु चक्षुरध्यात्ममित्यादिपर्यायेषु, 'यः प्राणे यो विज्ञाने य आनन्दे । इति जीवधर्मस्यानन्दस्य प्रकृतत्वात् तस्येह प्रत्यभिज्ञानात् तद्विकार उक्तोऽयमानन्दमयः; न तु परमात्मा। आनन्दप्रकर्षस्य चित्तप्रलयरूपस्तैमित्यहेतुत्वात् लयात्मकत्वञ्चोपपन्नमिति चेत्--- नैतदुपपद्यते । 'तमात्मानमुपासीत ', 'एष सर्वज्ञ एष सर्वेश्वर एष सर्वाधिपतिः' इत्यादिना आत्मत्वेन प्रतिपादितस्य सर्वेश्वरस्य आत्मशब्देनैव भूतेन्द्रियादीनामन्तरात्मतयाऽभिहितम्य जीवानन्दविकारत्वायोगात् । तैत्तरीयोपनिषदि, एष ह्येवानन्दयातीति जीवानन्दयितृत्वेनोक्तस्यानन्दमयस्येह प्रत्यभिज्ञानात् । इहापि, 'य आनन्दे सञ्चरती' ति जीवानन्दस्य तदधीनत्वावगरात् । अत एवानन्द (मय? ] स्य स्वानन्दयितव्यजीवधर्मविकारत्वायोगात् , तत्र च 'एतमानन्दमयमात्मानमुपसंक्रामती'- त्यानन्दमयम्य प्राप्यत्वोक्त्या ततः प्राप्यान्तरानुक्त्या च परमप्राप्यस्य तस्यैवाऽऽनन्द- आनन्दमयो लयात्मेति । प्रलयादौ पूर्वकर्मापादितान्यादृशलयाः जीवाः स्वयमेव परमानन्दात्मनि परमात्मनि लयार्थं मोक्षे प्रयतन्ते । ईशलयनिर्वाहकत्वात् स स्वयमानन्दमय इति ज्ञायते । अनानन्दमयत्वे ह्यपुरुषार्थत्वात् तत्र लयं न कश्चित् काङ्क्षेत् । किंतु अत्यन्तविलयं विना पौन पुन्येन सृष्टी यादल्लममानन्दमनुबुभूषुः प्रादुर्भावपर एव स्यादिति भावः । ऐश्वर्यप्रकर्षात् निरतिशयानन्दप्रचुर हति । 'युवा स्यात् साधु युवाध्यायक. . -स एको मानुष आनन्दः' इति श्रवणादस्मन्मते अनुकूलानां सर्वेषामानन्दशब्दवाच्यत्वात् आनन्दमयवल्लीगतं जगत्कारणत्वाद्यनेकविशेषपरं वाक्यं सर्वमपि तस्याऽऽनन्दमयस्य आनन्दांशानां निरूपकमेविति भावः । - ) सुबालोपनिषत् २३७ एकत्वं नास्ति, द्वैतं कुतः? . मयशब्देन प्रत्यभिज्ञानादात्यन्तिकप्रलयरूपमोक्षनिर्वाहकत्वस्यैव लयात्मशब्देन वक्तुं योग्यत्वात् । अस्यामेवोपनिषदि, ' य आनन्दमेवास्तमेति , तुरीयमेवाप्येति यस्तुरीयमेवास्तमेति, तदमृतमभयमशोकमनन्तं निर्बीजमेवाप्येती 'ति जीवानन्दस्य तुरीयादर्वाचीनत्वेन वक्ष्यमाणत्वात तुरीयस्य तुरीयातीतस्य [ परमप्राप्यतया वक्ष्यमाणत्वाच्च परमप्राप्यतया श्रुतिप्रसिद्धस्यानन्दयस्य तुरीयातीतत्वेन तुरीयादर्वाचीन- क्षुदानन्दविकारस्वानुपपत्तेश्च। एवं व्याप्यत्व-निर्वाह्यत्व-तुरीयानतीतत्व-क्षुद्रत्वैः आत्मत्वनिर्वाहकत्वपरमप्राप्यत्वतुरीयातीतत्वैश्च विरुद्धस्वभावत्वात् पूर्वापरवाक्यस्थानन्दानन्दमयशब्दौ चातिदूरभिन्नार्थौ । न च जीवानन्दशरीरकः परमात्मेति वाच्यम्- 'यतो वाचो निवर्तन्ते । अप्राप्य मनसा सह । आनन्दं ब्रह्मणो विद्वान् । इति वाङ्मनसागोचरस्य ब्रह्मसंबन्धित्वश्रवणात् ; जीवानन्दस्य स्वसंबन्धित्वेन सर्वप्राणिमनस्संवेद्यत्वाञ्च भिन्नार्थयोरपि(१) पूर्वापरवाक्ययोरिव आनन्दानन्दमयशब्दयोर्भिन्नार्थत्वं युक्तम् । तस्मात् आनन्दमयो लयात्मेति वाक्यस्य यथोक्त एवार्थः । एवं सर्वान्तरस्यानन्दमयशब्दवाच्यस्य सर्वेश्वरस्य लयात्मत्वप्रसङ्गेन जगदप्ययस्थानभूतस्य तस्य चिदचिद्विलक्षणत्वानुपपत्तिम् तद्गतविकारादिहेयसंस्पर्शनच्च आशङ्क्य परिहरति एकत्वं नास्ति द्वैतं कुत इति । सर्वजगदुपादानस्य सर्वाप्ययस्थानस्यापि (अतः परमित्यादरेवमप्यर्थः स्यात् - उक्तरीत्या ग्राह्यग्राहकतदभिमानि देवता-ग्रहण- कर्तृजीवाद्यन्तर्यामिभूतस्य परमात्मन उपासनायां कृतायाम् , अतः परम् उपासनानन्तरं ग्राह्यग्राहकादिरूपान्नमय-प्राणमय-मनोमय-विज्ञानमयक्रमेण आनन्दमये स्वात्मनि मोक्षस्य निर्वाहको भवति स परमात्मेति । एवञ्च एकत्वं नास्तीत्याद्युपरितनवाक्यं मोक्षदशायाः किञ्चिद्रूपेण वैचित्र्यप्रदर्शनप्रवृत्तमिति । ) ननु परमात्मनः चिदचिद्वैलक्षण्यस्य तृतीयखण्ड एव व्युत्पादितत्वादत्र पुनः किमिति तद्वचनमित्यत्राह लयात्मत्वप्रसङ्गनेति । प्रासङ्गिकमत्रैतत्कथनमिति भावः । ननु एकत्वं नास्तीत्यादिपर्यालोचने शून्यवाद एष श्रुतितात्पर्यमवसीयते । तथा हि- न तावदिदमेकत्वं निषिध्यमानं स्वसजातीयरहितस्वरूपम् । सिद्धान्ते तादृशपरमात्मसद्भावेन तन्निषेधायोगात् । तथा श्रुत्यर्थवर्णने द्वैतं कुत इत्येतदसंगतेश्च | सजातीमद्वितीयसद्भावे द्वैतनिषेधायोगात् । एवञ्च संख्यारूपमेव निषेध्यम् । तच्च धर्मिणि सति निषेद्धुमशक्यमिति धर्मिनिषेध एव + २३८ श्रीश्रुतप्रकाशिकाचार्यविरचितभाष्ययुक्ता सुबालोप. ५. सर्वेश्वरस्य प्रकृतिपुरुषाभ्यां स्वरूपैक्यं नास्ति । तस्य द्वैतं कुतः। चिदचिद्गतभेदान्वयः कुतः । महदहङ्कारादिकार्यभेदो जन्मजराद्यवस्थाभेदो देवमनुष्यादिजातिभेदः शुक्ल- कृष्णादिगुणभेदः गमनागमनादिक्रियाभेदः खुरपुच्छश्रृङ्गाद्यवयवभेद इति अचिद्गतं सर्वविधं बाह्य द्वैतम् , सुखदुःखमोहरागद्वेषलोभभयशोकमदमानमत्सरादिकमान्तरं चिद्गतं द्वैतमपि सर्वेश्वरे न प्रसङ्गमर्हतीत्यर्थः । नन्वेकत्वसंख्याऽपि नास्ति । कुतः सजातीयविजातीयभेद इति अर्थ इति न वाच्यम् - "एष सर्वज्ञ एष सर्वेश्वरः" इत्यदिभिः ज्ञानेश्वर्यादिगुणानां प्रमाणान्तराप्रतिपन्नानाम् , कृत्स्नस्य जगतः तद्विभूतित्वस्य च विहितत्वात् । विहितस्य च पर्यवसानम् । एवमेकस्यैवाभावे द्वयादेः का प्रसक्तिरिति द्वैतं कुत इत्युच्यते । मर्त्यं नास्ति इत्यादिकमपि तत्तनिषेधपरं सत् सर्वशून्यत्वमेव ख्यापयति । न भवतीत्यनुक्त्वा नास्तीति प्रयोगः अत्यन्ताभावे ह्यावेदयति ; न तु भेदम् । एवञ्चोपक्रमे, न सन्नासन्न सदसत् इतीदमपि सदादिसर्वनिषेधपरमेव । तृतीयखण्डारम्भे असदित्येतदपि अभावार्थकमेव; तथा प्राचां व्यवहारदर्शनात् । अत एव निर्वाणमनुशासनमिति निर्वाणपदमपि साधु संगच्छते । निर्वाणो दीप इत्यादाविव निर्वाणं ह्यभाव एव । स एषानुशास्यमान इति तदर्थः । अतः शून्यवाद एव सुबालश्रुत्यर्थ इतीदृशीमाशङ्कामुपक्षिपति नन्वित्यादिना । नन्विति प्रश्नद्योतकम् । अर्थ इत्यन्तेन प्रश्नसमाप्तिः। इति न वाच्यमिति तत्खण्डनम् । ननु विहितस्य निषेधायोगादिति कथम् ? एकस्मिन् काले स्थितस्य कालान्तरे निषेधरूपशून्यवादे दोषाभावात् । सर्वज्ञ इत्यादिना प्रस्तुतस्यैव अतः परमित्यादिनाऽनुवादपूर्वकं पश्चात्काले लयात्मेति लयो वर्ण्यते इत्यस्तु इत्यत्राह अनेकेत्यादि। छान्दोग्ये, 'सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम् । तद्धैक आहुरसदेवेदमग्र आसीदेकमेवाद्वितीयम्; तस्मादसतः सज्जायत इति । कुतस्तु खलु सोम्यैवं स्यादिति होवाच ' इत्येवं कालविशेषे शून्यमात्रपरिशेष इति वादस्यापि खण्डनेन सद्रूपवस्तुसद्भावस्य प्रलयेऽपि स्थापनेन सत्कार्यवाददर्शनात् एवम्भूतनानाश्रुतिसिद्धार्थबाधेन शून्यवादस्य श्रुत्यर्थत्व- वर्णनायोगात् । एवं शून्यवादेऽपि अभावोऽस्ति न वा । नास्ति चेत् सतः सद्भाव इष्टो भवति । अभावोऽस्ति चेत् , स एकोऽनेको वा । अभावे संख्या न भवतीति चेत् तत् अनुभवविरुद्धम् । अस्ति चेत्, एकत्वं नास्ति द्वैतं कुत इत्यादिकमनुपपन्नमित्यादिकमपीह भाव्यम् । विहितस्य च निषेधायोगादिति । द्वैतं कुत इति वाक्यं न सर्वचत्वादिरूपद्वैतनिषेधकम् । तथा सति विधायकवाक्यस्यासत्यार्थप्रतिपादकतया अप्रामाण्यापत्तेः । एवमप्रामाणिकार्थप्रतियोगिकाभावस्य पारमार्थिकताया दुर्वचतया स्वयमप्यप्रमाणत्वापत्तेः । विहितायाः क्रियायाः निषेधे विकल्पेन वाक्यद्वयस्य प्रामाण्यम् । वस्तुनि विकल्पायोगात्तु एकतरस्याप्रामाण्यं दुर्वारम् । यदा यत्र यद्विधिः, तदा तत्र तनिषेधायोगेऽपि देशान्तरे कालान्तरे च तन्निषेधो न दोषायेति " .. सुबालोपनिषत् २३९ मर्त्यं नास्ति, अमृत कुतः? नान्तःप्रज्ञो नबहिःप्रज्ञो नोभयतःप्रज्ञो निषेधायोगात् । अनेकवाक्यप्रतिपन्नस्य एकवाक्येन बाधायोगात् । प्रथमवाक्यावगतस्य च चरमवाक्येन बाधायोगात् । गुणविशेषविधानस्य सामान्यशब्देन बाधायोगात् । विशेषनिषेधे सामान्यनिषेधसंकोचस्य युक्तत्वाच्च । अतो यथोक्त एवार्थः । मर्त्यं नास्ति अमृतं कुत इति । मर्त्यत्वं नास्ति ; अमृतत्वं कुतः । प्रसङ्गे सति हि प्रतिषेधः । मर्त्यत्वमिति सांसारिकस्वभावानामुपलक्षणम् । संसारित्वप्रसङ्गाभावात् परमात्मनो जीवात्मन इव तद्विनाशरूपममृतत्वं नास्तीत्यर्थः । एवं चिदचिद्वैलक्षण्यमुक्त्वा कल्याणगुणेषु प्रथमप्रतिपादितं सार्वज्ञ्यमादरातिशयात् प्रपञ्चयति नान्तःप्रज्ञ इत्यादिना । अन्तरेव प्रज्ञा यस्य सोऽन्तःप्रज्ञः । अव्भक्ष इतिवत् अवधारणगर्भोऽयं निर्देशः । नान्तःप्रज्ञः । बाह्यमपि जानातीत्यर्थः । नवहिःप्रज्ञः । न बहिरेव जानाति अपित्वन्तरपि जानातीत्यर्थः । कूपकच्छपः कूपाद्बर्हिन वेत्ति । भूतलस्थः पुरुषः कूपान्तर्गतं न जानाति । सर्वेश्वरस्तु नैवम् ; अपितु सर्वपदार्थानामन्तर्बहिश्च जानातीत्यर्थः । नोभयतःप्रज्ञः । यद्यपि चेत--तर्हि देशकाल विशषस्वीकारात् कथमेकत्वस्य द्वैतस्य वा निषेधः । कथन सर्वश्न्यवादः? नित्यञ्च सर्वज्ञत्वादिकं न कदापि तदधिकरण एवं निषेद्धुं शक्यम् । युक्त्यन्तरमाह अनेकेति । यद्यप्येकप्रमाणवाक्यप्रतिपन्नमप्यशक्यनिषेधम् । अथापि अनेकवाक्यप्रतिपन्नतया भूयसान्न्यायेन विधिरेव बलीयानिति भावः । असञ्जातविरोधत्वादुपक्रमप्राबल्यादप्येवमित्याह प्रथमेति । सामान्यनिषेधस्य विहितव्यतिरिक्त विषयकत्वस्यैव युक्तत्वादपि न विहितविशेषनिषेध इत्याह गुणविशेषेति । विशेष निषेधे सामान्यनिषेधस्य पर्यवसानादप्येवमित्याह विशेषनिषेध इति । न च विधिस्थल एवं छागपशुन्यायेन सामान्यविशेषपरता ; न निषेधस्थल इति वाच्यम् - तत्रापि, 'बार्ताकं न भक्षयेत् ,श्वेतवार्ताकं न भक्षयेत्' इत्यत्र विशेषनिषेधपर्यवसानस्य संप्रतिपन्नत्वात् । निषेधम्य प्रतियोग्यनुयोगिसापेक्षतया द्वैतसिद्धौ सर्वथा द्वैतनिषेधायोगात् विशेषजिज्ञासायां विशेषनिषेधस्योपजीव्यत्वात् । लोकपि तथा तात्पर्येण बहुलं प्रयोगदर्शनात् । ननु एकत्वं नास्तीत्यादेः, आनन्दमये लयं प्राप्तस्य जीवस्य आनन्दमयेन सह स्वरूपैकत्वं न भवति । राज्ञो भृत्यस्येवात्यन्तद्वैतं तु नतराम् । पूर्वमेव तस्यान्तर्यामितया अपृथक्थितेः । मुक्तस्य मर्त्यं मरणादि न भवति । अमृतं तु 'आभूतसंप्लवं स्थानममृतत्वं तु भाष्यते इत्युक्तं नतराम् । कर्माधीनजन्मन एवाभावेन मरणामृतयोरुक्तयोरप्रसक्तेः इत्यर्थोऽस्तु - नान्तःप्रज्ञ इत्यादिना च, 'अन्तःप्रज्ञा भवन्त्येते सुखदुःखमन्विताः' इत्युक्तवृक्षादिकरूपजन्मभेदा विष्णु- . . श्रीश्रुतप्रकाशिकाचार्यविरचितभाष्ययुक्ता सुबालोप. ५. नप्रज्ञानघनो नप्रज्ञो नाप्रज्ञः, अपि नो विदितं वेद्यं नास्ति । परिच्छिन्नरूपायपेक्षया अन्तर्गतब (अन्तर्ब?) हिर्भागौ विधेते, तथापि परमात्मनः सर्वगतत्वात् बहिर्भागो नास्ति ; तदभावात् तदपेक्षान्तर्भागश्च नास्तीति नोभयतःप्रज्ञः; अपितु सर्वगतः सर्वं जानातीत्यर्थः । नप्रज्ञानघनः न घनीभूतज्ञानः । धनत्वं बहुलत्वम् । बाहुल्यच्च प्रसृमरद्रव्यस्य करतलादिप्रतिहतिकृतम् । यथा रविकिरणादेः। अन्तःप्रतिहतिहेतुकधनीभावनिषेधात् प्रतिहतिः निषिद्धा भवति । अप्रतिहतज्ञान इत्यर्थः । नप्रज्ञः प्रकृष्टं ज्ञानं प्रज्ञा । अपरोक्षज्ञान प्रकृष्टज्ञानम् । इन्द्रिययोगाभ्यासादिजन्यज्ञानरहित इत्यर्थः । नाप्रज्ञः तथाऽपि न प्रकृष्टज्ञानशून्य इत्यर्थः । अपितु हेतुनिरपेक्षस्वाभाविकसर्वसाक्षात्कारवानित्यर्थः । नो विदितं वेद्यं नास्तीति । तस्य सर्वश्वरस्य विदितमतीतज्ञानविषयो नास्ति । वेद्यम् आगामिज्ञानविषयश्च नास्ति । किंतु -- 1 पुराणोक्ताः अन्तःप्रज्ञादिशब्दवाच्या जीवस्य न भवन्ति मुक्तावित्युच्यते, न प्रज्ञानघन इत्यादिना मुक्तस्य जाग्रत्सुप्तसुषुप्तवैलक्षण्यमुच्यते । अपि नो इत्यादिना च तस्य सार्वश्यम् | एतन्निर्वाणमिति च, 'निर्वाणमय एवायमात्मा ज्ञानमयोऽखिलः' इत्युक्तरीत्या आनन्दरूपता । तथाच आनन्दमये लीनस्य सार्वत्रिकसार्वकालिकज्ञानभोगसाम्यात् तदविशेषात् लयत्मतेति पूर्वोक्तविवरणरूपत्वमुपरितनसंदर्भस्येति चेन्न सर्वनयन इत्यादेः लयात्मेत्यन्तस्य परमात्मपरत्वात् , नान्तःप्रज्ञ इत्युपरितनप्रथमान्तानामपि तत्परत्वैचित्यात् मध्यवाक्यस्यापि तद्विषयकत्वस्यावश्यकत्वात् । अन्यथा एकत्वं नास्ति इति अद्वैतमतनिषेधः ; द्वैतं नास्तीति द्वैतमतनिषेधः ; तेन विशिष्टाद्वैतमतसिद्धिरित्यादिकथनस्याप्यापत्तेः । नान्तःप्रज्ञ इत्यादौ अस्तीत्यप्रयोगात् नञो भेद एवार्थः, न संसर्गाभावः । एवं तादृशतादृशज्ञातृभेदे कथिते सर्वथा अज्ञत्वमापतेदिति नाप्रज्ञ इति तन्निषेधः कृतः। तर्हि कियत् तज्ज्ञानमित्यत्र सर्वविषयकमिति अपि नो विदितमित्यादिनोच्यते । ननु नाप्रज्ञ इत्यत्र प्रज्ञा नाम प्रमा। अप्रज्ञत्वं भ्रान्तत्वम् । तन्निषेध इत्यर्थोस्तु' इति चेत् - अत्यन्ताप्रसक्तनिषेधस्तदा स्यादिति । अपि नो विदितमित्यत्र वर्तमानवेदनविषयनिषेधाभावा, सुबालोपनिषत् इत्येतनिर्वाणमनुशासनम् । इति वेदानुशासनम् । इति वेदानुशासनम् ।। इति सुबालोपनिषदि पञ्चमः खण्डः ।। 400- सर्व नित्यज्ञानगम्यमित्यर्थः । इत्येतन्निर्वाणमनुशासनम् । एवं सर्वेश्वरस्य गुणविभूतिप्रकर्षवैशिष्टयविषयमिदमनुशासनं मोक्षहेतुः । इति वेदानुशासनम् वेदपुरुषस्योपदेशः । अभ्यासः समाप्तिद्योतकः ; आदरकृतो वा ॥ इति श्रीहरितकुलतिलकवाग्विजयिसूनोः श्रीरङ्गराजदिव्याज्ञालब्ध- वेदव्यासापरनामधेयस्य श्रीसुदर्शनार्यस्य कृतिषु सुबालोपनिषव्द्याख्याने पञ्चमः खण्डः ।। * ॥ श्रीसुदर्शनार्यमहादेशिकाय नमः ॥ || शुभमस्तु ।।

एतदुपरि इदं भाष्यं नोपलभ्यते । तावता एतदुपरि नेयमुपनिषदिति तु न मन्तव्यम् । प्रत्यक्षविरोधात्; एतद्भाष्यश्रीभाष्यादिविरोधाश्च । उपरितनानि वाक्यानि हि तत्रतत्रोदाहृतानीति । न सर्वनिषेधे तात्पर्यम् । तत् सिद्धं परमात्मनः सर्ववैलक्षण्यप्रतिपादकमिदं सर्वमिति । इतः पर सुबालोपनिषदि एकादश खण्डाः शिष्यन्ते। तेषां भाष्यादर्शनात् परिष्कारमात्रं भविष्यति । विवरणकृतां न्यासार्याणां प्रणम्य पदाम्बुजे विनतनिखिलाचार्य श्रेणिर्विधित्सति विस्तरम् । अनधिगतवान् अन्यां व्याख्यामशेषपरिष्कृति- प्रवणहृदयः षष्ठात् खण्डात् स्वकीयकृतेर्मनाक् || 3 २४२ - श्रीवीरराघवाचार्यविरचितपरिष्कारयुक्ता सुबालोप. ५. प्रथमे खण्डे नसन्नासन्नसदसत् किश्चित् प्रलयकालस्थितं प्रत्यबोधि । तदेव सृष्टिपश्चाद्भाविनं प्रलयमुपवर्ण्य, परस्तान्नसन्नासनसदसदिति अन्ववादि । तत्र, - दिग्देशकाले. ध्वस्तातिः' इति पाणिनिस्मरणात् कालार्थकत्वस्यापि संभवात् परस्तादित्यस्य, 'तमः परे देव एकीभवती'त्युक्तैकीभावानन्तरकाले इत्यर्थान्नीकारे, येन देवेनैको भावः तमस उक्त, स एव नसन्नासन्नसदसदित्युक्त इति प्रतीयत एव । तमसस्तत्रैकीभूततया देवस्यैव प्राधान्यात् तस्यैव नसदित्यादिना ग्रहणौचित्यात् । प्रथमखण्डे नसदित्यादिनोक्तादेव, 'तस्मात् तमः संजायत' इति तमआविर्भावोक्तेश्च । परस्तादित्यस्य , 'आदित्यवर्णं तमसः परस्तात्' इत्यादिश्रुतिशैलीमनुरुध्य देशपरत्वेऽपि, प्रकृतिमण्डले सृष्टिं विधाय विहारपरः परो देवः प्रलये एतव्द्यापारादुपरतः परस्तात् नसदित्याद्युक्त प्रकारेणावतिष्ठत इत्युक्तं भवति । एतावता स परो देव इति प्रतिपन्नम् । तृतीयखण्डे स एव चेतनाचेतनवैलक्षण्येन मन्तव्यात्मत्वेनापदिष्टः । तदेवात्मत्वमुपपादयितुं प्रवृत्य चतुर्थे हृदयान्तः तस्य स्थिति मनसि निधाय जीवस्य जाग्रदाद्यवस्थाः कथयित्वा, तत्र ग्राह्यग्राहकादिषु सर्वत्रायमात्माऽस्ति, हृदयाकाशे चेति तादृशात्मोपासनं प्रञ्चितम् । अथ तस्येतरवैलक्षण्यमुपवर्णितम् , 'एष सर्वज्ञ' इत्यादिना । 'षाडगुण्याद् वासुदेवः पर इति स भवान् मुक्तभोग्यो बलाढ्यात् बोधात् संकर्षण सन् हरसि वितनुषे शास्त्रमैश्वर्यवीर्यात् । प्रद्युम्नः सर्गधर्मौ नयसि च भगवन् शक्तितेजोऽनिरुद्धो बिभ्राणः पासि तत्त्वं गमयसि च तथा व्यूह्य रङ्गाधिराज ॥ इत्युक्तरीत्या द्विकद्विकरूपेण विभक्तगुण मध्यं ज्ञानम् , ऐश्वर्यम् , पालनसामर्थ्यञ्च सर्वज्ञ इत्यादिना निर्दिश्य तेन व्यूहत्रयमुपक्षिप्य स एवान्तर्याम्यात्मा सर्वष्टिस्थितिसंहारकारणमित्युपपाद्य मुक्तौ लयोऽपि तत्रैवेत्युपरि उपदिष्टम् । स च जगन्निमित्तोपादानभूतो मोक्षप्रदः परो देव आनन्दमयः, स यश्चायं पुरुष, यश्वासारादित्ये, पुण्डरीकाक्षः पुरुषोत्तमो नारायण इति च तत्र सुबोधमेव । अथापि उक्तोपासनफलभूतपरमपदप्राप्तिप्रकारपरिशीलनार्थमुपरि प्रवृत्तेयमुपनिषत् षष्ठे खण्डे परमपदस्वरूपमुपवर्णयन्ती पूर्वोक्तं कारणं नारायण इति च मुक्तकण्ठमाह । तेन तत्स्थानमेव परमं पदमिति प्रतिष्ठापितं भवति । तदा च परस्तान्नसदित्यत्र परस्तात्पदार्थोऽपि स्फुटं प्रदर्शितो भवतीति । तत्र कोऽसो देवः परस्तात् स्थितः । यदि च स परस्तात् स्थितः, तदा तदाधारदेशादेः सद्भावावगमात् असदेवेदमग्र आसीदित्यादि कथम्? अथ सर्वसृष्ट्यारम्भे स देशो नास्ति, तर्हि तदाधारकः स देवोऽपि नास्तीति अन्यदेव किञ्चित् जगत्कारणं वक्तव्यम् । कारणं तु ध्येय सुबालोपनिषत् २४३ , ॥ अथ षष्ठः खण्डः ।। नैवेह किञ्चनाग्र आसीदमूलमनाधारम् । इमाः प्रजाः प्रजायन्ते दिव्यो देव एको नारायणः । इति श्रवणात्, तदेव मुक्तये उपास्यम् , न तु प्रागुक्तो देव इत्याशङ्कायाम् -, न सृष्ट्यारम्भकाले सर्वत्र पदार्थासत्त्वम् , नापि तस्माद देवादन्यः कारणम् , येनान्योपासनं प्रसृजेत । स एव तु देवः सृष्टिस्थितिसंहारकारणमिति दशमखण्डपर्यन्तेन भागेनोपदिश्यते नैवेहेति । वाक्यमिदम् अन्तर्याम्यधिकरणे श्रीभाष्ये उपात्तम् । इह तमोमण्डले | अमूलमिति अकारणकोक्तत्वपि आधारसापेक्षनित्यपदार्थान्तरवत् साधारत्वप्रतीतिः स्यात् , तद्वयवच्छेदाय अनाधारमिति ! उत्पत्तौ स्थिती च परसापेक्षकार्यवस्तुविलक्षणम् , स्थितौ परसापेक्षनित्यपदार्थविलक्षणश्च यत् प्रथमकारणम् , तत् इह प्रकृतिमण्डले किञ्चिद्रूपेण नासीदित्यर्थः । तथा च नित्यविभूती तस्यानेकात्मना तदाऽवस्थानेऽपि प्रकृतिमण्डले तथावस्थानाभावात् असद्वा इदमग्र असीदिति प्राकृत कार्यात्मना दृश्यमानस्यैतन्नामरूपविभागराहित्यवर्णनमुपपन्नम् । परस्तादित्युक्तो देशश्च न कदाऽपि जायते, नापि नश्यति ; नापि तस्य प्रकृतं देवं प्रति आधारता; अनाधारकत्वात । प्रत्युत स देशोऽपि तद्देवधार्य एव । कामं तु तदीयो दिव्यमङ्गलविग्रहः तद्दंशाधारको भवितुमर्हति । तावता न काचित् क्षतिरित्युक्तं भवति । अत्र किञ्चिदिति पदं, इमाः प्रजाः प्रजायन्त इति वाक्यविवक्षितकार्यान्तर्गतकिञ्चित्परम् । इमाः प्रजाः प्रजायन्त इत्यत्र तत इति पूणीयम् । जनिकारणं स्पष्टं निर्दिशांत दिव्यो देव एको नारायण इति । यद्वा प्रजायन्त इत्यन्तस्य पृथग्वाक्यत्वं विनैव निर्वाहे वाक्यभेदो न युक्तः । यदाहुः, 'संभवत्येकवाक्यत्वे वाक्यभेदस्तु नेष्यते ' इति । अतः, 'दिव्यो देव एको नारायणः इमा: प्रजाः प्रजायन्ते' इतीदमेकं वाक्यम् । न च प्रजायन्त इति बहुवचनानुपपत्तिः ; · सुवर्णं खदिराङ्गारसवर्णे कुण्डले भवतः' इति विधेयानुसारेणापि तिड्डिभक्तिवचनप्रयोगस्य महाभाष्ये दर्शितत्वात् । उदाहतञ्चेदं न्यायपरिशुद्धौ । अत्र इमाः इति प्राकृतपदार्थं निर्दिश्य कारणे तद्वैलक्षण्यं दिव्य इत्यादिना दर्शितम् । दिवि नित्यविभूतौ भवो दिव्यः । परस्तादिति प्रागुक्तविवरणमेतत् । देव इति परे देवे इति प्रागुक्तपरामर्शः । प्रजारूपेण जननं तस्य लीलायै केवलम् । एवं जायमानोऽपि द्योतमान एव, अकर्मवश्यत्वादित्युच्यतेऽनेन । ब्रह्मरुद्रादीनामीदृशं देवत्वं नास्तीति एक इत्यनेनोक्तम् । अयमेक एव देवः ; अन्येषां तु जीवत्वात् देवत्व न पुष्कलनिति च भावः । उपादानातिरिक्तनिमित्तकारणव्यवच्छेदो वा एक इति । देवान्तरशङ्कां दूरत एव निरस्यता नामावशेषेण तं निर्दिशति नारायण इति । एलृतन्नामार्थविशेषाश्च रहस्यमयेजनुसंधेयाः । . २४४ श्रीवीरराघवाचार्यविर रचितपरिष्कारयुक्ता सुबालोप. ६. चक्षुश्च द्रष्टव्यं च नारायणः । श्रोत्रश्च श्रोतव्यं च नारायणो घ्राणं च घ्रातव्यं च नारायणो जिह्वा च रसयितव्यश्च नारायणः । त्वक् च स्पर्शयितव्यश्च नारायणो मनश्च मन्तव्यश्च नारायणो बुद्धिश्च बोद्धव्यश्च नारायणोऽहङ्कारचाहङ्कर्तव्यश्च नारायणश्चित्तश्च चेतयिव्यश्च नारायणो वाक् च वक्तव्यश्च नारायणो हस्तौ चादातव्यश्च नारायणः । पादौ च गन्तव्यञ्च नारायणः । पायुश्च विसर्जयितव्यश्च नारायणः । उपस्थश्चा- नन्दयितव्यञ्च नारायणः । धाता विधाता कर्ता विकर्ता दिव्यो देव एको नारायणः । आदित्या रुद्रा मरुतो वसवोऽश्विनावृचो यजूंपि सामानि मन्त्रोऽग्नि- राज्याहुतिर्नारायणः । उद्भवः संभवो दिव्यो देव एको नारायणः । पूर्व ग्राहकेषु चक्षुरादिषु, ग्राह्येषु च दृष्टव्यादिषु यस्यात्मन उपासनमुक्तम् , सोऽयमेव नारायण इत्याह चक्षुश्चेत्यादिना । एवञ्च प्रजारूपेणेव चक्षुरादरूपेण स जात इहेति ज्ञापितं भवति । यद्यपि मनोबुद्ध्यहङ्कारचित्तशब्दाः एकस्यैवान्तःकरणस्यावस्थाभेदविशिष्टस्य वाचकाः इत्युक्तं श्रीभाष्ये, 'अध्यवसायाभिमानचिन्तावृत्तिभेदात् मन एव बुद्धयहङ्कारचित्तशब्दैर्व्यपदिश्यते' इति - तथान्यत्र पूर्वखण्डभाष्यगतिरेवानुसर्तव्या । धाता सर्वस्य स्रष्टा। विधाता श्रुत्यादिरूपशासनकर्ता । कर्ता पुण्यपापोदासीनरूपजीवकर्मप्रधानकर्ता । विकर्ता तज्जनित जैवसुखदुःखानुरूपलीलारसानुभावी । हेयसुखदुःखानुभवरूपविकारस्तु न तस्य भवति । आरोपस्तु स्यात् । यथोक्तं नामसहस्रभाष्ये, "स्वार्थहर्षशोकाद्यभावेऽपि परार्थतत्प्रसक्तिरदोषः" इति । अर्थः = फलम् । प्रसक्तिः = आरोपः । परफलभूतदुःखाद्यारोपमानं भगवता स्वस्मिन् क्रियत इति तदर्थः । आराध्य देवता-तत्प्रतिपादकवेद तदाराधनादीनामपि तन्मयत्वमाह आदित्या इत्यादिना ! उद्भवः उत्पत्तिस्थानम् ; संभवः प्रलयस्थानम् : 'प्रभवप्रलयस्थान' मिति गौतोक्तेः । अथवा उद्भवः अचेतनगतः स्वरूपविकारः। संभवः चेतनस्य स्वभावविकारो देहप्राप्त्यादिः । लोके मातापित्रादिभावेन । सुबालोपनिषत् २४५ माता पिता भ्राता निवासः शरणं सुहृद्गतिनारायणः । विराजासुदर्शनाजितासोम्यामोघाकुमाराऽमृतासत्यामध्यमानासीरा शिशुरासूरासूर्यास्वरा ( शिशुसूर्याऽसुराभास्वती ? ) विज्ञेयानि नाडीनामानि दिव्यानि । गर्जति गायति वाति वर्षति वरुणोऽर्यमा चन्द्रमाः कला कलिर्धाता ब्रह्मा प्रजापतिर्मघवा दिवसाचार्धदिवसाश्च कलाः कल्पाचोर्ध्वश्च दिशश्च सर्व नारायणः ॥ . मिषतां तद्भावः कर्माधीनः कदाचित्त्कश्चेति सोपाधिकः ; नारायणस्य तु निरुपाधिक इत्याह मातेत्यादिना । ननु न स्वरूपेण मातृत्वादिकामहोच्यते ; किंतु लोके मात्रादिरूपेण प्रतिपन्नानां नारायणान्तर्यामिकत्वम् ; चक्षुश्च द्रष्टव्यश्चेत्यादिना अन्तर्यामित्वनिबन्धनस्य सामानाधिकरण्यस्यैव प्रक्रमात् । एवमेव चोपबृंहितमिदं गीतासु- 'पिताऽहमस्य जगतो माता धाता पितामहः।' गतिर्भर्ता प्रभुः साक्षी निवासः शरणं सुहत.' इति इति चेत् --- स्वरूपेण मातृत्वादिपरमप्युपबृंहणमस्ति : यथा नारशब्देन जीवानां समूहः प्रोच्यते बुधैः । तेषामयनभूतत्वान्नारायण इहोच्यते ॥ तस्मानारायणं बन्धुं मातरं पितरं गुरुम् । निवासे शरणचाहुर्वेदवेदान्तपारगाः ॥' इति । अत एव नामसहस्रभाष्ये शरणपदभाषणावसरे एतद्वक्यमुपात्तम् , 'निवासः शरणं सुहृद् गतिनारायणः' इति । एतदनुसारेणैव पूर्व धाता विधातेत्यादीनामपि साक्षादेव सामानाधिकरण्यं स्वीकृतम् , यत्र बाधः तत्र परं परम्परयेति कृत्वा । मात्राद्यनुकूलजनान्तर्यामित्वमिव प्रतिकूलान्तर्यामित्वमप्यस्य अविशिष्टमिति क एतद्वर्णनकृतो विशेषः । साक्षादन्वव्यर्थविशेषकथने च महिमातिशयः प्रदर्शितो भवति ; अन्येषां मातृत्वादिकमेतदधीनमित्यर्थोऽप्यर्थसिद्धो भवतीति तादृशोपबृंहणभावः । सर्वेन्द्रियकन्दभूतहृदयसंबन्धिन्यो याः चक्षुरादिनाब्य आत्माधारत्वेन प्राड् निर्दिष्टाः यो नाड्यामिति, तासामपि नारायणात्मकत्यविवक्षया तासां नामानि पठति विराजेति । 'तपाम्यहमहं वर्षं निगृह्णाम्युत्सृजामि च' इत्युक्तरीत्या सर्वं कार्यं तदधीनमित्युच्यते गर्जतीत्यादिना। प्रधानदेवतानां प्रकृति प्राकृतानामिव कालपरिणामादीनामप्यविशेषं तदन्तर्यामिकत्वमुच्यते वरुण इति । कला चन्द्रकलादिः। कलिः अन्तिमयुगदेवता । न केवलमेतत्सर्गा- २४६ श्रीवीरराघवाचार्यविरचितपरिष्कारयुक्ता सुबालोप. ६. पुरुष एवेदं सर्वं यद् भूतं यच्च भव्यम् । उतामृतत्वस्येशानो यदन्नेनातिरोहति ।। तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः । दिवीव चक्षुराततम् ।। तद्विप्रासो विपन्यवो जागृवांसः समिन्धते। विष्णोर्यत् परमं पदम् । तदेतन्निर्वाणानुशासनम् । इति वेदानुशासनम् । इति वेदानुशासनम् । ॥ इति सुबालोपनिषदि षष्ठः खण्डः ।। न्तर्गतम् , पूर्वोत्तरसर्वसर्गादिगतमधि स इत्युच्यते पुरुष इति । एवं तावत् प्राकृतप्रपञ्चाभेदनिर्देशमुखेन प्रपञ्च प्रति आत्मत्वं तदीशानवादिरूपमुपक्षिप्य परस्तादिति प्रागुक्तपरमपदैश्वर्यमपि तस्य विस्तृणाति उतेति । तत्र नामरूपविभागभाजां बहूनां सद्भावादेव एतत्खण्डारम्मे इहेति निर्देशः तद्वथावृत्तये कृत इति ध्येयम् । अमृतत्वस्येशानः मोक्षप्रदः । यद्वा न विद्यते मृतत्वं कस्यापि यत्र, तत स्थानममृतत्वम् । तस्येशान इति । यत् अमृतत्वम् अन्ने प्राकृतभोगे सति नातिरोहति नातिशयेन भवति । प्रकृतिमण्डलेऽपि प्रत्यक्षितपरतत्त्वानां प्रशमितराग- द्वेषादिकालुष्याणाम् , अमृतत्वञ्चानुपोष्य ' इति सूत्रितम् , 'अमृत इह भवती' ति श्रुतं किञ्चिद्रूपममृतत्वमस्तीति विमृश्य अति इति प्रयुक्तम् । यद्वा अमृतत्वाख्यं परं पदम् अन्नेन, त्रैगुण्यं षड्गुणाढ्य च द्विधान्नं परिकीर्तितम् । त्रैगुण्यमन्ने बद्धानामितरेषामथेतरत्' इत्युक्तेन भगवद्रूपेण ज्ञानशक्त्यादिगुणषट्कपूर्णेनान्नेन अतिरोहति अधिकं प्रतिक्षणमेधते इत्यर्थः । तस्य स्थानस्य सदा पश्यत्सूरिसंकुलत्वमाह तदिति । तदिति अप्राकृतार्थकम् । तेन विष्णुपुराणोक्त (२.८.) ध्रुवाधारभूत सत्यलोकार्वाचीन-प्राकृतविष्णुपरमपदरूपसंनिकृष्टलोकव्यावृत्तिः । सदेति मुक्तव्यावृत्त्या सूरय इति निलसूरीणामेव ग्रहणम् । परमपदं वर्णयति दिवीति । दिवि अन्तरिक्षे आततं व्याप्तं चक्षुः जगच्चक्षुः सूर्य इव ; ज्योतिर्मयमिति यावत् । एवं मुक्तसेव्यमानमपि तदित्याह तदिति । तत् तत्र बहुश्रुतिप्रसिद्धे, विप्रासः, 'विष्णु क्रान्तं वासुदेवं विजानन् विप्रो विप्रत्वं गच्छते तत्त्वदर्शी' इति तत्त्वज्ञानसंपत्त्यश्रीनविप्रभावा:, 'श्रोत्रियस्य चाकामहतस्य' इत्युक्ताः क्रमेण प्राप्तपरमपदाः विपन्यवः विविधपनायनपरायणाः जागृवांसः अत्यन्ताविर्भूतबोधाः समिन्धते परिपूर्णब्रह्मानुभवपरीवाहभूतकैङ्कर्यारर्थादृतानन्तदिव्यदेहा दीव्यन्ति, यदेव विष्णोः परमं प्रकृष्टान्तररहितं पदम् , अन्यानि तु विष्णुपदाने अर्वाचीनानीति । एवभिह पूर्वोपदिष्टोपासनप्राप्यं परमपुरुषस्य विष्णोर्नारायणस्य नित्यं स्थानं असद्वा इत्यादिपूर्वोक्तश्रुत्यविरोधेन श्रावितम् ।। इति श्रीवात्स्यसच्चकवर्ति वीरराघवाचार्यकृतिषु उपनिषद्भाष्यपरिष्कारे सौबालषष्ठखण्डपरिष्कारः ।। सुबालोपनिषत् . ॥ अथ सप्तमः खण्डः ।। अन्तश्शरीरे निहितो गुहायामज एको नित्यः यस्य पृथिवी शरीरम् , यः पृथिवीमन्तरे सञ्चरन् , यं पृथिवी न वेद; यस्यापः शरीरं योऽपोऽन्तरे सञ्चरन् यमापो न विदुः यस्य तेजः शरीरं यस्तेजोऽन्तरे सञ्चरन् यं तेजो न वेद; यस्य वायुः शरीरं योवायुमन्तरे सञ्चरन् यं वायुर्न वेद; ननु प्रथमखण्डे, यस्य तमसः प्रलये देवे एकीभावः, तस्मात् भूतागुत्पत्तिर्वर्णनात् तमस- एव उपादानत्वं प्रतीयते । देवस्य तु, ' मृत्युमसृजन्' इत्युक्तरीत्या निमित्तत्वम् । तृतीयखण्डे असद्वा इत्यत्रापि तस्योपादानत्वे न स्पष्टम् । पञ्चमखण्डे च चक्षुर्द्रष्टव्यादिसर्ववस्तुगततया ततो भिन्नत्वेनैव स आत्मा निर्दिष्टः ! षष्टे तु देवे सर्वकार्याभेदवर्णनात् कार्याभिन्न कारणं प्रतीतं तत् उपादानमिति च ज्ञेयं भवति । न च चक्षुरादिषु वर्तमानत्वेन प्रागुक्तस्य तदभेदः संभवति, येन समानाधिकरणनिर्देशो मुख्यः स्यादित्याशङ्कायाम्-~-सर्वस्यापि वस्तुनः तं प्रति शरीरत्वात् , शरीरवाचिनाच्च शब्दानां शरीरिपर्यन्तार्थकत्वस्य लोकवेदसंप्रतिपन्नत्वात् सामानाधिकरण्यं मुख्यमेव । अतः तत्तद्वस्तुविशिष्टं ब्रह्म कार्य कारणञ्च भवतीति हेतोः षष्ठदर्शितमुपादानत्वमप्युपपन्नमिति बुबोधयिषया सर्वस्य तच्छरीरत्वं प्रपञ्चयति सप्तमे अन्तश्शरीर इति । जायमानानां प्रजानां सर्वासां शरीरिस्यान्तः हृदयमुहायामस्य वर्तमानत्वात् अस्य शरीरस्य तत्रत्यस्य प्रत्यगात्मनश्च तं प्रति शरीरत्वात् , ' इमाः प्रजायन्ते दिव्यो देव एक' इति सामानाधिकरण्यमुपपन्नम् । अस्मिन् शरीर इव, येषामिदं संघातरूपम् , तेषु पृथिव्यादिभूतचक्षुरादिकरणेषु सकारणेष्वपि तच्छरीरत्वमविशिष्टमिति सर्वमपि सामानाधिकरण्यं ममिति भावः । न केवलं शरोरतया सर्वप्रतिपन्नवस्तुमात्रे तस्य आत्मतया स्थितिः, कार्यकारणात्ममु सर्वेषु पदार्थष्वपि तस्य तथाभाव इति ज्ञापयितुं सृष्टिक्रमव्युत्क्रमेण पृथिव्यादि - प्रधानान्तसर्वविवक्षया प्राधान्येन केषाञ्चित् तच्छरीरन्वमाह यस्य पृथिवीत्यादिना। बृहदारण्यके काण्वमाध्यन्दिनभेदेन द्विविधेऽपि अन्तर्यामिब्राह्मणे किञ्चिदभेदेनायमर्थ एव प्रत्ययादि । एषां पर्यायाणां शरीरात्मभावप्रतिपदनार्थप्रवृत्तत्वात् शरीरमिति तस्य प्रथमतो निर्देशः । तत्र शरीरमावे परमात्मनः (तत्तद्वस्त्वभावदेशवर्तित्वरूप) बहिर्वर्तित्वांशस्याप्रयोजकतया अन्तर्वर्तित्वमात्रमाह यः पृथिवीमन्तरे सञ्चरन् इति । पृथिवीमन्तरे अन्त पृथिव्याम् । सप्तम्यर्थे द्वितीया; ' य एतस्मिन् सर्वस्मिन्नन्तरे संचरती' ति पूर्वानुसाररात् । सञ्चरन्निति तिष्ठन्नित्यर्थकम् ; विभुनः परमात्मस्वरूपस्य चलनायोगात् । अन्तर्वर्तित्वञ्च यद्देशावच्छेदेन पृथिव्यादिकमस्ति, तत्र देशे सर्वत्र तेन सह वर्तमानत्वम् , आत्मनोऽन्तरेऽपि स्थितेर्वक्तव्यत्वादित्यन्यत्र विस्तरः । यं पृथिवी न वेदेति । प्रत्यक्षायोग्यस्यानुपलम्भमात्रेण न निषेध इति व्यक्तये एतदुक्तिः। ननु देवतारूपपृथिव्याः वेदितृत्वयोग्यता स्यात् । अचेतनायास्तु पृथिव्याः तदभावात् किमर्थं न वेदेत्युक्तिरिति चेत्- 1 २४८ श्रीवीरराघवाचार्यविरचितपरिष्कारयुक्ता [सुबालोप. ७. यस्याकाशः शरीरं य आकाशमन्तरे सञ्चरन् यमाकाशो न वेद ; यस्य मनः शरीरं यो मनोऽन्तरे सञ्चरन् यं मनो न वेद; यस्य बुद्धिः शरीरं यो बुद्धिमन्तरे सञ्चरन् य बुद्धिर्न वेद, यस्याहङ्कारः शरीरं योऽहङ्कारमन्तरे सञ्चरन् यमहङ्कारो न वेद : यस्य चित्तं शरीरं यश्चित्तमन्तरे सञ्चरन् यं चित्तं न वेद; यस्याव्यक्तं शरीरं योऽव्यक्तमन्तरे सश्चरन् यमव्यक्तं न वेद; यस्याक्षरं शरीरं योऽक्षरमन्तरे सञ्चरन् यमक्षरं न वेद; यस्य मृत्युः शरीरं यो मृत्युमन्तरे सञ्चरन् य मृत्युन वेद; एष सर्वभूतान्तरा-


परमात्मवेदनाविषये अचेतनतुल्यं चेतनस्याप्यसामर्थ्यमिति ज्ञापनार्थमेतदुक्तिरिति । भूतगकथनं तन्मात्रोफ्लक्षणम् । मनआदिचतुष्टयमप्येकान्तःकरणप्रभेदः । पूर्ववत, महदहङ्कारग्रहणं वा तत्कथनमिन्द्रियान्तराणामप्युपलक्षणम् । अत्र आत्मपर्यायो नोक्त , स बृहदारण्यके,य आत्मनि' इति, यो विज्ञाने' इति चोक्त इहापि ग्राह्यः । न चाक्षरपदेनेह आत्मनिर्देश एवेति वाच्यम् -- अचेतनमध्यपाठेन तदयोगात् । अक्षरात् परतः परः' इति अक्षरशब्दस्य अचेतनेऽपि प्रयोगात् । पूर्वम्, 'अक्षरं तमसि लीयत' इत्युक्त्या अक्षरस्य तमसि लयार्हाँचेतनविषयत्वावसायाञ्च । न हि चेतनोऽचेतने लीयते । न च लीयमानस्य तस्य क्षरत्वात् अक्षरत्वं कथमिति वाच्यम् - अचेतनसंबन्धिपरिणामान्तरात् पूर्वं न क्षरतीत्येतावता तद्वाचोयुक्तेः । अस्तु वा- तमोदशायां तदत्यन्तमस्फुटमभूत् । द्रव्यमिदं चेतनाचेतनात्मकमिति विवेकार्हता ततोऽस्तीति लक्षणया अक्षरपदेन तदुक्तिरिति । तदुक्तं प्राक् भाष्य एव, “चिद्गर्भवस्तुनि अक्षरशब्द उपचरितः" इति । एवंसति चेतनविशिष्टाचेतनस्य परमात्मशरीरतक्तो विशेषणेऽपि तत् उक्तं भवतीति कथ्यतामिति चेत्--काममस्तु । एवम् ' अन्तश्शरीरे' इति प्रथमवाक्येऽपि आत्मनां शरीरत्वमभिप्रेतं स्यात् ; गुहायामिति जीवग्रहणसंभवात् । एवम् , 'सर्वभूतान्तरात्मा' इति वक्ष्यमाणपदेनापि तत्सिद्धिः । मृत्युरिति स्थानप्रमाणात् तम उच्यते । 'तमः परे देव एकीभवति' इति प्रागुक्तमेव, मृत्युर्वै परे देव एकीभवतीति प्रसिद्धवन्निर्देक्ष्यते । ततोऽपि मृत्युस्तमः । तस्य मृत्युत्वं स्वयमविलयस्य सतः सर्वाचेतनपरिणामलयकरत्वात् नन्वेतान्ति चेत् अस्य शरीराणि, तर्हि तस्येदृशशरीरप्रापकाः पाप्मान परिसंख्यातुमशक्याः स्युः, तत्राह अपहतपाप्मेति । दिव्य इत्यनेन अप्राकृतदिव्यमङ्गलविग्रहसद्भाव एव एतच्छरीरभावोऽपि केवलतदिच्छाकृत इति भावः । इमं प्रपञ्चपरमात्मनोः शरीरात्मभावं वेदान्तप्रतितन्त्रसिद्धान्तमबुध्यमानाः प्रायो भेदश्रुतित्यागेन अभेदम् , अद्वैतश्रुतीरुपेक्ष्य भेदञ्चाद्रियमाणाः अपक्वबुद्धीन् भ्रामयन्ति । तस्मात् रहस्यमिदं न प्रस्मर्तव्यमिति अत्र श्रद्धाजननाय . सुबालोपनिषत् त्माऽपहतपाप्मा दिव्यो देव एको नारायणः एतां विद्यामपान्तरतमाय ददौ । अपान्तातमो ब्रह्मणे ददौ । ब्रह्मा घोराङ्गिरसे ददौ । घोराङ्गिरा रैक्वाय ददौ । रैक्वो रामाय ददौ । रामः सर्वेभ्यो ददौ । इत्येवं निर्वाणानुशासनम् । इति वेदानुशासनम् । इति वेदानुशासनम् ।। इति सुबालोपनिषदि सप्तमः खण्डः ॥ अथाष्टमः खण्डः ।। अन्तश्शरीरे निहितो गुहायां शुद्धः सोऽयमात्मा । प्रकृतार्थप्रापक गुरु परम्परामाह एतां विद्यामिति । ददावित्यत्र कर्वन्तराकथनात, चतुर्मुखस्यापि एतदनन्तरं ग्रहीतृतया वक्ष्यमाणत्व चौचित्यात् नारायणः कर्तत्यवमीयते । तस्य पूर्वप्रकृतत्वाच्च । अस्तु वा स एष इत्यारम्भं ददौ इत्यन्तमेकं वाक्यम् ; भेदे प्रमाणाभावात् । श्रीभाष्यादिषु नारायण इत्यन्तमात्र निर्देशः तावन्मात्रस्य तत्रोपयुक्तत्वात्। न तेन तत्र वाक्यसमाप्तिप्रसक्तिः । अपान्तरतमायेति । · अपान्तरतमो नाम वेदाचार्यः स उच्यते ' इति तस्यैव सर्ववेदवेदित्वं भारते भणितम् । तत्र हि, सांख्यस्य वक्ता कपिलः' इत्यादितत्तन्मतप्रवर्तकमहर्षीनपेक्ष्यास्य महिमा गमितोऽस्ति ] 'पाञ्चरात्रस्य कृत्स्नस्य वक्ता नारायणः स्वयम्' इति ततोऽतिशयितो नारायण एव, य इहापान्तरतमस्याचार्यो निर्दिष्टः इति । अपान्तरतमा इति भारतपाठः । एक्मत्यन्तरहस्यार्थभूतस्य शरीरात्मभववस्योपदेशेन पूर्वखण्डोक्तं सामानाधिकरण्यं निरूढम् । इति सौबालसप्तमखण्डपरिष्कारः । (-8) ननु सत्यस्मिन् शरीरात्मभावे सर्वमेतदुपपद्यते । स एव न स्वीकर्तुं शक्यते । तथासति अखिलहेयप्रत्यनीकत्वेनाभिमतस्य सकलहेयसंश्रयत्वप्रसङ्गात् । न च अपह्रतपाप्मा दिव्य इति तस्य दुःखहेतुभूतकर्मविरहवचनान्नायं प्रसङ्ग इति वाच्यम्-कर्माणां हि दु.खहेतुत्यम् आत्मनः शरीरसबन्धा पादनेन । तत्र यदि कर्मबलाद्वा अन्यथा वा शरीरपंबन्धविशेष प्राप्तः, तर्हि दुख्यत्वमर्जनीयम् । अन्तःशरीरे स्वेच्छया नियमनार्थं प्रविष्टस्यापि 3 पुरुषार्थयोगोऽवर्जनीयः । पूयशोणित दिमज्जने हि स्वेच्छाकरितमप्यपुरुषार्थ एव । ततश्चायं प्रश्नः समाधातुमशक्य एन लक्ष्यते यः खलु 'एको यस्यास्ति देहः स भवति विविधानन्तदुःखैकमोक्ता विश्वं देहः प्रमोश्चेत् स कथमतिपतत् विश्वदुःखनुभुतिम् ? इति । एवम् शङ्कायाम् 'शक्तयः सर्वभावानामचिन्त्याज्ञानगोचरा ' इति न्यायेन परं तत्त्वमिदं परमविलक्षणं शास्त्रप्रतिपन्नम् , न तत्र सामान्यतोदृष्टन्यायावतार इति तस्य सर्वदोषदुरत्वं मुक्तकण्ठं वक्तुमष्टमः खण्ड आरभ्यते । निहितो गुहायां शुद्ध इति । स्वयमयं निहितः 32 २५० श्रीवीरराघवाचार्यविरचितपरिष्कारयुक्ता [सुबालोप. ८. सर्वस्य मेदोमांसक्लेदावकीर्णे शरीरमध्येऽत्यन्तोपहते चित्रभित्तिप्रतीकाशे गन्धर्वनगरोपमे कदलीगर्भवन्निस्सारे जलबुदवच्चञ्चले निःसृतमात्मानमचिन्त्यरूपं दिव्यं देवमसङ्गं शुद्धं तेजस्कायमरूपं सर्वेश्वरमचिन्त्यमशरीरं निहितं गुहायाममृतं विभ्राजमानमानन्दं तं पश्यन्ति विद्वांसः । तेन लये न पश्यन्ति ।। इति सुबालोपनिषदि अष्टमः खण्डः

शरीरे, न मे दुखलेशप्रसक्तिरिति । तदयं शुद्ध एवेत्यर्थः । शरीरस्य दु खहेतुत्वौपयिकानि विशेषणान्यभिधाय तथात्वेऽपि हेयप्रतिभटत्वमुदमुपपादयति सर्वस्येत्यादिना । अत्यन्तोपहते तत्तदवयवोपनतैः रोगादिभिः मलमूत्रादिसंगेन चोपप्लुते । निसृतम् निश्शेषेण प्रविष्टम् । अन्तर्बहिर्याप्तम् । अचिन्त्यरूपम् अनुमानदूराद्भुतमङ्गल विग्रहम् । असङ्गम्। न मे कर्मफले स्पृहे ' त्युक्तप्रकारम् । तेजस्कायं ज्ञानस्वरूपम् । अरूपं रूपरसादिहेयरहितावरूपम् । अचिन्त्यम् स्वकीयदिव्यविग्रहवत् स्वयमप्यनुमानदूरम् । अशरीरम् स्वकर्मधीनशरीरविशिष्टविलक्षणम् । गुहायां हृदयाकाशे निहितम् अमृतम् एष ते आत्माऽन्तर्याम्यमृतः' इति अन्त:-स्थितादप्यमृतत्वेनोद्घुष्टम् अत्यन्तभोग्यभूतम् विभ्राजमानम् अनमन्नन्योऽभिचाकशीति' इत्युक्तरीत्या विशेषतो द्योत्तमानम् | न केवल मुक्तिमात्रम् ; दर्शनस्यापि संप्रतिपन्नत्वादत्र न संदेग्धव्यभित्याह आनन्दं तं पश्यन्तीति । गन्धर्वनगरं मेघमण्डले उत्प्रेक्षिता. नगराद्याकाराः । तद्वत् क्षणविशरणशीलस्यापि शरीरस्य चित्रभित्तिप्रतीवाशत्वमिति कश्चिदतिशयोऽस्ति । यथा भित्तेरभावे चित्रं न शक्यं लेखितुम् , तथा शरीराभावे हार्दों न शक्य उपासितुम् । अत स्तत्र गुहानिहितमुपासितं परिच्छिन्नं लये जाते न पश्यन्तीत्याह तेन लये न पश्यन्तीति : इदञ्च लयविषयकजिज्ञासोत्पादनाय आचार्येण प्रस्तुतम् । प्रक्ष्यति चेममेव विषयं समनन्तरमेव शिष्यो रैक्वः । वस्तुतः, लयपर्यन्तमेवमुपासनस्याऽऽवृत्तिरपेक्षितेति ज्ञापनायैतदुक्तिरिति भाव्यम् । इति सौबालाष्टमखण्डपरिष्कारः। सुबालोपनिषत् २५१ ॥ अथ नवमः खण्डः ।। अथ हैनं रैक्वः पप्रच्छ ---- भगवन् ! कस्मिन् सर्वेऽस्तं गच्छन्तीति । तस्मै स होवाच-चक्षुरेवाप्येति । यश्चक्षुरेवास्तमेति, द्रष्टव्यमेवाप्येति । यो द्रष्टव्यमेवास्तमेति, आदित्यमेवाप्येति । य आदित्यमेवास्तमेति, विराज! मेवाप्येति । यो विराज (1) मेवास्तमेति, प्राणमेवाप्येति । यः प्राणमेवास्तमेति, विज्ञानमेवाप्येति । यो विज्ञानमेवास्तमेति, आनन्दमेवाप्येति । य आनन्दमेवास्तमेति, तुरीयमेवाप्येति । यस्तुरीयमेवास्तमेति, तदमृतमभयनशोकमनन्तं निर्बीजमेवाप्येतीति होवाच ॥

एवं सर्वान्तर्वर्तिनोऽपि सर्वदोषदूरत्वमुपवर्य चक्षुराद्यात्मतया तदुपासनं स्थापितम् । एवमुपासीनस्य फलबुभुत्सया लयप्रस्तावानुरोधेन लयमधिकृतैव कृतं रैक्वप्रश्नमुक्षिपति अथ हैनमिति । सर्व चक्षु.श्रोत्रादिस्थानभेदेनोपासनप्रवृत्ताः सर्वे । यो यदुपासनप्रवृत्तः, तस्य तत्रैव लयः । अतः चक्षुरादिपर्यायेषु एकैकत्रापि, ' यश्चक्षुषि यो द्रष्टव्ये' इत्यादिना करण - तद्विषयतद्देवता - तन्नाडो - तन्निर्वाहकप्राण - तज्जन्यज्ञान - तज्जनितानन्द - तत्कन्दस्थानभूतहृदयाकाशस्यावस्त्विष्टकान्तवर्त्यात्मोपासनविधानात् तत्तद्वस्त्वन्तर्यामिण्येव स स उपासको लीयते । तेन परमगपदस्थ एव पुरुषे लयः संपद्यते इत्याशयेनःह तस्मै स होवाच चक्षुरेवेत्यादिना ! अत्र चक्षुरादिपदानि पूर्वखण्डपर्गनोपपादितरीत्या, 'चक्षुश्च द्रष्टव्यश्च नारायणः' इत्यत्रेव परमात्मपर्यन्तानि । अतः उपासिते चक्षुश्शरीरके परमात्मनि लीयते, तल्लय एव द्रष्टव्यशरीरकपरमात्मलयः। एवं तत्तदवच्छिन्नात्मनि उपासिते सर्वत्र लयो द्रष्टव्यः । विराजामिति आकारान्तपाठो युक्तः पूर्व तथा नाडीनामनिर्देशात् । अन्यथा तत्पर्यायतया विराद्रपदमिदमिति मन्तव्यम् । तुरीयमेवाप्येतीति। पूर्वं हृद्याकाशे इत्युक्तमेव स्थानप्रमाणदत्र तुरीयपदेन गृह्यते । तुरीयशब्दश्च ‘जाग्रत्स्वप्नात्यलसतुरीयप्रायध्यातृक्रमवदुपास्यः' इत्यादी मूर्छितं प्रयुक्तः । जागरस्वप्नसुषुतिस्थानेषु त्रिषु सत्सु तुरीयं मूर्छास्थानम् । तदा हृदयाद् वियुज्य हृद्याकाश एवं जीवो वर्तत इति तदाकाशं तुरीयकम् । इह च चक्षुरादिपदवत् तुरीयादमपि परमात्मपर्यन्तम् एवमष्टकान्तरात्मन एवामृतत्वादिनोपासनस्य प्रागुक्तत्वात् तुरयि लीनस्य तत्र लय उच्यते तदमृतमित्यादिना । अत्र निर्बीजादप्रयोगः लयकष्टभूत - परवासुदेवात्मक - शुद्धपरमात्मस्वरूपस्य अमृतमित्यादिपदविवक्षितत्वज्ञापनार्थः । २५२ श्रीवीरराघवाचार्यविरचितपरिष्कारयुक्ता सुबालोप. ९. . " " श्रोत्रमेवाप्येति । यः श्रोत्रमेवास्तमेति, श्रोतव्यमेवाप्येति । यः श्रोतव्यमेवास्तमेति, दिशमेवाप्येति । यो दिशमेवास्तमेति, सुदर्शनामेवाप्येति । यः सुदर्शनामेवास्तमेति, अपानमेवाप्येति । योऽपानमेवास्तमेति, विज्ञानमेवाप्येति । यो विज्ञानमेवास्तमेति, आनन्दमेवाप्येति । य आनन्दमेवास्तमेति, तुरीयमेवाप्यति । यस्तुरीयमेवास्तमति, तदमृतमशोकमभयमनन्तं निर्बीजमेवाप्येतीति होवाच ।। नासामेवापेति । यो नासामेवास्तमेति, घ्रातव्य मेवाप्येति । यो घ्रातव्यमेवास्तमेति, पृथिवीमेवाप्येति । यः पृथिवीमेवास्तमेति, जितामेवाप्येति । यो जितामेवास्तमेति, व्यानमेवाप्येति । यो व्यानमेवास्तमेति, विज्ञानमेवाप्येति । यो विज्ञानमेवास्तमेति, आनन्दमेवाप्येति । य आनन्दमेवास्तमेति, तुरीयमेवाप्येति । यस्तुरीयमेवास्तमेति, तदमृतमशोकमभयमनन्तं निर्बीजमेवाप्येतीति होवाच ॥ जिह्वामेवाप्येति । यो जिह्वामेवास्तमेति, रसयितव्य मेवाप्येति । यो रसयितव्यमेवास्तमेति, वरुणमेवाप्येति। यो वरुणमेवास्तमेति, सौम्यामेवाप्येति । यः सौम्यामेवास्तमेति, उदानमेवाप्येति । य उदानमेवास्तमेति, विज्ञानमेवाप्येति । यो विज्ञानमेवास्तमेति, आनन्दमेवाप्येति । य आनन्द- अयं प्रश्नाशयः - यथोपासनं प्राप्तिः तत्वदन्यायसिद्धा । अतो यदुपास्यिते तत्र लीयत इति वक्तयव्यम् । चक्षुरादिनाशानन्तरश्च तं न पश्यन्तीत्युक्त्त या उपासिते लयः उपासकानां न सिद्धयतीति । समावेराशयस्तु -- चक्षुर्द्रष्टव्यादित्यादीनां बहूनामुपास्यतया बहुषु लय एकस्य कथं भवतीत्यपि विम्रष्टव्यम् । चक्षुरादीनामनेकत्वेऽपि चक्षुराद्यन्तर्यामिण उपास्यस्यैकत्वात् उपास्यपरिच्छेदार्थमेषामुपयोगेऽपि तस्यैकस्यैव मुख्योपास्यत्वात् तत्रैव लयो वाच्यः । अतोऽयमुपासकः चक्षुरेवाप्यति, न त्वन्यम् । न च द्रष्टव्यादिषु लयः कुतो नेति शङ्काप्रसक्तिः ; चक्षुर्द्रष्टव्यादीनामेकत्वादेतल्लयस्यैष तल्लयरूपत्वात् । एवमुपलभ्यमान कार्यविशिष्टोपासनविधानात् तत्तत्कार्ये लय आवश्यक इति न मन्तव्यम् । कार्यात्मनस्तस्य, निर्बौजस्य च तस्यैकत्वात् निर्बीजप्राप्त्यर्थतयैव एवमुपासनस्य विवक्षितत्वादितीति.ध्येयम् । एवं श्रोत्रमेवेत्यादिपर्यायष्वपि द्रष्टव्यम् । प्रतिपर्यायं स्त्रीलिङ्गशब्दाः नाडोविशेषपराः । तदनन्तरमप्ययस्थानत्वेन कथिताश्च प्राणविशेषा इति बोध्यम् । । सुबालोपनिषत् २५३ मेवास्तमेति, तुरीयमेवाप्येति । यस्तुरीयमेवास्तमेति, तदमृतमभयमशोकमनन्तं निर्बीजमेवाप्येतीति होवाच ॥ त्वचमेवाप्येति । यस्त्वचमेवास्तमेति, स्पर्शयितव्यमेपाप्येति । यः स्पर्शयितव्यमेवास्तमेति, वायुमेवाप्येति । यो वायुमेवास्त्तमेति, मोघामेवाप्येति । यो मोघामेवास्तमेति, समानमेवाप्येति । यः समानमेवास्तमेति, विज्ञानमेवाप्येति । यो विज्ञानमेवास्तमेति, आनन्दमेवाप्येति। य आनन्दमेवास्तमेति, तुरीयमेवाप्येति । यस्तुरीयमेवास्तमेति, तदमृतमभयमशोकमनन्तं निर्बीजमेवाप्येतीति होवाच ।। , . वाचमेवाप्येति । यो वाचमेवास्तमेति, वक्तव्यमेवाप्येति । यो वक्तव्यमेवास्तमेति, अग्निमेवाप्येति । योऽग्निमेवास्तमेति, कुमारामेवाप्येति । यः कुमारामेवास्तमेति, वैरम्भमेवाप्येति : यो वैरम्भमेवास्तमेति, विज्ञानमेवाप्येति । यो विज्ञानमेवास्तमेति, आनन्दमेवाप्येति । य आनन्दमेवास्तमेति, तुरीयमेवाप्येति । यस्तुरीयमेवास्तमेति, तदमृतमभयमशोकमनन्तं निर्बीजमेवाप्येतीति होवाच ।। 1 " हस्तमेवाप्येति । यो हस्तमेवास्तमेति, आदातव्यमेवाप्येति । य आदातव्यमेवास्तमेति, इन्द्रमेवाप्येति । य इन्द्रमेवास्तमेति, अमृतामेवाप्येति । योऽमृतामेवास्तमेति, मुख्यमेवाप्येति । यो मुख्यमेवास्तमेति, विज्ञानमेवाप्येति । यो विज्ञानमेवास्तमेति । आनन्दमेवाप्येति । य आनन्दमेवास्तमेति, तुरीयमेवाप्यति । यस्तुरीयमेवास्तमेति, तदमृतमभयमशोकमनन्तं निर्बीजमेवाप्येतीति होवाच ।। पादमेवाप्येति । यः पादमेवास्तमेति, गन्तव्यमेवाप्येति । यो गन्तव्यमेवास्तमेति, विष्णुमेवाप्येति । यो विष्णुमेवास्तमेति, . सत्यामेवाप्येति । यः सत्यामेवास्तमेति, अन्तर्याममेवाप्येति । योऽन्तर्याममेवास्तमेति, विज्ञानमेवाप्येति । यो विज्ञानमेवास्तमेति, आनन्दमेवाप्येति । य . . २५४ श्रीवीरराघवाचार्यविरचितपरिष्कारयुक्ता [सुबालोप, ९. आनन्दमेवास्तमेति, तुरीयमेवाप्येति । यस्तुरीयमेवास्तमेति, तदमृतममयमशोकमनन्तं निर्बीजमवाप्येतीति होवाच ॥ पायुमेवाप्येति । यः पायुमेवास्तमेति, विसर्जयितव्यमेवाप्येति । यो विसर्जयितव्यमेवास्तमेति, मृत्युमेवाप्येति । यो मृत्युमेवास्त्तमेति, मध्यमानेवाप्येति । यो मध्यनामेवास्तमेति, प्रभञ्जनमेवाप्येति । यः प्रभञ्जनमेवास्तमेति, विज्ञानमेवाप्येति । यो विज्ञानमेवास्तमेति, आनन्दमेवाप्येति । य आनन्दमेवास्तमेति, तुरीयमेवाप्येति । यस्तुरीयमेवास्तमेति, तदमृतमभयमशोकमनन्तं निर्बीजमेवाप्येतीति होवाच ।। उपस्थमेवाप्येति । य उपस्थमेवास्तमेति, आनन्दयितव्यमेवाप्येति । य आनन्दयितव्यमेवास्तमेति, प्रजापतिमेवाप्येति । यः प्रजापतिमेवास्तमेति, नासीरामेवाप्येति । यो नासीरामेवास्तमेति, कुमारमेवाप्येति । यः कुमारमेवास्तमेति, विज्ञानमेवाप्येति । यो विज्ञानमेवास्तमेति, आनन्दमेवाप्येति । य आनन्दमेवास्तमेति, तुरीयमेवाप्येति । यस्तुरीयमेवास्तमेति, तदमृतमभयमशोकमनन्तं निर्बीजमेवाप्येतीति होवाच ॥ मन एवाप्येति । यो मन एवास्तमेति, मन्तव्यमेवाप्येति । यो मन्तव्यमेवास्तमेति, चन्द्रमेवाप्येति । यश्चन्द्रमेवास्त्तमेति, शिशुमेवाप्येति । यः शिशुमेवास्तमेति, श्येनमेवाप्येति । यः श्येनमेवास्तमेति, विज्ञानमेवाप्येति । यो विज्ञानमेवास्तमेति, आनन्दमेवाप्येति । य आनन्दमेवास्तमेति, तुरीयमेवाप्येति । यस्तुरीयमेवास्तमेति, तदमृतमभयमशोक- मनन्तं निर्बीजमेवाप्येतीति होवाच ।। बुद्धिमेवाप्येति । यो बुद्धिमेवास्तमेति, बोद्ध्व्यमेवाप्येति । यो बोद्धव्यमेवास्तमेति, ब्रह्माणमेवाप्येति । यो ब्रह्माणमेवास्तमेति, सूर्यामेवा- ष्येति । यः सूर्यामेवास्तमेति, कृष्णमेवाप्येति । यः कृष्णमेवास्तमेति, विज्ञानमेवाप्येति । यो विज्ञानमेवास्तमेति, आनन्दमेवाप्येति । य आनन्दमेवास्तमेति, तुरीयमेवाप्येति । य स्तुरीयमेवास्तमेति, तदमृतमभयमशोकमनन्तं निर्बीजमेवाप्येतीति होवाच ।। - " " " । सुबालोपनिषत् २५५ अहङ्कारमेवाप्येति । योऽहङ्कारमेवास्तमेति, अहङ्कर्तव्यमेमाप्येति । योऽहङ्कर्तव्यमेवास्तमेति, रुद्रमेवाप्येति । यो रुद्रमेवास्तमेति, असुरामेवाप्येति । योऽसुरामेवास्तमेति, श्वेतमेवाप्येति । यः श्वेतमेवास्तमेति, विज्ञानमेवाप्येति । यो विज्ञानमेवास्तमेति, आनन्दमेवाप्येति । य आनन्द- मेवास्तमेति, तुरीयमेवाप्येति । यस्तुरीयमेवास्तमेति, तदमृतमभयमशोकमनन्तं निर्बीजमेवाप्येतीति होवाच ।। चित्तमेवाप्येति । यश्चित्तमेवास्तमेति, चेतयितव्यमेवाप्येति । यश्चेतयितव्यमेवास्तमेति, क्षेत्रज्ञमेवाप्येति । यः क्षेत्रज्ञमेवास्तमेति, भास्वतीमेवाप्येति । यो भास्वतीमेवास्तमेति; नागमेवाप्येति । यो नागमेवास्तमेति, विज्ञानमेवाप्येति । यो विज्ञानमेवास्तमेति, आनन्दमेवाप्येति । य आनन्दमेवास्तमेति, तुरीयमेवाप्येति । यस्तुरीयमेवास्तमेति, तदमृतमभयमशोकमनन्तं निर्बीजमेवाप्येति होवाच ।। य एवं निर्बीजं वेद, निर्बीज एव स भवति । न जायते, न म्रियते, न मुह्यते, न भिद्यते, न दह्यते, न छिद्यते, न कम्पते, न कुप्यते, सर्वदहनोऽयमात्मेत्याचक्षते । नैवमात्मा प्रवचनशतेनापि लभ्यते, न बहुश्रुतेन, न बुद्धिज्ञाना- निर्बीजत्वेन परमत्मनिर्देशफलं दर्शयति य एवं निर्बीजमिति । निर्बीज एवेति । जन्मप्रबन्धहेतुपुण्यपापरहित एव भवतीत्यर्थः । एवञ्च जन्माभावे तदनुषक्ता अन्येऽपि विकारा नावकाशं लभन्त इत्याह न जायते न म्रियत इति । न भिद्यत इत्यादि च, अच्छद्योऽय. मदाह्योऽयमक्लेद्योऽशोष्य एव चेति गीताम् । निरवयत्वादीसौ न केनापि भूतेन प्रविश्य नाश्येतेति । सर्वदहन इति । 'ज्ञानाग्निः सर्वकर्माणि भस्मसात् कुरुते' इति प्रपञ्चहेतु कर्मदाहिज्ञानभासुर इत्यर्थः । पञ्चदशखण्डे वक्ष्यमाणं सर्वदहनत्वमपि द्रष्टव्यम् । परमात्मलाभोपायत्वेन प्रमागप्रतिपन्न नां वैराग्याभावे अनुपायत्वमाह नैवमात्मा शतेनापीत्यादिना । ' नायमात्मा प्रवचनेन', 'न वेद यज्ञाध्ययनैर्न दाने ' इत्यादिस्थल इव इद्दार्थो भाव्यः । एवमात्मा एवम्भूत आत्मा । प्रवचनपदेन अध्यापनविवक्षायाम् बुद्धिज्ञानाश्रितपदेन " प्रवचन- , २५६ श्रीवीरराघवाचार्यविरचितपरिष्कारयुक्ता सुबालोप. १०. श्रितेन, न मेधया, न वैदैर्न यज्ञैर्न तपोभिरुग्रैर्न सांख्यैर्न योगै र्नाश्रमैः । नान्यैरात्मानमुपलभन्ते । प्रवचनेन प्रशंसया व्युत्थानेन तमेतं ब्राह्मणाः शुश्रुवांसोऽनूचाना उपलभन्ते । शान्तो दान्त उपरतस्तितिक्षुः समाहितो भूत्वाऽऽत्मन्येवात्मानं पश्यति । सर्वस्यात्मा भवति, य एवं वेद ।। इति नवमः खण्डः - || अथ दशमः खण्डः ॥ अथ हैन रैक्वः पप्रच्छ - भगवन् ! कस्मिन् सर्वे सम्प्रतिष्ठिता भवन्तीति । रसातललोकेष्विति होवाच । कस्मिन् रसातललोका ओताश्च प्रोताश्चेति । भूर्लॊकेष्विति होवाच । कस्मिन् भूर्लोका ओताश्च प्रोताश्चेति । भुवर्लोकेष्विति होवाच । कस्मिन् भुवर्लोका ओताश्च प्रोताश्चेति । सुवर्लोकेष्विति होवाच । कस्मिन् सुवर्लोका ओताश्च प्रोताश्चेति । महर्लोकेष्विति होवाच । कस्मिन्महरलोका ओताश्च प्रोताश्चेति । जनोलोकेष्विति होवाच । कस्मिन् जनोलोका ओताश्च प्रोताश्चेति । तपोलोकेष्विति होवाच । कस्मिं- मनन ग्रहणम् ; व्यत्यासो वा । बुद्धिः मनसो निरूपसामर्थ्यम् । ज्ञान तदधीनो विवेकः । तदाश्रितमालम्बनसंशीलनादीति वा। मेधा ध्यानम् , सांख्यं ज्ञानयोगः । योगः कर्मयोगैः । अन्यैः दानहोमादिभिः । आवश्यकः परिकर उच्यते व्युत्थानेनेति । 'पुत्रैषणायाश्च वित्तैषणा याश्च लोकैषणायाश्च व्युत्थाये' ति प्रयोगात् व्युत्थानं यथार्ह वैराग्यम् ; न पुनः योगात् व्युत्थानम् । सत्यस्मिन् पूर्वोक्तप्रवचनादिकमपि सहकारीति ज्ञापयितुम् प्रवचनेनेति । इदमुक्तसर्वोपलक्षणम् । प्रशंसा उत्तमश्लोकगुणानुवादादिः। व्युत्थायेति निषिद्धवर्जनस्य सर्वस्योपलक्षणम् । तद विव्रियते शान्त इत्यादिना । आत्मन्येव देह एव । न हि देहाभावे आत्मा द्रष्टुं शक्यते । आत्मनि जीवत्मनि इति वा । एतद्दर्शनफलमाह सर्वस्यात्मा भवति य एवं वेदेति वेद, पश्यतीत्यर्थः । इति सौबालनवमखण्डपरिष्कारः । . -- तमसः परस्तात् परमात्मप्राप्त्या निर्वाणमनन्तरखण्डे वक्ष्यन् तमःप्रकृ'तिकेऽत्र प्रपञ्चे सर्वस्य लोकस्य तादृश परमात्मैकप्रतिष्टितत्वमिह प्राह । तेन सर्वस्य हेयत्वम् , सर्वातिक्रमणेनान्यत्र नयनसमर्थत्वादि तस्य च ज्ञापितं भवन्ति । तथा षष्ठे यत् आरब्धम् , अमूलमनाधारम् इति, तत्र अमूलत्वं तेन खण्डेन सर्वोत्पत्तिकारणत्वबोधिना, अव्यवहितपूर्वखण्डेन च लयहेतुत्वबोधिना विवृतमासीत् । अनापारत्वं तु विवरीतुमयं खण्डः । अनेन अनन्तरखण्डवक्ष्यमाणापुनर्भवाख्यनाडीव्यतिरिक्तनाडीप्राप्याश्चानित्या लोका अधिगमिता भवन्तीति । सुबालोपनिषत् २५७ स्तपोलोका ओताश्च प्रोताश्चेति । सत्यलोकष्विति होवाच । कस्मिन् सत्यलोका ओताश्च प्रोताश्चेति । प्रजापतिलोकेष्विति होवाच । कस्मिन् प्रजापतिलोका ओताश्च प्रोताश्चेति । ब्रह्मलोकेष्विति होवाच । कस्मिन् ब्रह्मलोका ओताश्च प्रोताश्चेति । सर्वलोका आत्मनि ब्रह्मणि मणय इवौताश्च प्रोताश्चेति । स होवाच-एवमेतान् लोकान् आत्मनि प्रतिष्ठितान् वेद, आत्मैव स भवति । इत्येतन्निर्वाणानुशासनम् । इति वेदानुशासनम् । इति वेदानुशासनम् ॥ इति सुबालोपनिषदि दशमः खण्डः । -- (११) ।। अथैकादशः खण्डः ॥ अथ हैनं रैक्वः पप्रच्छ-भगवन् ! योऽयं विज्ञानघन उत्क्रामन् , स केन कतरद्वाव स्थानमुत्सृज्यापक्रामतीति। तस्मै स होवाच-हृदयस्य मध्ये लोहितं मांसपिण्डम् , यस्मिंस्तद्दहरं पुण्डरीकं कुमुदमिवानेकधा विकसितम् । तस्य मध्ये समुद्रः । समुद्रस्य मध्ये कोशः । तस्मिन् नाड्यश्वतस्रो भवन्ति रमाऽरमेच्छाऽपुनर्भवेति । तत्र रमा पुण्येन पुण्यं लोकं नयति । अरमा पापेन 1 1 सत्यलोकपदेन चतुर्मुखस्य तत्पुत्राणां प्रजापतीनाञ्च स्थानात् अन्यस्य तदधीनप्रजावासभूतस्य सत्यलोकांशस्य ग्रहणम् । मणय इवेति ! सूत्रे इति शेषः । तथा च नीयते, मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव' इति । ओताश्च प्रोताश्चेति पूर्णव्याप्तिकथनम् । इति सौबालदशमखण्डपरिष्कारः। (११) एवममूलस्यानाधारस्य नारायणस्य चक्षुरादन्तर्यामितयोपासनानि उपवर्ण्य, पूर्वखण्डदर्शितसर्वलोक - तन्मूलप्रकृतिमण्डलातीतस्य षष्टखण्डसंदर्शितस्य स्थानस्य प्राप्तिरूपमुपासनफलं वक्तुं गतिप्रकारं दर्शयितुमारभते अथ हैनमिति : नाडीश्वतस्रो नाम्ना निर्दिशति रमेत्यादिना । तत्तन्नाडीद्वारा प्राप्यं स्थानमाह तत्र रमेत्यादिना। अत एवान्वर्थानि नामानि । मोक्षार्थोपासनस्यैव प्रकृतत्वात् अपुनर्भवाख्यनाडीसाध्यगतिमेव विस्तरेण विचक्षुः तत्राप्युपनिषदन्तराधिगता- 33 २५८ श्रीवीरराघवाचार्यविरचितपरिष्कारयुक्ता [सुबालोप. ११. पापम् । इच्छया यत् स्मरति, तदभिसम्पद्यते । अपुनर्भवया कोशं भिनत्ति । कोशं भित्त्वा शीर्षकपालं भिनत्ति। शीर्षकपालं भित्त्या पृथिवीं भिनत्ति । पृथिवीं भित्त्वाऽपो भिनत्ति । अपो भित्वा तेजो भिनत्ति । तेजो भित्त्ावा वायु भिनत्ति। वायु भित्त्वाऽऽकाशं भिनत्ति । आकाशं भित्त्वा मनो भिनत्ति । मनो भित्त्वा भूतादि भिनत्ति । भूतादि भित्त्वा महान्तं भिनत्ति। महान्तं भित्त्वा- ऽव्यक्तं भिनत्ति । अव्यक्त भित्त्वाऽक्षरं भिनत्ति । अक्षरं भित्त्वा मृत्युं भिनत्ति । दर्थादतिरिक्तमाह अपुनर्भवयेत्यादिना । कोशं हृदयकोशम् । पृथिवीं भिनत्तीत्यादेः ब्रह्माण्डावरणभूताण्डकटाहतदावरणसमष्टिसलिलात्यादिभेदनपरत्वं कार्याधिकरणश्रुतप्रकाशिकायामुक्तम् । अतः शीर्षस्थ कपालभेदनात् परं आवरणपृथिवीभेदनात् पूर्वम् अर्चिरादिभिरब्ज. योनिपर्यन्तैः स्वस्वस्थाने अतिवाह्यमानत्वमप्यन्यश्रुतिशतश्रावितमनुसंधेयम् । मनो भिनत्तीति । आकाशभेदेन-भूतादिरूपाहङ्कारभेदनमध्यपाटात् स्थानात् मनश्शब्दः शब्दतन्मात्रपरः। इन्द्रियाणि तन्मात्रेष्विति प्रागुक्तरीत्या तत्र सृष्टयारम्भे प्रलये च मनादीन्द्रियसंसर्गात् मनःपदेन तदुक्तिः । न च तन्मात्रस्य आवरणभावे किं प्रमाणमिति वाच्यम्-अनेनैव वचनेन आवरणत्वानुमानात् । अनावरणत्वेऽपि आकाशकारणत्व-अहङ्कारकार्यत्वसद्भावमात्रेणापि तद्भेदनकथनोपपत्तेः । अस्तु वा सात्त्विकाहङ्कारो मनःपदविवक्षितः। आकाशकारणत्वस्य तत्राभावेऽपि, तत्कारणत्वस्य भूतादावभावेऽपि च तत्तदंशभेदनक्रमविवक्षया एवमुपवर्णनसंभवात् । मृत्युमिति तमसो विवक्षेत्यपि स्थानप्रमाणादरगतमेव । न चाविनाश्यस्याभेद्यस्य तमसः कथं भेदनमिति वाच्यम्। अप्रतिघातिद्रव्याणां भेदनस्यानपेक्षिततया तत्तदतिक्रमस्यैव तत्तभेदनपदविवक्षितत्वात् । मृत्युभेदनानन्तरं किमिति जिज्ञासायां परस्तान्नसदित्यादि वक्ष्यन् , कथं मृत्युभेदना- नन्तरमन्यस्य भेदनं नास्तीति शङ्कानुन्मेषाय, यस्मात् मृत्योः कारणमन्यत्रास्ति, मृत्योः परे देवे एकीभावात् , तस्मात् तदुपरि भेदनीयं न किश्चिदिति ज्ञापयितुमाह मृत्युर्वै इति । वैशब्दः, 'तमः परे देव एकीभवती' ति प्रागुक्तं हीति प्रसिद्धिं दर्शयति । अत्र, मृत्योः परे इति प्रथमखण्डभाष्ये अनुवादः तत्रतत्र, अपुनर्भवाय कोशमिति चतुर्थ्यन्तानुवादवत् लेखकप्रमादकृत इति ध्येयम् । परस्तादिति । मृत्योरुपरीत्यर्थः । अत्र परस्तादित्यस्य एकीमावानन्तरमिति नार्थः । एकीभावस्य प्रकरणार्थत्वाभावात् । एकीभवतीति इति इतिशब्देन तस्यहेतुत्वेन समर्पितत्वाच्च । मृत्युभेदानन्तरमित्यर्थस्तु अनन्वयात् नेष्यते । न हि मुमुक्षोरुत्क्रान्तस्य मृत्युभूतप्रकृत्यतिक्रमरूपभेदनात् पश्चात् सदसदादिविलक्षणमेवेह प्रकृतिमण्डलेऽस्ति । तस्य मुक्तिभागित्वेऽपि प्रपञ्चस्य सद्भावेन प्रलय इव तावन्मात्रस्थितिकथनायोगात् । अतः, 'दिग्देशकालेष्वस्तातिः' इति देशेऽपि स्मरणात् देशपरोऽयमस्तातिः। तत्र मृत्युभेदनादुपरिदेश इत्यर्थायोगात् मृत्युदेशादुपरीत्यर्थं आश्रयितव्यः । यद्यपीह, 'नसन्नासन्नसदसत्' इत्यनेन प्रकृति- , सुबालोपनिषत् २५९ मृत्युर्वै परे देव एकीभवतीति परस्तानसन्न्नासन्नसदसत् । इत्येतन्निर्वाणानुशासनम् । इति वेदानुशासनम् इति वेदानुशासनम् ॥ इति सुबालोपनिषदि एकादशः खण्डः ॥ अथ द्वादशः खण्डः ।। ओं नारायणाद्वा अन्नमागतं पक्वं ब्रह्मलोके महासंवर्तके पुनः पक्व- प्राकृतप्रपञ्चरूपसृष्टिप्रलयगोचर - कार्यकारणभावापन्नलीलाविभूतिविलक्षणो मोगविभूतिरूपो देशो विवक्षितुं युक्त:-अथापि पूर्वम् , ' तस्मात् तमः संजायते' इति नसदित्यायुक्तस्य तमआविर्भावा - पादानत्वकथनात् नसदादिपदेन परमात्मविवक्षा अवर्जनीयेति ध्येयम् । नित्यविभूतिविशिष्टपरमात्मपरत्वमस्तु इति चेत्-काममस्तु । परस्तादिति वाक्ये द्वितीयखण्ड इव अस्तीत्यध्याहारं विहाय, प्राप्नोतीति वा प्राप्यत इति वाऽध्याहारे तु परस्तादित्यस्य मृत्युभेदनानन्तरमित्यर्थः स्यात् । इति सौबालैकादशखण्डपरिष्कारः - (१२) एवं जगज्जन्मस्थितिध्वसहेतुर्नारायणाख्यं सर्वान्तरं परं तत्त्वम् , तदुपासनम् , तत्फलञ्च मृत्युपर्यन्तं स्थानमुत्सृज्यापक्रम्य तदुपरितनदेशविशेषप्राप्तिरूपमुपवर्णितमिति, वक्तव्यं सर्वमुक्तमेव । उक्तांशान्तर्भूतमेव किंचिद्विशदीक्रियते, यथा गीतासु द्वादशाध्यायपर्यन्तोक्तप्रपञ्चनमेव परैरध्यायैः तथा, ओं नारायणाद्वा इत्यादिना [प्रतिखण्डमश्रूयमाणस्य प्रणवस्यात्र परं श्रवणात् उक्तार्थस्यैव पुनर्विशदीकरणार्थमारम्भ इति व्यज्यते । अथवा ओमिति उक्तोपासनमन्त्रनिर्देशः । वक्ष्यते हि महत् पदमिति । अथवा ओमिति चतुर्दशखण्ड इव स्थितं न श्रुत्यानुपूर्वानिविष्टम् । ] अत्र खण्डे अयाचितोपनतेन देहधारणं कार्यमित्युपदिश्यते । व्युत्थानेन तमेतमुपलभन्ते इति प्रागुक्तम् । पुत्रवित्तादिकं परित्यक्तवतो देहधारणस्याप्यशक्यत्वे स्थिते कथं परमात्मशुश्रूषा ? कथंतराञ्च साक्षात्कारपर्यन्ततदुपलम्भप्रसक्तिरित्यत्र अयाचितोपनतेन वर्तमान उपलभेतेत्युच्यत इह । ' यः सर्वज्ञः सर्ववित् -- तस्मादेतद् ब्रह्म नामरूपमन्नञ्च जायते', 'तस्माद्वा एतस्मादात्मनः ओषधीभ्योऽन्नम् ' इत्युक्तरीत्या नारायणसृष्टमेव अन्नं प्राकृतं वस्तु तन्नाभिकमलोदभवेन चतुर्मुखेन व्यष्टिपृथिव्यादिसृष्टिकाले पक्वं जीवजातभोगार्ह कृतम् । अथ चतुर्मुखपुत्रे रुद्रे पक्वम् । रुद्र एव महासंवर्तकः । संपूर्वकस्य वृतुधातोः प्रलयोऽर्थः । समित्येकीभावे। प्रलयकारिषु यमादिषु रुद्रो महानिति स महासंवर्तकः । तस्य चतुर्मुखवरप्रसादलब्धाष्टमुर्त्यैश्वर्यतया पञ्चभूतात्मकतन्मूर्त्यन्तर्गतत्वादन्नस्य, तस्मिन् अस्य पक्वता । अथ भूतपञ्चकचन्द्रादित्ययजमानरूपरुद्रमूर्तिनिविष्टत्वादादित्यस्य, 'आदित्याज्जायते वृष्टिः वृष्टेरन्नं ततः प्रजाः स्मनः 1 २६२ श्रीवीरराघाचार्यविरचितपरिष्कारयुक्ता [सुबालोप. १४. (१४) ॥ अथ चतुर्दशः खण्डः ॥ ओं पृथिवी वान्नमापोऽन्नादाः आपो वान्नं ज्योतिरन्नादं ज्योतिर्वान्नं वायुरन्नादो वायुर्वान्नमाकाशोऽन्नाद आकाशो वान्नमिन्द्रियाण्यन्नादानि । इन्द्रियाणि वान्नं मनोऽन्नादं मनोवान्नं बुद्धिन्नादा बुद्धिर्वान्नमव्यक्तमन्नादमव्यक्तं वान्नमक्षरमन्नादमक्षरं वान्नं मृत्युरन्नादः। मृत्युर्वै परे देव एकीभवतीति। परस्तान्नपन्नासन्नसदसत् । इत्येतन्निर्वाणानुशासनम् । इति वेदानुशासनम् । इति वेदाशासनम् ।। इति सुबालोपनिषदि चतुर्दशः खण्डः । ॥ अथ पञ्चदशः खण्डः ॥ अथ हैनं रैक्वः पप्रच्छ-भगवन् योऽयं विज्ञानघन उत्क्रामन् , स केन कतरद्वाव स्थानं दहतीति । तसै स होवाच-योऽयं विज्ञानधन (१४) चतुर्दशे खण्डे, सत्त्वानां मृत्यौ लयः शरीरस्य पाच्चभौतिकत्वात् भूतद्वारैव भवतीति व्युत्पादनार्थ पूर्वोक्तप्रलयप्रक्रियैवानूद्यते। इन्द्रियाणीति शब्दतन्मात्रग्रहणम् । मन इति अहंकारस्य ; बुद्धिरिति महतः। इति सौबालचतुर्दशखण्डपरिष्कारः । , मुमुक्षुर्निष्पन्नोपासनः किं पाञ्चभौतिकदेहलयस्थानभूतपृथिव्यादिलये क्रमेण तमःपर्यन्तं जाते पश्चादेव मुक्तो भवत, किं वा चरमशरीरप्रहाणसमनन्तरमेवेति लयक्रमप्रतिपादकपूर्वखण्डानुसारेण विशये जाते, सत्स्वेव सर्वेषु वस्तुषु ज्ञानाग्निदग्धसर्वकर्मतया कर्मायत्तसर्वाचेतनद्रव्यदाहिसामर्थ्यसंपन्नस्यास्य विषये सर्व दग्धबीजप्रायमङ्कुरोद्भेदासमर्थ भवतीति न प्रारब्धकर्मालवसानक्षणभाविमोक्षप्रतिबन्ध इत्युपपादयितुं पञ्चदशः खण्डः प्रारभ्यते । केन कतरदिति । सर्वदाहित्वे संमन्यमाने विद्यामाहात्म्येन दहतीति कारणं सुज्ञानम् । कतिपयमात्रदाहित्वे तु तदुचितं कारणान्तरं विमृश्यं स्यादिति कृत्वा प्रश्नवाक्ये केनेत्यस्य घटनम् । एतत्सूचनायैव 'योऽयं विज्ञानघन इति विशेषनिर्देशः । सर्वदाहित्वस्य संमतत्वात् विद्यामाहात्म्यरूपकारणस्य विज्ञानघन इत्यत एवं विज्ञानसंभवात् न कारणं निर्देष्टव्यमस्तीति उत्तरवाक्यमध्ये केनेत्येसुबालोपनिषत् २६३ - उत्क्रामन् , प्राण दहत्यपानं व्यानमुदानं समानं वैरम्भं मुख्यमन्तर्यामं प्रभञ्जनं कुमारं श्येनं श्वेतं कृष्णं नागं दहति । पृथिव्यापस्तेजोय्वाकाशं दहति । जागरितं स्वप्नं सुषुप्तं तुरीयं च महतां च लोकं परं च लोकं दहति । लोकालोकं दहति । धर्माधर्म दहत्यभास्करममर्यादं निरालोकमतः परं दहति । महान्तं दह्त्यव्यक्तं दहत्यक्षरं दहति । मृत्युं दहति । मृत्यु परे देव एकीभवतीति । परस्तानसन्नासन्नसदसत् । इत्येतनिर्वाणानुशासनम् । इति वेदानुशासनम् । इति वेदानुशासनम् ॥ इति सुबालोपनिषदि पञ्चदशःः खण्डः । ॥ अथ षोडशः खण्डः ॥ सौबालबीजब्रह्मोपनिषत् नाप्रशान्ताय दातव्या ; नापुत्राय: नाशिष्याय; नासंवत्सररात्रोषिताय । नापरिज्ञातकुलशीलाय दातव्या; नैव च प्रवक्तव्या । यस्य देव परा भक्तिर्यथा देवे तथा गुगै। तदुत्तरघटनोपेक्षणमिति ध्येयम् । प्राणमिति । प्राणापानादयः चतुर्दश वायुविशेषाः प्रागुक्ता एव । दहतीत्यस्य स्थितमपि कार्याक्षमं करोतीत्यर्थः । पृथिव्यापस्तेज इत्यत्र पृथिव्यप्तेज इति पाठः स्यात् । छान्दसो वा प्रयोगः । द्वितीयान्तत्वस्याऽऽवश्यकत्वात् । लोकालोकम् भास्करकिरणसापेक्षप्राकाशं कियदंशे, किञ्चिदंशे च तदनपेक्षं स्थानम् । अभास्करमित्यादिना अहङ्कारपर्यन्तसमष्टिग्रहणम् ॥ इति सौबालपञ्चदशखण्डपरिष्कारः । एतदुपनिषद्विद्यायाः परतत्त्वस्वरूपरप्रतितन्त्रभृतशरीरात्मभावादिविस्पष्टदर्शित्वात् परमं गोपनीयत्वमुच्यते षोडशे खण्डे | सौबालबीजब्रह्मोपनिषत् सौबालश्रुत्यन्तमूलक ब्रह्मविद्या । अपु- त्राय अशिष्याय पुत्रशिष्यव्यतिरिक्ताय । असंवत्सररात्रोषिताय संवत्सरसंख्याकदिनगणकृतगुरुकुलवासपुरषव्यतिरिक्ताय । दातव्या प्रथममुपदेष्टव्या। प्रवक्तव्या अर्थविशदीकरणेन चिन्तनार्थमुपपादयितव्या । यस्य देव इति मन्त्रः श्वेताश्वतरीयेऽपि । देवे 'दिव्यो देव एको नारायणः इति प्रागुक्ते एकस्मिन् अभङ्गुरदेवभावे जगद्वयापारलीले श्रीमन्नारायणे । यथा देवे तशा गुरौ । साक्षान्नारायणो देवः कृत्वा मर्त्यमयीं तनुम् । मग्नानुद्धरते लोकान् कारुण्यात् - 2 । . । २६४ श्रीवीरराघवाचार्यविरचितपरिष्कारयुक्ता सुबालोपनिषत् १६. तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः ।। इत्येतन्निर्वाणानुशासनम् । इति वेदानुशासनम् । इति वेदानुशासनम् ।। इति मुबालोपनिषदि षोडशः खण्डः । [ओं पूर्णमदः--- इति शान्तिः] ॥ इति शुक्लयजुर्वेदीया सुबालोपनिषत् ।। श्रीरस्तु। शास्त्रपाणिना' इत्युक्तरीत्या देवो नारायण एव गुरुरूपेणावतीर्णः । देवो देवत्वावस्थायां क्रोधादपि किञ्चित् कुर्यात् , शस्त्रेण च पातयेत् घातयेच्च । अस्यां पुनरवस्थायां कारुण्यादेव करोति- शास्त्रेण च पाणिना भवपारावारमग्नानुद्धरति चेति अतिशयिताऽपि युज्यते भक्तिरत्र । तत्र तावती वा भक्तिः कथं न युक्तेति । एते कथिताः पञ्चदशभिः खण्डैः कविता । गुरुभक्तिविरहिणस्तु कथिता अभ्यर्थाः स्वतः प्रकाशन्ते । एते अथिता इति पदच्छे दे,-गुरुभक्तिरस्ति चेत्, तदनुग्रहेग अकथिता अप्यर्था- स्वतः प्रकाशन्त इत्यर्थः। महात्मन इति ! वासुदेवः सर्वमिति स महात्मा सुदुर्लभः इति गीतम् । वासुदेव इव गुरावपि तादृग्भक्तिशाली तु मुख्यो महात्मेति भावः , अस्मिन् खण्डे पूर्व विद्यागोपनस्य पश्चात् गुरुभक्तिप्रकर्षस्य चावश्यकत्योपदेशात् ; 'गुरुं प्रकाशयेद् धीमान् मन्त्रं यत्नेन गोपयेत्' इतीदमीदृशश्रुत्युबृंहणनवेति विज्ञेयम् ।। १६ ।। गुरुणोभयमीमांसावल्लभत्वेन मानितः । यः पूर्वोत्तरमीमांसाप्रदीपस्तर्कवारिधिः विहितानेकसद्ग्रन्थो वात्स्यः श्रीवीरराघवः । तेन वेदान्तसौमित्रिमुनिपादाब्जसेविना ॥ श्रीरङ्गरामावरजमुनिसेवात्तसद्विया । ईशायुपनिषदभाष्यपरिष्कारविधायिना ।। प्राच्यव्याकृतपञ्चांश। सौबालोपनिषत् परा। इत्थं षोडशखण्डात्मा परिष्कारेण भूषिता ।। अनपायदयाम्भोधिरच्छस्फटिकसप्रभः । अस्तु लक्ष्मीहयग्रीवो देवस्तृप्तो गतिः सताम् ।। इति श्रीवात्स्यसच्चक्रवर्तिवीराघवाचार्यकृतिषु उपनिषद्भाष्यपरिष्कारे सौबालपरिष्कारः संपूर्णः ।। ।। शुभमस्तु । 1: 14 श्रीः सुबालोपनिषदर्थसंग्रहकारिकाः सुबालोपनिषत् शुक्लयजुर्वेदे क्वचित् स्थिता । एषा पोडशखण्डात्मा वक्ति नारायणं परम् ।। १ ।। नसन्नासन्नसदसत् प्रलये वस्तु तद्भवाः । समष्टिय॑ष्टयो ब्रह्मा वर्णाद्याश्चाऽऽद्य ईरिताः ॥ २ ॥ वेदवैदिकवाक्सृष्टिर्यत् किञ्च मिथुनोद्भवम् । तत्सृष्टिश्च द्वितीयोक्ता लयक्रमसमन्विता ।। ३ ।। तृतीये तस्य चिदचिद्वैलक्षण्यविभावके । षडङ्गसाध्यमुदितं मुक्तये तदुपासनम् ॥ ४ ॥ जाग्रत्स्वप्नसुषुप्त्युक्तया ततो वैराग्यवर्धनम् । चक्षुरादीनि करणान्युपादाय चतुर्दश ।। प्रत्येकमष्टके प्रोक्तं ध्यानं तस्याऽऽत्मनस्ततः । नारायणात्म चाशेषं परमञ्च पदं ततः ।। ५.६ ॥ शरीरात्मस्वरूपोऽर्थः सप्तमे साम्प्रदायिकः । एवं सर्वशरिरित्वेऽप्यनवद्यत्वमष्टमे ॥ ७ ॥ उपासिते लयोऽथोक्तो निर्बीजे विलयात्मकः । दशमेऽस्मिन्ननाधारे सर्वाधारत्वमीरितम् ॥ ८ ॥ अपुनर्भवया नाड्या मुक्तिदेशगतिस्ततः । वृत्तिस्त्वयाचितेनाथ तिष्ठासा बाल्यधैर्यतः ॥ १॥ मुक्तत्यक्तशरीरादि प्राप्य भूतादिरूपताम् । अस्त्या लयादिति व्यक्त्यै अन्ववादि लयक्रमः ॥ १० स्वबन्धने जगत् सर्वं क्षीणशक्ति वितन्वतः । मुक्तिः पञ्चदशे प्रोक्ता गुप्तिर्भक्तिश्च षोडशे ॥ ११ । सौबाले स्पष्टमव्यक्ताद्यचित्तत्त्वं शरीरता । नारायणस्य पारम्यं बाल्यतत्त्वादि चोदितम् ॥ १२ ॥ ॥शुभमस्तु । - 1 , श्री: अग्निरहस्यम् * माध्यन्दिनः ---- शतपथब्राह्मणे - दशम काण्डम् ।। १०-५-२. यदेतन्मण्डलं तपति, तन्महदुक्थम् , ता ऋचः, सऋचाँल्लोकः । अथ यदेतदर्चिद्र्दीप्यते, तन्महाव्रतम् , तानि सामानि, स साम्नाँ लोकः। अथ य एष एतस्मिन् मण्डले पुरुषः, सोऽग्निः, तानि यजूँषि, स यजुषाँल्लोकः ॥ १ ॥ सैषा तय्येव विद्या तपति । तद्वैतदप्यविद्वाँस आहुः - त्रयी वा एषा विद्या तपतीति । वाग्धैव तत् पश्यन्ती वदति ॥२॥ स एष एव मृत्युः, य एष एतस्मिन् मण्डले पुरुषः । अथैतदमृतम् , यदेतदर्च्चिर्दीप्यते । तस्मान्मृत्युर्न म्रियतेऽमृते ह्यन्तः । तस्म्मादु न दृश्यतेऽ- मृते ह्यन्तः ॥ ३ ॥ नत्त्र संपूर्णमग्निरहस्यं व्याख्यायते; किन्तु यावदपेक्षितम् । श्री: श्रीमद्भयो रङ्गरामानुजमहादेशिकेभ्यो नमः । अग्निरहस्यपरिष्कारः श्रिया सह वृषाचलाञ्चलवनीषु शृङ्गारिणे दयादिगुणसद्मने दनुजलोकसंहारिणे । क्रियामयमनोमयक्रतुसमर्च्य॑भूम्नेऽपि ते मयाऽद्य भगवन्नयं शुभकरोऽस्तु बद्धोऽञ्जलिः ।। यदेतन्मण्डलं तपतीत्यादिकमिदं ब्राह्मणं यद्यपि भाष्यकृता न व्याख्यातम् --- अथापि उत्तरब्राह्मणविषयविचारात्मके पूर्वविकल्पाधिकरणे, "परेण च शब्दस्य ताद्विध्यं - इति सूत्रे परशब्देन तदुपरितनब्राह्मणस्येव चकारेण तत्पूर्वभूतस्य एतद्राह्मणस्यापि उत्तरब्राह्मणस्य क्रतुशेषत्वरहितप्रधानविद्याविशेषप्रतिपादकत्वे दृष्टान्ततयोपात्तत्वात् , तत्पूर्वसूत्रे, "न सामान्यादप्युपलब्धेर्मृत्युवन्न हि लोकापत्तिः" इत्यत्र मृत्युवदिति एतद्राह्मणविषयस्य दृष्टान्तीकरणात् , पूर्वविकल्पाधिकरणभूतानन्तराधिकरणशरीरेभावाधिकरणादिषु, एतद्राह्मणगतस्य, 'तं यथा यथोपासते, तदेव भवति' इति तत्क्रतुन्यायवाक्यस्य असकृदुदाहरणाच्च एतद् ब्राह्मणमपि वैशद्याय द्रष्टव्यं भवतीति सह प्रकाश्यते । अस्मिन् अग्निरहस्यब्राह्मणे मण्डलपुरुषे आदौ अग्रित्वभावानां ततो मृत्युत्वभावनाश्च

. , , अग्निरहस्यम् २६७ तदेष श्लोको भवति, अन्तरं मृत्योरमृतमिति । अवरँ ह्येतन्मृत्योरमृतम् । मृत्यावमृतमाहितमिति । एतस्मिन् हि पुरुष एतन्मण्डलं प्रतिष्ठितं तपति ! मृत्युर्विवस्वन्तं वस्त इति। असौ वा आदित्यो विवस्वान्। एष ह्यहोरात्रे विवस्ते। तमेष वस्ते। सर्वतो ह्येनेन परिवृतः। मृत्योरात्मा विवस्वतीति। एतस्मिन् हि मण्डल एतस्य पुरुषस्यात्मा। एतदेष श्लोको भवति ॥४॥ तयोर्वा एतयोः उभयोरेतस्य चार्चिष एतस्य च पुरुषस्यैतन्मण्डलं प्रतिष्ठा । तस्मान्महदुक्थं परस्मै न °संत , नेदेतां प्रतिष्ठा छिनदा इति । एताँ ह स प्रतिष्ठां छिन्ते, यो महदुक्थं परस्मै शंसति । तस्मादुक्थशंसं भूयिष्ठं परिचक्षते । प्रतिष्ठां छिन्नो हि भवति । इत्यधिदेवतम् ॥ ५ ॥ अथाधियज्ञम् । यदेतन्मण्डलं तपति, अयं स रूक्मः । अथ यदतदर्चिर्दीप्यते, इदं तत् पुष्करपर्णमापो ह्येताः आपः पुष्करपर्णम् । अथ य एष एतस्मिन् मण्डले पुरुषः, अयमेव स योऽयँ हिरण्मयः पुरुषः । तदेतदेवैतत्तूयँ सँस्कृत्येहोपधत्ते । तद्यज्ञस्यैवानु सँस्थामृर्ध्द्वमुत्क्रामति । तदेतदप्येति, य एष तपति । तस्मादग्निं नाद्रियेत परिहन्तुम् । अमुत्र ह्येष, तदा भवतीत्यु एवाधियज्ञम् ॥ ६॥ अथाध्यात्मम् । यदेतन्मण्डलं तपति यश्चैष रुक्मः, इदं तच्छुक्लमक्षन्। अथ यदेत्तदर्चिर्दीप्यते यच्चैतत् पुष्करपर्णम् , इदं तत् कृष्णमक्षन् । अथ य एष एतस्मिन् मण्डले पुरुषो यश्चैष हिरण्मयः पुरुषः, अयमेव स योऽयं दक्षिणेऽक्षन् पुरुषः ॥७॥ स एष एव लोकम्पृणा | तामेष सर्वोऽग्निरभिसम्पद्यते । तस्यैतन्मिथुनं योऽयँ सव्येऽक्षन् पुरुषः । अर्द्धमु हैतदात्मनो यन्मिथुनम् । यदा वै सह मिथुनेनाथ सर्वोऽथ कुत्स्नः कृत्स्नतायै । तद्यत् ते द्वे भवतो द्वन्द्वं विधाय, मण्डलपुरुषस्याधिदैवतं स्थितस्य अधियज्ञगतहिरण्मयपुरुषैक्यम् , अध्यात्मं दक्षिणाक्षि-

  • 1 श्रीवीरराघवाचार्यविरचितपरिष्कारयुक्तम्

हि मिथुनं प्रजनम्। तसात् द्वे-द्वे लोकम्पृणे उपधीयेते। तस्मादु द्वाभ्यां द्वाभ्यां चिति प्रणयन्ति ।। ८॥ स एष एवेन्द्रः, योऽयं दक्षिणेऽक्षन् पुरुषः। अथेयमिन्द्राणी। ताभ्यां देवा एतां विधृतिमकुर्वन् नासिकाम् । तस्माज्जायाया अन्ते नाश्नीयात् , वीर्यवान् हास्माज्जायते। वीर्यवन्तमु ह सा जनयति, यस्या अन्ते नाश्नाति ॥९॥ तदेतदेवतँ राजन्यबन्धवो मनुष्याणामनुतमां गोपायन्ति । तस्मादु तेषु वीर्यवान् जायतेमृताका वयसाँ साक्षिप्रश्येनं जनयति ॥ १० ॥ तौ हृदयस्याकाशं प्रत्यवेत्य मिथुनीभवतः । तौ यदा मिथुनस्यान्तं गच्छतोऽथ हैतत्पुरुषः स्वपिति । तद्यथा हैवेदं मानुषस्य मिथुनस्यान्तं गत्वा- संविद इव भवति, एवँ हेवैतदसंविद इव भवति । दैवँ ह्येतन्मिथुनम् । परमो ह्येष आनन्दः ।।११ तस्मादेवंवित् स्वप्यात् । लोकाँ हैते एव तद्देवते मिथुनेन प्रियेण धाम्ना समर्द्धयति। तस्मादु ह स्वपन्तं धुरेव न बोधयेत् , नेदेते देवते मिथुनीभवन्त्यौ हिनसानीति। तस्मादु हैतत्सुषुषुषः श्लेष्मणामित्र मुखं भवति। एते एव तद्देवते रेतः सिञ्चतः । तस्माद्रेतस इदँ सर्वं सम्भवति, यदिदं किञ्च ।। १२॥ स एष एव मृत्युः, य एष एतस्मिन् मण्डले पुरुषो यश्चायं दक्षिणेऽक्षन् पुरुषः। तस्य हैतस्य हृदये पादावतिहतौ। तौ हैतदाच्छिद्योत्क्रामति । स यदोत्क्रामत्यथ हैतत्पुरुषो म्रियते । तस्मादु हैतत् प्रेतमाहुराच्छेद्यस्येति ॥२३।। एष उ एक प्राणः । एष हीमाः सर्वाः प्रजाः प्रणयति । तस्यैते प्राणाः स्वाः । स यदा स्वपित्यथैनमेते प्राणाः स्वा अपियन्ति । तस्मात् गतपुरुषे तदुभयपुरुषैक्यञ्च प्रदर्श्य, अध्यात्मपुरुषे लोकम्पृणात्वं दक्षिणाक्षिपुरुष इन्द्रत्वं सव्याक्षिपुरुषे इन्द्राणीत्वञ्च भावयित्वा, मण्डलदक्षिणाक्षिस्थपुरुषयोर्मृत्युत्वं प्राणत्वच्चारोप्य तत इदमुच्यते अग्निरहस्यम् , स्वाप्ययः। स्वाप्ययो ह वै । तँ स्वप्न इत्याचक्षते परोक्षम् । परोक्षकामा हि देवाः ॥ १४ ॥ स एतैः सुप्तः न कस्य चन वेद । न मनसा सङ्कल्पयति । न वाचाऽन्नस्य रसं विजानाति। न प्राणेन गन्धं विजानाति । न चक्षुषा पश्यति न श्रोत्रेण शृणोति । एत ह्येते तदापीता भवन्ति । स एष एकः सन् प्रजासु बहुधा व्याविष्टः । तस्मादेका सती लोकम्पृणा सर्वमग्निमनु विभवति । अथ यदेक एक, तस्मादेका ॥ १५ ॥ तदाहुः-एको मृत्युर्बहव इति। एकश्व बहबश्चेति ह ब्रूयात् । यदु हासावमुत्र, तेनैकः। अथ यदिह प्रजासु बहुधा व्याविष्टः, तेनो बहवः ॥१६॥ तदाहुः-अन्तिके मृत्युर्दूरा इति । अन्तिके च दूरे चेति ह ब्रूयात् । यदहायमिहाध्यात्मम् , तेनान्तिके । अथ यदसावमुत्र, तेनो दूरे ॥ १७ ॥ तदेष श्लोको भवति । अन्ने भात्यपश्रितो रसानाँ संक्षरेऽमृत इति। यदतन्मण्डलं तपति, तदन्नम् । अथ य एष एतस्मिन् मण्डले पुरुषः, सोत्ता । स एतस्मिन्नन्नेऽपश्रितो भातीत्यधिदेवतम् ॥ १८ ॥ अथाध्यात्मम् । इदमेव शरीरमन्नम्। अथ योऽयं दक्षिणेऽक्षन् पुरुषः, सोऽत्ता । स एतस्मिन्नन्ने अपश्रितो भाति ॥ १९ ॥ तमेवमग्निरित्यद्धर्थव उपासते, यजुरिति : एष हीदँ सर्वं युनक्ति । सामेति छन्दोगाः। एतस्मिन् हीदं सर्वं समानम् । उक्थमिति बह्वृचाः। एष हीदँ सर्वमुत्थापयति । यातुरिति यातुविदः। एतेन हीदँ सर्वं यतम् । विषमिति सर्पाः। सर्प इति सर्पविदः । ऊर्गिति देवाः । रयिरिति मनुष्याः । मायेत्यसुराः । स्वधेति पितरः। देवजन इति देवजनविदः। रूपमिति गन्धर्वाः । गन्ध इत्यप्सरसः । आदित्यमण्डलमिदं शरीरश्चान्नम् । आदित्यपुरुषो दक्षिणाक्षिपुरुषश्चात्ता । स परमात्मा । " -- २७० श्रीवीरराघवाचार्यविरचितपरिष्कारयुक्तम् तं यथा यथोपासते, तदेव भवति । तद्धैनान् भृत्वाऽवति । तस्मादेतमेवंवित सर्वैरेवैतैरुपासीत। सर्वं हैतद्भवति । सर्वं हैनमेतद्भूत्वाऽवति ।। २० स एष त्रीष्टकोऽग्निः । ऋगेका, यजुरेका, सामैका। तद्यां काञ्चात्रार्पदधाति, रुक्म एव तस्या आयतनम् । अथ यां यजुषा, पुरुष एव तस्या आयतनम् । अथ याँ साम्ना, पुष्करपर्णमेव तस्या आयतनम् । एवं त्रीष्टकः ॥२१॥ ते वा एते उभे एष च रुक्म एतच्च पुष्करपर्णमेतं पुरुषमपीतः । उभे हि ऋक्मामे यजुरपीतः । एवं वेकेष्टकः ।। २२ ।। स एष एवं मृत्युः, य एष एतस्मिन् मण्डले पुरुषो यश्चायं दक्षिणेऽक्षन् पुरुषः । स एष एवंविद आत्मा भवति । स यदैवं- विदस्मॉल्लोकात् प्रेति, अथैतमेवात्मानमभिसम्भवति । सोऽमृतो भवति । मृत्युर्ह्यस्यात्मा भवति ॥ २३॥ पञ्चमाध्याये द्वितीयं ब्राह्मणम् ॥ - 11 तं यथापथोपासते, तदेव भवति । उपासकेन पुरुषेण यादृशवस्त्वाकारावच्छिन्नतया स्वयमुपासितो भवति, तादृशवस्त्वाकारावच्छिन्न एव भवन् स यथायथं तमुपासकमिह परत्र च रक्षति । तत्क्रतुनय विचारः अस्मच्छान्दोग्यपरिशिष्टे द्रष्टव्यः । शेषं परस्तात् । अयं पुरुषः त्रीष्टकाग्निर्भाव्यः । ऋग्यजुस्सामोपधेयेष्टकत्वात् अग्नेस्स्त्रीष्टकता । एकेष्टकश्च भाव्यः । ऋक्साः मयोर्जुध्यप्ययात् यजुर्मात्रपरिशेषादेकेष्टकत्वम् । एवम्भूतोऽयं मण्डले दक्षिणे अक्षिण च स्थितः मृत्युत्वेन भाव्यः । [सर्वसंहर्तृत्वरूपसामान्यधर्ममादाय मृत्युत्वभावनेति "न सामान्यात् - इति सूत्रभाष्ये स्थितम् । उत्कृष्टे निकृष्टदृष्टेरयोगात् मृत्युसादृश्यं गायत्रीसादृश्यवत विवक्षितमित्यप्याशयः स्यात् । ] एवं भावितोऽयमात्मा स्वान्तरात्मत्वरूपेण यथावस्थिताकारेणोपास्यते चेत् , उपासकः प्रेत्यामृतो भवति । तस्य वस्तुत एतदन्तरात्मत्वादिति । इति वात्स्यसच्चक्रवर्तिवीरराघवाचार्यकृतिषु उपनिषद्भाष्यपरिष्कारे अग्निरहस्यभागगत- पूर्ब्राह्मणपरिष्कारः। अग्निरहस्यम् २७१

१०-५-३.* नेव वा इदमग्रेऽसदासीन्नेव सदासीत् । आसीदिव वा इदमग्रे नेवासीत् । तद्ध तन्मन एवास ॥१॥ भाष्यकोशेषु शुद्धश्रुतिपाठानुपलम्भात् मुद्रितशतपथब्राह्मणकोशमनुसृत्य मूल मुद्यते । श्रीमते रामानुजाय नमः [ येनोपनिषदां भाष्यं रामानुजमतानुगम् । रम्यं कृतं प्रपद्ये तं रङ्गरामानुजं मुनिम् ॥ श्रीरङ्गरामानुजमुनिवरविरचिता अग्निरहस्यप्रकाशिका अतसीगुच्छसच्छायमञ्चितोरःस्थलं श्रिया । अञ्जनाचलशृङ्गारमञ्जलिर्मम गाहताम् ।। व्यासं लक्ष्मणयोगीन्द्रं प्रणम्यान्यान् गुरूनपि । क्रियतेऽग्निरहस्यस्य विवृतिर्विदुषां मुदे ॥ नैव वा इदमग्रे सदासीत् नैवासदासीत् = इदं जगद् सर्गाद्यसमये सर्वात्मना अभिव्यक्तनामरूपमपि नासीत् । सर्वात्मना स्वस्वरूपेणाप्यसन्नासीत् । विमृष्टा- नुन्मीलतचित्रवदासीदित्यर्थः ॥ आसीदिव वा इदमग्रे नेवासीत् । स्वरूपेण सत्त्वात् सदिव, नामरूपव्यक्त्यभावात् असदिवेत्यर्थः । तद्ध तन्मन आस । तत् तदा तन्मनः प्रादुर्बभूव । तस्मिन् काले प्रथमतो मनः सृष्टमित्यर्थः ॥ १ ॥ ( मनश्चिदाद्यग्निब्राह्मणभाष्यपरिष्कारः) यथा ईशावास्यानुवाकः संहितान्तर्गतोऽपि शारीरकोपयुक्तः सर्वैराद्रियते, ब्राह्मणान्तर्गतोऽप्यग्निरहस्यभागोऽयमादरणीयः, शारीरके तृतीयतृतीये मनश्चिदाद्यग्निसाध्यस्य मनोमयस्य क्रतोरत्र विहितस्य भीमांसनात् , उपनिषदन्तरदर्शितवैश्वानरादिविद्याविधानदर्शनाच्चेति विभाव्य सूत्रमाष्याद्यर्थावबोधसौकर्यसंषिपादयिषया उपनिषदन्तराणामिव अग्निरहस्य भागस्याप्यर्थं प्रकाशयितुमाचार्यो भाष्यं भाषिष्यमाणः सर्वस्वग्रन्थानुगतं मङ्गलश्लोकमिहापि निबध्नाति अतसीति । तद्ध तन्मन एवासेति । मनश्चिदादयोऽग्रयो मनोमया इह वक्ष्यन्ते विद्यामयक्रतूपयोगितया । तत्र मनस एवोपयोगात् सृष्ट्यारम्भे मन एवेह कथितम् । न तावता तत्पूर्वसृष्ट- महदहङ्कारतत्कारणानां व्यावृत्तिः । अपेक्षितमात्रेणोपक्रमः श्रुतिशैली । तथा -- २७२ श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्तम् तस्मादेतदृषिणाम्यनूक्तम् । नासदासीन्नो सदासीत्तदानीमिति । नेव हि सन्मनो नेवासत् ।। २ ।। तदिदं मनः सृष्टमाविरबुभूषत् निरुक्ततरं मूर्ततरम् । तदात्मानमन्वैच्छत् । तत् तपोऽतप्यत । तत् प्रामूर्च्छत् । तत् षट्त्रिँशत सहस्राण्यपश्यदात्मनोऽग्नीनर्कान् मनोमयान मनश्चितः। तस्मादेतदृषिणाभ्यनूक्तम् । यत एव सर्गाद्यसमयस्य तादृग्रूपत्वम् , अत एव सर्गाद्यसमयस्वरूपं वेदेनाप्यनूक्तम् , नासदासीदिति । उक्तोऽर्थः। नेव हि सन्मनो नेवासत् । तस्मिन् समये उत्पन्नमपि मनः किञ्चिदभिव्यक्तनामरूपत्वादसदपि न भवति । अत्यन्ताभिव्यक्तनामरूपत्वाभावात् सदपि न भवतीत्यर्थः ॥ २ ॥ तदिदं --- मूर्ततरम् । एवं मनः सृष्टं ईषदभिव्यक्तनामरूपतया निरुक्तमपि मूर्तमपि निरुक्ततरतया आविर्भवितुमैच्छत् । अत्यन्तनामरूपव्यापाराभिव्यक्ति मैच्छदित्यर्थः । तदात्मानं तपोऽतप्यत । [तत् मनश्शरीरकपरमात्मा ?] आत्मानं चिन्तयन् संकल्परूपं तपः कृतवानित्यर्थः । [ मनःपरामर्शि तत्पदं ?! 'मृदब्रवी' दित्यादिवत् तदभिमानिदेवतापरं द्रष्टव्यम् । तत् प्रामूर्छत् । तत् मनः समुछ्रितं विस्मृ (स्तृ?) तमभवदित्यर्थः । ' मूर्च्छा मोहसमुच्छाययोः इति हि धातुः । तत् षट्-मनश्चितः। तन्मन एव-षट्त्रिंशत्सहस्रदिनात्मकपुरुषायुषान्तर्गतेकैकदिनप्रभवमानसवृत्तिसंघाताः अग्नित्वदृष्टया उपास्यमाना मनश्चितः [तान् ! ] आत्मनस्संबन्धिनः अर्कान् अर्चनीयान् मनोमयान् मनोनिष्पाद्यानपश्य- मूर्ततरमिति इष्टकचिताग्निरूपमूर्ततुल्यमनोमयमनश्चिदाद्यनेकाग्निसंपादत्वादस्य मूर्ततरत्वम् । मानसवृत्तिसंघाता इति । ननु मनश्चित्पदस्वारस्यानुरोधेन मनस एवामित्वम् । तस्यैव तत्तद्दिनावच्छिन्नत्वेन भेदकल्पनया अनेकत्वोपपत्तेरिति चेत् - उपरि, 'सर्वाणि भूतानि चिन्वन्त्यपि स्वपते ' इति प्राणिप्रयत्नसाध्यत्वस्य स्पष्टमवगमात् मनसस्तदभावात् मनोव्यापारग्रहणम् । एवञ्च भेदकल्पनक्लेशोऽपि नेति । अग्मिरहस्यम् . दित्यर्थः । 'कर्मण्यग्न्याख्यायाम् । इति मनश्चीयत इत्यर्थे किप् । श्येनचिदादि- शब्दत् असो किवन्तो निष्पन्नः । मनश्चितो नामाग्नय इति यावत् । 1 क्विबन्तो निष्पन्न इति । अतः इष्टकचितशब्दवत् अयमकारान्त इति न मन्तव्यम् । उपरि मनश्चिंत्सु इति प्रयोगोऽन्यस्ति । एवं वाक्चित इत्यादिरपि क्विबन्त एव । सर्वोऽर्थ तकारान्तबहुवचनान्तः । न तु इष्टकचितशब्दवत् अकारान्तैकवचनान्त:। इष्टकचित इत्यस्य इष्टकाभिश्चित इति विग्रहः। 'इष्टकेषीकामालानां चिततूलभारिषु' इत्यनुशासनात् चितशब्दे परे इष्टकाशब्दे ह्रस्वः । चितशब्दः तत्र क्तान्तः । मनश्चित्पदं तु श्येनचित्सदवत् , 'कर्मण्यग्न्याख्यायाम् ' इति सूत्रनिष्पादितम् । तत्र कर्मणीत्यनुवर्तते । कर्मणि उपपदे कर्मकारकरूपार्थे चिनोतेः किम् स्यात् अग्निवाचित्वे इति तदर्थः । अग्निरत्र आहवनीयाग्न्याधारस्थण्डिलविशेषः । एवञ्चात्र चित् इत्यस्य चितशब्दस्येव चयनकर्मार्थकत्वेऽपि तदुपपदभूतमन श्येनादिशब्दाः इष्टकाशब्दवत् न चयनकरणवाचका ; किन्तु चीयमानवस्तुपराः । 'श्येनचितं चिन्वीते' त्यस्य हि श्येन इव यो भवति अग्निश्चीयमानः, तमग्निं चिन्वीतेत्यर्थः । आहवनीयावारभूतस्थलविशेषस्य श्येनपक्षिसमानाकारतया निर्माणात् श्येनपक्षिणः चीयमानस्थलस्य चाभेदारोपात् इयेनचित् इति तत् स्थलमुच्यते । तद्वत् मनश्चित् इत्यत्रापि मनसः, क्रतौ वस्तुतश्रीयमानस्याग्नेश्चाभेदारोपो द्रष्टव्यः । तत्र, 'षट्त्रिंशतं सहस्राण्यपश्यदात्मनोऽग्नीन् ' इति मनस्संबन्धिषु षटत्रिंशत्सहस्रेषु अग्नित्वकथनात् मनोव्यापारसंघाता: तावन्त एवाग्न्य इति मनश्चिदित्यत्र मनःपद तादृशसंघातपरं ग्राह्यम् । तेष्वेकैकसंघातेऽपि चित्याग्न्यभेदारोपः । व्यापारसंघातानामनेकतया अग्न्यनेकत्वकृतं चित इति बहुवचनम् । अत्रायं विशेषः--श्येनचिदित्यादौ श्येनस्य अग्निरूपस्थानस्य च मूर्तत्वात् अग्नी श्येनतादात्म्यकल्पना श्येनसदृशाकारसंपादनेन क्रियते । इह तु मनोव्यापाराणाममूर्ततया सदृशाकारसंपादनायोगात् अभेदारोपमात्रम् । तत्रापि क्रतावुपयुज्यमाने स्थलविशेषरूपाग्नौ क्रतुकाले मनोव्यापारतादात्म्यभावनेति न मन्तव्यम्। मनोमयेषु मनश्चित्सु मनोमय मक्रियत' इति अग्नेर्मनोमयत्ववेदनेन पूर्वोक्तमानसव्यापारसंघाते अग्निरूपस्थलविशेषत्वारोपणपूर्वकं तत्र अग्नौ कर्तव्यसर्वकार्य क्रियमाणत्वभावनाया ज्ञापना: । तथा च मनश्चित इत्यस्य अग्नित्वेन भावनीयान् मानसव्यापारसंघातानित्यर्थः पर्यवस्यति । मूले अग्नीनिति पदं स्पष्टार्थं प्रयुक्तम् । अग्न्याख्यायामेव क्विष्विधानात् चित्पदेनैव तत्सिद्धेः । 35 . २७४ श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्तम् ते मनसैवाधीयन्त। मनसाऽचीयन्त । मनसैषु ग्रहा अगृह्यन्त । मनसाऽस्तुवत् । मनसाऽशँसन् । यत् किं च यज्ञे कर्म क्रियते, यत् किं च यज्ञियं कर्म, मनसैव तेषु तन्मनोमयेषु मनश्चित्सु मनोमयमक्रियत । तद्यत् किञ्चेमानि भूतानि मनसा संकल्पयन्ति, तेषामेव सा कृतिः। तेषु ----। एषु मनश्चिदाद्यग्निषु उपयुक्ताग्न्या(न्या ? धानचयनग्रहणस्तोत्रशस्त्राण्यपि मनोनिष्पाद्यान्येवेत्यर्थः । ननु सर्वेषां मनोव्यापाराणामग्नित्वदृष्टया क्रोडीकृतत्वात् आधानचयनग्रहणस्तोत्रशस्त्रादिदृष्टिविषयो मनोव्यापारो नास्तोति शङ्कयम् - केषाञ्चिव्यापाराणामग्नित्वदृष्टया क्रोडीकारस्य केषाञ्चित् तदुपयोग्याधानचयनस्तोत्रादिव्यापारत्वेन क्रोडीकारस्य वा (च?) संभवात् नानुपपत्तिः । यत्- अक्रियत । यज्ञप्रयोगे यत् प्रधानं कर्म क्रियते, यच्च यज्ञोपयुक्तं तदङ्गभूतं कर्म ग्रहणस्तोत्रशस्त्रादिकम्, तत् सर्वं मनोमयेषु मनश्चित्सु मनसैव मनोमयमक्रियतेत्यर्थः । तद्यत् – कृतिः । तत् तस्मात् लोके सर्वैः भूतैः क्रियमाणा मनोव्यापाराः सर्वेऽपि एतन्निष्पाद्यानां विद्यामयानां मनश्चितां निष्पादकव्यापारा इत्यर्थः । मनोव्यापारत्वावच्छिन्नेषु सर्वेषु क्रियमाणाया अग्नित्वदृष्टेः सकलमनोव्यापाराश्रिततया सर्वेषां मनोव्यापाराणां स्वाध्यस्ताग्निनिष्पादकत्वादिति भावः । आधानेति । मूले मनसैवाधीयन्त इत्यत्र आधीयन्त इत्येव पदच्छेदात् आधानमेव वक्तुं शक्यम् , नान्यत् । तथैवोपरि, तान्येवादधतीति च वक्ष्यते । आधानचयनदीनां भावनामात्ररूपाणामत्र कथनात् वास्तवाधानचयनादिकं नास्तीति सिद्धयः क्रवन्तर्गते चित्याग्नौ न मनोव्यापारादिभावनः । अत एव वास्तवचयनाद्य भावात् नात्र वास्तवक्रतुरपीति लभ्यते । तर्हि भावितानामग्नि-आधान-चयन-ग्रहणादीनां कुत्रोपयोगः? कि पूर्वोक्तकतिपयमात्रं भावनीयम् , उतान्यदपीति जिज्ञासायामुच्यते यत् किञ्चेति । यज्ञाख्यं कर्मेति प्रयोक्तव्ये यज्ञे कर्मेति प्रयोगात् यज्ञपदं, 'न प्रथमयज्ञे प्रवृज्यात्' इत्यत्रेव प्रयोगपरमिति विशदितं भावप्रकाशिकायाम् । यद्वा यज्ञपदं यथाश्रुतमेवास्तु। घटकत्वं सप्तम्यर्थः । यज्ञो हि नाम प्रक्षेपाङ्गको देवतोद्देश्यको द्रव्यत्यागः । तथा च यज्ञस्वरूपान्तर्गतमुद्देशत्यागादिरूपं कर्मेति यज्ञे कर्मेत्यस्यार्थः । तेन प्रधानकर्मग्रहणम् । अङ्गं सर्वं यज्ञियं कर्मेत्यनेन गृह्यते । -अग्निरहस्यम् २७५ तानेवादधति ; तांश्चिन्वन्ति । तेषु ग्रहान् गृहन्ति । तेषु स्तुवते; तेषु शँसन्ति । एतावती वै मनसो विभूतिरेतावती विसृष्टिरेतावन्मनः । षट्त्रिँशत सहस्राण्यग्नयोऽर्काः । तेषामेकैक एव तावान् यावानसौ पूर्वः ।। ३॥ तन्मनो वाचमसृजत । सेयं वाक् सृष्टाऽऽविरघुवन्निरुक्ततरा मूर्ततरा। साऽऽत्मानमन्वैच्छत । सा तपोऽतप्यत । सा प्रामूर्च्छत् । सा षट्त्रिँशतसहस्राण्यपश्यदात्मनोऽग्नीनर्कान् वाङ्मयान् वाक्चितः। ते वाचै- तानेव - शंसन्ति । सर्वाणि भूतानि विदुषा संपाद्येषु मनश्चित्स्वग्निषु उपयुक्तानि आधानचयनग्रहणस्तोत्रशस्त्राणि निष्पादयन्तीत्यर्थः । एतावती-मनः । मनस एतेऽग्नयः । सर्वै तदधीना: तत्कार्यभृताः एतादृशमाहात्म्यशालिन इत्यर्थः । षट - पूर्वः। षटिंत्रशत्सहस्रसंख्याकानामर्चनीयानामग्नीनामेषां मध्ये एकैकोऽप्यग्निः पूर्वोक्तेष्टकचिताग्निसदृश इत्यर्थः । इष्टकचितस्याग्नेः स्वाङ्गिभूत- क्रतुद्वारेण यत् फलम् , तदेव मनश्चिदादीनामपि विद्यामयक्रतुद्वारेण फलमित्यर्थः । एवमुत्तरत्रापि ॥ ३॥ वाक्चितः वागिन्द्रियव्यापाराः । वाक्चितो वागिन्द्रियव्यापारा इत्यादि । मनश्चिच्छब्दे उक्तया रीत्या वाक्चिदादिपदेष्वपि व्युत्पत्तिः प्रदर्शनीयेति, 'आत्मनोऽग्नीनर्कान् वाङ्मयान्' इति वाक्संबन्धिषु वाग्विकारेषु अग्नित्वकथनवलेन वाक्पदं वाग्व्यापारपरम् , चित्पदं चयनकर्मभूताग्निपरम् , उभयोर- भेदारोपः इत्येव सिद्धयति । अथापि अग्निपदसममिव्याहारादेव वाग्व्यापारेषु अग्न्यभेदलाभात् व्युत्पत्तिप्रदर्शनार्थं तावदुक्तावपि अन्ततः वाग्व्यापारमत्रं वाक्चित्पदेनेह विवक्षितुं युक्तमिति निष्कृष्यैवमुक्तम् । रीतिरिय मनश्चित्पदेऽप्यन्ततो भाव्या, 'अग्नीन् मनश्चितः' इत्यत्र । 'मनोमयेषु मनश्चित्सु ' इत्यत्र तु अग्निपदान्तराभावात् चित्पदमग्निसमर्पकम् । एवं वाक्चित्सु इत्यादावपि । अथवा वाक्पदेन वागिन्द्रयव्यापार। ग्राह्या इत्येतज्जिज्ञापयिषामात्रेण व्यापारा इत्युक्ति । तथाच वागादिपूर्वपदविवरणमात्रमेतत् । एवञ्च वाक्चित इत्यस्य द्वितीयान्ततया व्यापारा इति कथं प्रथमान्तेन विवरणमिति शङ्काऽपि शमिता भवनि : कृत्स्नविवरणपरत्वामावादस्येसि । वाचैवेत्यादि । वाग्व्यापारात्मकेष्वशिषु वाग्व्यापारात्मकानि कर्माणि वाचैवाक्रियन्तवाग्व्यापारोद्भवान्यासन् । वाग्व्यापारा एव यज्ञसंबन्धिसर्वरूपा भाव्या इति यावत् । एवमग्रेऽपि । २७६ श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्तम् वाधीयन्तवाचाऽचीयन्त वाचैषु ग्रहा अगृह्यन्त वाचास्तुयत वाचाऽशँसन्। यत्किं च यज्ञे कर्म क्रियते, यत्किं च यज्ञियं कर्म, वाचैव तेषु तद्वाङ्मयेषु वाक्चित्सु वाङ्मयमक्रियत । तद्यत् किं चेमानि भूतानि वाचा वदन्ति, तेषामेव सा कृतिः। तानेवादधति तांश्चिन्वन्ति तेषु ग्रहान् गृह्णन्ति तेषु स्तुवते तेषु शँसन्ति। एतावती वै वाचो विभूतिरेतावती विसृष्टिरेतावती वाक् । षट्त्रिँशत्सहस्राण्यग्नयोऽर्कास्तेिषामेकैक एव तावान् यावानसौ पूर्वः॥४॥ सा वाक् प्राणमसृजत। सोऽयं प्राणः सृष्ट आविरबुभूपन्निरुक्ततरो मूर्ततरः । स आत्मानमन्वैच्छत्स तपोऽतप्यत स प्रामूर्च्छत्स षट्त्रिँशत सहस्राण्यपश्यदात्मनोऽग्रीनर्कान्प्राणमयान्प्राणचितः । ते प्राणेनैवाधीयन्त प्राणेनाचीयन्त प्राणेनैषु ग्रहा अगृह्यन्त प्राणेनास्तुवत प्राणेनाशँसन् । यत्किं च यज्ञ कर्म क्रियते यत्किं च यज्ञियं कर्म प्राणेनैव तेषु तत् प्राणमयेषु प्राणचित्सु प्राणमयमक्रियत। तद्यत्किं चेमानि भूतानि प्राणेन प्राणन्ति तेषामेव सा कृतिः । तानेवादधति तांश्चिन्वन्ति तेषु ग्रहान् गृह्णन्ति तेषु स्तुवते तेषु शँसन्त्येतावती , प्राणस्य विभूतिरेतावती विसृष्टिरेतावान् प्राणः । षट्त्रिँशत् सप्राणश्चक्षुरसृजत तदिदं चक्षुः सृष्टमाविरभूपन्निरुक्ततरं मूर्ततरम्। तदात्मानमन्वैच्छत्तत्तपोऽतप्यत तत्प्रामूर्च्छत् तत्षट्त्रिँशत सहस्राण्य पश्यदात्मनोऽग्नीनर्काश्चिक्षुर्मयांश्चक्षुश्चितः । ते चक्षुपैवाधीयन्त चक्षुषाचीयन्त चक्षुषेषु ग्रहा अगृह्यन्त चक्षुपास्तुवत् चक्षुपाशँसन् यत्किं च यज्ञे कर्म क्रियते यत्किं च यज्ञियं कर्म चक्षुषैव तेषु तच्चक्षुर्मयेषु चक्षुश्चित्सु चक्षुर्मयमक्रियत । तत्किं चेमानि भूतानि चक्षुषा पश्यन्ति तेषामेव सा कृतिः । तानेवादधति तांश्चिन्वन्ति तेषु ग्रहान् गृह्णन्ति तेषु स्तुवते तेषु शँसन्त्येतावती वै चक्षुषो विभूतिरेतावती विसृष्टिरेतावच्चक्षुः । षट्त्रिँशत्-।। ६ ॥ तच्चक्षुः श्रोत्रमसृजत । तदिदश्रोत्र सृष्टमाविरबुभूषन्निरुक्ततरं मूर्ततरम् । तदात्मानमन्वैच्छत्तत्तपोऽतप्यत तत्प्रामूर्च्छन् । तत्षट्त्रिँशतँ सहअग्निरहस्यम् २७७ स्राण्यपश्यदात्मनोऽग्नीनर्काच्छ्रोत्रमयाञ्छ्रोत्रचितः । ते श्रोत्रेणैवाधीयन्त श्रोत्रेणाचीयन्त श्रोत्रणेषु ग्रहा अगृह्यन्त श्रोत्रणास्तुवत श्रोत्रेणाशँसन् । यत्किंच यज्ञे कर्म क्रियते यत्किं च यज्ञियं कर्म श्रोत्रेणैव तेषु तच्छ्रोत्रमयेषु श्रोत्रचित्सु श्रोत्रमयमक्रियत। तद्यत्किं चेमानि भूतानि श्रोत्रेण शृण्वन्ति तेषामेव सा कृतिः। तानेवादधति तांश्चिन्यन्ति तेषु ग्रहान् गृह्णन्ति तेषु स्तुवते तेषु शँसन्त्येतायती वै श्रोत्रस्य विभूतिरेतावती विसृष्टिरेतावछ्रोत्रम् । षट्त्रिँशत - तच्छ्रोत्रं कर्मासृजत। तत्प्राणानभिसममूर्च्छदिम संदेघ (?)मन्नसंदेह- मकृत्स्नं वै कमत प्राणेभ्यः। अकृत्स्ना उ वै प्राणा ऋते कर्मणः ॥ ८॥ तदिदं कर्म सृष्टमाविरबुभूषत् । निरुक्ततरं मूर्ततरम् तदात्मान- मन्वैछत्तत्तपोऽतप्यततत्प्रामूर्च्छत् । तत्षट्त्रिँशतसहस्राण्यपश्यदात्मनोऽग्नीनर्कान्कर्ममयान्कर्मचितः । ते कर्मणैवाधीयन्त कर्मणाचीयन्त कर्मणैषु ग्रहा अगृह्यन्त कर्मणास्तुवत कर्मणाशँसन् । यत्किं च यज्ञे कर्म क्रियते यत्किं च यज्ञियं कर्म कर्मणाव तेषु तत्कर्ममयेषु कर्मचित्सु कर्ममयमक्रियत । तद्यत्किं येमानि भूतानि कर्म कुर्वते तेषामेव सा कृतिः। तानेवादधति तांश्चिन्वन्ति तेषु ग्रहान्गृह्णन्ति तेषु स्तुवते तेषु शँसन्त्येतावती वै कर्मणो विभूति- रेतावती विसृष्टिरतावत्कर्म । षट्त्रिँशत् - तत् कर्माग्निमसृजत । आविस्तरां वा अग्निः कर्मणः । कर्मणा ह्येनं जनयन्ति कर्मणेन्धते ।। १०॥ सोऽयमग्निः सृष्ट आविस्खुभूषत् निरुक्ततरो मूर्ततरः । स आत्मानमन्वैच्छत्स तपोऽतप्यत स प्रामूर्छत् स षट्त्रिशत सहस्राण्यपश्यदात्मनो- utan 'n कर्मचितः वागिन्द्रियातिरिक्तकर्मेन्द्रियव्यापाराः । अग्निचितः जठराग्निव्यापाराः । श्रोरङ्गरामानुजमुनिविरचितभाष्ययुक्तम् ग्नीनर्कानग्निमयानग्निचितस्तेऽग्निनैवाधीयन्ताग्निनाचीयन्ताग्निनैषु ग्रहा [गृह्यन्ताग्निनास्तुवताग्निनाशँसन् यत्किं च यज्ञे कर्म क्रियते यत्किं । यज्ञियं कर्माग्निनैव तेषु तदग्निमयेष्वग्निचित्स्वग्निमयमक्रियत । द्यत्किं चेमानि भूतान्यग्निमिन्धते तेषामेव सा कृतिः। तानेेवादधति तांश्चिन्वन्ति तेषु ग्रहान्गृहन्ति तेषु स्तुवते तेषु शँसन्त्येतावती वा अग्नेर्विभृति- तावती विसृष्टिरेतावानग्निः । षट्त्रिँशत्सहस्राण्यग्नयोऽर्कास्तेषामेकैक व तावान् यावानसौ पूर्वः ॥ ११ ॥ ते हैते विद्याचित एव । तान् हैतानेवंविदे सर्वदा सर्वाणि भूतानि वन्यन्त्यपि स्वयते । ते हैते विद्याचित एव । एते मनश्चिदादयः सर्वेऽपि विद्याचितः विद्यार्थाः चित इत्यर्थः । न तु मनश्चदादीनामेव विद्यारूपचित्त्वं बोध्यते । द्वित्वेन विद्याचित एवेत्यवधारणवैयर्थ्यप्रसङ्गात् । अतो विद्याचित एवेत्यस्य, विद्यामयमानसग्रहादेः क्रियामयद्वादशाहादिक्रत्वर्थत्ववत् विद्यामयस्य मनश्चिदादेः सक्तस्य क्रियामयक्रत्वर्थत्वस्य प्रतिषेधार्थत्वमेव ।। तान् ह---स्वपते । एवंविदे विद्यामयक्रतुमते जाग्रते स्वपते च सर्वाणि भूतानि सर्वदा अग्निं चिन्वन्तीत्यर्थः । सार्वकालिकसर्वभूतकर्तृकमनोव्यापाराः अग्नित्वदृष्टिविशिष्टा विद्यावत्पुरुषशेषभूताः चयनरूपा एवासन्नित्यर्थः । अत्र सर्वभूतकर्तृकसर्वकालव्यापिमनोव्यापाररूपाग्नेः परिमितकालकर्तृकक्रियामयकत्वनुप्रवेशासामर्थ्यात् विद्यामयक्रतावनुप्रवेशसामर्थ्याच्च मनश्चिद्रूपोऽग्निः न मानसग्रहवत् यामयक्रत्वनुप्रवेशी; अपि तु विद्यामयक्रत्वनुप्रवेशीति द्रष्टव्यम् । ते हैते --

तस्य सिद्धत्वेनेति । "वाङ्मनश्चक्षुरादिव्यापाराणामिष्टकादिवत् चयनानुपपत्तेर्मनसा दितामित्वेन विद्यारूपत्वे सिद्धेपि” इति श्रीभाष्योक्तरीत्या सिद्धत्वेनेत्यर्थः । स्वपते इत्येतत् एवंविदे इत्यस्य विशेषणम् । अग्निरहस्यम् २७९ विद्यया हैवैत एवंविदश्चिता भवन्ति ॥ १२ ॥ अयं वाव लोक एषोऽग्निश्चितः । विद्याचित एवेत्येतद्वाक्ये विवृणोति विद्यया हैव--- भवन्ति । एवंविदः पुरुषस्य "विद्यया विद्यामयेन क्रतुना संबद्धाः मनश्चिदादयः चिता भवन्तीत्यर्थः" इति भगवता भाष्यकृतोक्तम् । अत्र विद्ययेति विद्या प्रयोजनतया हे तुः । विद्यार्थ चिता इत्यर्थः" इति व्यासार्यैर्व्याख्यिातञ्च । अत्र विद्यया हैवेत इति वाक्यस्य ते हैते विद्याचित एवेति वाक्यविवरणरूपत्वस्य भाष्य एवाविष्कृतत्वात् विद्याचित एवेत्यस्यापि विद्यार्थ चित इति पूर्वोक्त एवार्थ इत्यर्थः ।। इति मनश्चिदाद्यग्निविद्यामयक्रतुब्राह्मणप्रकाशिका । अग्निलोकपृणाविषयाण्युपासनान्तराज्युच्यन्ते अयं वाव--चितः । एष चितोऽग्निरयं लोकः भूलोक इत्यर्थः । अग्नौ भूलोकदृष्टिः कर्तव्येति यावत् । विद्यार्थं चित इति पूर्वोक्त एवार्थ इति । ननु कर्मण्यग्न्यान्यायामिति सूत्रत एष श्येनचिदादिवत् विद्याचित्पदमपि निष्पाद्यमिति विद्यार्थं चित इति कथम्? सत्यम् । अथाप्यत्र विद्यापदं न मनोव्यापारवाग्व्यापारादिगताग्नित्वभावनापरम् । अग्नित्वभावनायां चित्पदार्थाग्न्यभेदानन्वयात् । मनश्चितः वाक्चितः इत्यादिपदैः व्यापारेश्वग्न्यभेदारोपस्यैव प्रागुक्तत्वात् चित्पदार्थाग्न्यभेदारोपस्य मनोव्यापारादिगताग्नित्वभावनायो पुनरकर्तव्यत्वाच्च । अत: विद्यापदं भावनाविषयव्यापारलाक्षणिकं वाच्यम् । अग्नित्यभावनारूपविद्याविषयभूताः व्यापाराः चित्पदार्थभूताग्रय इत्युक्तं भवति । अत्राप्याम्रेडनमस्ति अर्थस्य | अतो विद्यापदं विद्याङ्ग भूतमनोव्यापारादिपरम् । तत्र चित्पदार्थाभेदः विद्याचित्पदेनोच्यते । तथाच त एते अग्नित्वेनाभिमन्यमान - विद्यार्थव्यापारा एवेति प्रकृतपूर्ववाक्यार्थः । तत्र विद्यार्थत्वांशस्य एवकारेणावधारणम् । एवं श्रुतौ विद्यापदस्य विद्यार्थव्यापारपरत्वादेव तथैवार्थविवक्षया सूत्रकारेणापि विद्यैव तु इति विद्यापदप्रयोगः, तत्प्रतिनिर्देशरूपत्वात् पूर्वपक्षे क्रियार्थव्यापाररूपार्थे क्रियापदपयोगश्चेत्यवधेयम् । "विद्ययेतिप्रयोजनतया हेतुः" इति व्यासार्यव्याख्यानमपि पर्यवसानमनुरुध्य ; न तु विद्यार्थ चित इति विग्रहाभिप्रायेण । अनुशासनस्यानुरोद्धव्यत्वा ।। श्रीभाष्येपि विद्यार्थमिति अभाषित्वा, "विद्यया विद्यामयेन क्रतुना संबद्धाः .. चिता भवन्ती" त्यर्थभाषणं विद्याचित इत्या विद्यापदं विद्यासंबद्धार्थे लाक्षणिकमिति स्पष्टं दर्शयति । संबन्धश्चास्मदुपपादितरीत्या विद्यार्थत्वरूप एव ।'विद्यया हैवैते एवं विदश्रिता भवन्ती तिवाक्ये विद्ययेति इत्थम्भूतलक्षणे तृतीया । विद्यासंबद्वा एते चिता भवन्तीति भाष्यानुसारेणार्थः । अतः टीकोक्तं प्रयोजनत्वमार्थिकम् । २८० श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्तम् , - - तस्याप एवं परिश्रितो मनुप्या यजुष्मत्य इष्टकाः [पशवः ? ] सूददोहा ओषधयश्च वनस्पतयश्च पुरीषमाहुतयः समिधोऽग्निर्लोकम्पृणा। तद्वा एतत् सर्वमग्निमेवाभिसम्पद्यते । तत् सर्वोऽग्निर्लोकम्पृणाभिसम्पद्यते। तस्याप एव परिश्रितः । अश्मन्नूर्जमिति परिषिञ्चती' ति विहिताग्निपरिपेचनजलेषु परिश्रिच्छब्दितेषु समुद्रजलदृष्टिः कार्येत्यर्थः । मनुष्या यजुष्मत्य इष्टकाः । यजुर्मन्त्रोपधेयेष्टकासु मनुष्यत्वबुद्धिः कर्तव्येत्यर्थः । पशवः सूददोहाः । सूददोहाः 'सूदपेदकः दोहाः ता अस्य सूददोहसः । इत्युपधेया इष्टकाः । अग्न्यथेषु सूददोहेषु पशुत्वबुद्धिः कार्ये इत्यर्थः । ओषधयश्च वनस्पतयश्च पुरीषम् । इष्टका सन्ध्याच्छादनार्थगोमयेषु ओषधिवनस्पतित्वबुद्धिः कार्येत्यर्थः । आहुतयः समिधः । स्थण्डिलाग्नौ क्रियमाणासु आहुतिषु इन्धनत्यबुद्धिः कर्तव्या। अग्निर्लोकम्पृणा । भूततृतीयरूपोऽग्निः लोकंपृणच्छिद्रंपृणेति मन्त्रोषधेया इष्टकेत्यर्थः । पृण प्रीणने ' इत्येतस्मात् तौदादिकात् लोक पृणतीत्येतस्मिन्नर्थे मूलविभुजादित्वात् कप्रत्यये, - लोकस्य पृणे मुं वक्तव्यम् । इति मुमागमे स्त्रीत्वात् टापि लोकम्पृणेति रूपसिद्धिः । तद्वा एतत् सर्वमग्निमेवाभिसंपद्यते । 'अयं वाव लोक ' इत्यादिनिर्दिष्टं भूलोकसमुद्र जलमनुष्यपश्चादिकं सर्वं भूततृतीयमग्नि मेवाभिसंपद्यते । अग्निलीने भवतीत्यर्थः। तत् सर्वोऽग्निलोकम्पृणामभिसंपद्यते। 'एषोऽग्निश्चित' इत्यादिनिर्दिष्टः सर्वावयवयुक्तोऽग्निः लोक पृणामेष्टकां प्राप्य समाप्तो भवती यर्थः । लोकम्पृणायाः पूरणार्थत्वेन तदन्तवादग्निसमाप्तेरित्यर्थः । ततश्च सर्वाभिसंपत्तिकर्मभूते भूनतृतीयाग्नौ सर्वावयवयुक्तस्थण्डिलाग्न्यभिसंपत्तिकर्म(धर्म)भूतलोकपृणादृष्टिरुपपद्यत इति भावः । 1. संविच्छेदन. पा. पृण प्रनीण' इति पाठः शुद्ध; न तु प्रीण प्रीणने इति । न चात्र दर्शिता प्रक्रिया पूर्वविकल्पाधिकरणान्तिमसूत्रश्रुतप्रकाशिकाविरुद्धेति वाच्यम् - तत्र दृश्यमनस्य टीकापाठस्य अशुद्धत्वात् । लोकम्पृणारूपसुप्रसिद्धेष्टकाविषयत्वात् मूलस्य । लोकम्पृणाया लोकपृणत्वम् , छिद्रम्मृणाशब्द इव चयनभूप्रदेश पूरकत्वरूपार्थे तस्य शब्दस्य व्युत्पत्तिप्रदर्शनेन कामं कार्यताम् । विवक्षितो वाक्यार्थः पुनरयमिति । - 1 अग्निरहस्यम् स यो हैतदेवं वेद लोकम्पृणामेनं भूतमेतत्सर्वमभिसम्पद्यते ॥ १ ॥ अन्तरिक्षँह त्वेवैषोऽग्निश्चितः । तस्य द्यावापृथिव्योरेव संधिः परिश्रितः परेण हान्तरिक्षं द्यावापृथिवी संधत्तः ताः परिश्रितो वयाँ सि यजुष्मत्य इष्टका वर्ष:ँ सूददोहा मरीचयः पुरीषमाहुतयः समिधो वायुर्लोकम्पृणा । तद्वा एतत्सर्वं वायुमेवाभिसम्पद्यते । तत्सर्वोऽग्निर्लो- ॥२॥ धौर्ह त्वेवैपोऽग्निश्चितः । तस्याप एवं परिश्रितो यथा हवा इदं कोशः समुच्छ्रित एवमिमे लोका अप्स्वन्तस्तद्या इमाँल्लोकान् परेणापस्ताः परिश्रितो देवा यजुष्मत्य इष्टका यदेवैतस्मिँल्लोकेऽन्नं तत्सूददोहा नक्षत्राणि पुरीषमाहुतयः समिध आदित्यो लोकम्पृणा । तद्वाऽएतत्सर्वमादित्यमेवाभिसम्पद्यते । तत्सर्वोग्निर्लो ---||३|| आदित्यो ह त्वेवैषोऽग्निश्चितः । तस्य दिश एव परिश्रितस्ताः षष्टिश्च त्रीणि च शतानि भवन्ति षष्टिश्च ह वै त्रीणि च शतान्यादित्यं दिशः समन्तं परियन्ति रश्मयो यजुष्मत्य इष्टकास्ताः षष्टिश्चैत्र त्रीणि च शतानि भवन्ति षष्टिश्च ह वै त्रीणि च शतान्यादित्यस्य रश्मयस्तद्यपरिश्रित्सु यजुष्मतीः प्रत्यर्पयति रश्मींस्तदिक्षु प्रत्यर्पयत्यथ यदन्तरादिशश्च रश्मींश्च तत्सूददोहा अथ यद्दिक्षु च रश्मिषु चान्नं तत्पुरीषं ता आहुतयस्ताः समिधोऽथ यद्दिश इति च रश्मय इति चाख्यायते तल्लोकम्पृणा । तद्वा एतत्सर्वं दिश इति चैव रश्मय इति चाख्यायते । तत्सर्वोऽग्निर्लो. - ॥४॥ नक्षत्राणि ह त्वेषोऽग्निश्चितः । तानि वा एतानि सप्तविशति- नक्षत्राणि सप्तविँशतिः सप्तविंशतिहाँषनक्षत्राण्येकैकं नक्षत्रमनूपतिष्ठन्ते तानि सप्त च शतानि विँशतिश्चाधिषट्त्रिँशत्ततो यानि सप्त च शतानि स यो हैतदेवं - -सर्वमभिसंपद्यते । एवम् उक्तेन प्रकारेण एतत् एतमग्निम्-लिङ्गव्यत्ययश्छान्दसः-~-लोकम्पृणां यो वेद, एनं विद्वांसम् एतत् सर्वं भूतमभिसंपद्यते । शेषभूततया आश्रयतीत्यर्थः । एवमुत्तरेष्वपि । उत्तरत्रोपयोगमान्द्यात् नार्थो लिख्यते। 36 २८२ श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्तम् विँशतिश्चेष्टका एवं ताः षष्टिश्च त्रीणि च शतानि परिश्रितः षष्टिश्च त्रीणि च शतानि यजुष्मत्योऽथ यान्यधिषटत्रिँशत्स त्रयोदशो मासः स आत्मा त्रिँशदात्मा प्रतिष्ठा द्वे प्राणा द्वे शिर एव षट्त्रिँश्यौ तद्यत्ते द्वे भवतो द्यक्षर हि शिरोऽथ यदन्तरा नक्षत्रे तत्सूददोहा अथ यन्नक्षत्रेष्वन्नं तत्पुरीषं ता आहुतयस्ताः समिधोऽथ यन्नक्षत्राणीत्याख्यायते तल्लोकम्पृणा । तद्वा एतत्सर्व नक्षत्राणीत्येवाख्यायते । तत्सर्वोऽग्निर्लो- - ॥५॥ ता वा एता एकविंशतिर्बृहत्यः । एकविँशो वै स्वर्गो लोको बृहती स्वर्गो लोकस्तदेष स्वर्गं लोकमभिसम्पद्यत एकविँशं च स्तोमं बृहतीं च छन्दः ॥ ६॥ छन्दाँसि ह त्वेवैषोऽग्निश्चितः । तानि वा एतानि सप्त छन्दाँसि चतुरुत्तराणि तृचानि तेषाँ सप्त च शतानि विशतिश्चाक्षराण्यधि पटत्रि शत्ततो यानि सप्त च शतानि विँशतिश्चेष्टका एव ताः षष्टिश्च त्रीणि च शतानि परिश्रितः षष्टिश्च त्रीणि च शतानि यजुष्मत्योऽथ यान्यधि षटत्रिँशत्स त्रयोदशो मासः स आत्मा त्रिँशदात्मा प्रतिष्ठा द्वे प्राणा द्वे शिर एव षट्त्रिश्यौ तद्यत्ते द्वे भवतो व्द्यक्ष हि शिरः ॥ ७ ॥ तस्यै वा एतस्यै षट्त्रिँशदक्षरायै बृहत्त्यै यानि दश प्रथमान्य- क्षराणि सा दशाक्षरैकपदाथ यानि विँशतिः सा विँशत्यक्षरा द्विपदाथयानि त्रिँशत्सा त्रिँशदक्षरा विराडथ यानि त्रयस्त्रिँशत्सा त्रयस्त्रिँशदक्षराथ यानि चतुत्रिँशत्सा चतुर्त्रिँशदक्षरा स्वराडथ यत्सर्वेश्छन्दोभिरयमग्निश्चितस्तदतिच्छन्दास्ता उ सर्वा इष्टका एवेष्टकेति त्रीण्यक्षराणि त्रिपदा गायत्री तेनैष गायत्रोऽग्निर्मृदाप इति त्रीण्यक्षमणि त्रिपदा गायत्री तेनो एवैष गायत्रोऽथ यदन्तरा छन्दसी तत्सूददोहा अथ यच्छन्दस्स्वयं तत्पुरीषं ता आहुतयस्ताः समिधोऽध यच्छन्दासीत्याख्यायते तल्लोकम्पृणा । तद्वाएतत्सर्वं छन्दाँसीत्येवाख्यायते । तत्सर्वोऽग्निर्लो -- ॥ ८॥ ता वा एता एकविँशतिर्बृहत्यः । एकविँशो वै स्वर्गो लोको अग्निरहस्यम् बृहती स्वर्गो लोकस्तदेष स्वर्गं लोकमभिसम्पद्यत एकविँशं च स्तोमं बृहतीं च छन्दः ॥ ९॥ संवत्सरो ह त्वेषोऽग्निश्चितः । तस्य रात्रय एवं परिश्रितस्ताः षष्टिश्च त्रीणि च शतानि भवन्ति षष्टिश्च ह वै त्रीणि च शतानि संवत्सरस्य रात्रयोऽहानि यजुष्मत्य इष्टकास्ताः षष्टिश्चैव त्रीणि च शतानि भवन्ति षष्टिश्च ह वै त्रीणि च शतानि संवत्सरस्याहान्यथ या अमूःषट्त्रिँशदिष्टका अतियन्ति यः स त्रयोदशो मास आत्माऽर्धमासाश्च ते मासाश्च चतुर्विँशतिरर्धमासा द्वादश मासा अथ यदन्तराहोरात्रे तत्सूददोहा अथ यदहोरात्रेष्वन्नं तन्पुरीषं ता आहुतयस्ताः समिधोऽथ यदहोरात्राणीत्याख्यायते तल्लोकम्पृणा । तद्वा एतत्सर्वमहोरात्राणीत्येवाख्यायते । तत्सर्वोs- ग्निर्लो- ।॥ १० ॥ ता वा एता एकविँशतिर्बृहत्यः । एकविँशो वै स्वर्गो लोको बृहती स्वर्गो लोकस्तदेष स्वर्गं लोकमभिसम्पद्यते एकविँशं च स्तोमं बृहतीं च छन्दः ।। ११ ॥ आमा ह त्वेषोऽग्निश्चितः । तस्यास्थीन्येव परिश्रितस्ताः षष्टिश्च त्रीणि च शतानि भवन्ति षष्टिश्च ह वै त्रीणि च शतानि पुरुषस्थास्थीनि मज्जानो यजुष्मत्य इष्टकास्ताः षष्टिश्चैव त्रीणि च शतानि भवन्ति षष्टिश्च ह वै त्रीणि च शतानि पुरुषस्य मज्जानोऽथ या अमूः षट्त्रिँशदिष्टका अतियन्ति यः स त्रयोदशो मास आत्मा प्राणः स तस्य त्रिँशदात्मन्विधाः प्रतिष्ठायां द्वे प्राणषु द्वे शीर्षन्द्वे तद्यत्ते द्वे भवतो द्विकपालँ हि शिरोऽथ येनेमानि पर्वाणि संततानि तत्सूददोहा अथैतत्त्रयं येनायमात्मा प्रच्छन्नो लोमत्वड्माँसमिति तत्पुरीषं यत्पिबति ता आहुतयो यदश्नाति ताः समिधोऽथ यदात्मेत्याख्यायते तल्लोकम्पृणा । तद्वा एतत्सर्वमात्मेत्येवाख्यायते । तत्सर्वोऽग्निर्लो- ॥ १२ ॥ ता वा एता एकविँशतिर्बृह - ॥ १३ ।। २८४ श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्तम् सर्वाणि ह त्वेव भूतानि सर्वे देवा एषोऽग्निश्चितः । आपो वै सर्वे देवाः सर्वाणि भूतानि ता हैता आप एवैषोऽग्निश्चितस्तस्य नाव्या एवं परिश्रितस्ताः षष्टिश्च तीणि च शतानि भवन्ति षष्टिश्च ह वै त्रीणि च शतान्यादित्यं नाव्याः समन्तं परियन्ति नाव्या उ एव यजुष्मत्य इष्टकास्ताः षष्टिश्चैव त्रीणि च शतानि भवन्ति षष्टिश्च ह वै त्रीणि च शतान्यादित्यं नाव्या अभिक्षरन्त्यथ यदन्तरा नाव्ये तत्सूददोहा अथ या अमूः षट्त्रिशदिष्टका अतियन्ति यः स त्रयोदशो मास आत्मा अयमेव स योऽयँहिरण्मयः पुरुषः ॥ १४ ॥ तस्यैते प्रतिष्टे रुक्मश्च पुष्करपर्णं चापश्चादित्यमण्डलं च स्रुचौ बाहू ताविन्द्राग्नी द्वे स्वयमातृण्णे इयं चान्तरिक्षं च तिस्रो विश्वज्योतिष एता देवता अग्निर्वायुरादित्य एता ह्येव देवता विश्वं ज्योतिर्द्वादशर्तव्याः स संवत्सरः स आत्मा पञ्च नाकसदः पञ्च पञ्चचूडाः स यज्ञस्ते देवा अथ यद्विकर्णी च स्वयमातृष्णा चाश्मा पृश्निर्यश्चितेऽग्निर्निधीयते सा पञ्चत्रिँशी लोकम्पृणायै यजुः षटत्रिंशी सोऽस्यैव सर्वस्यान्नमेवात्मा स एष सर्वासामपां मध्ये स एष सर्वैः कामैः सम्पन्न आपो वै सर्ने कामाः । स एषोऽकामः सर्वकामो न ह्येतं कस्य चन कामः ॥ १५ ॥ तदेष श्लोको भवति विद्यया तदारोहन्ति यत्र कामाः परागताः। न तत्र दक्षिणा यन्ति नाविद्वाँसस्तपस्विनः ।। इति । विद्यया तदारोहन्तीति । अत्र चित्याग्निवित्प्रकरणे देवयानश्रवणं प्रासङ्गिकम् अहीननयात् पर विद्याप्रकरणान्वयि स्यात् इति कार्याधिकरणश्रुतप्रकशिकायामुक्तम् । अत्र अहीननयादित्वस्य, 'तिस्त्र एव साह्रस्योपसदः, द्वादशाहीनस्य' इति ज्योतिष्टोमप्रकरणे द्वादशोपसत्त्वश्रवणेऽपि अहीनपदमुख्यार्थानुरोधेन प्रकृतज्योतिष्टोमानन्वितस्य तस्य द्वादशोपसत्त्वस्य अहीने उत्कर्ष इति (३.३-८) पूर्वमीमांसोक्तन्यायादित्यर्थः । तथा च विद्यया देवयानप्राप्तिर्यादृशे अकामत्वे पुंसः संपन्ने सति संभाव्या, तादृशमकामत्वं चित्याग्नि विद्यया सर्वकामसंपन्नस्य भवति क्रमेणनीहार्थोऽ- भिमतः स्यात् । अग्निरहस्यम् २८५ न हैव तं लोकं दक्षिणाभिर्न तपसाऽनेवंविदश्नुते । एवंविदाँ हैव स लोकः ।। १६ ॥ अभ्रं पुरीषम् चन्द्रमा आहुतयो नक्षत्राणि समिधो यच्चन्द्रमा नक्षते वसत्याहुतिस्तत्समिधि वसत्येतदु वा आहुतेरन्नमेवा प्रतिष्ठा तस्मादाहुतिर्न क्षीयते एतद्व्यस्या अन्नमेषा प्रतिष्ठाऽथ यद्देवा इत्याख्यायते तल्लोकम्पृणा । तद्वा एतत्सर्वं देवा इत्येवाख्यायते ॥ १७ ॥ तदेतदृचाऽभ्युक्तम् -- विश्वे देवा अनु तत्तैे यजुरिति । सर्वाणि ह्यत्र भूतानि सर्वे देवा यजुरेव भवन्ति । तत्सर्वोऽग्निर्लोकम्पृणामभिसम्पद्यते । न यो हैतदेवं वेद लोकम्पृणामेनं भूतमेतत्सर्वमभिसम्पद्यते ॥ १८ ॥ ता वा एताः एकविँशतिर्बृहत्यः । एकविंशो वै स्वर्गों लोको बृहती स्वर्गो लोकस्तदेष स्वर्गं लोकमभिसम्पद्यत एकविँशं च स्तोमं बृहती च छन्दः ॥ १९ ॥ . " कुश्रिर्ह वाजश्रयसोऽग्निं चिक्ये । तँ होवाच सुश्रवाः कौष्यो गौतम ! यदग्रिमचैषीः, प्राञ्चमेनमचैषीः प्रत्यञ्चमेनमचैषीर्यन्यञ्चमेनमचैषीरुत्तान- मेनमचैषीः ॥१॥ यद्यु हैनं प्राञ्चमचैषीः, यथा पराच आसीनाय पृष्ठतोऽन्नाद्यमुपाहरेत् , तादृक् तत् न ते हविः प्रतिग्रहीष्यति ॥ २॥ यद्यु वा एनं प्रत्यञ्चमचैषीः, कस्मादस्य तर्हि पश्चात्पुच्छम- कार्षीः ॥ ३॥ यद्यु वा एनं न्यञ्चमचैषीः । यथा नीचः शयानस्य पृष्ठेऽन्नाद्य प्रतिष्ठापयेत् तादृक् तन्नैव ते इविः प्रतिग्रहीष्यति ॥ ४ ॥ २८६ श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्तम् यद्यु वा एनमुत्तानमचैषीः, न वा उत्तानं वयः स्वर्गं लोकमभिवहति, न त्वा स्वर्गं लोकमभिवक्ष्यत्यस्वर्य उ ते भविष्यतीति ॥ ५॥ स होवाच-पाञ्चमेनमचैषं प्रत्यञ्चमेनमचैषं न्यञ्चमेनमचैषमुत्तानमेनमचैषँ सर्वा अनु दिश एनमचैषमिति ॥ ६॥ स यत्प्राञ्चं पुरुषमुपदधाति । प्राच्यौ स्रुचौ तत्प्राङ् चीयतेऽथ यत्प्रत्यञ्च कूर्ममुपदधाति प्रत्यञ्चि पशुशीर्षाणि तत्प्रत्यङ्चीयतेऽथ यन्न्यञ्चं कूर्ममुपदधाति न्यञ्चि पशुशीर्षाणि नीचीरिष्टकास्तन्न्यङ् चीयतेऽथ यदुत्तानं पुरुषमुपदधात्युत्ताने स्रुचावुत्तानमुलूखलमुत्तानामुखां तदुत्तानश्चीयतेऽथ यत्सर्वा अनु दिशः परिसर्वमिष्टका उपदधाति तत्सर्वतश्चीयते ।। ७ ।। अथ ह कोपा धावयन्तः निरूढशिरसमग्निमुपाधावयाञ्चक्रुस्तेषाँ, हैक उवाच श्रीर्वै शिरः श्रियमस्य निरौहीत् सर्वज्यानिं ज्यास्यत इति । म ह तथैवास ॥ ८॥ अथ हैक उवाच ! प्राणा वै शिरः प्राणानस्य निरौहीत्क्षिप्रेऽमुं (क्षिप्रममुं) लोकमेष्यतीति स उ ह तथैवास ॥९॥ ऊर्ध्वो वा एष एतच्चीयते । यद्दर्भस्तम्बो लोगेष्टकाः पुष्करपर्ण: रुक्मपुरुषो स्रुचौ स्वयमातृष्णा दुर्वेष्टका द्वियजूरेतःसिचौ विश्वज्योतिर्ऋतव्येअषाढा कूर्मोऽथ हास्यैतदेव प्रत्यक्षतमाँ शिरो यश्चितेऽग्निर्निधीयते तस्मान्न निरूहेत् ॥ १०॥ इदञ्च चिन्तितं गुणोपसंहारपदि । तत्र ---- मनश्चिदादयो विद्यामयामग्नयः क्रियामयक्रत्वङ्गतया क्रिया एव । एषाश्च विहितानां फलाकाङ्क्षायां पूर्वत्र, असद्वा इदमग्र आसीत् .' इतीष्टकचिताग्नेः प्रस्तुतत्वात् तस्य च क्रत्वव्यभिचारित्वेन ऋतूपस्थापकत्वात् तेन च क्रतोः संनिहिततया, सन्निहितेन ऋतुना एकवाक्यतैव कल्प्यते । न च तस्य क्रतोरिष्टकचिताग्न्यवरुद्धत्वात् कथं तत्र विद्यामयस्य मनश्चिदादेरग्नेः समावेश इति अग्निरहस्यम्

वाच्यम्-विकल्पेन समावेशोपपत्तेः । न च-एककार्यत्व एव विकल्पः स्यात् ,न हीष्टकचिताग्नेः विद्यामयमनश्चिदाद्यग्नेश्चैककार्यत्वं संभवति । इष्टकचिताग्निकार्यस्याभिधारणस्य विद्यामयैर्मनश्चिदादिभिः कर्तुमशक्यत्वात् - इति वाच्यम् - 'अभागिप्रतिषेधात् ' इति सूत्रे वार्तिके, 'पशुकामश्चिन्वीते ' त्यग्नेः पश्वर्थत्वश्रवणात् पश्वादिलक्षणफले विद्यामयस्यापि साधनत्वसंभवात् विकल्पोपपत्तेः । न च विद्यारूपस्य क्रियाङ्गत्वं न दृष्टमिति वाच्यम् --~~- द्वादशाहे दशमेऽहनि अविवाक्यनामके विहितस्य मानसग्रहस्य विद्यामयस्यापि क्रियामयकत्वङ्गत्वदर्शनात् । किञ्च, 'तेषामेकैक एव तावान् यावानसौ पूर्वः' इति विद्यामयेषु मनश्चिदादिषु इष्टकचिताग्निकार्यातिदेशात् तद्वदेव क्रियामयक्रतूपकारकाः - इति, “पूर्वविकल्पः प्रकरणात् स्यात् क्रिया मानसवत् 'अतिदेशाच्च" इति द्वाभ्यां सूत्राभ्यां पूर्वपक्षं प्रापय्य सिद्धान्तितम् - "विद्यैव तु निर्धारणात् दर्शनाच्च" | मनश्चिदादिः विद्यैव = विद्यामयक्रत्वभूतेत्यर्थः । विद्यारूपत्वस्य पूर्वपक्षेऽपि सत्वेन तस्य असाधनीयतया विद्याशब्दस्य विद्यामयक्रतुशेषत्वार्थकत्वस्यैव युक्तत्वात् । निर्धारणात् = 'विद्याचित एव' इति वार्तिके-पश्वर्थत्वश्रवणादिति । वार्तिकतः पश्वर्थत्वस्यावगमादित्यर्थः । ननु चयनसंस्कृतस्थण्डिलविशेषरूपाग्नौ आहवनीयरूपाग्निनिक्षेपेण तत्र होमकरणात् अस्ति स्थण्डिलस्य यागसंबन्धः । ईदृशस्थण्डिलमन्तरेणापि यागः क्रियताम् । तदा उत्तरवेदिमात्रमाहवनीयाधारः । चयनपक्षे उत्तरवेद्याऽस्य समुच्चयः । तत्र, श्येनचितं चिन्वीत स्वर्गकामः इत्यादि- वाक्यबलात् स्थण्डिलगतश्येनाकारतादेः फलं स्वर्गादीत्यपीष्यते । अथापि इष्टकचितस्याग्नेरपि पश्चादिफलार्थत्वेऽपि भावनीयाधारतया यागोपकारकत्वात्, गुणफलसंबन्धविधावर्णनसंभवात्. क्रत्वाश्रितेन इष्टचितेन फल सिद्धिः सुक्चा । न हि इष्टकचितस्येवाऽऽहवनीयाधारत्वं विद्यामयस्य संभवति । अतः क्रत्याश्रितत्वस्य दुर्वचत्वे ऋतुमत्यनिवेशायोगात् कथं तेन सह विकला इति चेन्न-'तेषामेकैक एव तावान् यावानसौ पूर्वः' इति वाक्येन इष्टकचितकार्ये विद्यामयविनियोगात् आहवनीयाग्निधारणस्य साक्षादभावेऽपि तदध्यासमात्रस्य कार्यकारत्वस्वीकारात् । अस्तु या दृष्टविधया इष्टकचितस्याहवनीयाधारत्वमिव विद्यामयस्यापि अदृष्टविधया तत्; वचनबलात् । नास्ति वचनस्यातिभार इति न्यायात् । मानसग्रहस्य मनसैव निष्पाद्यग्रहणासादनस्तोत्रशस्त्रादिक- तया तत्र स्तोत्रशस्त्रादीनां स्वरूपेणासतां ज्ञानस्य वास्तवस्तोत्रशस्त्रादिवत् क्रतूपकारकल्पनदिहापि कल्पनस्य संभवात् । अग्निरहस्ये कर्मकाण्डे एषामनुबन्धादेव प्रकरणात् क्रतूपकारकल्पनं हि सुकरमिति पूर्वपक्ष्याशयात् । विद्याशब्दस्येति । सूत्रे लाक्षणिकविद्याशब्दप्रयोगः विद्याचित एवेति श्रुत्यनुरोधेनेति तदर्थविचारावसरे दर्शितमनुसंधेयम् । २८८ श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्तम् . निधारणादित्यर्थः । विद्यामयानामेव मनश्चिदादीनां विद्याचित एवेत्युक्तिः, 'शेषिणोऽपि विद्यामयत्वमेव ; न क्रियामयत्व ' मिति प्रतिपादयति । न च विद्यामय एव क्रतुरिति अत्र न दृश्यत इति वाच्यम् - 'यत किञ्च यज्ञे कर्म क्रियते, यत किञ्च यज्ञियं कर्मे । ति वाक्येन यज्ञानां तदङ्गानाञ्च मनोमयत्वप्रतिपादनेन विद्यामयक्रतोर्दर्शनाच्च विद्यामयक्रतुशेषत्वमेवेत्यर्थः । ननु यत् किञ्च यज्ञे कर्म क्रियते यत् किञ्च यज्ञियं कर्म, मनसैव तेषु तन्मनोमयेषु मनश्चित्सु मनोमयमक्रियत' इत्यत्र विद्यामयक्रतुप्रतीतावपि तत्र विध्यश्रवणात् न विद्यामयक्रतुशेषता ; अपितु पूर्वप्रस्तुतेष्टकचिताग्न्युपस्थितत्वात् क्रियामयशेषतैवोचिता। अतो विद्यामयक्रतुशेषता बाध्यत इत्यत्राह " श्रुत्यादिवलीयस्त्वाच्च न बाधः" । श्रुतिलिङ्गवाक्यानां प्रकरणात् बलीयस्त्वेन श्रुत्याद्यवगतस्य विद्यामयकत्वन्वयस्य प्रकरणेन न बाधः कर्तुं शक्यते । 'विद्यया हैवेते एवंविदश्चिता भवन्ती । ति वाक्यगता विद्ययेति तृतीया श्रुतित्वेन विवक्षिता । ननु तृतीयायाः शेषत्वश्रुतित्वेऽपि न शेषित्वश्रुतित्वम् । अतो विद्ययेति तृतीयाश्रुत्या न विद्यामयक्रतोः शेषित्वं प्रतिपादयितुं शक्यत इति चेत्- तर्हि, 'ते हैते विद्याचित एव । विद्यया हैवैते एवंविदश्चिता भवन्तीति वाक्यद्वयगत एवकारः श्रुतित्वेन विवक्षितोऽस्तु । ततश्च एवकारश्रुत्या विद्याव्यति विध्यश्रवणादिति । नात्र विद्यामयक्रतुस्वरूपविधायकवाक्याभावो विवक्षितः । तत्सदसद्भावविचारस्य, 'अनुबन्धादिभ्यः' इत्युपरितनसूत्रे कार्यत्वात् । किन्तु पूर्वमुक्तं विद्यामयक्रतुं प्रति उक्त विधानामग्नीनामङ्गत्वबोधको विधिर्न श्रूयत इति । तथाच विनियोजकप्रमाणाभावात् न तदङ्गत्वम् । क्रियामयक्रत्वङ्गत्वं तु प्रकरणरूपप्रमाणाद्भवतीति भावः । न शेषित्वश्रुतित्वमिति । शेषित्यमुद्देश्यत्यम् ; शेषत्वञ्च तदतिरिक्तकृति कारकत्वम् । तत् यया विभक्तया शक्तयोच्यते, सा श्रुतिः । अतो द्वितीयाविभक्तिः शेषित्वे श्रुतिः ; यथा व्रीहीनवहन्तीति। तृतीया तु तदतिरिक्तकरणत्वरूपकारकत्वाचिनीति अङ्गत्वे श्रुतिः ; यथा, व्रीहिभिर्यजेतति । न च विद्याया अङ्गत्वमिहेष्टम् । अतः करणाामर्थमुपेक्ष्य प्रयोजनतया हेतुत्व विवक्षया हेतौ तृतीयेयम् । स चार्थो लाक्षणिको न करणत्ववत् मुख्य इति न तस्य श्रुत्योध्यमानत्वमिति भावः । इत्थम्भूतलक्षणतृतीयापक्षेऽप्येवं श्रुतित्वाभाव एव । .. अग्निरहस्यम् २८९ रिक्तक्रियामयक्रतुशेषत्वे व्युदस्ते विद्यामयक्रतुशेषत्वमर्थात् सिध्यति । तथा, 'तान् हैतानेवंविदे सर्वाणि भूतानी' ति सर्वभूतसर्वकालव्यापिचयनस्य मनसा संपाद्यस्य परिमितकर्तृकक्रियामयक्रत्वनुप्रवेशासामर्थ्यात् सामर्थ्यलक्षणलिङ्गविरोधेन क्रियामयक्रत्वनुप्रवेशे व्युदस्ते विद्यायक्रतुशेषत्वं सिद्धयति । तथा, 'एवंविदे सवणि भूतानि चिन्वन्ती ति विद्यासमभिव्याहाररूपवाक्यवशादपि विद्यामयक्रतुशेषत्वसिद्धिः । ननु एवंविदे इति चतुर्थीश्रुत्यैव विद्यायाः शेषित्वावगमात् समभिव्याहारलक्षणवाक्यस्य विद्यामयक्रतुशेषत्वबोधकत्वं कुतोऽभ्युपेयमिति चेत्--- एवंविदे इति चतुर्थी श्रुत्या विद्यावतः शेषित्वबोधनेऽपि विद्यायाः शेषित्वाबोधनेन वाक्येनैव विद्यामयक्रतोः शेषत्वस्य बोधनीयत्वात् । . ननु विद्यामयक्रतौ विध्यनुपलम्भात् कथं तच्छेषत्वमित्यत्राह, बन्धादिभ्यः प्रज्ञान्तरपृथक्त्ववद् दृष्टश्च तदुक्तम् । यज्ञानुबन्धिग्रहस्तोत्रशस्त्रादीनाम् , 'मनसाऽस्तुवत मनसाऽशंसन् ' इत्यादिना आम्नातत्वात् तेषाञ्च . अर्थात् सिद्धयतीति । ननु एवकारसमग्निव्याह्रतेन पदेन यत्र यत्संबन्धो यो बोध्यते, तत्र तदन्यत्तादृशसंबन्धनिषेध एवकारेण क्रियते । यथा भूतल एव घट इत्यत्र घटस्य भूतलवृत्तित्वे बोध्यमाने तदन्यवृत्तित्वनिषेधः तत्रैवकारेण | एवञ्वेह यदि विद्याशेषत्वमग्नीनां न बोध्यते, एवकारेण तदन्यक्रियामयक्रतुशेषत्वं न निषिध्येत । यदि च तदर्थं साक्षात् तद् बोध्यते, तर्हि अर्थात् सिद्धि रिति कथमुच्यत इति चेत् - उच्यते । विद्याचित एवेत्यत्र विद्याचिच्छन्दः विद्याङ्गत्वमेषां न स्पष्टमाह । तदर्थश्च संदिग्धः । एवकारस्य पूर्वोक्तरीत्या कश्चिदर्थो निश्चितः । तत्र विद्याचित्पदस्य यादृशार्थस्वीकारे एवकारवैयर्थ्यं न स्यात् । तादृशोऽर्थः स्वीकार्य इति परिशील्य एवकारेण विद्येतराङ्गत्वनिषेधे क्रियमाणे तस्य सार्थक्यमित्यवधार्य विद्याचित्पदेन विद्याशेषत्वाबोधने एवकारेण तदर्थोक्यसभवात् पूर्वोक्त्तरीत्या एवकारार्थसिद्धयर्थमेव विद्याचित्पदं तदर्थकतया पश्चादवधार्यते । अतोऽर्थात् सिद्धयतीत्युक्तम् । 'सिद्धयतु नाम तथैव । अथापि विद्याचित्पदमेव श्रुतिरस्तु' इति चेन्न-विवक्षितस्यार्थस्य लक्षणयैव लभ्यतया तत्र तस्य श्रुतित्वासंभवात् । एवकार एव तु श्रुतिः । अन्यसंबन्धनिषेधरूपमुख्यार्थकत्वात् । अतः सूत्रे श्रुतिपदमेव- कारपरमिति । 37 श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्तम् क्रत्वव्यभिचारित्वात् , क्रियामयस्य च क्रतोरसंभवस्योक्तत्वात् विद्यामयक्रतुविधिरुन्नीयते । यथा 'स यदि सोमं विभक्षयिषेत् न्यग्रोधस्तिभिनीराहृत्य ताः संपिप्य दधन्युन्मृज्य तमस्मै भक्षं प्रयच्छेत् ; न सोमम्' इति । अत्र यागार्थद्रव्यसंस्कारभक्षणसंगत्या स्तिभिनीचमसेषु (नीषु !) यागान्वयकल्पनस्य दृष्टत्वात् । अनुबन्धादीति आदिशब्देन श्रुत्यादयः पूर्वोक्ता गृह्यन्ते । प्रज्ञान्तरपृथक्त्ववत् । यथा प्रज्ञान्तरं दहरविद्यादिकं क्रियामयात् क्रतोः पृथग्भूतं श्रुत्यादिभिरवगम्यते, एवमनुबन्धादिभिर्विद्यामयः क्रतुः कल्प्यत इत्यर्थः । दृष्टश्चानुवादसरूपेषु कल्यमानो विधिः । तदुक्तम्, 'वचनानि त्वपूर्वत्वात् ' इति । ननु, 'तेषामेकैक एव तावान् यावानसौ पूर्वः' इत्यतिदेशेन प्रकृतेष्टकचिताम्नितुल्यत्वावगमात् क्रियामयकत्वनुप्रवेशोऽवगम्यत इति चेत्-तत्राह, “न सामान्यादप्युपलब्धेर्मृत्युवन्न हि लोकापत्तिः । न ह्यतिदेशबलात् सर्वथा साम्यं ऋतोरसंभवस्येति । क्रतोरेतदङ्गित्वासंभवस्येत्यर्थः । यथेत्यादि । न सोममिति इत्यत्र एतद् वाक्यं समाप्तम्। उपरि अत्रेत्यादि तदुपपादकवाक्यान्तरम् । 'स्तिमिनीफलानि । 'तद् यत्रतत् सोमं क्रीणीयात् , तदेतानि फलानि क्रीणीया' दिति बहवृचब्राह्मणात्' इति सोमनाथीये। अत एव स्तिभिनीचमसस्य फलचमस इति सौत्रं नामेति द्रष्टव्यम् । दृष्टत्वादिति । अयं भावः --- राजन्यवैश्यान्यतरकर्तृके सोमयागे राक्ज्ञे वैश्याय वा यजमानाय न सोमं भक्ष्यत्वेन दद्यात् ; किंतु दधिमिश्रन्यग्रोधफलरसम् । सोमवत् फलान्यप्यानाय्य संपिष्य दध्ना समेत्य तं संपादयदिति प्रकृतवाक्ये श्रूयते । किमत्र यागं स्टोमेन कारयित्वा यजमानाय फलरसो भक्षणाय परमुपयोक्तव्यः, किं वा अनेन यागोऽपि कार्य इति मीमांसितं तृतीयपञ्चमे, 'फलचमस' इत्यादिभिः सूत्रै- (४७-५१)। सिद्धान्तितञ्चैवम्-'न सोमम् ' इति सोमरसभक्षणस्य बाधनात् तस्य च यागोपयुक्तद्रव्यसंस्कारकत्या प्रतिपत्तिकर्मत्वात् फलरसभक्षणस्यापि प्रतिपत्तिकर्मत्वप्रतीत्या, यागोपयोगाभावे च प्रतिपत्तित्वासिद्धेः एतत्साध्ययागविधिरुन्नीयत इति । अतो यजमानसबन्धिचमसे गृहीतः फलरसः सोमयागाङ्गत्वेन विधीयते विधिकल्पनया सोमबाधेन सोमद्रव्यकस्य फलद्रव्यक्त्वायोगात् । तद्वदिहापि मानसग्रहस्तोत्रशस्त्रादेः क्रियामयक्रतुनिवेशानर्हस्य विद्यामयक्रत्वङ्गत्वस्य एषितव्यतया विधिकल्पनेति । अत्रायं विशेष:- तत्र स्थित एव सोमयागे सोमबाधेन फलद्रव्यविनियोगविधिमात्रम् , इह तु विद्यामयक्रतूत्पत्ति विधिरपीति । एवमप्यविशिष्टा विधिकल्पनोभयत्र । फलचमसस्थलमिदं विधिकल्पनोदाहरणतया वैशद्यार्थमुक्तम् । न त्विह सूत्रे तद्विवक्षा । तत्र फलचमसयागसंबन्धस्येवात्र विद्यामयक्रतुतत्संबन्धयोरत्यन्ताश्रुतत्वाभावात् । यत् किञ्च यज्ञे कर्म क्रियते यत् किञ्च यज्ञियं कर्म - मनोमयमक्रियते' ति श्रवणात् । विधिः परं न श्रूयते । अतः ईदृशस्थलान्तराभिप्रायेण दृष्टश्चेति सूत्रखण्डं व्याख्याति दृष्टश्चेत्यादिना। v - सोमबाधेन ; अग्निरहस्यम् - [वैश्वानरविद्या] अथ हैतेऽरुणे औपवेशौ समाजग्मुः सत्ययज्ञः पौलुषिर्महाशालो जाबालो बुडिल आश्वतराश्विरिन्द्रद्युम्नो भाल्लवेयो जनः शार्कराक्ष्यः । वक्तव्यम् ; येन क्रियामयकत्वनुप्रवेशः स्यात् । स्वशेषिभूतक्रतुद्वारा फलजनकत्वरूप- विवक्षितसामान्यमात्रेणाप्यतिदेश उपपद्यते । स एष एव मृत्युर्य एष एतस्मिन् मण्डले पुरुषः' इत्यत्र संहर्तृत्वसामान्यविवक्षयाऽपि मृत्युशब्दः प्रयुक्तः । न तु सर्वथा साम्यं विवक्षित्वा । तथात्वे मृत्युवत् मण्डलपुरुषस्यापि मृत्युलोकप्राप्तिः स्यात् । अतो विवक्षितसाधर्म्यमात्रेणापि, ‘तेषामेकैक एव तावान्' इत्यतिदेशः उपपद्यते । " परेण च शब्दस्य ताद्विध्यं भूयस्त्वात्त्वनुबन्धः" । परेण च ब्राह्मणेन अस्यापि मनश्चिदाद्यभिधायिनः शब्दस्य ताद्विध्यं तद्विधत्वं-विद्यामयप्रतिपादकत्वमवगम्यते । परस्मिन् हि ब्राह्मणे, 'अयं वाव लोक एषोऽग्निश्चितः । तस्याप एव परिश्रितो मनुष्या यजुष्मत्य इष्टकाः' इत्यारभ्य, सर्वोग्निर्लोकम्पृणामभिसंपद्यते स यो हैतदेवं वेद लोकम्पृणाम् एनं भूतमेतत् सर्वमभिसंपद्यते' इति सर्वभूताभिसंपत्तिफलायाः क्रियामयक्रत्वनाभूताया विद्यायाः प्रतिपादनदर्शनेन मनश्चिदादीनां सांपादिकाग्नीनां न क्रियामयक्रत्वनुप्रवेशित्वम् । ननु मनश्चिदादीनां क्रियानुबन्धाभावे अग्निरहस्ये कर्मकाण्डेऽनुबन्धः किमर्थमित्यत्राह - भूयस्त्वात्त्वनुबन्धः । मनश्चिदादिषु संपादनीयानामग्न्यङ्गानां भूयस्त्वात् तत्सन्निधाविहानुबन्धः कृत इति स्थितम् ।। इति अग्निब्राह्मणप्रकाशिका । वैश्वानरविद्या प्रस्तूयते अथ-समियाय । पुलुषसुतः सत्ययज्ञनामा, महागृहस्थो जबालासुतः, अश्वतराश्वसुतो बुडिलनामा, भाल्लविसुत इन्द्रद्युम्ननामा, शार्क- राक्षसुतो जननामा एते पञ्चापि महर्षयः उपवेश(शि ?) सुतस्यारुणस्य समीपमागताः । मण्डलपुरुषस्यापीति | विषयोऽयं पूर्वब्राह्मणस्थितः । उपवेशसुतस्येति । बृहदारण्यकान्ते (८.५.) अरुणः उपवेशिशिष्यत्वेनोक्तः, 'उद्दालको. रुणात्, अरुण उपवेशः, उपवेशिः कुश्रेः' इति। २१२ श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्तम् ते ह वैश्वानरे समासत । तेषाँ ह वैश्वानरे न समियाय ॥ १॥ ते होचुः-- अश्वपतिर्वा अयं कैकेयः सम्प्रति वैश्वानरं वेद : तं ते सर्वेऽपि महर्षयः वैश्वानरे विश्वेषां नराणां नेतरि परमात्मनि समासत एकीभूय विचारं कृतवन्तः । तेषाञ्च वैश्वानरविषये बुद्धिर्न समियाय न सङ्गताऽभूत् = ऐक्यं न गता। परस्परं विवदमाना एव स्थिता इत्यर्थः ॥ १ ॥ ते प्रोवाच । केकयसुतः अश्वपतिः अधुना वैश्वानरमुपास्ते, तमभ्या-

ते इति अरुगप्रभृतिसर्वग्रहणम् । सत्ययज्ञादयः पञ्च महर्षयश्छान्दोग्येऽपि निर्दिष्टाः । परमत्र महाशाल जाबालस्थाने तत्र प्राचीनशाल औपमन्यवः । तत्र प्राचीनशाल इति ऋषिनामेति अग्न्यप्रायन्यायानुसारेण भाष्यम् । इह महाशालपदं महागृहस्थार्थकमुक्तम् । महाशालपदमिदं तत्र, 'ते हैते महाशाला महाश्रोत्रियाः' इति सर्वर्षिविशेषणतया प्रयुक्तत्वात् यौगिकमवरीयते; जाबालोऽयमप्यौपमन्यव एवेति अत्रोपरि औपमन्यवेति संबोधनादेव ज्ञायते । तदयञ्च प्राचीनशालश्चैक इति युक्तम् । परमयं जाबालः छान्दोग्यसत्यकामविद्यादिप्रसिद्धो जाबालश्च यद्येकः, तर्हि सत्यकामस्य तस्य उपमन्युः पितेति इतो विज्ञेयम् । अन्योऽप्ययं भवितुमर्हति । सर्वथा महर्षयः पञ्चेमे एव छान्दोग्येऽपि निर्दिष्टा इति सुवचम् । एवमश्वपतिः कैकेयोऽप्युभयत्र समानः । तत्रोद्दालक आरूणि: गौतम उक्तः ; अत्र तस्य पिता अरुण औपवेशिर्गौतम उक्त इति । एवं तत्तदुपास्यांशवर्णनेऽपि वैलक्षण्यं लक्ष्यते -तत्र मूर्धोपासक औपमन्यवः, इह तु जनः शार्कराक्ष्यः ; तत्र चक्षुरुपासकः सत्ययज्ञः, इहेन्द्रद्युम्नः ; तत्र प्राणोपासक इन्द्रद्युम्नः, इह बुडिलः तत्र मध्यकायोपासको जनः, इह जाबालः ; तत्र वस्त्युपासको बुडिलः, इह सत्ययज्ञ इति । गौतमस्तुभयत्र पादोपासक एव । एवमुपपादनवैषम्येऽपि तत्तदुपास्याकाराणां सर्वेषो मेलनं वैश्वानरविद्यायामित्येतदुभयत्राविशिष्टम् । अन्यांशस्यार्थवादमात्रत्वात् तद्वैषम्यं नोपास्याकारभेदमावक्ष्यति । कथावैषम्यशङ्का तु कल्यभेदकल्पनया वा विभिन्नवैश्वानरोपासकत्ववर्णनमात्रतात्पर्येण वा परिहार्या । यत्तु किश्चित् उपास्यांशेऽपि बैलक्षण्यं प्रतीयमानम् , यथा तत्र दिव उक्तं सुतेजस्त्वमिह आदित्यस्योक्तं विश्वरूपत्वस्थाने, दिवस्तु अतिष्टात्वमिति किञ्चिदिति, -तत्र शब्दभेदेऽपि अनुसंधेयोऽर्थ एकरूप एवेति श्रुतप्रकाशिकायामेव समाहितमस्ति । प्रादेशमात्रत्वं परमेकतामापादयितुमशक्यं मिद्यमानं विद्यायां विकल्पेन निविशते इति परिशीलनीयम् । छान्दोग्ये निरूपणसरणौ मूर्धादिपादान्तकम आदृतः, इह तु पादादिमूर्धान्तक्रम इत्यपि किश्चित् । प्राणाहत्याद्यसविस्तरछान्दोग्ये विशिष्यते । फलभेदेशङ्काऽप्येवं परिहार्या । अग्निरहस्यम् गच्छामेति । ते हाश्वप्रतिं कैकेयमाजग्मुः । तेभ्यो ह पृथगावसथान् पृथगपचितीः पृथक्साहस्रान्त्सोमान् प्रोवाच । ते ह प्रातरसंविदाना एव समित्पाणयः प्रतिचक्रमिरे, उप त्वा यामेति ।। २ ॥ स होवाच-यन्नु भगवन्तोऽनूचाना अनूचानपुत्राः, किमिदमिति । ते होचुर्वैश्वानर ह भगवान्त्सम्प्रति वेद । तं नो ब्रूहीति । स होवाच-सम्प्रति खलु न्वा अहं वैश्वानरं वेद । अभ्याधत्त समिधः उपेताः स्थेति ॥ ३॥ गच्छामेत्युक्त्वा तमाजग्मुः । तेभ्यः प्राप्तेभ्यः प्रत्येकं गृहान् प्रत्येक पूजाश्च कृत्वा, 'सहस्रदक्षिणैः सोमैर्यक्ष्ये । युष्मभ्यं च बहुधनं दास्यामि । तावन्तं कालमुषित्वा अनुगृह्णन्तु ' इति प्रार्थयामास । ते-त्वा यामेति । ते षडपि महर्षयः अपरेयुः प्रातःकाले स्वस्या परस्परमसंमन्त्र्यैव समिद्भारहस्ताः, त्वां शिष्यास्सन्तः उपगच्छाम । इति प्राप्ताः ॥ २ ॥ स-किमिदमिति । हे पूज्याः भगवन्तः ! श्रुताध्ययनसंपन्नाः तादृशकुलप्रसूताश्च भवथ । भवतां किमविदितम् ! यदिदं समिद्भारहस्तनया मदुपसर्पणम् , तत् कि कस्य हेतोः ? ते होचुः -- ब्रूहीति । स्पष्टोर्थः । स स्थेति स चाश्वपतिर्बाह्मणानां अब्राह्मणैरुपनयनम् अनुचितमिति मत्वा, हे महर्षयः! अहं वैश्वानरं जान एव। उपताः स्थ । यूयं पूर्वमेव स्वाचार्यैः कृतोपनयना एव । अथवा उप त्वा यामेत्युक्त्यैव यूयमुपेतप्राया एव = शिष्यत्वेनोपगतपाया एव । आनीताश्च समिधः स्वस्वाग्निषु प्रक्षिपत । केवलं मैत्र्यैवोपदेक्ष्यामीति भावः (उवाचेति ?) ॥ ३॥

अनुगृह्णन्तु इति प्रार्थयामासेत्यनेन एषां प्रतिग्रहे अत्यन्तनैःस्पृह्यं द्योतितम् । अत एव हि असद्द्रव्यबुध्या प्रतिग्रहमुपेक्षेरन्निति शङ्कया राज्ञा तत्परिहारः कृतः 'न मे स्तेनो अनपदे न कदर्यो न मद्यपः । नानाहिताग्निर्नाविद्वान् न स्वैरी स्वैरिणी कुतः ।' इति दर्शितं छान्दोग्ये। २९४ श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्तम् स होवाचारुणमौपवेशिम् । गौतम। त्वं वैश्वानरं वेत्थेति पृथिवीमेव राजन्निति होवाच । ओमिति होवाच । एष वै प्रतिष्ठा वैश्वानरः । एतं हि वै त्वं प्रतिष्ठां वैश्वानरं वेत्थ । तस्मात् त्वं प्रतिष्ठितः प्रजया पशुभिरसि । यो वा एतं प्रतिष्ठां वैश्वानरं वेद, अप पुनर्मत्यु जयति ; सर्वमायुरेति । पादौ त्वेतौ वैश्वानरस्य। पादौ ते ग्लास्येताम् , यदि ह नागमिष्य इति ॥४॥ अथ होवाच सत्ययज्ञं पौलुषिम, प्राचीनयोग्य ! के त्वं वैश्वानरं वेत्थेति । अप एव राजनिति होवाच । ओमिति होवाच, एष वै रयिर्वैश्वानरः। एत हि वै त्वं रयिं वैश्वानरं वेत्थ। तस्मात् त्वं रयिमान् पुष्टिमानसि । यो वा एतँ रयिं वैश्वानरं वेद, अप पुनमृत्यं जयति ; सर्वमायुरेति । वस्ति त्वा एष वैश्वानरस्य। वस्ति त्याहास्यत् , यदि ह नागमिष्य इति। वस्तिस्ते- ऽविदितोऽभविष्यत् । यदि ह नागमिष्य इति वा ॥ ५ ॥ वैश्वानरे विवदमानान् तानालोच्य ज्ञाताज्ञातांशबुभुत्सया तान् प्रत्येकं प्रष्टुमुपक्रमते । स होवाच वेत्थेति । गौतमगोत्रत्वात् गौतमेति संबोधनम् । इतर आह पृथिवीमेव राजन्निति होवाच । पृथिवीशरीरकात्मानमुपासे इत्युवाचेत्यर्थः । अङ्गीकरोति ओमिति । उपदेष्टत्यांशमुपदिशति एष वै प्रतिष्ठा-- । त्वया उपास्य- मानपृथिवीशरीरकवैश्वानरामा प्रतिष्ठा । पृथिव्याः सर्वभूताधारस्वात् प्रतिष्ठात्वम् । ततश्च सर्वभूताधारत्वलक्षणगुणयोगनिमित्तप्रतिष्ठासंज्ञोऽयं त्वदुपास्यमानः पृथिवीशरीरको वैश्वानरात्मेत्यर्थः । एतं हि-सर्वमायुरेति । स्पष्टोऽर्थः । एवं फलप्रदर्शनेन प्रलोभ्य तस्य वैश्वानरात्मपादतया वैश्वानरात्मान्वयेऽपि वैश्वानरात्मत्वपर्याप्त्यधिकरण (णत्वं.) न भवति । अतो मत्समीपमागत्य अस्य श्रोतव्यस्यार्थस्याश्रवणे तव पादौ ग्लानौ भविष्यत इत्याह पादौ- इति । एवमुत्तत्रापि । पादावविदितावभविष्यतां यदि नागमिष्य इति पाठे अविदितौ अज्ञातौ-नष्टावित्यर्थः ॥ ४ ॥ अथ होवाच सत्ययज्ञं-। प्राचीनयोग्योति सत्ययज्ञस्य नामान्तरम् । रयिः धनम् । वस्तिः मूत्रस्थानम् । अहास्यत अत्यक्ष्यत । 'ओ हाङ त्यागे'। शिष्टं स्पष्टम् ॥ ५॥ -" अग्मिरहस्यम् २९५ अथ होवाच महाशाल जाबालम्-औपमन्यव! के त्वं वैश्वानरं वेत्थेति । आकाशमेव राजन्निति होवाच । ओमिति होवाच, एष वै बहुलो वैश्वानरः । एतँ हि वै त्वं बहुलं वैश्वानरं वेत्थ । तस्मात् त्वं बहुः प्रजया पशुभिरसि । यो वा एतं बहुलं वैश्वानरं वेद, अप पुनर्मृत्युं जयति; सर्वमायुरेति । आत्मा त्वा एष वैश्वानरस्य । आत्मा त्याहास्यत् , यदि ह नागमिष्य इति आत्मा तेऽविदितोऽभविष्यत् , यदि ह नागमिष्य इति वा ।। ६ ।। अथ होवाच बुडिलमाश्वतराश्विम् -- वैयाघ्रपद्य ! के त्वं वैश्वानरं वेत्थेति । वायुमेव राजन्निति होवाच। ओमिति होवाच, एप वै पृथग्रथवैश्वानरः, एत हि वै पृथग्वर्त्मानं वैश्वानरं वेत्थ । तस्मात् त्वां पृथग्रथश्रेणयोऽनुयान्ति। यो वा एतं पृथग्वर्त्मानं वैश्वानरं वेद, अप पुनर्मृत्यु जयति ; सर्वमायुरेति। प्राणस्त्वा एष वैश्वानरस्य । प्राणस्त्वाहास्यत् , यदि ह नागमिष्य इति । प्राणस्तेऽविदितोऽभविष्यत् , यदि ह नागमिप्य इति वा ।।७ अथ होवाचेन्द्रद्युम्नं भाल्लवेयम् -वैयाघ्रपद्य! कं त्वं वैश्वानरं वेत्थेति। आदित्यमेव गजन्निति होवाच । ओमित् होवाच, एष वै सुततेजा वैश्वानरः । एतं हि वै त्वं सुततेजसं वैश्वानरं वेत्थ। तस्मात्तवैष सुतोऽद्यमानः पच्यमानो- 1 अथ होवाच महाशालं'- भूतान्तरापेक्षया आकाशस्य विपुलत्वात् बहुलत्वम् । आत्मा मध्यकाय इत्यर्थः । छान्दोग्ये समानप्रकरणे मध्यकायवाचिसंदेहशब्दश्रवणात् । शिष्टं स्पष्टम् ॥ ६ ॥ अथ होवाच बुडिलं--- 1 वायोर्वियद्गतिमत्त्वात् पृथग्वर्त्मत्वम् । त्वां पृथगरथश्रेणयोऽनुयान्ति । स्थपङ्कतयो नानादेशस्थाः त्यामनुयान्तीत्यर्थः । शिष्ट स्पष्टम् ॥ ७॥ अथ होवाचेन्द्रद्युम्नं- । शोभनं तेजः यस्य स सुतेजाः । सुततेजा इति पाठेऽपि स एवार्थः । अभिषुतः एष सोमः अद्यमानः पीयमानः पच्यमानः अग्निषु 1. महाकाश्यमिति पाठः अशुद्धः । , २९६ श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्तम् ऽक्षीयमाणो गृहेषु तिष्ठति । यो वा एतँ सुततेजसं वैश्वानरं वेद, अप पुनर्मृत्युं जयति ; सर्वमायुरेति । चक्षुस्त्वा एतद्वैश्वानरस्य । चक्षुस्त्वाहास्यत् , यदि है नागमिष्यः । चक्षुस्तेऽविदितमभविष्यत् , यदि ह नागमिष्य इति वा ॥ ८॥ अथ होवाच जनँ शार्कराक्ष्यम्-सायवस! के त्वं वैश्वानरं वेत्थेति । दिवमेव राजन्निति होशच । ओमिति होवाच, एष वा अतिष्ठा वैश्वानरः । एतँ हि वै त्वमतिष्ठां वैश्वानरं वेत्थ । तस्मात् त्वं समानानति तिष्ठसि । यो वा एतमतिष्ठां वैश्वानरं वेद, अप पुनर्मत्युंजयति ; सर्वमायुरेति। मूर्धा त्वा एष वैश्वानरस्य । मूर्धा त्वाहास्यत् , यदि ह नागमिष्य इति । मूर्धा तेऽविदिनोऽभविष्यत् , यदि ह नागमिष्य इति वा ॥९॥ तान् होवाच । एते वै यूयं पृथग्वैश्वानरान् विद्वांसः पृथगन्नमधस्त । प्रादेशमात्रमिव ह वै देवाः सुविदिता अभिसम्पन्नाः । तथा तु व एनान् वक्ष्यामि, यथा प्रादेशमात्रमेवाभिसम्पादयिष्यामीति ॥ १० ॥ हूयमानः। अक्षीयमाणः गृहेषु तिष्ठति। तस्य गृहे सर्वदा सोमयागा अनुवर्तमाना भवन्तीत्यर्थः ।। ८ ॥ अथ होवाच जनं. । अतीत्य तिष्ठतीत्यतिष्ठाः। दिवः सर्वलोकान् अतीत्य स्थितत्वात् अतिष्ठात्वम् ॥ ९॥ तान् होवाच --- | एतादृशा यूयं वैश्वानरान् पृथक्पृथक् उपासीनाः पृथगेव अन्नं भोग्यजातमनुभवथ । न तु सर्वलोकसर्वभूतसर्वात्मस्थब्रह्मरूपान्नानुभवो वोऽस्तीति भावः । प्रादेशमात्रमिव --- संपन्नाः । देवाः सूर्यादयः यदा उपासनया प्रादेशमात्रमभिसंपन्नाः प्राप्ता इव भवन्ति, तदा ते विदिता भवन्ति । द्युसूर्यपृथिव्यादिपरिच्छिन्नस्य कथं प्रादेशमात्रत्वाभिसंपत्ति: ? तत्राह तथा तु वः - संपादयिष्यामीति । यथा धुप्रभृतयः प्रादेशमात्रमभिसंपद्यन्ते, तथा वक्ष्यामीत्यर्थः ॥ १०॥ अग्निरहस्यम् - , .. स होवाच मूर्धानमुपदिशन् , 'एष वा अतिष्ठा वैश्वानर इति; चक्षुषी उपदिशन्नुवाच, एष वै सुततेजा वैश्वानर इति, नासिके उपदिशन्नुवाच, एष वै पृथग्वर्त्मा वैश्वानर इति, मुख्यमाकाशमुपदिशन्नुवाच, एष वै बहुलो वैश्वानर इति, मुख्या अप उपदिशन्नुवाच, एष वै रयिर्वैश्वानर इति, चुबुकमुपदिशन्नुवाच, एष वै प्रतिष्ठा वैश्वानर इति। स एषोग्निवैश्वानरो यत् पुरुषः। स ह -1 मूर्धानम् उपदिशन् कराग्रेण दर्शयन् उवाच । एष वै-। प्रसिद्ध उपासकमूर्धनि अतिष्ठासंज्ञकवैश्वानरमूर्धभूतधुलोकदृष्टिः कर्तव्येत्यर्थः । एवमुत्तरत्रापि द्रष्टव्यम् । मुख्यमाकाशं -। मुख्याकाशः आस्यान्तर्गताकाशः । मुख्या अपः । अत्रापि मुख्यशब्दस्य पूर्ववदर्थः । चुवुकमुपदिशन् --- | अधराधोवयवविशेषः चुबुकशब्देनोच्यते । ततश्च प्रादेशपरिमिते मूर्धचुबुकान्तराळे त्रैलोक्यशरीरकस्य वैश्वानरस्याऽऽत्मनः संपादितत्वात् प्रादेशमात्रत्वम् । यथा एकस्मिन्नग्नीषोमीययागे शाखाभेदेन विहितयोः एकादशद्वादशकपालत्वयोः विकल्पेन अनुष्ठानम् ; न तु यागभेदः, एक्मेकस्यां वैश्वानरविद्यायां छान्दोग्यवाजसनेयकशाखाम्नातप्रादेशमात्रत्वप्रकारविशेषयोः विकल्पेनानुष्ठानम् । नैतावता विद्याभेदः शङ्कनीयः । स एषोग्निर्वैश्वानरो यत् पुरुषः । यच्छब्दः प्रसिद्धिपरः । 'सहस्रशीर्षा पुरुष ' इत्यादिवेदान्तवाक्येषु प्रसिद्धो यः पुरुषः, स एष वैश्वानरोऽग्निः । अत्र प्रादेशमात्रत्वप्रकार विशेषयोरिति । एतदुपपादनक्रमः छान्दोग्यभाष्यपरिष्कारयोर्द्रष्टव्यः । नन्वत्र वैश्वानरविद्यायाम् , ' अप पुनर्मत्युं जयति, सर्वमायुरेति' इति आयुष्काल- मध्ये मरणं विना पूर्णायुःप्राप्तिरूपफलश्रवणात , छान्दोग्ये तु 'को न आत्मा किं ब्रह्मे' त्युपक्रमानुसारेण ब्रह्मविद्यात्वावगमात् ब्रह्मप्राप्ति रूपफलाङ्गीकाराच्चोभयोर्भेदात् प्रादेशमात्रत्वं तत्र तत्र व्यवस्थितमिति कथं वैकल्पिकत्ववाद इति चेन्न - उपाख्यानशैलीसाम्यात् विश्वलोकशरीरकत्वोपासनविधानाचैक्यस्य प्रतीयमानतया फलैक्यस्यापि स्वीकारात् । अप पुनर्मृत्यु जयतीति मृत्यों- रपजयो हि मोक्ष एव भवितुमर्हति । यथा नाचिकेतब्राह्मणोक्तो मृलोरपजयो मोक्षः । “सर्वमायुरेती' त्येतत्तु मोक्षोपयोगिविद्यानिष्पत्त्यपेक्षितमायुरानुषङ्गिकं दर्शयेत् । यथा छान्दोग्ये प्राणामिहोत्रप्रस्तावे, 'तृप्यति प्रजया पशुभिरन्नाधेन तेजसा ब्रह्मवर्चसेने' ति । अत एव सर्ववेदान्तप्रत्ययाधिकरणे श्रीमाष्यम् - " फलसंयोगोऽप्युभयत्रापि ब्रह्मप्राप्तिरूपोऽविशिष्टः" इति । " , .. २९८ श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्तम् स यो हैतमेवमग्निं वैश्वानरं पुरुषविधं पुरुषेऽन्तःप्रतिष्ठितं वेद, अपपुनर्मृत्युं जयति, सर्वमायुरेति न हास्य ब्रूवाणञ्चन वैश्वानरो हिनस्ति ॥११॥ अग्निशब्दः अपर्यवसानवृत्त्याऽग्निशरीरकपरमात्मपरः । स यो-एति। द्युप्रभृतिमूर्धादिमत्त्वात् पुरुषविधत्वम्। पुरुषेऽन्तः प्रतिष्ठितत्वञ्च पुरुषान्तःप्रतिष्ठितजाठराग्निशरीरकं परमात्मन्युपपद्यते। सूत्रितञ्च, “शब्दादिभ्योऽन्तः प्रतिष्ठानाच्च नेति चेन्न तथादृष्टयुपदेशादसंभवात् पुरुषमपि चैनमधीयते " इति । अत्र च वक्तव्यं छान्दोग्योपनिषत्प्रकाशिकायामुक्तम् ; तत्रैवानुसन्धेयम् । न हास्य ब्रूवाणं चन वैश्वानरो हिनस्ति । वैश्वानरविद्यानिष्ठत्वाभावेऽपि वैश्वानरविद्याप्रतिपादकोपनिषत्पाठकमपि तत्पतिपाद्यः परमात्मा संसाराम्बुधौ न पातयतीत्यर्थः ॥ ११ ॥ क्षेमाय यः करुणया क्षितिनिर्जराणां भूमावजृम्भयत भाष्यसुधामुदारः । वामागमाध्वगवदविदतूलवातो रामानुजः स मुनिराद्रियतां मदुक्तिम् ।। इति श्रीमत्तात्ताचार्यचरणारविन्दचञ्चरीकस्य वात्स्यानन्तार्यपादसेवा- समधिगतशारीरकमीमांसाभाष्यहृदयस्य परकाल- मुनिपादसेवासमधिगतपारमहंस्यस्य श्रीरङ्गरामानुजमुनेः कृतिषु अग्निरहस्यप्रकाशिका ॥ शुभमस्तु । अग्निशब्दोऽपर्यवसानवृत्त्येति । ननु किमत्र विनिगमकम् ? अग्निशब्द एव, 'साक्षादप्य- विरोधं जैमिनिः' इति दर्शिताप्रनयनार्थकोऽस्तु, वैश्वानरपदञ्चापर्यवसानवृत्त्या परमात्मपरम् । अस्तु मा अग्निपदोक्तं विशिष्टे विशेषणमात्रान्वयि जाठराभित्वरूपं वैश्वानरत्वं विशेषभूतम् । पदद्वयमपि मा यौगिकमेव भवतु-इति चेन्न-वैश्वानरपदस्य विद्याप्रक्रमप्रभृति श्रूयमाँतया तत्र, द्युपृथिव्यादि- शरीरकतया, दीपोक्तरीत्या ब्रह्मपदस्थानापन्नतया च जाठराग्निग्रहणासंभवे स्थिते तदा जाठराग्नि ग्रहणस्यावश्यकत्वानवगमेन च बाधकबलात् अनन्यथासिद्धाग्निलिङ्गाभावाच्चोपक्रमे वैश्वानरपदं योगिकमित्यवधारणात् । अग्निपदमप्यत्र श्रूयमाणं यौगिकं भवत्विति तु न शङ्कयम् - अन्तः- प्रतिष्ठितत्वरूपलिङ्गस्यात्र, प्राणाहुत्याधारस्वरूपस्य च लिङ्गस्य छान्दोग्ये प्रतीयमानतया लोकप्रसिद्धस्योदर्याग्नेरपि ग्राह्यत्वादिति । छान्दोग्योपनिषत्प्रकाशिकायामिति । वैश्वानाधिकरणसूत्राणां प्रायश्छान्दोग्यवाक्यग्रहणेन प्रवृत्तत्वात् तत्रैव तदधिकरणरचना कृता । एवं तृतीयतृतीयगतं भूमज्यारस्त्वाधिकरणमपि तत्रैव रचयित्वा दर्शितमिति ध्येयम् । अग्निरहस्यम् १.१०.६. शाण्डिल्यविद्या सत्यं ब्रह्मेत्युपासीत । अथ खलु क्रतुमयोऽयं पुरुषः। स यावत्क्रतुरयम् अस्माल्लोकात् प्रैति, एवंक्रतुर्हामुं लोकं प्रेत्याभिसंभवति । स आत्मानमुपासीत मनोमयं प्राणशरीरं मारूपमाकाशात्मानं कामरूपिणं मनोजवसं सत्यसङ्कल्यं सत्यधृतिं सर्वगन्धं सर्वरसं सर्वा अनु दिशः प्रभृतं सर्वमिदमभ्यात्त- श्रीः । अग्निरहस्यान्तर्गतस्य शाण्डिल्यविद्याभागस्य शारीरके तृतीयतृतीये समानाधिकरणे विचारितत्वात् स भागोऽपि व्याख्याय प्रकाश्यते । समानाधिकरणरचनाप्रकारो बृहदारण्यको (७-६-१.) पनिषद्भाष्यपरिष्कारयोर्द्रष्टव्यः । एतच्छाण्डियविद्यावाक्यार्थवर्णनविवरणादिकमपि छान्दोग्यो (३-१४.) पनिद्भाष्यपरिष्कारयोर्यथावद् द्रष्टुमुचितम् । अतो नात्र प्रतन्यते । सत्यमित्यस्य निर्विकार मिति प्रसिद्धोऽर्थः । तदर्थादरणे ब्रह्मोपासनस्य सत्यत्वज्ञान- त्वानन्तत्वानन्दत्वामलत्वरूपस्वरूपनिरूपकधर्मविशिष्टतयैव सर्वत्रोपास्यतायाः आनन्दाद्यधिकरणसिद्धत्वात् नात्र वाक्ये किश्चिद् विधेयमस्तीति स आत्मानमुपासीतेति वाक्य एवं सर्वगुणविशिष्टपरमात्मोपासनविधानमिति नात्र पक्षे क्लेशः । यदा तु सत्यपदं छान्दोग्ये, 'सर्वं खल्विदं ब्रह्मे 'त्युक्तसमानार्थकत्वसिद्धये, बृहदारण्यके (७-४.), 'तदेतत् त्र्यक्षरे सत्यमिति । स इत्येकमक्षरम् , तीत्येकमक्षरम् , यमित्येकमक्षरम् ' इत्यत्रोक्तरीत्या चेतनाचेतनसर्वनियन्तृ इत्यर्थपरमिष्यते, तदा उक्तविधसत्यत्वविशिष्टब्रह्मोपासने प्रथमवाक्येन विहिते, स आत्मानमिति वाक्येन प्राप्तोद्देशेनानेकगुणविधाने वाक्यमेद इति शङ्का प्राप्नोति । तत्र प्रथमवाक्ये 'उपासनोत्पत्तिविधिः, एवंक्रतुर्हेति वाक्येऽधिकारविधानम् , 'स आत्मान' मिति वाक्ये प्रयोगविधानम् । संभवति च प्रयोगान्वयितयाऽपि गुणानां विधानमिति छान्दोग्ये भाष्यानुसारेण परिष्कारे प्रपञ्चितमनुसंधेयम् । सत्यभित्यारभ्य सर्व वा, यथाव्रीहिरित्यादिकं वा, एष म आत्मेत्यादिकमेव वा शाण्डिल्यानुसंधानमस्तु । सर्वथा अप्राप्तं सर्वमुपासनान्वयितया स्वीकार्य छान्दोग्योक्तसर्वकामत्वादिगुणान्तरवदित्यलमधिकेन । अक्षरार्थस्तावत्-क्रतुरुपासनम् । एवंक्रतुः एवम्भूतोपासनवान् । उपासनप्रचुरो हि पुरुषः । तस्मादुपासनानुगुणफलभाक्त्वात् यत्प्रकारकोपासनमनुष्ठायेमं लोकं विसृजति, अमुत्र लोके तत्प्रकारप्राप्तिमान् भवति । अतः परिशुद्ध मनोग्राह्यं सर्वप्राणधारकं भास्वररूपमव्याकृताकाशस्याप्यत्मभूतमिच्छागृहोताभिमतदिव्यमजलविग्रहं मनोवेगसंप्ननमप्रतिहतसंकल्पमधूष्यधारणशक्तिं सर्वगन्धं सर्वरसं सर्वदिग्व्यापिनं स्वीकृतसर्वकल्याणगुणं . 1 ३०० श्रीवीरराघवाचार्य विरचितपरिष्कारयुक्तम् मवाक्कमनादरम् , यथा व्रीहिर्वा यवो वा श्यामाको वा श्यामाकतण्डुलो वा एवमयमन्तरात्मन् पुरुषो हिरण्मयः, यथा ज्योतिरधूमम् एवं ज्यायान् दिवो ज्यायानाकाशात् ज्यायानस्यै पृथिव्यै ज्यायान् सर्वेभ्यो भूतेभ्यः । स प्राणस्यात्मा। एष म आत्मा। एतमित आत्मानं प्रेत्याभिसंभविष्यामीति यस्य स्यादद्धा न विचिकित्साऽस्तीति ह स्माह शाण्डिल्यः । एवमेतदिति ॥२॥ इति अग्निरहस्यम् ( यावदपेक्षितम् ) श्रीरस्तु ब्रह्मादिस्तम्बपतिसर्वजगत्तृणोकरणेन जोषमानीनमवाप्तसमस्तकामतया आदर्तव्याभावादादर- रहितं परमात्मानमुपासीतेति । यथा व्रीहिरित्यादिना अणीयस्त्वमुपासनार्थं कल्पितमुक्तम् । हिरण्मयविग्रहदृष्टान्त उच्यते यथा ज्योतिरधूममिनि । स्वाभाविकं व्यापित्वमुच्यते ज्यायानिति । अद्धा निश्चयः । यस्य, अहमेवम्भूतं प्राप्स्यामीति दृढोऽध्यवसायः, सोऽवश्यं प्राप्स्यत्येव । न तत्र संशयोऽस्तीति। भाष्यादौ विस्तरो द्रष्टव्यः ; यत एतद्विषयकं सर्वप्रसिद्धयधिकरणं समानाधिकरणच्चेति । श्रीमद्वेदान्तसौमित्रिरङ्गलक्ष्मणयोगिनोः । शिष्येणैव विनीतेन वात्स्यसच्चक्रवर्तिना ।। ईशाद्युपनिषद्भाष्यपरिष्कारविधायिना । श्रीवीरराघवेणाग्निरहस्यञ्च परिष्कृतम् ।। इति वात्स्यसच्चक्रवर्तिबीरराघवाचार्य- कृतिषु उपनिषद्भाष्यपरिष्कारे अग्निरहस्यभाष्यपरिष्कारः। शुभमस्तु अग्निरहस्यम् श्रीः अग्निरहस्यभागार्थसंग्रहकारिकाः शारीरके शतपथब्राह्मणाग्निरहस्यगम् । समानाधिक्रियापूर्वविकल्पाधिक्रियाद्वये ॥ १ ॥ वैश्वानराधिक्रियायामपि यस्माद् विचारितम् । तस्मात् तदंशमात्रस्य संग्रहः क्रियतेऽधुना ॥ २ ॥ सर्वसंहरणान्मृत्युरित्युक्त पुरुषं परम् । आदित्यमण्डलादिस्थमुक्त्वा ध्येयं विमुक्तये ॥ ३ ॥ खण्डान्तरे ततः प्रोक्तः क्रतुर्विद्यामयोऽद्भुतः । पुंसा स्वायुर्गतकैकदिनसंभविषु स्वयम् ॥ ४ ॥ मनोवाक्चक्षुरादीनां व्यापारेषु विभाव्यते । यत्र चित्याग्निराधानस्तोत्रशस्त्रग्रहादि च ॥ ५ ॥ अथ चित्याग्निसंबद्धाः विद्याः काश्चन दर्शिताः । वैश्वानरात्मविद्योक्ता छान्दोग्ये विस्तृता हि या ॥ ६ ॥ एतत् सर्वं पञ्चमेऽथ षष्ठे प्रोक्ता यथायथम् ।. शाण्डिल्यविद्या छान्दोम्यबृहदारण्यकस्थिता ।। ७ ।। शुभमस्तु READING LARARY ROOM शोधनम् २८०. पुटे. परिष्कारे-पृण प्रीणने इति शोधनीयम् । TIRUMAL ३०२ श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता 64 - . श्रीः महोपनिषत् । [ओम् आप्यायन्त्विति शान्तिः ।] अथातो महोपनिषदं व्याख्यास्यामः । तदाहुः एको ह वै श्री: श्रीमद्भयो रङ्गरामानुजमहादेशिकेभ्यो नमः । महोपनिषत्परिष्कारः। नारायणं निखिलचेतननिर्विशेष नाथं चतुर्मुखमहेशमुखस्य हेतुम् । नानाविधामननुतं निखलात्मभूतं नारायणाद्रिनिलयं नियतं नमामि ।। श्रीभाष्ये, 'एको हवै नारायण आसीन्न ब्रह्मा नेशानः' इति वाक्यस्य नारायणपारम्यप्रतिपादनार्थमुदाहरणात् , अस्य च वाक्यस्यात्र महोपनिषदि दर्शनात् इयमादरणीयेति स्थितम् आचार्यतल्लजैश्च श्रीमद्वेदान्तदेशिकैः सच्चरित्ररक्षायां सुदर्शनपाञ्चजन्यधारणविधौ इत्थं प्रत्यबोधि एतेन महोपनिषदः कैश्विदनुदाहृतत्वचोद्यमपास्तम् । कति कति दृश्यन्ते भाष्यकारादिभिरनुपात्ता उपनिषदः । न केवलं भगवद्रामानुजमुनिमिरेव महोपनिषदुपात्ता ; अपि तु तत्परमाचार्यैर्भगवद्यामुनमुनिभिरपि पुरुषनिर्णये समुपात्ता ! न चैवमेकसिद्धान्तनिष्ठैरेव तदुपादानम् । अपितु तद्विरुद्धसन्मात्रब्रह्मभेदाभेदनिष्णातै; यादवप्रकाशैरपि भगवद्गीताभाष्येऽष्टमाध्याये । तथा तन्मतानुसारिभिर्नारायणार्यैरपि तत्त्वनिर्णये श्रुतितात्पर्यनिर्णयाधिकारे सोपबृंहणनानाविधश्रुतिशिखरनिकरोदाहरणावसरे महोपनिषदाद्यान् , ' एक एव नारायणः' इत्यादिकान् चतुरो मन्त्रानुदाहृत्य, 'एष। चोपनिषत् , 'एतौ द्वौ विबुधश्रेष्ठौ प्रसादकोधजौ स्मृतौ । तदादर्शितपन्थानौ सृष्टि संहारकारको ' इत्यादिभिरितिहासै:, 'तत्क्रोधसंभवो रुद्रः प्रसादाच्च पितामहः',यस्य प्रसादजो ब्रह्मा रुद्रश्च क्रोधसंभवः' इत्यादिभिः पुराणैश्वोपबृंहिता' इत्युक्तम्" इति । अनेन ब्रह्मरुद्रकारणतया नारायणप्रतिपादिकाया महोपनिषदः प्रामाण्यमास्थेयमिति सिद्धम् । परंतु केयं महोपनिषदिति किश्चिद् विचारणीयं लक्ष्यते, यदत्र सच्चरित्ररक्षासूक्तौ महोपनिषदाद्यतया चत्वारो मन्त्राः, 'एक एव नारायणः' इत्याद्या नारायणार्योदाहृततया वेदिताः अस्यां महोपनिषदि न लक्ष्यन्ते । न केवलमेतावत् । अत्रैव ग्रन्थे पूर्वं परमेश्वरसंहितावचनोदाहरणावसरे, 'स्नापयेद् ब्रह्मसूक्तस्थैर्मन्त्रैरष्टभिरेव च' इति 'दक्षिणे तु भुजे विप्रः इति पश्चिमगेन वै ' इति, 'यद्वा सर्वस्य वशिनमित्याद्यैर्मनुभिः क्रमात् । महोपनिषदन्तःस्थैर्दिक्स्थितैः कलशाष्टकैः । एक एव नारायण इति मध्यगतेन तु' इति चोदाह्रत्यैवं विवृतम् -- अत्र ब्रह्मसूक्तमिति महोपनिषन्मध्यगताः सहस्रशीर्षा इत्याद्याः एकोनविंशतिर्मन्त्राः । तत्रोपरितना अष्टौ . -होगनिषत् नारायण आसीत् । न ब्रह्मा नेशानो नापो नाग्नीषोमो नेमे द्यावापृथिवी न नक्षत्राणि न सूर्यो न चन्द्रमाः । स एकाकी न रमेत । तस्य ध्यानान्तःस्थस्य यज्ञस्तोममुच्यते । तस्मिन् पुरुषाश्चतुर्दश जायन्ते । एका कन्या। दशेन्द्रियाणि । मन एकादशं तेजः । द्वादशोऽहंकारः। त्रयो- दशकः प्राणः । चतुर्दश आत्मा । पञ्चदशी बुद्धिः । भूतानि पश्च तन्मात्राणि । पञ्च महाभूतानि । स एकः पञ्चविंशतिः पुरुषः । तत्पुरुष पुरुषो निवेश्य । नास्य प्रधानसंवत्सरा जायन्ते । संवत्सरादधिजायन्ते । मन्त्राः, . सर्वस्य वशिन' मित्याद्याः। तत्र, 'दक्षिणे तु भुजे विप्रः' इति पञचमो मन्त्रः । एक एव नारायण' इति महोपनिषदाद्यो मन्त्रः--इति । न चैते मन्त्राः अस्यां महोपनिषदि यथोक्तद्यत्वे लक्ष्यन्ते । तम्मादन्या काचित् महोपनिषदानुपूर्वी अवश्यमेव गवेषणीयाऽस्ति । अथाप्यस्यामपि महोपनिषदि श्रीभाष्योदाहृतवाक्योपलम्भात् नारायणपारम्यस्य निर्विचकित्सं प्रतिपादकत्वाच्चैतत्प्रकाशनमपि स्थाने । एको ह वै नारायण इति सृष्ट्यारम्भे नारायणमात्रसद्भावश्रवणात् , नारायणपदस्य श्रियः- पतौ रूढत्वात् , ब्रह्मेशानादेः तदा सद्भावप्रतिषेधाच्च नारायणपारम्यं निर्विचिकित्सम् । यक्षस्तोममुच्यते। आराधनोपयोगिवस्तुव्यूह उच्यते उपरितनवाक्यरित्यर्थः । उपरि देहेन्द्रियादिसंघाततत्कारणादिकथनात् । पुरुषाश्चतुर्दश जायन्ते इत्यस्य विवरणम् दशेन्द्रियाणीत्यादिना । एका कन्येत्यस्य विवरणम् पञ्चदशी बुद्धिरिति । आत्मेति शरीरमुच्यते । स एकः पञ्चविंशतिः पुरुषः । मनआदीनां बहूूनामेषां स्वामी जीव एको भवति । एकैकस्यापि जीवस्येमानि बहूनि पृथक्पृथगुपकरणानीत्यर्थः । अत्र, 'जगति जीव एक एवास्तीति न विवक्षितम् । किन्तु एतेषां बहूनां स्वामी एको जीवो भवतीयर्थज्ञापनमात्रं चिकोर्षितम् । पुरुषस्य पञ्चविंशत्वं चतुर्विंशतिविधप्रकृति प्राकृतपदार्थाधिकत्वात् । तत् पुरुषं पुरुषो निवेश्येति । पुरुषो नारायणः पुरुषं जीवं निवेश्य तत् पूर्वोक्तं मनादिकमेकसंघातापन्नं करोतीति शेषः । नास्य प्रधानसंवत्सरा जायन्ते। संवत्सरशब्दः प्रजापतौ चतुर्मुखे तत्रतत्र प्रयुज्यते । तस्य संवत्सररूपायुर्गणनया सृष्टिव्यप्ग्रत्वात् । प्रजापतिरूपः संवत्सरः प्रधानभूतो येषाम् , ते जीवाः अस्य परमात्मनः सकाशात् साक्षान्न जायन्ते तस्मात् प्राक् । किन्तु संवत्स. रात् प्रजापतेः अधि ऊर्ध्वं जायन्ते । ३०४ श्रोवीरराघवाचार्यविरचितपरिष्कारयुक्ता अथ पुनरेव नारायणः सोऽन्यत्कामो मनसाऽध्यायत । तस्य ध्यानान्तःस्थस्य ललाटात् त्र्यक्षः शूलपाणिः पुरुषो जायते बिभ्रच्छ्रिंयम् । यशः सत्यं ब्रह्मचर्यं तपो वैराग्यं मन ऐश्वर्य सप्रणवा व्याहृत्य ऋग्यजुः सामाथर्वाङ्गिरसः सर्वाणि छन्दांसि ; तान्यङ्गे समाश्रितानि । तस्मादीशानो महादेवो महादेवः। अथ पुनरेव नारायणः सोऽन्यत्कामो मनसाऽध्यायत । तस्य ध्यानान्तःस्थस्य ललाटात् स्वेदोऽपतत् । ता इमाः प्रतता आपः। तत- स्तेजो हिरण्मयमण्डम् । तत्र ब्रह्मा चतुर्मुखोऽजायत । सोऽध्यायत् पूर्वाभि- मुखो भूत्वा ; भूरिति व्याहृतिर्गायत्रं छन्द ऋग्वेदोऽग्निर्देवता। पश्चिमाभिमुखो भूत्वा ; भुवरिति व्याहृतिस्त्रैष्टुभं छन्दो यजुर्वेदो वायुर्देवता उत्तराभिमुखो भूत्वा ; स्वरिति व्याहृतिर्जागतं छन्दः सामवेदः सूर्यो देवता । दक्षिणाभिमुखो भूत्वा ; महरिति व्याहृतिरानुष्टुभं छन्दोऽथर्ववेदः सोमो देवता। सहस्रशीर्षं देवं सहस्राक्षं विश्वशंभुवम् । विश्वतः परमं नित्यं विश्व नारायण हरिम् ।। नारायणापेक्षया निकृष्टस्यापि महादेवस्य चतुर्मुखापेक्षयाऽन्यतिशयो विद्यते । अत एव हि त्रिषु ब्रह्मणः पारम्यपक्षे निविष्टा नैव लक्ष्यन्ते लोके । विवादस्तु नारायणस्य महादेवस्य वा कतरस्य पारम्यमित्येवेत्याशयेन चतुर्भुखात् प्रागेव महादेवं महापुरुषलम्भितजन्मभूमानं श्रुतिराह अथेति । एतावताऽस्य ब्रह्मापेक्षया पूर्वोत्पन्नत्वं न मन्तव्यमिति ज्ञापनाय पूर्व नास्येत्यादि- वाक्यम्। देवतेति वाक्येषु अजायन्तेत्यध्याहारः । भूत्वेत्यत्र अध्यायदित्यस्यानुषङ्गः । सहस्रशीर्षमित्यादि प्रथमान्तं कल्प्यम् । यद्वा द्वितीयान्तमेव ; उपजीवतीत्यत्रान्वयमहोपनिषत् ३०५ विश्वमेवेदं पुरुषस्तद्विश्वमुपजीवति । पतिं विश्वेश्वरं देवं समुद्रे विश्वरूपिणम् ।। पद्मकोशप्रतीकाशं लम्बत्याकोशसन्निभम् । हृदयं चाप्यधोमुखं संतत्यै सीत्कराभिश्च ॥ तस्य मध्ये महानचिर्विश्वाचिर्विश्वतोमुखम् । तस्य 'मध्ये वह्निशिखा अणीयोर्ध्वा व्यवस्थितः ।। तस्याः शिखाया मध्ये परमात्मा व्यवस्थितः । स ब्रह्मा स ईशानः सेन्द्रः सोऽक्षरः परमः स्वराट् ॥ इति महोपनिषत् ।* ।।शुभमस्तु ॥ 1. मध्ये पुरुषः । एतावत्पर्यन्ता महोपनिषत् बहुपरिग्रहेण प्रामाण्यं निर्विवादं लभते । एतदुपरितनास्तु पञ्चाध्यायाः विस्तृता अनुष्टुप्छलोकात्मकाः शुकजनकनिदाघादिनानापुरुषवृत्तान्तनिबन्धरूपाः पुराण- शैलीमनुरुन्धानाः अविस्त्रम्भादनावश्यकत्वाच्च न प्रकाश्यन्ते । अत्रायमपि कश्चिदभ्यूहः पदं लभते । तदाहुरित्यारभ्यैव महोपनिषत् भाव्या ! तद्व्याख्यानार्थं प्रवृत्तेन अथातो महोपनिषदं व्याख्यास्यामः इत्युपक्रम्य महोपनिषदं समस्तां तदाहुरित्यादिना यथामति पठित्या सैषा तत्सारार्थस्य स्वाभिसंहितस्य जिज्ञापयिषया शुकादिवृत्तान्तमयः पञ्चभिरध्यायः सामान्यतो व्याख्यायीति । अवश्यमन्या काचिदानुपूर्वी महोपनिषदोऽस्तीति परिष्कारेऽदर्शयाम। उपलम्भे साऽप्यानुपूर्वी प्रकाशयिष्यते। संभवात् । विश्वमेवेदं पुरुषः इति तु प्रधानवाक्यमध्यगतमवान्तरवाक्यम् । सीत्कराभिरिति सिराभिरित्यर्थे । अष्टोत्तरोपनिषत्कोशे अशुद्धिबाहुल्यं सम्यगवधारितम् । अतस्तत्रतत्र यथावस्थितः पठोऽप्यन्विष्य ग्राह्यः । सहस्रशीर्षमित्यादेरर्धो नारायणानुवाके तैत्तिरीयगते विशदं द्रष्टव्यः । इति श्रीवात्स्यसचक्रवर्ति वीरराघवाचार्य- कृतिषु उपनिषद्भाष्यपरिष्कारे महोपनिषत्परिष्कारः। शुभमस्तु । 39 श्रीः श्रीमते नारायणाय नमः नारायणोपनिषत् ॥ [ओम् सह नाववत्विति शान्तिः । ओम् । अथ पुरुषो ह वै नारायणोऽकामयत, प्रजाः सृजेयेति । नारायणात् प्राणो जायते ; मनः सर्वेन्द्रियाणि च ; खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणी। नारायणात् ब्रह्मा जायते । नारायणद्रुद्रो जायते । नारायणादिन्द्रो जायते । नारायणात् प्रजापतिः प्रजायते ! नारायणाद् द्वादशादित्या रुद्रा वसवः । सर्वाणि च्छन्दांसि नारायणादेव समुत्पद्यन्ते । नारायणात् प्रवर्तन्ते । नारायणे प्रलीयन्ते । एतदृग्वेदशिरोऽधीते ॥१॥ 1. शिरोऽधीते इति चतुर्षु स्थलेष्वपि, “शिरो योऽधीते' इत्यधीयते. . श्रीमद्भयो रङ्गरामानुजमहादेशिकेभ्यो नमः । नारायणोपनिषत्परिष्कारः। श्री श्रीनिवासकरुणकनिरूढभूम वेदान्तलक्ष्मणयतीन्दकटाक्षलक्ष्यम् । श्रीरङ्गलक्ष्मणमुनि प्रणिपत्य मूर्ध्ना नारायणोपनिषदश्च परिष्करोमि ।। वेदेषु सर्वेष्वपि पठ्यमाने पुरुषसूक्तेऽन्यत्र च पुरुष इति यः प्रसिद्धः पुरुषोत्तमः, स एव, नारायण इत्यपि नानाम्नाय प्रसिद्धः । भगवन्मन्त्रेषु व्यापकमन्त्रास्त्रयः प्रधानभूताः । प्रधान तमस्तु श्रीमदष्टाक्षरनामा नारायणमन्त्रः । विष्णुगायत्री च विष्णुनारायणवासुदेवपदेषु नारायणपदमेव प्रथमतो गृह्णाति । वासुदेवपदमपेक्ष्य विष्णुपदं विश्वतः श्रुतिषु प्रयुक्तम् । ततोऽपि नारायणपदमेवाधिकतरमभ्यस्यते । नारायणपदस्य निरङ्कुशो महिमा निखिलापेक्षितार्थनिरूपणक्षमता च रहस्यग्रन्थतो यथावदधिगन्तव्यौ। तदियं नारायणोपनिषत् निखिलवेदवेद्यतया निरवधिकप्रभावनारायणमन्त्रोपास्यतया च तमेव पुरुषं नारायणं प्रतिबोधयितुं तस्य ब्रह्मरुद्रादिसर्वजगत्कारणत्वं सर्ववस्त्वात्मभावश्च यथावत् प्रथममाह अथ पुरुष इत्यादिना । ब्रह्मरुद्रादीनां प्रजानां प्राण-करण-पञ्चभूतमयकलेवरकलितजनितया प्रथमतः प्राणाद्युत्पत्तिमपि नारायणादाह नारायणादिति । अत्र निमित्तवदुपादानत्वस्यापि विवक्षितुं युक्तत्वात् नारायण- पदानि यथाह चेतनाचेतनात्मकसूक्ष्मविशेषणविशिष्टपराणि भाव्यानि । एवं नारायणस्य सर्वकारणत्वमधिगमितम् । (१)

नारायणोपनिषत् ३०७ अथ नित्यो नारायणः । ब्रह्मा नारायणः । शिवश्च नारायणः । शक्रश्च नारायणः। कालश्च नारायणः । दिशश्च नारायणः । विदिशश्व नारायणः । ऊर्ध्वं च नारायणः । अधश्च नारायणः । अन्तर्बहिश्च नारायणः । नारायण एवेदँ सर्वम् , यद् भूतं यच्च भव्यम् । निष्कलङ्को निरञ्जनो निर्विकल्पो निराख्यातः शुद्धो देव एको नारायणः । न द्वितीयोऽस्ति कश्चित् । य एवं वेद, स विष्णुरेव भवति । एतद्यजुर्वेदशिरोऽधीते ॥ २॥ ओमित्यग्रे व्याहरेत् । नम इति पश्चात् । नारायणायेत्युपरिष्टात् । ओमित्येकाक्षरम् ॥ नम इति द्वे अक्षरे । नारायणायेति पञ्चाक्षराणि । एतद्वै नारायणस्याष्टाक्षरं पदम् । यो ह वै नारायणस्याष्टाक्षरं पदमध्येति, अनपब्रुवः सर्वमायुरेति ; विन्दते प्राजापत्यं रायस्पोषं गौपत्यम् । अथ सर्वोपादानत्वाद्युपयुक्तं शरीरात्मभावनिबन्धन सार्वात्म्यं तस्याऽऽह अथ नित्य इति । अन्यत्र च श्रुतिषु जन्मस्थितिलयहेतुत्वपुरस्सरं सार्वात्म्यमुदधुष्यते । सन्मूलाः सोम्येमाः सर्वाः प्रजाः सदायतनाः सत्प्रतिष्ठाः ऐतदात्म्यमिदं सर्व' मिति ; 'सर्वं खल्विदं ब्रह्मा तज्जलानिति' इति च । नित्यो नारायण इत्यस्य ब्रह्मादिवत् स न नश्यतीत्यर्थः । अथवा उपरितनवाक्यैकरस्याय, नित्यसूर्यात्मा नारायण इत्यर्थो ग्राह्यः । विष्णुरेव विष्णुसमः । (२) अथ तदुपासनोपयुक्तं मन्त्रमाह ओमिति । अष्टाक्षरं पदमिति । पद्यते प्रतिपाद्यते तत्त्वहितपुरुषार्थमयं प्रमेयमनेनेति पदमिदं वाक्यरूपमेव ग्राह्यम् । तथा च प्रयोगः, 'कार्यायोजनधृत्यादेः पदात् प्रत्ययतः श्रुतेः' इति । इमानि श्रुतिवाक्यानि मनसिकृत्य च श्रीमति रहस्यत्रयसारे पद्यं न्यबन्धि, 'तारं पूर्वं तदनु हृदयं तच नारायणाये. त्याम्नायोक्तं पदमक्यतां सार्थमाचार्यदत्तम् । ' इति । अत्र तच्च = नानाश्रुतिप्रसिद्धश्च नारायणेति तृतीयं पदमक्यतामिति व्याख्यान्ति । तथा च पूर्वं तारं प्रणवमवयतां तदनु हृदयं नम.पदमक्यताम् , अथ तत् नारायणेति च पदमवयतामिति व्याख्यातृसंमतोऽन्वयक्रमः । अत्रान्यविधेऽन्वय एव औचित्यं पश्यन्ति, यथा-पूर्व तारं भवति . तत् अनु = ततः पश्चात् हृदयं भवति । तच्चेत्यत्र अनु इत्येतदनुकृष्यते । तच्चानु = नमः- पदानन्तरश्च नारायणति पदं भवति । इत्याम्नायोक्तम् 'ओमित्यग्रे व्याहरेदित्यादिप्रकृतश्रत्या एवं बोधितं पदं नारायणस्याष्टाक्षरं पदमिति पदशब्दोपात्तं मन्त्रमयतामिति । ननु तारमिति नपुंसकं प्रणवरूपाथें अप्रसिद्धमिति चेन्न- तथा सति श्रुताविव लोकेऽपि, तारं व्याहरेदिति ३०८ श्रीवीरराघवाचार्यविरचितपरिष्कारयुक्ता ततोऽमृतत्वमश्नुते ततोऽमृतत्वमश्नुत इति । एतत् सामवेदशिरोऽधीते ॥ ३ ॥ प्रत्यगानन्दं ब्रह्म पुरुषं प्रणवस्वरूपम् । अकार उकारो मकार इति । तानेकधा समभरत् तदेतदोमिति । यमुक्त्वा मुच्यते योगी जन्मसंसारबन्धनात् । ओम् नमो नारायणायेति मन्त्रोपासको वैकुण्ठभुवनं' गमिष्यति । तदिदं पुण्डरीक विज्ञानधनम् । तस्मात्तडिदाभमात्रम् । ब्रह्मण्यो देवकीपुत्रो ब्रह्मण्यो मधुसूदनः । ब्रह्मण्यः पुण्डरीकाक्षो ब्रह्मण्यो विष्णुरुच्यते ।। इति । सर्वभूतस्थमेकं नारायणं कारणपुरुषमकारणं परं ब्रह्मोम् । एतदथर्वशिरोऽधीते ॥ ४॥ 1. भुवनलोकं .. मधुसूदनों.


पदाध्याहारसंभवात् । तदनु इति च समस्तं पदमस्तु । तदेकदेशस्य अनु इत्यस्योपरि विभज्यानुषङ्गोऽस्तु । वस्तुतस्तु तारपदं नपुंसक प्रसिद्धमेव । यथा अथर्वशिरसि, 'स ओङ्कारः यः प्रणवः- सोऽनन्तः योऽनन्तः तत् तारम्' इति, 'अथ कस्मादुच्यते तारम् ? यस्मादुचार्यमाण एवं गर्भजन्मव्याधिजरामरणसंसारमहाभयात् तारयति, त्रायते च, तस्मादुच्यते तारम्' इति च स्पष्टं नपुंसकमेव निर्दिष्टम् । (३) प्रणवे अक्षरविभागं दर्शयत्ति प्रत्यगिति । अकारोकारमकारात्मक प्रणवस्वरूपं प्रत्यगानन्दब्रह्म प्रतिपादयतीत्यर्थः। अकारवाच्यब्रह्मैकशेषभूतः प्रत्यगात्मेति प्रणवार्थः। तच्छेषत्वं च तदतिशयावहत्वं तदानन्दहेतृव्यापारकारिणि प्रत्यगात्मन्यस्तीति भवति ब्रह्म प्रत्यवधीनानन्दशालि । अतः तत् प्रत्यगानन्दम् । अथवा प्रत्यक् - स्वस्मै स्वयं प्रकाशमानम् । उकारोऽवधारणार्थः; लक्ष्मीवाचको वा। पुण्डरीकं शुभ्रम् । उत्कृष्ट वा । यथा बृहदारण्यके आदित्यमुपतिष्ठमान आह-( ८.३.)- 'दिशामेकपुण्डरीकमसि । अहं मनुष्याणामेकण्डरीकं भूयासम्' इति । तटिदाभमात्रं कार्त्स्येन ज्योतिर्मयम् । तमसः परस्तात् स्थिते वैकुण्ठभुवने तमसः क्वचिदपि न प्रसक्तिः । तदीयज्योतिर्मयत्वपरिशीलने प्रकृतिरियं तमोवत् अन्धकारवत् अध्यक्सेया भवतीति तम इत्युच्यते । नारायणमिति, गमिष्यतीत्यत्रान्वेति । (४) नारायणोपनिषत् प्रातरधीयानो रात्रिकृतं पापं नाशयति । सायमधीयानो दिवसकृतं पापं नाशयति । तत् सायं प्रातरधीयानो पापोऽपापो भवति। माध्यंदिनमादित्याभिमुखोऽधीयानः पञ्चमहापातकोपपातकात् प्रमुच्यते । सर्ववेदपारायणपुण्यं लभते । नारायणसायुज्यमवाप्नोति, श्रीमन्नारायणसायुज्य- मवाप्नोति, य एवं वेद । [ओम् सह नामवत्विति शान्तिः ॥] इति नारायणोपनिषत् ।। श्रीरस्तु वेदवतुष्टयशिरसां निर्दिष्टानामध्ययनस्य फलं दर्शयति प्रातरिति ! 'तदन्तर्भावात त्वां न पृथगभिधत्ते श्रुतिरपि' इति न्यायेन नारायणाभिधायि पदं सर्वं तद्वक्षःस्थलनित्यवासया श्रिया सहितमेव नारायणमाहेति अष्टाक्षरमन्त्र उकारस्यान्यार्थत्वेऽपि लक्ष्मीरुक्तप्राया; किमुत उकारस्य लक्ष्मीपरत्वे 'उद्धृता विष्णुना लक्ष्मीकारणोच्यते तथे ' ति स्मरणादित्याशयेन श्रीमन्नारायणेत्युक्तम् । इति वात्स्यसचक्रवर्ति वीरराघवाचार्य- कृतिषु उपनिषद्भाष्यपरिकारे नारायणोपनिषत्परिष्कारः। शुभमस्तु [येनोपनिषदां भाष्यं रामानुजमतानुगम् । रम्यं कृतं प्रपद्ये तं रङ्गरामानुजं मुनिम् ॥ ] श्रीरङ्गरामानुजस्वामिविरचितं पुरुषसूक्तभाष्यम्

  • अतसीगच्छ सच्छायमञ्चितोरःस्थलं श्रिया ।

अञ्जनाचलशृङ्गारमञ्जलिर्मम गाहताम् ।। प्रसङ्गात् पुरुषसूक्तभाष्यमपि लिख्यते (१) । यतः प्रपञ्चसंभूतिविभूतिपरिभूतयः । पुरुषाय नमस्तस्मै परस्मै विस्मयात्मने । तं प्रणम्यादिपुरुष जगतामादिकारणम् । दुर्ज्ञानं पौरुषं सूक्तं व्याकरोमि यथामति । श्रोपाद्मे पुराणे 'इदं पुरुषसूक्तं हि सर्ववेदेषु पठ्यते । अतः श्रुतिभ्यः सर्वाभ्यो बलवत समुदीरितम् । इदं पुरुषसूक्तं हि यजुष्यष्टादशश्च्चकम् । ऋग्वेदे षोडशर्च्च स्यात् पञ्च वाजसनेयके । सामवेदे तु सप्तश्च तथैवाथर्वणेऽपि च ।' वेदेषु याजुषं वेदमवलम्ब्य वदाम्यहम् । मदर्वाचीनतां प्रेक्ष्य नोपेक्षन्तां मनीषिणः । श्रुतिषु प्रबला [मन्त्रा?] स्तेष्वप्यध्यात्मवादिनः । तत्रापि पौरुष सूक्तं न तस्मात् विद्यते परम् ।

  • अस्य श्लोकस्य मातृकायामभावेऽपि अस्य प्रायः श्रीरङ्ग रामानुजस्वामिप्रणं तसर्वग्रन्थोपक्रमे उपलम्भार्दौचित्यादिह घटनं कृतम् । अशुद्धिवहुलैव मातृकात्रोपलब्धा । अथापि

यथाशक्ति शोधनं कृत्वा प्रकाश्यते । मद्रनगरप्राच्यमातृकाकोशालये मातृका द्रष्टव्या अत्र प्रसङ्गादित्युपक्रमात् इतः प्राक् प्रणीतं किमिति विमृश्यम् । अन्तेऽपि द्रष्टव्यम् । पुरुषसूक्तभाष्यम् (ऋषिच्छन्दोदेवताविनियोगफलप्रदर्शनम् ) तत्त्रैव भगवान् शौनकः- पुरुषसूक्तस्य ऋषिर्नारायणः स्मृतः । छन्द आनुष्टुभं सूक्तं तिस्रोऽन्त्यात्रिष्टुभो मताः । परमव्योमवासी च पुरुषो देवताऽभवत् । प्रथमां विन्यसेत् वामे द्वितीयां दक्षिणे करे । तृतीयां वामपदे च चतुर्थीं दक्षिणे तथा । पञ्चमीं वामजानौ तु षष्ठीं दक्षिणके तथा । सप्तमीं वामकठ्यां तु अष्टमीं दक्षिणे तथा । नवमीं नाभिदेशे तु दशमीं हृदये तथा । एकादशीं कण्ठदेशे द्वादशीं वामबाहुके । त्रयोदशीं दक्षिणे तु आस्यदेशे चतुर्दशीम् । अक्ष्णोः पञ्चदशीं न्यस्य षोडशीं मूर्ति विन्यसेत् । एवं न्यासविधिं कृत्वा पञ्चाङ्गानि समालभेत् । प्रायश्चित्तं जपे चैव विष्णोराराधने तथा । मोक्षे वश्येऽन्युपस्थाने सुपुत्रप्रापणेऽपि च । सर्वकामफलावाप्तावारोग्ये मृत्युनाशने । एतेष्वर्थेप्विदं सूक्तं मुनयो विनियुञ्जते । प्रायश्चित्तेत द्वाघूलः – 'यत्यत्र कर्मभ्रेषो यजुर्भ्रेषो वा, तत्रतत्र पुरुषं ध्यायेत् । पुरुषसूक्तमुच्चरेत् । पूर्णत्वात् पुरुष इति विज्ञायते । यमस्मृतौ - ब्रह्मयज्ञे जपेत् सूक्तं पौरुषं चिन्तयन् हरिम् । स सर्वान् जपते वेदान् साङ्गोपाङ्गान् द्विजोतम । जप्त्वा तु पौरुष सूक्तं मुच्यते गुरुतल्पगः । ... ३१२ श्रीरङ्गरामानुजमुनिविरचितं स्तातः -- EIRO सकृज्जप्त्यास्यवामीयं शिवसङ्कल्पमेव च । जप्त्वा तु पौरुषं सूक्तं मुच्यते गुरुतल्पगः । बोधायनम् --- मातृदुहितृस्नुषास्वसृसवर्णाविधवागमनादौ जले निमज्जन् चिन्तयन् पुरुषं सूक्तं त्रिरुचारयेत् , तदानीमेव पूतो भवति । विष...स्तात् पवित्राणि यथाशक्ति जपेत् विशेषतः शब्दाभ्यां सदृशीमि. ऋग्विधाने शौनको वदति पुरुषस्य हरेः सूक्तं सर्वपापप्रणाशनम् । वक्ष्ये पुरुषसूक्तस्य विधानं चार्चनं प्रति आद्ययाऽऽवाहयेद्देवमृचा तु पुरुषोत्तमम् । द्वितीययाऽऽसनं दद्यात् पाद्यं चापि तृतीयया । चतुर्थ्याऽघ्यं प्रदातव्यं पञ्चम्याऽऽचमनीयकम् । षष्ट्या स्नानं प्रकुर्वीत सप्तम्या वस्त्रमेव च । यज्ञोपवीतमष्टम्या नवम्या गन्धमेव च । दशम्या पुष्पदानं स्यादेकादश्या तु धूपकम् । द्वादश्या दीपदानं स्यात् त्रयोदश्या हविस्तथा । चतुर्दश्याऽजलिं कुर्यात् पञ्चदश्या प्रदक्षिणम् । षोडश्योद्वासनं कुर्यादेवमाराधयेद्धरिम् । स्नाने वस्त्रे निवेद्ये च दद्यादाचमनीयकम् । दद्यात पुरुषसूक्तेन यः पुष्पाण्यप एव वा। अर्चितं स्याज्जगदिदं तेन सर्वं चराचरम् । मोक्षे योगवासिष्ठे संसारान्मोक्षमिच्छन् यः संत्यजेदेषणात्रयम् । निस्पृहः सर्वकामेभ्यः समलोष्टाश्मकाञ्चनः । गुरोः पादौ तु संगृह्य स्वाचम्य प्रयतो भवेत् । ज्योतिरधिकरणश्रुतप्रकाशिकायां योगवासिष्ठात् बचनान्तरनुदाहृतम् । ,

. पुरुषसूक्तभाष्यम् ३१३ नमश्च पावनं कृत्वा सन्त्यजेदेषणात्रयम् । ततो गच्छन् हरेर्वेश्म पावनं सुमनोहरम् । ततो मनोगतान् कामान् सर्वान् त्यक्त्वा प्रसन्नधीः । अनिकेतः स्थिरमतिरादिदेवे जनार्दने । येन केन चिदाच्छन्नो येन केनचिदाशितः । मेघच्छन्न इवादित्यो भस्मच्छन्न इवानलः । आत्मानं गृहमानस्तु सर्वभूतदयान्वितः । निर्ममो निरहकारः समदुःखसुखः क्षमी । एकान्ती यतचित्तात्मा त्यक्तसर्वपरिग्रहः । ध्यायन्नारायणं देवं हृदयाम्भोजमध्यगम् । दिग्देशकालावस्थाद्यैरनवच्छेद्यवैभवम् । सर्वदा पौरुषं सूक्तं मनसैव जपेच्छुचिः' ।। इति । किञ्च योगवासिष्ठे

यः पौरूषस्य सूक्तस्य जानात्यर्थ यथा तथा ।

स जन्मनीह मुक्तस्स्यात् पुराणेषु च दर्शनात् । विष्णुः पुरुषसूक्तार्थः पुरुषोऽध्यवसीयते ।' उत्तरभागाध्याये - सर्वं वशं मम भवेदिति सञ्चिन्तयन् मुनिः । जपेत्तु पौरुषं सूक्तं प्रणिपत्य जनार्दनम् । यद्वशे वर्तते कृत्स्नं चराचरमिदं जगत् । वशे भवति तस्येदं जगत् सर्वं मुनेरपि ।' इति । आपस्तम्बः 'सहस्रशीर्षा पुरुः इत्युपहितां पुरुषेण नारायणेन यजमान उपतिष्ठते।' उपहिताम् = इष्टकाभिः कृतोपधानामित्यर्थः ।

AN पुरुषसूक्तभाष्यम् ३१५ दिग्देशकालावस्थाधैरनवच्छेद्यवैभवः । वृद्धिक्षयविहीनश्च सत्यकामो निरञ्जनः । विनेन्द्रियेण सर्वज्ञो विना पादेन सर्वगः । अनासोऽनुभवन् गन्धान स्पृशन् सर्वमपाणिकः । शृण्वन् श्रुतिं विना शब्दमजिह्वो लेलिहन् रसम् । साधनेन विना साध्यं सर्वं संसाधये न्वहम् । तस्मात् सर्वत्रमाणैन्तु सुदुर्ज्ञानतरो न्वहम् । मम रूपमविज्ञाय लोके मोक्षो न सिध्यति । तस्मात् संसारचक्रेऽस्मिन् भ्राम्यन्त्येते सुदुस्तरे । उद्धरेयमिमान् सर्वान् यातायातशताकुलान् । इति संचिन्त्य मनसा स्वच्छन्दोपात्तविग्रहम् । हित्वौपनिषदं रूपं प्रमाणानामगोचरम् । सर्वेषां स्तुतिभिर्योज्यं दृष्टमात्रेण मोक्षदम् । सर्वकल्याणसंपूर्णं गुणराशिसमाश्रयम् । सहस्रावयवोपेतमाददे रूपमद्भुतम् ।' इति । ब्रह्माण्डपुराणे क्षीराब्धिवर्णने --- उक्तच न ते रूपमित्यादि 'सहस्रकन्धरं चारुं तुङ्गोरःस्थलमुन्नतम् । सहस्त्रबाहुसंयुक्तमिन्दिरावस्मन्दिरम् ॥' इति च । श्रीभूमी यस्य देव्यौ सकलमुनिवराः किंकराः रक्ष्यमण्डं सृष्टयाद्याः शिल्पलीलाः कमलजविबुधाः पुत्रपौत्रादयोऽपि । वैकुण्ठं नाम धाम स्तुतिकृदुपनिषच्छासनं शास्त्रवर्गः सोऽयं वैकुण्ठ (नाथः ?] श्रियमतिशयिनीं वैष्णवीं नो ददातु । पुरुषसूक्तभाष्यम् दिग्देशकालावस्थाद्यैरनवच्छेद्यवैभवः । वृद्धिक्षयविहीनश्च सत्यकामो निरञ्जनः । विनेन्द्रियेण सर्वज्ञो विना पादेन सर्वगः । अनासोऽनुभवन् गन्धान् स्पृशन् सर्वमपाणिकः । शृण्वन् श्रुति विना शब्दमजिह्वो लेलिहन रसम् । साधनेन विना साध्यं सर्व संसाधये न्वहम् । तस्मात् सर्वप्रमाणैस्तु सुदुर्ज्ञानतरो न्वहम् । मम रूपमविज्ञाय लोके मोक्षो न सिध्यति । तस्मात् संसारचक्रेऽस्मिन् भ्राम्यन्त्येते सुदुस्तरे । उद्धरेयमिमान् सर्वान् यातायातशताकुलान् । इति संचिन्त्य मनसा स्वच्छन्दोपात्तविग्रहम् । हित्वौपनिषदं रूपं प्रमाणानामगोचरम् । सर्वेषां स्तुतिभियोज्यं दृष्टमात्रेण मोक्षदम् । सर्वकल्याणसंपूर्णं गुणराशिसमाश्रयम् । सहस्रावयवोपेतमावदे रूपमद्भुतम् ।' इति । ब्रर्माण्डपुराणे क्षीराब्धिवर्णने -- न ते रूपमित्यादि- 'सहस्रकन्धरं चारुं तुङ्गोरःस्थलमुन्नतम् । सहस्त्रबाहुसंयुक्तमिन्दिरावरमन्दिरम् ॥' इति च । श्रीभूमी यस्य देव्यौ सकलमुनिवशः किंकराः रक्ष्यमण्डं सृष्ट्याद्याः शिल्पलीलाः कमलजविबुधाः पुत्रपौत्रादयोऽपि । वैकुण्ठं नाम धाम स्तुतिकृदुपनिषच्छासनं शास्त्रवर्गः सोऽयं वैकुण्ठ [नाथः ?] श्रियमतिशयिनी वैष्णवीं नो ददातु । श्री: श्रीमते पुरुषाय नमः। पुरुषसूक्तम्। . हरिः ओम् सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् । सहस्रशीर्षा पुरुषः -। सहस्रशब्दोऽनन्तवचनः । सहस्राणि शिरांसि, सहस्राण्यक्षीणि, सहस्र पादाः यस्य सहस्रशीर्षा सहस्राक्षः सहस्रपादुक्तः । ‘शीर्षन् छन्दसी' ति शिरश्शब्दस्य शोर्षन्नादेशः । गीयते हि 'अनन्तबाहूदरवक्त्रनेत्र मिति । श्रीः श्रीमद्भयो रङ्गरामानुजमहादेशिकेभ्यो नमः । पुरुषसूक्तभाष्यपरिष्कारः। यो हि व्यूह्य विरिञ्चादि सृजत्याश्रितमुक्तिदः । महते पुरुषायास्मै परस्मै श्रीमते नमः ॥ १ ॥ अयि हृदय ! किमर्थं क्लिश्यसे कल्मषाणां हरणमतिपवित्रं पौरुषं सूकमस्ति । अधिगमयति स श्रीरङ्गरामानुजन्मा यतिपतिमतवर्त्माभ्यादरवैतदर्थम् ॥ २ ॥ सर्वत्र वेदे श्रुतमादरार्हं स्मृतीतिहासादिविर्वेचितार्थम् । शारीरके सूक्तमिदं न नूनं मीमांसितं ब्रह्मपरत्वदार्ढ्यात् ॥ ३ ॥ यद्यपि ज्योतिरधिकरणश्रुतप्रकाशिकायाम् , 'पुरुषसूक्तं कस्मात् सूत्रकारेण न निरूपित मित्याशङ्कय, संदेहाभावादिति समाहितम् – अथापि चिदचिद्विलक्षणपुरुषविशेषपरत्वविषये संशयलेशस्याप्यभावेऽपि तत्तन्मन्त्रघटकपदवाक्यार्थतद्योजनाप्रकारनिर्धारणं दुष्करमेव लक्ष्यते । अर्थवर्णनार्थप्रवृत्तेषु स्मृतीतिहासपाश्चरात्रग्रन्थेषु नैकरूप्यमुपलभ्यते । अधिकतममुपयुज्यमानस्य चास्यार्थोऽवश्यमेवाधिगन्तव्यः, 'योऽर्थज्ञ इत् सकलं भद्रमश्नुते' इति श्रुतेः । अत इदमपि सूक्तं भाषितम् । पुरुषसूक्तभाष्यमिदमेतावता कालेन अलब्धप्रकाशं श्रीरारामानुज स्वामिनिर्मि- तत्वेन प्रथमानं नूनमुपनिषद्भाष्यकार श्रीरङ्गरामानुजस्वामिकृतमेवेति औचित्यादाशेरते। निरूपण- शैल्यामीषद् भेदोऽस्तीत्येतत् पुनरीषत्करम् । अबाधितार्थत्वाच्चादरणमवश्यमर्हति । अत्रोपक्रमे प्रसङ्गादिति निर्देशात किमिदं भाष्यं ग्रन्थान्तमध्यनिविष्टम्, स्वतन्त्रं ति विमृश्यमस्ति । ग्रन्थान्तेऽपि द्रष्टव्यम् । पुरुषसूक्तम् - पादशब्द उपलक्षणार्थः । सर्वत पाणिपादं तत् सर्वतोऽक्षिशिरोमुखम् । सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति । । मन्त्रान्तरं च भवति, 'विश्वतश्चक्षुस्त विश्वतोमुखो विश्वतोबाहुरुत विश्वतस्पात् ' इति । पादादयो भगवत एव सङ्कल्पविकल्पकल्पिताप्राकृततेजोमयदेहगता उच्यन्ते । यद्वा त्रैलोक्यशरीरत्वादस्य सुरनरतिर्यङ्गताः पादादयः तदीया इत्युपचर्यन्ते । यद्वा पादादिकार्यगमनदर्शनवचनादिलक्षणार्थः । तेन सहस्रपात्त्वेन सर्वगतत्वं सहस्राक्षत्वेन सर्वदर्शित्वं सहलशीर्षत्वेन सर्वाधारत्वञ्च, सर्वलोकाभिषिक्तत्वञ्च सर्वमुखप्रदानत्वम् (ञ्च) सर्वरक्षणप्रतिश्रवणस्वञ्च सर्वरक्षापेक्षाश्रवणत्वच्च, (१) केशादिपादान्तोक्तत्वात् सर्वावयवत्वेऽपि सहस्रत्वं चोक्तम् । अक्षोपलक्षणेन पञ्चेन्द्रियत्वोक्तं (?) सिद्धम् । तथा च श्रुतिः -- 'अपाणिपादो जवनो गृहीता पश्यत्यचक्षुः स श्रुणोत्यकर्णः' इति । 'गामाविश्य च भूतानि धारयाम्यहमोजसा ' इत्यादि च । यद्वा सर्वाधिकत्वं सर्वज्ञत्वं सर्वशक्तित्वं च -- सिद्धम् । 6 - पुराणत्वात् पुरुषः। तथा च श्रूयते - अन्तरतः कूर्म भूतँ सर्पन्तं तमब्रवीत् । मम वै त्वाँसा समभूत् । नेत्यब्रवीत् - [पुनश्च भगवान् कूर्मरूप: प्रत्याह । ] --- पूर्वमेवाहमिहासमिति । तत् पुरुषस्य पुरुषत्वम् । सहस्रशीर्षा पुरुषः । सहस्राक्षः सहस्रपाद् भूत्वोदतिष्ठत् ' इति । यद्वा पूर्णत्वात् पुरुषः ।, तेनेद पूर्णं पुरुषेण सर्व । मिति श्रुतेः । यद्वा शरीराख्ये पुरि शयनात् पुरुषः । शकारस्य षकारादेशः । श्रीविष्णुस्मृतौ, पुरमाक्रम्य सकलं शेते यस्मान्महाप्रभुः । तस्मात् पुरुष इत्येष प्रोच्यते तत्त्वचिन्तकैः ॥' इति । यद्वा पुरुशब्दो बहुपरः । वन पण संभक्तौ । बहूनां बहुभिर्वा भजनात् पुरुषः यद्वा-षण दाने । बहुदानात् पुरुषः । एतद्गुणोपेतो भगवान् वासुदेवः ; नान्य इत्यर्थः । पद्मे पुराणे - भगवानिति शब्दोऽयं तथा पुरुष इत्यादि । - । 6 श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्तम् निरुपाधी च वर्तेते वासुदेवे सनातने । सर्वलोकपत्या च पुरुषः प्रोच्यते हरिः । तं विना पुण्डरीकाक्षं नान्यः पुरुषशब्दभाक् । इति । ब्रह्माद्या देवताः सर्वा यक्षतुम्बुरुकिन्नराः । ते सर्वे पुरुषांशत्वादुच्यन्ते पुरुषा इति ।' श्रीमदुत्तररामायणे - अगस्त्यवचनम् 'असौ समो महाबाहुरतिमानुषचेष्टया । तेजोमहत्तया वाऽपि संस्मारयति पूरुषमिति । श्रीहरिवंशे गोवर्धनादिधरणात् नाथ ! नन्दसुतोऽपि सन् । पुरुषस्यांशसंभूतं त्वां क्यं निरणैष्म हि ।' स्कन्दपुराणे यथा भास्करशब्दोऽयमादित्ये प्रतितिष्ठते । यथा चाग्नौ बृहद्भानुर्यथा वायौ सदागतिः । यथा पुरुषशब्दोऽयं वासुदेवेऽवतिष्ठते । तथा शङ्करशब्दोऽयं महादेवे व्यवस्थितः । इति । श्रीविष्णुपुराणे - 'देवतिर्यब्यनुष्येषु पुन्नामा भगवान् हरिः । श्रीनाम्नी लक्ष्मीर्मैत्रेय ! नानयोर्विद्यते परम् ॥' इति । श्रीनारसिंहे- स एव वासुदेवोऽयं पुरुषः प्रोच्यते बुधैः । प्रकृतिस्पर्शराहित्यात स्वातन्त्र्याद्वैष्णवादपि । वैष्णवे पुराणे- 'स एव वासुदेवोऽयं साक्षात् पुरुष उच्यते । स्त्रीप्रायमितरत सर्वं जगद्ब्रह्मपुरस्सरम् ।।' इति . पुरुषसूक्तम् w . -- स भूमिं विश्वतो वृत्त्वा अत्यतिष्ठद् दशाङ्गुलम् ॥१॥ अर्वाचीनाः कवयोऽपि - संहृत्य लोकान् पुरुषोऽधिशेते श्रीवत्सलक्ष्मा पुरुषश्च साक्षात् ।' तमसः परमं तमव्ययं पुरुषं योगसमाधिना रघुः ।। हरिर्यथैक: पुरुषोत्तमस्ततः ? ' इति । इत्यादिभिर्वचनैः पुरुषो वासुदेव इति सिद्धम् । स भूमिं विश्वतो वृत्त्वा एवम्भूतः सः भूमिं भूम्यादिलोकजातं विश्वतः सर्वतो वृत्त्वा व्याप्य, यद्वा भूमिं जगत्कारणं प्रकृतिं विश्वतः कार्यवर्गैः सह वृत्त्वा अत्यतिष्ठद्दशाङ्गुलम् । यथाऽऽह, 'अणोरणीयान् महतो महीयानिति 'अणुत्वेन महत्त्वेन द्विधा तिष्ठति केशवः । तत्र पौरुषसूक्तेन महत्त्वमुपवर्णितम् ।। इति । तस्मात् स भूतानि व्याप्य ततोधिको भवतीत्यर्थः । एतदुक्तं भवति - योऽयं सहस्रशीर्षा पुरुषः, स पुरुषो भूम्यादिलोकजातं व्याप्य तस्माल्लोकजातात् दशाङ्गुलमत्यतिष्ठत् । अथ दशाङ्गुलशब्दस्यार्थ उच्यते । अत्र दशाङ्गुलशब्देन न दशाङ्गुलवचनम् ; अपरिच्छिन्नस्य पुरुषस्य परिच्छेदप्रसङ्गात् । तर्हि कोऽर्थः ? उच्यते । दशदशानत्यन्तयोरित्येतस्मिन्नच् प्रत्ययः (१) अतिकोटियोजनयोरिति । एतस्मिन्नौणादिक उलच्प्रत्ययः । तस्मादनन्तयोजनमिदमतीत्यातिष्ठदित्युक्तं भवति । पाद्मपुराणे भुवनकोशाध्याये, भूमेश्च ब्रह्मकोशस्याप्यन्तराळं कियद्वद । योजनानामनन्तत्वादशाङ्गुळमिदं विदुः ।' इति । सात्त्वतसंहितायां पुरुषसूक्तार्थे- सहस्रशब्दोऽनन्तवचनः । पुरुषशब्दो वासुदेवपरः। भूमिशब्देन भूम्यादयो लोका उच्यन्ते । दशा ळशब्दोऽनन्तयोजनमाहेति । ३२० श्रोरङ्गरामानुजमुनिविरचितभाष्ययुक्तम् तदिति । यद्वा अङ्गुळशब्दो गुणपरः । दशगुणवस्त्वन्तरभूतानि अतीत्यातिष्ठत् । किं दशोत्तरो वह्निः, व्हेर्दशोत्तरो बायुः, वायोर्दशोत्तरं व्योम, व्योम्नो दशोत्तरोऽहकारः, अहङ्काराद् दशोत्तरो महान् , महतो दशोत्तरमव्यक्तम् । समस्तमिह वस्त्वतीत्यातिष्ठदित्यर्थः । केचिदेवं व्याचक्षते - दशाङ्गुळशब्दो हृदयाकाशवाचकः । भूम्यादिलोकान् व्याप्य हृदयाकाशमत्यतिष्ठत् । दशाङ्गुळपरिमाणहृदयाकाशं अणोरणीय आकारेणान्तरात्मतया अत्यतिष्ठत् । धकारस्य स्थाने तकारश्छान्दस इति अध्यर्थोऽयमतिशब्द इति तन्न युक्तम् । श्रूयमाणस्यातिशब्दस्य मुख्यार्थसंभवे सति अध्यर्थवचनस्यायुक्तत्वात् । विश्वत इति हृदयस्यापि कबलीकृतत्वाच्च । 'अणुत्वेन महत्त्वेन' इत्यादिना, 'दहरादिमवाक्येन तस्याणुत्वं प्रदर्शितम् ' इति योगवासिष्ठे स्पष्टवचनाच्च । दहरशब्दः सूक्ष्मपर्यायः । नन्वेवं हि पूर्वमुक्तम् , अयं पुरुष इति । सर्वदेशसर्वकालापरिच्छिन्नविधं वेषं विहाय सर्वेषां दर्शनस्तुतिसमाराधनाद्यर्हं परिच्छिन्नं कश्चन वेषमादत्त इति प्रत्युतान्यथा वदति ; अस्य परिच्छिन्नोऽप्ययं वेषः प्राप्तः पूर्ववदपरिच्छिन्न इति, कथं परिच्छिन्नत्वेन स्तूयत इति । अस्य चोद्यस्य परिहारः पाद्मेऽभिहितः । स उच्यते 'आदत्ते यादृशं रूपं जगत् त्रातुं परः पुमान् । स तादृशेन रूपेण दुर्ज्ञानो जायते हरिः । तथाप्य- मूर्तः पुरुषः स्तोत्रयोम्यो न जायते । त .... नारायणान्निर्वाणाय च कल्पते।।

श्रीमास्ये अगस्त्यवचनम् तस्यावनिगतस्येह प्रत्यक्षस्यापि ते वः । न ज्ञायते च तत्त्वेन परं रूपं कुतस्तव । मीनात्मा यादृशोऽसि त्वं तादृशस्त्वमसि प्रभो। क्यं त्वामीश इति वेदितुं नोत्सहामहे ।। पुरुषसूक्तम् पुरुष एवेदं सर्व यद् भृतं यच्च भव्यम् । श्रीमदुत्तररामायणे अगस्त्यवचनम् , शरीरे तव पश्यामि जगत् सर्व रघूद्रह । तेजसा च सुदुर्दर्शो मध्याह्न इव भास्करः' इति । 'अस्यं परिग्रहो न कार्यं इत्यर्थः । अशरीरोऽपि सन् सर्वं करोत्येव । इन्द्रियपरिग्रहो न कार्य इत्यर्थः । अनिन्द्रियोऽपि सन् तत्तदिन्द्रियकार्य करोत्येव । 'अपाणिपादो जवनो गृहीता, 'अन्धो मणिमविन्दत्, तमनङ्गुलिराहयत् । अग्रीवः प्रत्यमुञ्चत् । इत्यादि। एवं देशतो व्याप्तिमुक्त्वा कालंतो व्याप्तिमैश्वर्यं चैवमाह पुरुष एवेदं सर्वमिति । यदिदं वर्तमानं कार्यजातम् , तत् सर्वं पुरुष एव । तदुपादानत्वात् सर्वस्य । न हि कार्यमुपादानेन विनाऽस्ति । यद्भुत अतीतं वस्तु, तदपि पुरुष एव । यच्च भव्यम् भविष्यच्च पुरुष एव । प्रपञ्चपुरुष्योरीश्वरेशितव्यभावात् समानाधिकरणव्यपदेशः, 'ग्रामोऽयं देवदत्तः' इतिवत् । कार्यकारणभावाद्वा, ‘पानीयं प्राणिनां प्राणाः ' इतिवत् । एवमेव श्रुतिस्मृतीतिहासपुराणेषु सामानाधिकरण्यवादाः द्रष्टव्याः । 'वासुदेवः सर्व' मिति, 'सर्वं खल्विदं ब्रह्म तज्जलानिति शान्त उप सीन ।', 'ज्योतींषि शुक्राणि च यानि लोके. त्रयो लोका लोकपालास्त्रयी च । त्रयोऽग्नयश्चाहुतयश्च पञ्च सर्वे देवा देवकीपुत्र एव ॥ सर्वे देवाः सर्ववेदाः स शास्त्राः सर्वे. यज्ञाश्च कृष्णः । ज्योतींषि विष्णुर्भुवनानि विष्णुर्वनानि विष्णुर्गिरयो दिशश्च । नद्यः समुद्राश्च स एव सर्वं यदस्ति यन्नास्ति च विप्रवर्य' इति । 1. अत्यतिपदिस्यस आशयान्तरवर्णनम् अस्ये त्वादिना । न कार्यः नावश्यं कर्तव्यः । ... . ३२२ श्रीरारामानुजमुनिविरचितभाष्ययुक्तम् उतामृतत्वस्येशानो यदन्नेनातिरोहति ॥ २॥ एतावानस्य महिमा अतो ज्यायाँश्च पूरुषः । महाभारते य एष देवकीपुत्रः पुरस्तादवतिष्ठते । स एव पुरुषो भूतं भव्यं चापि तथा भवत् ॥' एवमस्य कालतो व्याप्तिमुक्त्वा अयमेव सृष्टिकार्यजातचेतनवर्गस्य (1) सर्वदेश- कालमोक्षपद इत्याह ---- उतामृतत्वस्येशान इति । उत किञ्च अयमेव पुरुषः अमृतत्वस्य मोक्षस्य ईशानः । सायुज्यादिचतुर्विधमोक्षपदो भवति । मोक्षे नित्येऽमृते देवे कीर्तित त्वमृतं बुधैः' इति नैखण्डकोक्तत्वादमृतशब्दो मोक्षपर्यायः । मोक्षस्येशानो भवति । अन्नेन यदतिरोहति, तस्य शरीरवर्तिनो जीवजातस्य मोक्षं प्रति भगवानेवेष्टे । यत् कार्यजातमन्नेन अदनीयेन भोग्यद्रव्येण स्वकारणमतीत्य रोहति --- ' अन्नाद्भूतानि जायन्ते । इति श्रुतिः --- अहरहरशितेनान्नेन पूर्वपूर्व- बाल्यकौमाराद्यवस्था अतीत्य यत् जीवजातं रोहति वर्धते, तस्य मोक्षप्रदाने विष्णुरीशानो भवतीत्यर्थः । मोक्षधर्मे, अन्नाज्जातस्य सर्वस्य मनुष्यादेरकारणात् । निर्वाणदायी भवति कृपया पुरुषोत्तमः ।' इति । (२) उक्तं सर्वेश्वर [महिमान] मुपसंहरते एतावानस्य महिमा। एतत्परिमाणम... णोस्य महिमा विभूतिमात्रम् । अतो ज्यायांश्च पूरुषः । अतः ईदृशात् महिम्नः ज्यायान् प्रशस्यः श्रेष्ठः । यत एव पुरुषः सकलानपि लोकान् व्याप्य तिष्ठति, यतश्च समस्तवातुजातमसौ सृजति, यतश्च संसारिणो मोक्षम्यायमीष्टे, अत एतावानस्य महिमा । शतपथब्राह्मणे अध्यात्मखण्डे प्रतिपादितम् " यदाऽयं नारायणाख्यः पुरुषो महान् भवति, तदानीमेवाणुर्भवति । यदाऽयं व्याप्तो भवति, तदैव प्रादेशिको भवति । यदैव भूमौ भवति, तदैव परमव्योम्नि भवति । यदा एक एव भवति, तदा अनेकः । यदाऽयं प्राकृतो भवति, तदैवापाकृतो भवति । यदा विषयवशो 1 " 1 - } पुरुषसूक्तम् ३२३ . , भवति, तदैवोपरतो भवति । यदा नरको भवति, तदानीमेव स्वर्गों भवति । यदा स्त्री भवति, तदैव पुरुषो भवति । यदा मनुष्यो भवति, तदा देवो भवति । यदा सर्वं भवति, तदा शून्यो भवति । यदा प्रपञ्चो भवति, तदा प्रपञ्चाद्भिन्नो भवति । यदा बद्धो भवति, तदैव मुक्तो भवति । यदा शुक्लो भवति, तदा कृष्णो भवति । यद। शरीरी भवति, तदा अशरीरी भवति । यस्मात् यानि यानि विरुद्धस्वभावानि, तानि सर्वाणि तदानीमेवास्मिन् लीनानि भवन्ति, तस्मादयमीशः इति दुर्ज्ञानः, दुर्वचः, दुर्ध्यानः । तस्मात् ज्येष्ठः । वाङ्मनसोरगोचरः" इति । हरिवंशे पुरुषसूक्तप्रकरणे नारदस्तुतौ, 'देशतः कालतो वाऽपि मोक्षदत्वाच वेधसः । हरेर्विभूतिमात्रं तु केवलं प्रतिभाषितम् । अतो महिम्नः स्वल्पांशात् ज्याद्यानेव परः पुमान् । ज्यायस्त्वं तस्य तत् सर्वैः सुदुर्ज्ञानतरं भवेदिति । 'ब्राह्मणेभ्योऽखिलेभ्यश्च भूतजातेभ्य एव च । ब्रह्मादिभूतसंघेभ्यो ज्यायानेव परः पुमान् । ओजसो रूपतो वापि यशसो वीर्यतोऽपि च । विभुत्वातिशयाद्वापि ज्यायानेव जनार्दनः । महाभारते एकतो वा जगत् कृत्स्नमेकतो वा जनार्दनः । सरितो जगतः कृस्नादतादतिरिक्तो जनार्दनः । 11 श्रीभगवदगीतायाम् - द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च । क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते । यस्मात् क्षरमतीतोऽहमक्षरादपि चोत्तमः " इति । , - ३२४ श्रीरङ्गरामानुजमुनिविरचितभाप्ययुक्तम् पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि ।।३।। श्रीनारसिंहे- ब्रह्मादिस्तम्बपर्यन्तं जगत् स्थावरजङ्गमम् । सर्वमेवास्य महिमा स च ज्यायानतो हरिः ।" अथवा -- अस्य परिदृश्यमानस्य चराचरात्मकस्य प्रपञ्चस्य महिम्ना एतावान् परिच्छिन्नः । अतः अस्मात् प्रपञ्चात् पुरुषो ज्यायान् अपरिच्छिन्नप्रभावः । अस्य ज्यायस्त्वमेव प्रपञ्चयति पादोऽस्य विश्वा भूतानि । अस्य दुर्ज्ञानस्य पुरुषस्य विश्वा भृतानि चराचरामकानि पादः अंशः कलामात्रमित्यर्थः । सृष्टयादिशक्तरेकदेशः । तदीयशक्तिलेशविजृम्भितमिदं जगद् गीयते, 'विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत् ' इति । श्रीविष्णुपुराणे- 'यस्यायुतायुतांशे विश्वशक्तिरिय स्थिता' इति । अत्रैव गोपीनां वचने यस्याखिलं महीव्योमजलाग्निपवनात्मकम् । ब्रह्माण्डमल्पकांशांशे तोष्यामस्त्वां कथं वयम् ॥" श्रीनारसिंहे- 'यदशांशतदंशांशतल्लेशलवलेशतः । उत्पन्नश्च प्रलीनञ्च जगत् सर्वं चराचरम् । इति । त्रिपादस्यामृतं दिवि । त्रयः पादा यस्य, तत् त्रिपादुक्तम् । त्रिशब्दो बहुर्थपरः । अस्य निरतिशयज्ञानानन्दवैराग्यैश्वर्यादिभिरनेकैः सुगुणैरुपेतस्य रूपममृतं दिवि । अमृतम् अमरणधर्मकमित्यर्थः । दिवि परमे स्थाने । यत् परमपदवाच्यं सूरयः सदा पश्यन्ति । 'द्युशब्दः परमे व्योनि स्वर्ग वियति कथ्यते ।' वैकुण्ठसहितायाम - अनन्तायामविस्तारो वैकुण्ठः संप्रकीर्तितः । तस्मादस्य त्रिपादांशो बैकुण्ठो भासतेतरामिति ।" पुरुषसूक्तम् ३२५ " त्रिपादूर्ध्व उदैत् पुरुषः पादोऽस्येहाभवात् पुनः । एवं सात्त्वतसंहितायां वासुदेवस्य चतुर्व्यूहाध्याये, 'अत्र पादशब्दः चतुर्थांशः । त्रिपाच्छन्दः त्रिपादवचनः । पुरुषसंहितायां वैकुण्ठसंहितायाञ्च,- सदादिपुरुषो विष्णुः सर्वव्यापी सनातनः । शरीरात् स्वाज्जगत् त्रातुं सकर्षणमभावयत् । स च प्रद्युम्नसंज्ञस्सन्ननिरुद्धमभावयत् । तस्मात् ब्रह्मा समुत्पन्नो जगत सृष्टुं चराचरम् । एवं चतुर्धा संव्यूह्य स्वात्मानं पुरुषोत्तमः । अण्डे ह्यप्राकृते नित्यं त्रिपादेन विराजते । इतरेण च पादेन प्राकृतेऽण्डे विराजते । जगत्सृष्टयादिकार्याणि कर्तुकामः स्वलीलया। (३) उक्तमेवार्थान्तरविवक्षयाऽनुवदति ---- त्रिपादूर्ध्व उदैत् । उद्गतवान् । यद्वा स एष त्रिपादिति त्रिपादः पुरुष उर्ध्वं प्रकृतिमण्डलादूर्ध्वम् उदैत् उदगच्छत् । तं दुर्ज्ञानं पुरुषं विहाय तस्य चतुर्थांशमनिरुद्धाख्यं नारायणमदूरविप्रप्रषेण स्तोतुमारभन्ते । पादोऽस्यहाभवात् पुनः । अस्य पादः एकदेशः इह अभवत् पुनः संसारचक्रे भोग्यभोगायतनादिरूपेण पुनरभवत् पुनः पुनः प्रवर्तते । अभवादित्यार्ध्वयवपाठे दीर्घः छान्दसः । यद्वा भगाद्यूहाभिप्रायं पादोस्य विश्वा भृतानीत्यादि । वासुदेवसङ्कर्षणप्रद्युम्नानिरुद्धाकारो भगवांश्चतुर्व्यूहो भवति । अत्र भगवतस्तुरीयो भागः अनिरुद्धाभिधानः विश्वानि भूनान्यधिष्ठाय सृष्टयादीनि करोति । पूर्ववत् कार्यकारण- योरभेदवादः । इतरैस्त्रिभिर्भागैर्वासुदेवसङ्कर्षणप्रद्युम्नाख्यैरुपेनममृतमविनाशि -परमसुखस्वरूपं दिवि नाकपृष्ठे वसति । उक्तमेव व्यनक्ति त्रिपादिति । वासुदेवादिरूपैस्त्रिपात पुरुष ऊर्ध्वं वाङ्मनसयोरगोचरस्सन् उदैत् प्रकृतिप्राकृतमया् सुदूर३२६ श्रीरारामानुजमुनिविरचितभाष्ययुक्तम ततो विष्वङ् व्यक्रामत् साशनानशने अभि ॥ ४ ॥ मुत्क्रान्तवान् । इह संसारमण्डले अस्य पादः अनिरुद्धाभिधानः भगवानभवत् । पुनः पुनः सृष्टयादौ प्रवर्तत इति । तथाच पुराणे तत्त्वाध्याये, " सर्वस्याथ जगन्नाथः सर्वात्मा भूतभावनः । महतः प्रळयस्यान्ते जगत् स्रष्टुं समुद्यतः । परमव्योमनिलयो वासुदेवः सनातनः । शरीरात् स्वाज्जगत् त्रातुं संकर्षणमभावयत् । स चाण्डजातमसृजत् महाभूतानि पञ्च च । दशोतराणि सर्वाणि परस्तात् प्रकृतेर्व्यधात् । तत्रत्यानाञ्च भूतानामन्योन्यानुभवाय च । प्रद्युम्नं भावयामास सदा कामरसप्रदम् । एवमप्राकृतान्येष बाह्यान्यण्डानि केशवः । सृष्टा च प्राकृतं चाण्डं स्रष्टुं दधे स्वमानसम् । ततः स वासुदेवोऽयं प्रद्युम्नादुदपादयत् । सर्वस्य जगतः कोशमनिरुद्धाह्वयं हरिम् । स चानिरुद्धो भगवानादौ जलमभावयत् । जले तस्मिन् प्रचिक्षेप निजवीर्यं जगन्मयम् । तद् द्वितीयाण्डमभवदण्डात् ब्रह्मा व्यजायत । स भूतानां च सर्वेषामग्रे जातः पितामहः । जगन्निर्मातुमुध्युक्तः समन्ताद्विक्रमे ततः संबद्ध्यमानोऽयं सृष्टियज्ञात्मना व्यधात् ।" इत्यादि । संप्रति विवक्षितां प्रपञ्चसृष्टिं वक्तुमपक्रमते ततो विष्वङ् व्यक्रामदिति । समन्तादर्थे विष्वङ् निपातितः । ततः पश्चात् पुरुषः ततः महाप्रळयात् पश्चात् तेन पादनारायणेन व्यक्रामत् उद्यममकरोत् । किमुद्दिश्य । साशनानशने अभि । अशनेन सह वर्तत इति साशनं जङ्गमवस्तु । अशनमस्य नास्तीत्यनशनं 4. पुरुषसूक्तम् (४) तस्माद् विराडजायत विराजो अधि पूरुषः । स जातो अत्यरिच्यत पश्चाद् भूमिमथो पुरः ॥ ५॥ स्थावरं वस्तु । ते उभे प्रति, विष्वक् सर्वतः चराचरात्मकं समस्तं जगत् प्रति मानपसंकल्परूपं सृष्टिव्यापारमकरोदित्यर्थः । तस्माद्विराडजायत । तस्मादेवं व्यापारवतः पुरुषात् विराडजायत । विराट्च्छब्देन महदादिरूपेण विविधं राजतीति हिरण्मयमण्डमुच्यते । विराजो अधि पूरुषः । विराजोऽनन्तरं पुरुषश्चतुर्मुखाख्योऽध्यजायत । तथाऽऽह मनुः । ततः स्वयंभूभगवानव्यक्तो व्यञ्जयन्निदम् । महाभूतादिवृत्तौजाः प्रादुरासीत् तमोनुदः । सोऽभिध्याय शरीरात् स्वात् सिसृक्षुर्विविधाः प्रजाः । अप एव ससर्जादौ तासु वीर्यमपासृजत् । तदण्डमभवद्वैमं सहस्रांशुसमप्रभम् तस्मिन् जज्ञे स्वयं ब्रह्मा सर्वलोकपितामहः' इति । स जातो अत्यरिच्यत । तस्मात् ब्रह्मा अतिरिक्तोऽभवत् । पश्चाद्भूमिमथो पुरः । अथो शब्द र्थः । विभक्तिव्यत्ययेन भूमेः पश्चात् पुरस्ताच्चोर्ध्वं चात्यन्तं प्रवृद्धो व्याप्तो बभूवेत्यर्थः । सर्वत्रातिवृद्धकायोऽभवत् । शाम्बव्यपुराणे --- पुरुषसूक्तसंहितायां आदिश्चतसृणा दित्यादि । स तस्मात् व्यापारानन्तरम् । अथ पादनारायणात् मूलं प्रकृतिरजायत । सा प्रकृतिः पादनारायणशासनात् महदहङ्कारादीन् पदार्थानजनयत् । एवं सूक्ष्मायां सृष्टौ, कृपया स पादनारायणः स्थूलसृष्ट्यर्थं चतुर्मुखमभिदध्यौ । तद्धयानात् .... दनन्तरमथ विराजः पश्चात् पुरुषश्चतुर्मुखाख्यः अजायत । पश्चात् पुरतश्चातिरिच्यते । अतिरेको वृद्धिः । सर्वकार्यक्षमोऽतिवृद्धकायोऽभवत् । वृद्धकायस्सन् तूष्णीमस्ति .... अनिरुद्रनारायणोऽपाक्षीत् । ब्रह्मन् ! किं तृष्णीं भवसीति । अज्ञानादिति होवाच । ब्रह्मन् ! तवेन्द्रियाणि देवान् ऋत्विजः कृत्वा त्वदीयं च कळेचरं हविः कृत्वा मां हविर्भुजं ध्यात्वा मय्यग्नौ निवेदय । मदङ्गस्पर्शमात्रेण .... .... .. 19 ३२८ श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्तम् यत् पुरुषेण हविषा देवा यज्ञमतन्वत । वसन्तोऽस्यासीदाज्यं ग्रीष्म इध्मश्शरद्धविः ॥ ६॥ जगत्कोशभूतः त्वत्कायो बृहिण्यते । तस्मादुद्भूतानि प्राणिजातानि यथापूर्वं निर्मान् त्वष्टा भवप्यसि । य एव सृष्टियज्ञ जानाति; स जन्मनीह मुक्तों भवतीति । ईशस्य ब्राह्मणस्योपरि वतरंति । श्रीवराहपुराणे - " सिसृक्षोरनिरुद्धाख्यादण्डं प्रथममुद्बभौ । अण्डाद्ब्रह्माऽध्यजायत निर्मातुं सकल जगत् । स जातमात्रो भगवानवर्धत समन्ततः । तं प्रवृद्धमहाकायं ब्रह्माणं रचिताञ्जलिम् । जगत्सृष्टिमानन्तमनिरुद्धो हरिर्जगौ । त्वमिन्द्रियैर्देवसंज्ञैः कुरु यज्ञं समाहितः । त्वच्छरीरं हविर्ध्यात्वा मां ध्यात्वा च हविर्भुजम् । प्रणवोच्चारणेनैव मय्यग्नौ त्वां निवेदय । मदनस्पर्शमात्रेण स्रष्टुं योग्यो भविष्यसि ।" संप्रति प्रपञ्चसृष्टिं यज्ञरूपेण कथयति । यत् पुरुषेण हविषा यदा पुरुषेण चतुर्मुखाख्येन पशुहविषा देवाः साध्याख्याः, तदिन्द्रियाणि वा यज्ञं सृष्टवाख्यं सृष्टया (ध्या) त्मक ध्या (ज्ञ) नमय (सृष्ट्यर्थमध्यात्मज्ञानमय ?) मतन्वत अकुर्वत । ' इन्द्रियमाणसाध्येषु देवशब्दः समीरितः । इति योगवासिष्ठवचनात् देवशब्द इन्द्रियवाची । तदा वसन्तो अस्यासीदाज्यम् । अस्य अध्यात्मज्ञान यज्ञस्य वसन्तः कालः आज्यमासीत् । पाद्मे पुराणे वसन्तवर्णने, 'हिमदग्धतृणा भूमिर्वसन्ते शोभते तृणैः । गावश्च तृणभक्षेण दुहते सुतरां पयः' इति वचनात् । शिशिरापगमे गवां कार्यापगमात् बह्राज्यहेतुत्वमुक्तं भवतीति वसन्तस्यान्यस्वत्वमुक्तम् । एतेन वसन्तकालसृष्टिरुक्ता । ग्रीष्म इध्मः । ग्रीष्मर्तुः इध्मत्वेन ध्यात आसीत । तापतिशयहेतुत्वाद्ग्रीष्मस्येध्मं भवतीति । पुरुषसूक्तम् ३२९ Dany - सप्तास्यासन् परिचयः त्रिः सप्त समिधः कृताः। देवा यद् यज्ञं तन्वाना अबध्नन् पुरुषं पशुम् ॥ ७ ॥ 'ग्रीष्मकाले पलाशेध्मानाहरन्ति महर्षयः । ये च सांवत्सरं सत्रमासते गव (१) शान्तये । इति । अनेन ग्रीष्मकालसृष्टिरुक्ता । शरद्हविः । शरदृतुः पुरोडाशाख्यं हविरासीत् । श्रीरामायणे शरद्वर्णने खर्जूरपुष्पाकृतिभिः शिरोभिः पूर्णतण्डुलैः । शोभन्ते किञ्चिदालम्बाः शालयः कनकप्रभाः ।' इति । अनेन शरत्कालसृष्टिरक्ता। व्रीहिपाकहेतुत्वात् शरदो हविष्ट्ववादः । (६) बृह्णृचपाठे उपरिष्टात् पठिताऽपि याजुषं पाठमाश्रित्य औचित्यात् सप्तास्यासन् परिधय इत्येषा व्याख्यायते । तस्य सृष्टियज्ञस्य सप्त परिधय आसन् । परितो निधीयत इति परिधिः। परिधीनां सप्तत्वमाह, 'उत्तरवेदिपरिधयस्त्रयः । आहवनीयस्य परिधयस्त्रयः । आदित्यः सप्तमः' इति शतपथब्राह्मणे । अत्र के परिधित्वेन ध्याता आसन् ? उच्यते । पृथिव्यप्तेजोवाय्वाकाशाहङ्कारबुद्धयः सप्तेति मैत्रावरुण्युपनिषदस्ति । त्रिस्सप्त समिधः कृताः। तथाच श्रुतिः 'एकविंशतिमिध्य .... दारूणि भवन्ती' ति। अत्र के समित्त्वेन कृताः । वैगायनिब्राह्मणे समिध उक्ताः । 'पृथिव्यादीनि भूतानि तन्मात्राश्चैव पञ्च च । कर्मेन्द्रियाणि पञ्चाथ पञ्च ज्ञानेन्द्रियाणि च । अन्तःकरणमित्येकविंशच्च(ति::) समिधः कृताः । ' इति । कदा परिध्यादयः कृताः ? देवा यद्यज्ञं तन्वानाः | यत् यदा साध्याख्या देवाः, -वैकुण्ठसंहितायाम् , 'ते देवा इति कीर्त्यन्ते ये सुरालयवासिनः । वैकुण्ठवासिनः सर्वे साध्या देवा इतीरिताः । इति । 42 ३३० श्रीरङ्गरामानुजमुनिचिरचितभाष्ययुक्तं तं यज्ञं बर्हिषि प्रौक्षन् पुरुषं जातमग्रतः। तेन देवा अयजन्त साध्या ऋषयश्च ये ॥ ८॥ इन्द्रियाणि वा देवाः सृष्टिरूपं यज्ञं कुर्वाणाः पुरुषं चतुर्मुखास्यमबध्नन् पशुत्वेनामन्वत, -तदेत्यर्थः । अबध्नन् पुरुषं पशुम् । विष्णोराज्ञया रशनास्थानीयया ब्रह्माख्यं पशुं देवाः तत्परवशानीन्द्रियाणि मूलप्रकृतौ यूपस्थानीयायां सकललोक. सृष्टियज्ञनिष्पत्तये न्ययुञ्जन् । तं यज्ञ देवाः कुर्वन्तीत्याह तं यज्ञमिति । तं यज्ञं बर्हिषि प्रौक्षन् । अयं यज्ञशब्दो यज्ञसाधकवचनः यजनीयहविःपरः । बर्हिश्शब्दो बृंहणयोगिनि वर्तमानः । योगरत्ने, 'विराट् प्रकृतिः बर्हिरिति समाननामानि' इति । तमग्रतो जातं यष्टव्यं बर्हिषि प्रकृतौ निधाय साध्या देवाः प्रौक्षन् । प्रोक्षणादिसंस्कारं कृत्वा ब्रह्माख्यं तत्पशुं बृंहणयोगिन्यां मूलप्रकृतौ देवाः प्रक्षिप्तवन्तः । जगदुपादानभूतया प्रकृत्या जगकर्तारं ब्रह्माणं तदिन्द्रियाणि समयोजयन्नित्यर्थः । तेन देवा अयजन्त साध्याः । तेन प्रकृतियुक्तेन ब्रह्माख्येन संस्कृतेन पशुहविषा साध्या देवाः कर्मसाधकानि वागिन्द्रियाणि सृष्टियज्ञमकुर्वत = अनिरुद्धाग्नौ प्रक्षिप्तवन्तः । ऋषयश्च ये-ज्ञानसाधनानि चक्षुरादीन्द्रियाणि । तानि च सृष्टियज्ञमकुर्वत । (१) तदुद्भावो वक्ष्यते । अथवा अस्य पुरुषमेधाख्यस्य मोक्षहेतुत्वात् मुमुक्षवो ये ऋषयः, तेऽप्येवमेवायजन्तेति । आह च रत्नग्रन्थे - "ये मुमुक्षवः अव्भक्षा वायुभक्षा जीर्णपर्णाशना वाग्यताः प्रणवाभ्यासनिरताः सर्वभूतहिते रताः बहिष्कृतसर्वकामाः परमशान्ता जितेन्द्रियाः विरक्ताः परमात्मनि गोविन्दे सदा संनिहितमानसा वसुरण्यमन्त्रमुच्चारयन्त आत्मानं तेजोमयमग्नौ परमात्मनि जुह्वति, तेऽपि विमुक्ता भवन्ति । एवं जीवात्मपरमात्मनोर्योगाख्यो मोक्ष इत्युक्त इति विजानीयात् । एतज्ज्ञानमात्रादेवाचिरान्मोक्षः सिद्ध इति विजानीयात् " इति । । 1 पुरुषसूक्तम् ३३१ तस्माद् यज्ञात् सर्वहुतः संभृतं पृषदाज्यम् । पशुँस्ताँश्चक्रे वायव्यानारण्यान् ग्राम्याश्च ये ॥९॥ प्रसङ्गात् वसुरण्य इति मन्त्रार्थ उच्यते । हे प्रत्यगात्मन् ! वसु सर्वेषां वासयिताऽसि । सर्वेषां धनमिवासीति । रण्यः । रण भाषणे च शब्दे च । सर्वैः कीर्तनीयश्वासि । विभुरसि सङ्कल्पमात्रेण विविधं भावयिताऽसि । प्राणे त्वमसि संधाता । प्राणे वसन् सर्वस्य अनुसंधाताऽसि । ब्रह्मन् त्वमसि विश्वसृक् त्वमेवं विश्वस्रष्टा चासि । तेजोदास्त्वमस्यग्ने । त्वमेवाग्नौ तेजोदाश्चासि । "वर्चोदास्त्वमसि सूर्यस्य । त्वमेव वर्चोदा असि । वर्चों दीप्तिः । द्युम्नोदास्त्वमसि चन्द्रमसः । त्वमेव द्युम्नोदा असि । घुम्नशब्दो दीप्तिपरः । गीयते हि- यदादित्यगतं तेजो जगद्भासयतेऽखिलम् । यचन्द्रमसि यच्चाग्नौ तत् तेजो विद्धि मामकम् ।' उफ्यामगृहीतोऽसि । उपयच्छतीत्युपयामः तेन गृहीतः । हविषः अस्कन्नताहेतुभूतं मृदादिल्पयामः । तेन गृहीतोऽसि । ब्रह्मणे त्वा महसे । महते ब्रह्मणे त्वाम् [ समर्पयामि ? ] । ओमित्यात्मानमुपहारं आत्माग्नौ युञ्जीत । स एव जीवात्मपरमात्मयोग इति । प्रकृतमनुसरामः । तस्माद्यज्ञात् सर्वहुत इति । सर्वं जुहोति त्यजतीति- अङ्गयागो न भवतीति गार्ग्यायणाः सर्वहुत् पशुः । सर्वहुतो यज्ञाख्यात् ब्रह्मणः पृष्टदाज्यं संभृतमभूत् । पृष्टदाज्यं याज्ञिका दधिमिश्राज्यं प्रचक्षते । अत्र तु सृज्यप्राणिजननहेतुभूतं वीर्यं पृषदाज्यं भवतीति प्रोच्यते । तद्यथा चित्ररूपं भवति, एवमेव पशुनी (पशोर्नी ) लादि विचित्रभूतं वस्तु जातं भूतमित्यर्थः । पशूँस्ताँश्चक्रे वायव्यान् । वायुशब्देन वायुमताऽन्तरिक्षेण गतिर्लक्ष्यते । वायव्यान् पशून् पुरुषश्चके ससर्ज । आरण्यान् व्याघ्रादीन् । आरण्यशब्दः पशुविशेषणम् । ग्राम्यशब्दश्च । ग्राम्याश्च ये पशवः मार्जारादयः, वराहादयो वा, तान् चक्रे, वायन्या ये आरण्याः, तानपि चक्रे । " ३३० श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्तं तं यज्ञं बर्हिषि प्रौक्षन् पुरुषं जातमग्रतः । तेन देवा अयजन्त साध्या ऋषयश्च ये ॥८॥ -- इन्द्रियाणि वा देवाः सृष्टिरूपं यज्ञं कुर्वाणाः पुरुषं चतुर्मुखाख्यमबध्नन् पशुत्वेनामन्वत, -तदेत्यर्थः । अबघ्नन् पुरुषं पशुम् । विष्णोराज्ञया रशनास्थानीयया ब्रह्माख्यं पशु देवाः तत्परवशानीन्द्रियाणि मूलपकृतौ यूपस्थानीयायां सकललोकसृष्टियज्ञनिष्पत्तये न्ययुञ्जन् । तं यज्ञ देवाः कुर्वन्तीत्याह तं यज्ञमिति । तं यज्ञं बर्हिषि प्रौक्षन् । अयं यज्ञशब्दो यज्ञसाधकवचनः यजनीयहविःपरः । बर्हिश्शब्दो बृंहणयोगिनि वर्तमानः । योगरत्ने, 'विराट प्रकृतिः बहिर्रिति समाननामानि ' इति ।' तमग्रतो जातं यष्टव्यं बर्हिषि प्रकृतौ निधाय साध्या देवाः प्रौक्षन् । प्रोक्षणादिसंस्कारं कृत्वा ब्रह्माख्यं तत्पशुं बृहणयोगिन्यां मूलपकृतौ देवाः प्रक्षिप्तवन्तः । जगदुपादानभूतया प्रकृत्या जगत्कर्तारं ब्रह्माणं तदिन्द्रियाणि समयोजयन्नित्यर्थः । तेन देवा अयजन्त साध्याः । तेन प्रकृतियुक्तेन ब्रह्माख्येन संस्कृतेन पशुहविषा साध्या देवा: कर्मसाधकानि वागिन्द्रियाणि सृष्टियज्ञमकुर्वत = अनिरुद्धाग्नौ प्रक्षिप्तवन्तः । ऋषयश्च ये-ज्ञानसाधनानि चक्षुरादीन्द्रियाणि । तानि च सृष्टियज्ञमकुर्वत । (१) तदुद्भावो वक्ष्यते । अथवा अस्य पुरुषमेधाख्यस्य मोक्षहेतुत्वात् मुमुक्षवो ये ऋषयः, तेऽप्येवमेवायजन्तेति । आह च रत्नग्रन्थे ये मुमुक्षवः अव्भक्षा वायुभक्षा जीर्णपर्णाशना वाग्यताः प्रणवाभ्यासनिरताः सर्वभूतहिते रताः बहिष्कृतसर्वकामाः परमशान्ता जितेन्द्रियाः विरक्ताः परमात्मनि गोविन्दे सदा सनिहितमानसा वसुरण्यमन्त्रमुच्चारयन्त आत्मानं तेजोमयमग्नौ परमात्मनि जुह्वति, तेऽपि विमुक्ता भवन्ति । एवं जीवात्मपरमात्मनो- र्योगाख्यो मोक्ष इत्युक्त इति विजानीयात् । एतज्ज्ञानमात्रादेवाचिरान्मोक्षः सिद्ध इति विजानीयात् " इति । तस्माद् यज्ञात् सर्वहुतः संभृतं पृषदाज्यम् । प̟शूँस्ताँश्चक्रे वायव्यानारण्यान् ग्राम्याश्च ये ॥९॥ प्रसङ्गात् वसुरण्य इति मन्त्रार्थ उच्यते । हे प्रत्यगात्मन् ! वसु सर्वेषां वासयिताऽसि । सर्वेषां धनमिवासीति । रण्यः । रण भाषणे च शब्दे च । सर्वैः कीर्तनीयश्चासि । विभुरसि सङ्कल्पमात्रेण विविधं भावयिताऽसि । प्राणे त्वमसि संधाता | प्राणे वसन् सर्वस्य अनुसंधाताऽसि । ब्रह्मन् त्वमसि विश्वसृक् त्वमेवं विश्वस्रष्टा चासि । तेजोदास्त्वमस्यग्रे । त्वमेवाग्नौ तेजोदाश्चासि । "वर्चोदास्त्वमसि सूर्यस्य । त्वमेव वकर्चोदा असि । वर्चो दीप्तिः । द्युम्नोदास्त्वमसि चन्द्रमसः । त्वमेव द्युम्नोदा असि । धुम्नशब्दो दीप्तिपरः । गीयते हि- • यदादित्यगतं तेजो जगद्धासयतेऽखिलम् । यच्चन्द्रमसि यच्चाग्नौ तत् तेजो विद्धि मामकम् ।' उफ्यामगृहीतोऽसि । उपयच्छतीत्युपयामः तेन गृहीतः । हविषः अस्कन्नताहेतुभूतं मृदादिरूपयामः । तेन गृहीतोऽसि । ब्रह्मणे त्वा महसे । महते ब्रह्मणे त्वाम् [ समर्पयामि ? ] । ओमित्यात्मानमुपहारं आत्माग्नौ युञ्जीत । स एव जीवात्मपरमात्मयोग इति । (८) प्रकृतमनुसरामः । तस्माद्यज्ञात् सर्वहुत इति । सर्वं जुहोति त्यजतीति- अङ्गयागो न भवतीति गार्ग्यायणाः --- सर्वहुत् पशुः । सर्वहुतो यज्ञाख्यात् ब्रह्मणः पृष्टदाज्यं संभृतमभूत् । पृष्टदाज्यं याज्ञिका दधिमिश्राज्यं प्रचक्षते । अत्र तु सृज्यप्राणिजननहेतुभूतं वीर्यं पृषदाज्यं भवतीति प्रोच्यते । तद्यथा चित्ररूपं भवति, एवमेव पशुनी (पशोर्नी) लादि विचितभूत वस्तु जातं भूतमित्यर्थः । पशूँस्ताँश्चक्रे वायव्यान् । वायुशब्देन वायुमताऽन्तरिक्षेण गतिर्लक्ष्यते । वायव्यान् पशून् पुरुषश्चक्रे ससर्ज ! आरण्यात् व्याघ्रादीन् । आरण्यशब्दः पशुविशेषणम् । ग्राम्यशब्दश्च । ग्राम्याश्च ये पशवः मार्जारादयः, वराहादयो वा, तान् चक्रे; वायव्या ये आरण्याः, तानपि चक्रे । ३३२ श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्तम् तस्माद् यज्ञात् सर्वहुतः ऋचः सामानि जज्ञिरे । छन्दाँसि जज्ञिरे तस्माद् यजुस्तस्मादजायत ॥१०॥ तस्मादश्वा अजायन्त ये के चोभयादतः । गावो ह जज्ञिरे तस्मात् तस्माज्जाता अजावयः ॥ ११ ॥ यत् पुरुषं व्यदधुः कतिधा व्यकल्पयन् । मुखं किमस्य को बाहू कावूरू पादावुच्येते ।। १२ ।। ब्राह्मणोऽस्य मुखमासीद् बाहू राजन्यः कृतः । तस्माद्यज्ञात् सर्वहुतः ऋचः सामानि जज्ञिरे । ऋग्वेदः सामवेदश्च प्रादुरभूताम् । छन्दांसि जज्ञिरे तस्मात् । गायत्र्यादीनि अजायन्त । यजुस्तस्मादजायत । यजुः यजुर्वेदश्च । तस्मादश्वा अजायन्त । यज्ञसंबन्धिनः अश्वाः । ये के चोभयादतः गावो ह जज्ञिरे तस्मात् । अधरोत्तरभागयोरुभयोर्दन्ताः येषाम् , ते रासभादयः । ते च गावश्च जज्ञिरे । तस्मात् जाता अजावयः । अजाश्चावयश्च जज्ञिरे । केचित्तु विशब्दो बहुवचनान्त इति कृत्वा.... मृगाः पक्षिणश्च जाता इति व्याकुर्वते ?] (११) पुरुषस्य मुखाद्यवयवप्रकारान् पृच्छति यत् पुरुषं व्यदधुः । यदा पुरुष संज्ञं पशुत्वेन देवाः व्यदधुः, तदा कतिधा व्यकल्पयन् । किंप्रकारं मुखाद्यवयवं कल्पितवन्त इत्यर्थः । प्रश्नार्थं व्यनक्ति मुखं किमस्य मुखात् किमिति वक्तव्ये मुखमित्यादिप्रथमानिर्देशः कार्यकारणयोरभेदविवक्षया । कावूरू पादावुच्येते । अस्य पुरुषस्य किंप्रकारं मुखम् । उत्पाद्यमानेषु ब्राह्मणादिषु वर्णेषु अस्य मुखं किमासीत् । बाहू च किंप्रकारौ । कावूरू आस्ताम् । कौ च पादावुच्येते । (१२) परिहरति ब्राह्मणोऽस्य मुखमासीत् । ब्राह्मणजातिरजायत । अनेन ब्राह्मणजातिकारणभावो मुखस्य प्रकार उक्तः । एवमुत्तरत्रापि दृष्टव्यम् । बाहू राजन्यः कृतः । बाहुभ्यां क्षत्रियजातिरकारीत्यर्थः । । -- - - -- पुरुषसूक्तम् ऊरु तदस्य यद् वैश्यः पद्भ्यां शूद्रो अजायत ॥ १३ ॥ चन्द्रमा मनसो जातश्चक्षोः सूर्यो अजायत । मुखादिन्द्रश्चाग्निश्च प्राणाद् वायुरजायत ।। १४ ॥ नाभ्या आसीदन्तरिक्षं शीर्ष्णो द्यौः समवर्तत । पद्भयां भूमिर्दिशः श्रोत्रात् तथा लोकाँ अकल्पयन् ॥१५॥ ऊरू तदस्य यद् वैश्यः। यद्वैश्यनामा जातिर्भवति, तदस्य पुरुषस्य ऊरुभ्यामजायतेत्यर्थः। यत्तदोः सामान्यवचनवान्नपुंसकनिर्देशः । मुखादीनां ब्राह्मणादिभिरभेदवादः कार्यकारणभावकृतः । ब्राह्मण प्रकृत्य मनुः - 'तं स्वयंभूः स्वकादास्यात् तपस्तप्त्वाऽऽदितोऽसृजम् । इति । तथा लोकानां तु विवृद्धयर्थं मुखबाहूरुपादतः । ब्राह्मणं क्षत्रियं वैश्यं शूद्रं च निरवर्तयत् । इति । पद्भ्याँ शूद्रो अजायत । निसर्गसिद्धः शूद्रवर्णः । अथ यष्टव्यानां देवतानां सृष्टिमाह-चन्द्रमा मनसो जातः। सकार(रा १) भावश्छ।न्दसः (१) चक्षोस्सूर्यो अजायत । चक्षुर्भ्यामिति विभक्तिव्यत्ययं करोति । मुखादिन्द्रश्चाग्निश्च । अजायेतामिति संबन्धः । प्राणाद्वायुरजायत । सिद्धोऽर्थः । अनुष्ठितयज्ञानां (१) ब्राह्मणादीनामुपभोगाय लोकानां सृष्टिमाह नाभ्या आसीदन्तरिक्षम् । शीर्ष्णो द्यौः समवर्तत। पद्भ्यां भूमिरिति । समवर्तत इत्यनुषङ्गः । दिशः श्रोत्रात् समवर्तन्त । तथा लोकाँ अकल्पयन् । तथा, यथा अतीते कल्पे देवा अकल्पयन् । 'सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत् ।' नाम रूपं च भूतानां कृत्यानां च प्रपञ्चनम् । वेदशब्देभ्य एवादौ देवादीनां चकार सः' इति । 'दिवं च पृथिवीं चान्तरिक्षमथो सुवः' इति । एवं सृष्टियज्ञं समाप्य पुनरपि त्रिपादं महान्तं पुरुषं कः साक्षाज्जानातीति प्रश्नमुखेन स्तोतुमारभते । ब्रह्मादिस्तम्बपर्यन्तस्य जगतः परमकारणं पुरुषं पति३३४ श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्तम् वेदाहमेतं पुरुषं महान्तमादित्यवर्णं तमसस्तु पारे । सर्वाणि रूपाणि विचित्य धीरो नामानि कृत्वाऽभिवदन् यदास्ते॥१६॥ धाता पुरस्ताद् यमुदाजहार शक्रः प्रविद्वान् प्रदिशश्चतस्रः। पुरुषसूक्तसूक्तरूपं को वेत्ति ? तत्राह वेदाहमेतमिति । सहस्रशीर्षमि ( र्षाइ ) त्युक्तमेतं महान्तं पुरुषमहं वेद जानामि । नान्यः कश्चित् वेद वेत्तीति वेदानामात्मनो वचनम् ; अस्य सूक्तस्य ऋषेर्नारायणस्य वाक्यं वा । किस्वरूपम् ? आदित्यवर्णम् । 'आदित्यवर्णं पुरुषं वासुदेवं विचिन्तयेत् । इति मोक्षधर्मे । कावस्थितं वेत्ति ? (त्सि) तमसस्तु पारे। तमश्शब्देन प्रकृतिरुच्यते । प्रकृतेः परस्तात् स्थितं वेत्ति । तमसः परमो धातेत्यस्ति । कियांश्वायम् ? महान् पुरुषः। कदाः]। सर्वाणि रूपाणि विचित्य धीरः । सृष्टानां चराचरात्मकानि रूपाणि विचित्य समुत्पाद्य, अथवा वैविध्येन च बुध्वा तेषां नामानि च कृत्वा तैः तान्यभिवदन् धीरः धिया रममाणः परमविद्वानभिवदन् तैस्तैर्नामभिराभिमुख्येन वदन् यदा आस्ते, तदा तं पुरुषं वेत्ति । इतश्चाहं वेद्भि । कोऽसावेवंविधः पुरुषः ? क्वायमास्ते ? विशदं ब्रूहि [इति? ] चेदहमप्यविप्रकर्षेण जानामि ; न वेद्मीत्याह धाता पुरस्ताद्यमुदाजहारेति । पूर्वस्मिन् काले चतुर्मुखो यम् आत्मनः कारणभूतमुदाजहार='तमब्रवीत् त्वं पूर्वं समभूः । त्वमिदं पूर्वः कुरुष्वे । त्यादिषुदाहृतवान् । तथा शक्रः प्रविद्वान् प्रकृष्टज्ञानः शकः विग्रहवति वासुदेवेऽधिगतपुरुषोत्तमत्वज्ञानः इन्द्रो यं परमकारणत्वेनोदाहृतवान् इन्द्रप्रतर्दनसंवादे, 'प्रतर्दनो ह वै दैवोदासिरिन्द्रस्य प्रियं धामोपजगामे ' त्यादौ श्रुतौ । तथा प्रदिशश्चतस्त्रः । प्रदिशश्च यमुदाजहुः । दिक्छब्देन दिग्वर्तिनो ज्ञानवन्त उच्यन्ते । दिगधीनाः पुरुषा उपलभन्ते । तथा श्रीरामायणे विश्वामित्रवचनम् , । अहं वेद्मि महात्मानं रामं सत्यपराक्रमम् । वसिष्ठोऽपि महातेजाः ये चेमे तपसि स्थिताः' इति ॥ तत्रैव रावणवधानन्तरं रामं प्रति ब्रह्मणो वाक्यम् । यथाह 'भवानारायणो देवः श्रीमान् चक्रायुधो विभुः । पुरुषसूक्तम् ३३५ तमेवं विद्वानमृत इह भवति नान्यः पन्था विद्यतेऽयनाय ॥ १७ ॥ यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् । एकशृङ्गवराहस्त्वं भूतभव्यसत्रजित् । अक्षरं ब्रह्म पारं त्वं मध्ये चान्ते च राघव । लोकानां त्वं परो धर्मों विष्वक्सेनश्चतुर्भुजः । शार्ङ्गधन्वा हृषीकेशः पुरुषः पुरुषोत्तमः ।' अत्रैव लक्ष्मण प्रति दशरथवाक्यम् , यथा एतत्तदुक्तमव्यक्तमक्षरं ब्रह्म निर्मितम् । वेदानां हृदयं सौम्यं गुह्यं रामः परंतपः । अत्रैव मन्दोदरीवाक्यम् , यथा 'व्यक्तमेष महायोगी परमात्मा सनातनः । अनादिमध्यनिधनो महतः परमो महान् । तमसः परमो धाता शकचक्रगदाधरः । श्रीवत्सवक्षा नित्यश्रीरजय्यः शाश्वतो ध्रुवः' इति । वेदोऽपि स्वकण्ठेन महान्तं पुरुषं वक्तुमशक्नुवन् तदीयानि चिह्नानि आहेत्यवगन्तव्यम् । तमेवं विद्वानमृत इह भवति । श्रुतिर्वदति । तं परमं पुरुषं एवं जातामादिकारणं विद्वान् जानन् अमृत इह भवति इहैव जन्मनि अमृतो भवति । संसारबन्धान्मुक्तो भवति । नान्यः पन्था अयनाय विद्यते । अयनाय मोक्षाय एवंविधपुरुषज्ञानादन्यः पन्था न विद्यते ।

  • अयनं निलये मार्गे मुक्तौ चापि प्रकथ्यते ' इति निखण्डुः ।

इदं पुरुषसूक्तप्रतिपाद्यपुरुषज्ञानं मोक्षोपाय इति । उपक्रान्तं सृष्टियज्ञमुपसंहरति यज्ञेन यज्ञमयजन्त देवाः । यज्ञसाधनभूतचतुर्मुखाख्यपशुहविषा यज्ञमयजन्त सृष्टियज्ञमकुर्वत -- धातुरनुवादः - देवाः साध्याः देवाः तदिन्द्रियाणि वा। तानि धर्माणि प्रथमान्यासन् । (१)सृष्टियजनामिदेवानां सर्गविषया व्यवहाराः धर्माणि प्रथमानि मुख्यानि लोकश्रीरङ्गरामानुजमुनिविरचितम् ते ह नाकं महिमानः सचन्ते यत्र पूर्वं साध्याः सन्ति देवाः ॥ १८ ॥ ॥ श्रीरस्तु ॥ 1 III. I. श्रेयस्साधनान्यासन् । मोक्षहेतुतया प्रधानभूता इत्यर्थः । ते ह नाकं महिमानः सचन्ते । मह पूजायाम् । मनिन्प्रत्ययः । पूजयन्तः = भगवन्तं नारायणमर्चयन्तः नाकं सचन्ते । कमिति सुखनाम् । अकं दुःखम् । तत् यत्र नास्ति, तन्नाकं परमव्योम प्राप्तवन्तः । भगवचोदितो ब्रह्मा लोकसृष्टिं तदाराधनं बुद्धयाऽनुष्ठि (ष्ठाय त !) तो वैकुण्ठख्यं परं पदं प्राप्तवान् । असचन्त प्राप्तवन्तः । बह्रृचपाठे अडागमाभावश्छान्दसः। तैत्तिरीयपाठे भूतार्थे । 'नाकोऽम्बरेऽपि च स्वर्गे परमव्योम्नि च स्थितः' इति । 'एको विष्णुर्जंगस्वामी वासुदेवः सनातनः' इति श्रीवाराहेऽप्यस्ति । यत्र पूर्वे साध्याः सन्ति देवाः । यत्र नाके पूर्वे पूर्वस्मिन् साध्या नाम देवाः सूरयो वर्तन्ते । पतिमिति देवमेवैतत्सूक्तं व्याचक्रिरे । तस्मात् विराड- जायत । विराडाख्यः प्रजापतिरजायत । विराजो अधि पूरुषः । वैराजो मनुर्नाम पुरुषः । यत् पुरुषेण हविषा देवाः । देवाः मन्वादयः जगत्सिसृक्षवः । तेन देवा अयजन्त- साध्यानामृषीणां देवानाञ्च पुराकल्पे ध्यानमययज्ञानुष्ठानानुकीर्तनम् । तस्माद्यज्ञादिति ध्यानमयात् यज्ञात् जगदुत्पत्तिवादः । यत् पुरुषं व्यदधुः । पुरुषं परमपुरुष यं सहस्रशीर्षत्वादिविशेषणविशिष्टं जगन्मूलकारणत्वे व्यदधुः, तं कतिधा व्यकल्पयन् कियत्प्रकारं न्यरूपयन्त देवाः । प्रश्नविवरणमुत्तरञ्च पूर्ववत् । तथा लोकाँ अकल्पयन् । ब्राह्मणादीनां भूम्यादीनां लोकानाञ्च परमपुरुषमुखाद्यवयवेभ्यः सृष्टिर्यथा कथिता, तथा देवा अकल्पयन् निश्चितवन्तः । एवं सृष्टान् लोकान् व्यनक्ति .... यज्ञेन यज्ञमयजन्त ध्यानमयेन जीवात्मयज्ञेन यज्ञात्मानं नारायणमयजन्त देवाः । तानि धर्माणि प्रथमान्यासन् । एवं कृताः ध्यानमययज्ञाः मोक्षहेतुतया मुख्या धर्मा आसन् । तेन देवा आ(c) याजिनो. नाक वैकुण्ठाख्यं प्राप्तवन्त इति । 1. पुरुषसूके तत्रतत्र व्याख्यान्तरोक्तमर्थान्तरमनुवदति विमर्शार्थम् । --

- . एतद्ब्रह्मयज्ञं (!) तत्तव्द्याख्यातृभिर्व्याख्यातं श्रुतिस्मृतीतिहासपुराणैः नारायणादण्डोत्पत्तिमण्डाद्ब्रह्मोत्पत्तिं प्रतिपादयद्भिः अनाहृतमित्यनादरणीयम् । अतोऽयमेव व्याख्यानप्रकारः प्रशस्यत इति । अत इति । सर्ववेदनिविष्टे सर्ववेदाध्ययनफलप्रदे सर्वसारभूते नित्यब्रह्मयज्ञोपयुक्ते पुरुषसूक्तेऽस्मिन् आदरमतिशयितं वहन्तो महर्षयो विविधं व्याख्यायोपबृंहणमकुर्वन् । एवं मुद्गलोप. निषदादयः श्रुतयः श्रीपाञ्चरात्रग्रन्थाश्चैतदर्थविशदीकरणेदम्परा इति चैतावता विदितमेव ! मत एवार्थवर्णनप्रणालिकाः विभिन्नाः प्राप्ताः । सर्वथा श्रीमतो नारायणस्य भगवतः पुरुषोत्तमस्य पारम्यमत्र प्रस्फुटभावेद्यत इत्यत्र सर्वेषामेकवाक्यतैव । तत्तदभिमतयोजनाभेदपर्यालोचनया वाक्यानामर्थभेदस्य व्यक्त्वेऽपि तद्यद्योजनादर्शितः सर्वोऽस्यर्थ; अबाध्यत्वेन संमन्तुमर्ह एव । तत्र प्रमेयांशानामनेकरवात् वाक्यानाच्चाल्पसंख्यत्वात् तेषां सर्वेषामत्र वाक्येषु निवेशप्रदर्शनस्याशक्यत्वात् , सकृत्प्रयुक्तस्य वाक्यस्यानेकार्थकल्पना न युक्तेत्याशयाच्च स्वस्वाभिमतमेकैमर्थं केचित् प्राचीकशन् । अन्ये पुनरेकतमनिष्कर्षे उदासीनाः बहूनप्यर्थान् एकैस्मिन् वाक्ये, एवं वा, एवं वेति विकल्प्य समघटयन् । यथा- प्रकृतौ परिभ्रमतां जीवानामनन्तत्वात् एषां शीर्षादिवमादायैव सहस्रशीर्षवात्दिकं भगवतः केचिददर्शयन् । सर्वशरीरिणस्तस्य न तन्न घटते । स्वयमेव सहस्रशीर्षादिशालि रूपं दिव्यं विभर्तीत्यन्ये । तदपि विश्वरूपदर्शिनी भगवतः सत्यं स्थितमेव । शीर्षाद्यभावेऽपि शीर्षादिकार्यकरणशक्तत्वात् सहस्रशीर्षत्यादिव्यपदेश इति परे। तदपि, 'अपाणिपादो जवन इत्यादिश्रुतिबलात् स्वीकर्तव्यमेव । एवं दशाङ्गुलपदेऽपि सामान्यत आनन्त्यं विवक्षन्ति केचित् । दश विधवस्तुव्यापनमेव भगवति निरूपयन्त्यन्ये । पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि इत्यत्र चातुर्व्यूहविवक्षा विनैवार्थं वर्णयन्ति केचित् । अन्ये तद्विवक्षयैव । विराडजायत, विराजोऽधिपूरुषः इत्यत्र प्रकृतिजीवाविरिभाववर्णनं केषाञ्चिदमिमतम् | अनिरुद्धचतुर्मुखयोराविर्भावमन्ये । ब्रह्माण्डब्रह्मणोरूत्पत्तिं परे । ब्रह्मणो मनोश्चोद्भवं परे। सर्वमिदं प्रमाणान्तरप्रमितमेव । अथ यो यज्ञः प्रस्तुतः, यत् पुरुषेण हविषा देवा यज्ञमतन्वतेत्यादिना, स किमग्नौ वास्तबहोमसंवलित एव, उत ध्यानमय इति परामर्शे, मुखादिन्द्रश्चाग्निश्चेति अग्नेरपि अन्याविशेषमग्र एवोत्पादनीयतया ध्यानमय एवायं युक्त इति कृत्वेव प्रायो ध्यानपक्षमेव परि- गृह्णन्ति । बाह्ययागापेक्षया हार्दयागस्य विशेषतो भगवत्समाराधनत्वं व्यक्तमन्यत्र । ध्यानस्य ध्यातृसमवेतेन्द्रियसाध्यत्वात् देवशन्द इन्द्रियपर इति केचित् । नित्य सूरीणामपि अभिमानितया नियन्तृतायाः श्रीविष्णुपुराणादिप्रतिपन्नत्वात् नित्य सूरि विशेषा एव साध्या देवा इत्यन्ये । एवं तावत् तत्सदमन्योक्तं सर्वमपि संकलय्य परामर्शे समादरणीयमेव भवेदिति नात्रैकस्मिन् पक्षे अभिनिविश्य पक्षान्तरस्य असत्त्वमाशङ्कनीयमिति विभावनमुचितं लक्ष्यते । एवं स्थिते यदिदं किचिदिह प्रस्तुतमस्ति प्रकृतभाष्ये, किं सर्वमिदं तत्तदवयवविशेषेभ्य उत्पन्नतयेह वर्णितं 43 श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्तम् चतुर्मुखशरीरादुत्पन्नतया वर्ण्यमानं संमन्तव्यम् , उत परमपुरुषतिग्रहादेवेति दिवादे द्वितीयः पक्षो न ग्राह्य इति । अत्र किञ्चिद् वक्तव्यं लक्ष्यते-तत्रतत्र पक्षान्तराणासत्त्वाभाववत् अत्राप्यसत्त्वाभावः संमन्यताम् । अतः साऽपि योजना कामं भवस्विति । कल्पादौ चतुर्मुखशरीरात् विविधा वैकृतसृष्टिर्भवतीति श्री विष्णुपुराणे (१.५.) प्रतिपादितमिति तत्र न संदेहः । तथाहि तत्र देवादिसृष्टिमुपवर्ण्य, एतानि सृष्टा भगवान् ब्रह्म! तच्छक्तिचोदितः' इति तिर्यक्स्थावरसृष्टिं प्रस्तुत्य, तत्र कृतयुगस्य ध्यानप्रधानत्वेऽपि त्रेतायुगस्य यज्ञप्रधानत्वात् तदा ग्राम्यारण्य विभागोऽपि पशूनां तेन कृत इति कथयित्वा, गौरजः पुरुषो मेषश्चाश्वाश्वतरगर्दभाः । एतान् ग्राम्यान् पशूनाहुः आरण्यांश्च निबोध मे । श्वापदा द्विखुर हस्तिवानराः पक्षिपञ्चमाः । औदका पशवः षष्ठाः सप्तमाश्च सरीसृपाः' इति ग्राम्यान्, अन्यांश्र पृथक् परिगणय्य, तस्यैव चतुर्भ्यो मुखेभ्यः ऋगादिचतुर्विधवेदादिसृष्टिमभिधाय,नाम रूपश्च भूतानां- देवादीनां चकार सः 'इत्यादिनोपसंह्रतम् । एदमपि तत्रैव, १-१२. ध्रुवस्तोत्रे पुरुषसूक्तार्थविवरणे परमपुरुषविग्रहादेव सर्वेषामुत्पत्तिरभिहितेति स्वरसतः प्रतीयते। तथाहि शंखप्रान्तेन स्पृष्टवन्तं धुरि प्रत्यक्षमागतं गोविन्दं ध्रुव एवं स्तौति- बृहत्त्वाद् बृंहणत्वाच्च यदूपं ब्रह्मसंज्ञितम् । तस्मै नमस्ते सर्वात्मन् योगिचिन्त्याविकारवत् । सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् । सर्वव्यापी भुवः स्पर्शादत्यतिष्ठद् दशाङ्गुलम् । यद्भूतं यच्च वै भव्यं पुरुषोत्तम तद् भवान् । त्वत्तो विराट् स्वराट् सम्राट त्वत्तश्चाप्यधिपुरुषः । अत्परिच्यत सोऽधश्च तिर्यक्चोर्ध्यश्च वै भुवः । त्वत्तो विश्वमिदं जातं त्वत्तो भूतभविष्यती । त्वद्रूपधारिणश्चान्तः सर्वभूतमिदं जगत् ।' 'त्वत्तो ऋचः-', 'त्वत्तोऽश्वाश्च-', त्वन्मुखाद् ब्राह्मणा:-', 'अक्ष्णोः सूर्योऽनिलः प्राणात्', त्वतः सर्वमभूदिदम् ' इति । अत्र साक्षात् गोविन्दः सर्वत्र युष्मच्छब्दैरभिधीयते । अधिपुरुष इत्युक्तः अधिकारिपूरुषः चतुर्मुखस्तु परोक्षतो निर्दिश्यते । तत्कार्यकथनावसरे च 'अत्यरिच्यत सोऽधस्तात' इत्येवम् । त्वदूपधारिण इत्यर्धस्य च, 'तस्य चतुर्मुखस्यापि जगदिदमन्तश्चेत् किंपुनस्तवेति भावः' इति श्रीविष्णुचित्तीय विवरणं कृतम् । तथाच त्वद्रूपधारिणस्तस्याङ्गेभ्य इत्यनुक्त्वा त्वत्त इत्येव सर्वत्र निर्देशः सर्वस्य परमपुरुषजन्यत्वं दर्शयति । अवान्तरसर्गेषु चतुर्मुखकर्तृक सर्वसृष्टिसद्भावेऽपि आदिसृष्टी भगवानेव सर्वं सृजतीति नामसहस्रभाष्येऽप्युक्तम् । श्रीदेशिकचरणाभिमतश्चेदमित्यादिकमिह वक्तव्यं सुबालोपनिषत्परिष्कारे (पु. २०१-२०२) अस्माभिरुक्तम् । यत्र मूलश्रुतिः चतुर्मुखकर्तृकसृष्टिपरेव भगवत्कर्तृक सृष्टिपराऽपि लक्ष्यत इति भङ्गया व्यज्ञापयाम । वेदान्तपुष्पाञ्जलावपीदं द्रष्टव्यम् । अतोऽन्यादृशव्याख्यानमपि उपादेयमेव भवेदिति । -- . पुरुषसूक्तम् श्रीशास्त्रपुरुषसंहितायाम् , - 'सहस्रशीर्ष त्यत्र सहस्रोऽनन्तवाचकः । अनन्तयोजनं प्राह दशाङ्गुळवचस्त्विदम् ॥ अत्र प्रथमया विष्णोर्देशतो व्याप्तिरूच्यते । द्वितीययाऽस्य विष्णोश्च कालतो व्याप्तिरीरिता । विष्णोर्मोक्षप्रदातृत्वकथनं च तृतीयया । एतावानितिमन्त्रेण वैभवं कथितं हरेः ॥ एतेनैव च मन्त्रेण चतुर्व्यूहोऽपि भाषितः । त्रिपादित्यनया प्रोक्तमनिरुद्धस्य वैभवम् ।। तस्माद्विराडित्यनया पादनारायणाद्धरेः । प्रकृतेः पुरुषस्यापि समुत्पत्तः प्रदर्शिता ।। यत्पुरुषेणेत्यनया सृष्टियज्ञः समीरितः ।। सप्ते परिधयश्चापि समिधश्च समीरिताः । तं यज्ञमिति मन्त्रेण सृष्टियज्ञः समीरितः । अनेनैव च मन्त्रेण मोक्षश्च समुदीरितः ।। तस्मादिति च सप्तर्चा जगत्सृष्टिः समीरिता । वेदाहमिति मन्त्राभ्यां वैभवं कथितं हरेः ॥ यज्ञेनेत्युपसंहारः सृष्टर्मोक्षस्य चेरितः । य एवं तु विजानाति स हि मुक्तो भवेत् ' इति ॥ तथा मुद्गलोपनिषदि पुरुषसूक्तस्य वैभवं विस्तरेण पतिपादितम् । सेयमुपनिषदुच्यते- 'वामदेव आङ्गिरसः स्वपूर्वप्रज्ञा समन्वारब्धः अत्रिपत्न्या अनसूयाया गर्भ एवं शयानो ब्रह्म वेदयाश्चक्रे । स हि गर्ने पुरो हित्वा ब्रह्मलोकमुश्चक्राम | मध्ये ध्यानमुपनिषद्युवाच । भगवांस्तु गर्भपञ्जरमेवाभिनिविशमानो विज्ञानब्रह्म जानासि 1. मुद्रितमुद्गलोपनिषत्कोशे अत्र च महान् पाठभेदः । अशुद्धयश्चोभयत्र । ३४० श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्तम् तोपायः (१)। अकस्मात्किञ्चिद्विगतासंगस्सर्वैः वन्द्यमानोऽध्वनः पारमुपगच्छसि । तदेतदिहाश्चर्यम् , यद् बालस्य गुरुमनुपेयुषोऽधिगन्तुश्च भगवतोऽकस्मात् विशब्दो ब्रह्मप्रत्ययः; विपरीतस्य विपरीतम् । सोऽहं भगव उप त्वा सेदिवांश्चास्मीत्यादिभिश्चतुर्भिः खण्डैरिन्द्राय भगवान् ज्ञानमुपदिशन् पुनरपि सूक्ष्मश्रवणाय प्रणतायेन्द्राय परमरहस्यभूतं पुरुषसूक्तार्थं द्वाभ्यां खण्डाभ्यामुपादिशत् । तौ खण्डावुच्येते- योऽयमुक्तः, स पुरुषो नामरूपज्ञानागोचरं संसारिणामतिदुर्ज्ञानं वेषं विहाय क्लेशादिसंसृष्टान् देवादीनुज्जिहीर्षुतया सहस्रावयवकल्याणं दृष्टिमात्रेण मोक्षदं वेषमाददे। तेन रूपेण भूम्यादिलोकजातं व्याप्यानन्तयोजनमत्यतिष्ठत् । स पुरुषो नारायणो भूतं भव्यं भविष्यच्चासीत् । स एव सर्वेषां मोक्षदश्वासीत् । स च सर्वस्मात् महिम्नो ज्यायानासीत् । स च ज्यायान् महापुरुषः आत्मानं चतुर्धा कृत्वा त्रिपादेन परमव्याम्नि भासते ; इतरेण चतुर्थेनानिरुद्धेन नारायणाख्येन विश्वान्यासन् । स च पादनारायणो जगत् स्रष्टुं प्रकृतिमजनयत् । सा च प्रकृतिः ब्रह्माण्डभूता, यत्र स ब्रह्माणमजनयत् । स समृद्धकायस्सन् सृष्टिकर्म न जज्ञिवान् । सोऽनिरुद्धनारायणस्तस्मै सृष्टिमुपादिशत् , 'ब्रह्मन् ! तवेन्द्रियाणि याजकानि ध्यात्वा जगत्कोशभूतं दृढप्रन्थिकळेबरं हविर्ध्या॑त्वा मां हविर्भुजं ध्यात्वा वसन्तमाज्यं ध्यात्वा ग्रीष्ममिध्मं ध्यात्वा शरदृतुं पुरोडाशं ध्यात्वा पृथिव्यप्तेजोवाय्वाकाशाहङ्कारबुद्धि परिधिं ध्यात्वा पञ्च भूतानि तन्मात्राणि ज्ञानकर्मेन्द्रियाणि अन्तःकरणं चैकविंशति समिधं ध्यात्वा मध्येवाग्नौ त्वां योजय । मदङ्गस्पर्शनात् त्वत्कळेबरं बृंहिष्यति । ततः त्वत्कायात् सूक्ष्मसृष्टिहेतुभूतं पृषदाज्यं भविष्यति । सर्वाणि (2) निबिडाः पश्चाद्या: प्रादुर्भविष्यन्ति । ततश्चराचरं जगद्भविष्यति । एतेन जीवात्मनो योगेन मोक्षप्रकारोऽपि कथ्यत इत्यनुसंधेयम्- इति प्रथमः । य इमं सृष्टियज्ञं जानाति मोक्षप्रकारच्च, सर्वमायुरेति ; अरोगश्च भवति ; श्रीमांश्च भवति ; पुत्रपौत्रादिसमृद्धो भवति । विद्वांश्च भवति । महापातकात् पूतो भवति । सर्वगमनात् पूतो भवति । कामक्रोधादिभिरबाधो भवति । सेवेभ्यः पापेभ्यः पूतो भवति । इहैव जन्मनि पुरुषो भवति । तमेवं पुरुषसूक्तार्थ- मतिरहस्यं राजगुह्यं देवगुह्यं गुह्यादपि गुह्यतरं नादीक्षितायोपदिशेत् ; नाप्रियवादिने; । पुरुषसूक्तम् नायज्ञशीलाय; नासंवत्सरवासिने ; नासंतुष्टाय ; नानधीतवेदाय । गुरुरप्येवम्भूतः शुचौ देशे पुष्ये नक्षत्रे प्राणान् आयम्य पुरुष ध्यायन् उपसन्नाय शिष्याय दक्षिणे कर्णे सकृत् पुरुषसूक्तार्थमुपदिशेत् । न बहुशो वदेत् । यातयामं भवतीत्य.. तूर्णमुदिशेत् । एवं कुर्वाणोऽध्येताऽध्यापक.श्च इह जन्मनि पुरुषो भवति--इति द्वितीयः खण्डः ।।

  • सहस्त्र-ईरिता

पूर्वस्मिन्ननुवाके मुमुक्षपास्यं परं ब्रह्म अकारवाच्यः स एव परमेश्वर इति सादरमुक्तम् । अस्मिन् प्रसङ्गे सकलवेदान्तेषु कारणत्वेन ब्रह्माक्षरशिक्शम्भुपुरुषहरिदेवादिसामान्यशब्देन प्रतिपादित्स्य विशेषाकाङ्क्षया तत्तच्छब्दसमभिव्याहारेण नारायणं सविशेष इति र्यन्तापेक्षितार्थनिर्णयाय नारायणानुवाके क्रियते । “लिङ्गभूयस्त्वात् तद्धि बलीयस्तदपि " इत्यस्मिन्नधिकरणे भगवान् भाष्यकारो रामानुजमिश्री बहुभिर्न्यायक्लापैरेवमुदीरितवान् । क्षेमाय यः वरुणय! क्षितिनिर्जराणां भूमावजृम्भयत भाष्यसुधामुदारः । वामागगाध्वगवदावदतूलवातो रामानुजः स मुनिराद्रियतां मदुक्तिम् ।। इति श्रीरङ्गरामानुजस्वामिविचितं पुरुषसूक्तभाष्यं संपूर्णम् । ।। शुभमस्तु ।। येनोपनिषदां भाष्यं रामानुजमतानुगम् । रम्यं कृतं प्रपद्ये तं रङ्गरामानुजं मुनिम् ॥ ॥ श्रीरस्तु ॥

  • एतदारभ्य न पुरुषसूक्तव्याख्यानम् । अथापि मातृकायां स्थितं प्रकाश्यते। एतद्ग्रन्थदर्शनात् , उपक्रमे प्रसङ्गात् पुरुषसूक्तेति वाक्यदर्शनाच्च पुरुषसूक्तव्याख्यानमिदमेतदीयग्रन्थान्तरमध्यनिवेष्टमिति ज्ञायते । पुरुषनिर्णयादिग्रन्थवत् नारायणस्य पारम्यं स्थापयितुं प्रणीत:

कश्चन प्रबन्ध एतदीयोऽयमिति विभाव्यते । लेखकैर्वा शुद्धमातृकानुपलाम्भादिवशात् तालकोशे संकीर्णं कृतं भवेत् । अस्तु कथमपि । भाष्यं तु पुरुषसूक्तस्य लब्धं समग्रमिति संतोष्टव्यम् । अत्र पूर्वस्मिन्ननुवाके इति तैत्तिरीये नारायणानुवाकात् पूर्वोऽनुवाक उच्यते । तर्हि तैत्तिरीयव्याख्यानस्य कस्यचिन्मध्ये पुरुषसूक्तव्याख्यानं प्रासङ्गिकं घटितमिति भाव्यत इति चेत्-किमनेन निष्कर्षापर्यवसायिनोल्लेखेन । 1. श्लोकोऽयमौचित्यात् योजितः । ३४२ श्रीवीरराघवाचार्यविरचितः परिष्कारः इत्थं पौरुषसूक्तभाष्यमुपलभ्यामृश्य, कोशे क्वचित् निर्देशेन च रङ्गलक्ष्मणमुनेः कर्तृत्वमादृत्य च । ईशाद्यागममौलिभाष्यवदिदं सूक्तार्थसंवेदनं साधु स्यादिति सज्जनप्रियधिया प्राकाश्यमानीयत || ईशाद्युपनिषद्भाष्यपरिष्कारविधायिना । भाष्यं पुरुषसूक्तस्य संग्रहेण परिष्कृतम् ॥ इति वात्स्यसच्चक्रवर्तिवीरराघवाचार्यकृतः पुरुषसूक्तभाष्यपरिष्कारः। शुभमस्तु॥ 1 श्रीः श्रीमद्भयो रङ्गरामानुजमहादेशिकेभ्यो नमः । द्वयोपनिषत्परिष्कारः श्रीमत्तयीशिखरलक्ष्मणसंयमीन्द्रसेवात्तमन्त्रवर एष तदर्थवित्त्यै । श्रीरङ्गलक्ष्मणमुनेश्वरणाजसेवी दृष्टां द्वयोपनिषदश्च परिष्करोमि ॥ प्रपन्नजनसंतानकूटस्थ श्री पराङ्कुशमुनि-श्रीभगवनाथमुनिपरम्पराप्राप्तेषु प्रतितन्त्रेषु यदन्यतमं प्रपत्तिरूपं हितम्, तत्र करणमन्त्रतया तैरादृतं तावत् द्वयमिति मन्तरत्नम्। यत् खलु श्रीभगवद्रामानुजमुनिना गद्ये, 'अत्र द्वयम् ' इति, 'येन केनापि प्रकारेण द्वयवक्ता 'इति, 'द्वयमर्थानुसंधानेन सह सदैवं वक्ता' इति चाभ्यस्य निर्दिष्टमनन्तरैस्तत्संप्रदायप्रवर्तकैः सर्वतोमुख- विहितपरश्शतव्याख्यामुखरितनिखिलदिङ्मुखं विजयते । यस्य खलु सकृदुच्चारणेन यथोपदेश- कृतेन, विश्वामित्रोपदिष्टमन्त्रजपेन शुनश्शेफ इव पुरुषपशुः, सर्वोऽपि पुरुषो बद्धो भगवतः श्रीमतो नारायणस्य निरवग्रहेणानुग्रहेण नियतं बन्धाद विमुच्यत इति रहस्यविदो निश्चिन्वन्ति, तस्यास्य मन्त्ररत्नस्य द्वयाख्यस्य प्रकाशिकेयं द्वयोपनिषत् । अस्य द्वयस्य विषये श्रुतिः प्रथमं प्रमाणं स्थितमिति श्रीदेशिकचरणैः श्रीमति रहस्यत्रयसारे संदर्शितमेव । यथा,-'सारनिष्कर्षाधिकारश्लोके, 'उपनिषदमृताब्धेरुत्तमं सारमार्याः' इत्युपनित्सारत्वकथनात् अष्टाक्षरोत्तमश्लोकयो. अथर्वनारायण-गीतोपनिषद्गतत्ववत् द्वयस्यापि किञ्चिदुपनिषद्तत्वमुदितम् । तदधिकारमध्ये च, 'द्वयमपि कठश्रुत्याद्युक्तरीत्या सकृत् स्वोच्चरणकर्तुः सर्वप्रकारेण कृतकृत्यताकरणचणप्रभावशाली ' ति द्वयस्य कठश्रुतिगतत्वमभ्यधायि । तत्र सारास्वादिन्याम् , 'यः सकृदुच्चारः संसारतारको भवती ' ति श्रुतिवाक्यमुपात्तम् । सारप्रकाशिकायाम् , 'तत द्वयं सकृदुच्चारः संसारविमोचनं भवतीति वाक्यानुपूर्वी गृहीता । द्वयाधिकारे चाचार्यैः, 'द्वयम् । इदं कठवल्लयां पृथक्यगुपदिश्य संमेल्यानुसंधेयतया विहितद्वयोपनिषत् ३४३ त्वात भगवच्छास्त्रे श्रीप्रश्नसंहितादिषु वर्णोद्धारादीन्यपि विधाय प्रतिपादितत्वाच्च श्रुतिमूलतान्त्रिकमन्त्रभूतम्। इदं पूर्वाचार्यवाक्यमिति केषाञ्चिदुत्तिश्च, आप्ता उपदेष्टार त्यादरणार्थ वा, परमाचार्यः सर्वेश्वर एव भगवच्छास्त्रे समुपदिष्टयानित्यतो हेतोर्वा; भवितुमर्हति ' इति अस्य कठवल्लीरूपश्रुतिगत. त्वमश्रावि । अत्र सारास्वादिन्याम्-कठवल्ल्यामष्टाक्षरप्रकरण एव द्वयस्य पूर्वखण्डमुपदिश्य, 'पूर्णमद' इत्यादिकं पठित्वा, 'परमपुरुषार्थेच्छुः खण्डद्वयं संमेल्य सकृदुच्चारयेत् ' इति विहितत्वात् इति व्याख्यायि । सारप्रकाशिकायां विभज्योक्तिः मूलनिर्दिष्टया. " अथात: श्रीमद्वयोत्पत्तिः । वाक्यो द्वितीयः । षट् पदानि । अर्था दश । पञ्चविंशति अक्षराणि । 'पञ्चदशाक्षरं प्रथमम् । दशाक्षरमपरम् । नवाक्षरं प्रथमपदम् । द्वितीयतृतीयचतुर्था त्र्यक्षराणि । पञ्चाक्षरं पञ्चमम् । द्वयक्षरः षष्ठः इत्यादिषु विभज्योक्तेः" इति मुखान्तरेण विवृता । तत्रोपात्तानि वाक्यानि सर्वाणि उपनिषद्गतानीति स्पष्टम् । तत्र श्रीप्रश्नसंहितादिगतवर्णोद्धारक्रमश्च सारास्वादिन्याम् , श्री: प्रथमाक्षरम् । मकारो द्वितीयाक्षरम् ' इत्यादिक्रमेणेति वाक्येन विशदितः। सारप्रकाशिकायां तत्र, " नवार्ण विद्धि हृदयं त्रितयार्णं शिरो मतम् | शिखामें त्र्यक्षरं विद्धि कवचं तद्वदेव हि । अस्त्रं पञ्चाक्षरं नेत्रं द्वयक्षरं परिकीर्तितम् । श्रीमच्छब्दात् परे युर नारायण इतीष्यते । तत्परे चरणौशब्दः तत्परे शरणं तथा । प्रपद्ये तत्परे युक्तं नमश्शब्दमतः परम् । श्रीपते च तथा युक्तं परे नारायणाय चेति मन्त्रोद्धारक्रमोक्तेश्व" इत्युक्तमस्ति । अत्र मन्त्रानुपूर्वी स्पष्टा । परंतु उत्तरखण्डे नमश्शब्दः प्रथममिति अत्र प्रतीयते। श्रुतिमनुसृत्य नमश्शब्दस्यान्ते पाठः साम्प्रदायिक इति तथैव भाष्यम् । एवं श्रीप्रश्नसंहितादिवत् श्रुतेरपि दर्शितत्वात् , सा च श्रुति : कठश्रुतिः, कठवल्लीश्रुतिः इत्यवगमनाच्च द्वयोपनिषदियं यज्ञोपवीतमन्त्रादिवत् श्रुतिरेवेत्यवसीयते । पूर्वापरानुपूर्वीसाहित्येनाध्ययनादर्शनात्तु खिलश्रुतिः। तर्हि किं या प्रसिद्धा कठोपनिषत तत्रैवेयं निविष्टा समुत्सृष्टाध्ययनक्रमा आहो अन्यैवेति विमर्शे, उपनिषत्वपि तत्रतत्रान्यान्यानुपूर्वीदर्शनात् प्रथमं पक्षमपि केचिदनुमन्येरन् । परंतु अष्टाक्षरप्रकरणस्यापि कठोपनिषन्निविष्टतायाः सारास्वादिनीतो. ऽगमात् एकस्यामेव शाखायामनेकेषां खण्डानामुपनिषत्त्वेन परिगणनस्य ऐतरेयतैत्तिरीयादौ सर्वत्रोपलम्भात् श्रूयमाणप्रसिद्धकठोपनिषदानुपूर्वीभङ्गं विनैव कठवल्लीरूपोपनिषदि पूर्वं वा पश्चाद्वा व्यवधानेन वा अव्यवधानेन वा अष्टाक्षरसंदर्भनिमिष्टेयमधीता सम्प्रति उत्सृष्टतादृशाश्ययनेति द्वितीयपक्षमेव बहुलं रोचयेयुः। आनुपूर्व्यध्ययनसंप्रदायभ्रंशे लेखकैर्बहुलं पाठपरिवर्तनमवशादपि कृतं भवतीत्येतदस्माभिः सर्वत्रानुभूतं श्रुतीरपि तादृशीरवश्यमेवास्कन्दति । अत एव हि दशोपनिषदतिरिक्तासूपनिषत्सु आनुपूर्व्यमत्यन्तं संदेहास्पदं सर्वत्र । अत इहोपलब्धासु मातृकासु पाठभेदो न विस्मयमावहति । परंत्वमाकं प्राचीनाचार्य प्रतिपादितविशेषप्रतिपत्तिः यत्र यत्र यादृशयादृशपाठादरणे सुलभा, तत्र तादृशपरिग्रहणं साम्प्रतमिति अत्यन्तविसजातीयो द्वितीयमातृकापाठोऽपि सौकर्याय परस्तात् प्रकाश्य विवरिष्यते । अथ संग्रहेण व्याख्यायते - . A श्रीः श्रीमते नारायणाय नमः द्वयोपनिषत् । हरिः ओम्-अथातः श्रीमद्वयोत्पत्तिः । अथात इति । एवमेव अर्थविशेषप्रस्तावारम्भस्तत्रतत्रेति सर्वविदितम् । अस्याष्टाक्षरप्रकरणनिविष्टतायाः सारास्वादिन्यामभिहितत्वात् अष्टाक्षराधिगततत्त्वस्य पुंसो विशेषव्युत्पादनार्थम् , अनुष्ठेयस्य हितस्यानुशापनार्थश्च मन्त्रोऽयं प्रस्तूयत इति संगतिप्रदर्शनमनेन क्रियत इति ज्ञायते । साम्प्रदायिकैश्वाष्टाक्षरविवरणत्वमस्य द्वयस्याभिमतं मन्त्रयोरुभयोरेकप्रकरणपतित- त्वादिकमावेदयति । यथोक्तं श्रीमति रहस्यत्रयसारे, 'श्रीमदष्टाक्षरमन्त्रः परशेषतैकरसस्वरूपोपायपुरुषार्थव्युत्सादनेनोपायाधिकारपूर्तिमुत्पादयति । एवम्भूतस्याधिकारिणः फलापेक्षापूर्वकोपायविशेषानुष्ठानप्रकार द्वयं विशदं प्रकाशयति । मूलमन्त्रे प्रथमपदप्रथमाक्षरसंक्षिप्तं शरण्यपरतत्त्वं मध्यमतृतीयपदप्रतिपन्ने उपायोपेये च क्रमेण विशदयति द्वयम्' इति । यद्यपि द्वये प्रपद्येपदोत्तमपुरुषोक्तस्याधिकारिणोऽधिकार विशेषमुपायान्तरनैरपेक्ष्यं तथा नमश्शब्दसंक्षिप्तं विरोधिनिवृत्त्यंशश्च व्यक्तयति गीताश्लोकः । तावता तस्य द्वयेन सहैकत्र पाठोऽनपेक्षितः । पृथक् पठितयोरप्युपदेशक्रमनियामकमात्रमेतदिति सुवचत्वात् । तद्वदष्टाक्षरस्य द्वयस्य चैकत्र सम्भूय स्थितिर्नापेक्षिता अथापि अष्टाक्षरप्रकरणेऽत्र उपदेश इति व्याख्यातृभिरुक्ततया अथात इत्यत्रायममिप्रायः सुखीकरः । यद्यपि अष्टाक्षरमन्त्र एव, 'कैवल्यं भगवन्तञ्च मन्त्रोऽयं साधयिष्यति' इत्युक्ततया मोक्षविद्याकरणभूतः अथापि जपपुरश्चरणादिसापेक्षमन्त्रमूलं फलं प्राप्तुमशक्तान् प्रति सकृदुच्चारणेन संसारमोचकोऽयं मन्त्रविशेषः अथात इत्यारभ्यत इति ध्येयम् । श्रीमद्वयोत्पत्तिः । द्वयस्य श्रीमत्वं विशदज्ञानविरहिणः पुरुषस्य समुदायज्ञानमात्रेणापि प्रपत्तौ करणतया स्थित्यर्हत्वम् । द्वयस्योत्पत्तिः अज्ञातस्य ज्ञापनम् । वाक्यो द्वितीय इत्यादिषु व्यत्ययश्छान्दसः । वाक्यद्वयात्मकमित्यर्थः । इदश्च स्थूलरीत्या । वाक्यत्रयरूपत्वस्यापि स्वीकारात् । उत्तरखण्डं वाक्यद्वयात्मकं ह्यभिमतं द्वयार्थविवरणे । एवं तर्हि अस्य द्वयमिति कथं नामेति चेत् - उपायोपेयोभयप्रतिपादकतया द्वयत्वम् । श्रीमान् नारायण उपायः प्रथमखण्डे उक्तः । तादृश एव स उपेय उक्तो द्वितीये। यस्त्र प्रपत्तिरूपस्य साध्योपायस्यानुष्ठाने स सिद्धोपायो भवेत् , यस्य व मोक्षस्य प्राप्तौ स उपेयो भवेत्-तदुभयमप्यत्र निरूप्यते तच्छेष- तया । अत एवोक्तम् , 'उपायोपेयरूपार्थद्वय प्रतिपादकत्वात् द्वयम् वरणसमर्पणयोः खण्डद्वये क्रमेण प्रतिपादनात् द्वमित्यपि केचित् ' इति श्रीमद्रहस्यत्रयसारे। द्वितीयपक्षश्चात्र निर्दिष्टः फलान्तरकामनयापि द्वयस्य प्रयोज्यत्वे तत्र द्वयत्वनिर्वाहायेति ध्येयम् । . पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/४३८ श्रीवीरराघवाचार्यविरचितपरिष्कारयुक्ता मन्त्रज्ञो मन्त्रभक्त्तश्च सदा मन्त्रार्थविच्छुचिः । गुरुभक्तिसमायुक्तः पुराणज्ञो विशेषतः। एवं लक्षणसम्पन्नो गुरुरित्यभिधीयते । आचिनोति च शास्त्रार्थान् आचारस्थापनादपि । स्वयमाचरते यस्तु तस्मादाचार्य उच्यते । गुशब्दस्त्वन्धकारः स्यात् रुशब्दस्तन्निरोधकः । अन्धकारनिरोधित्वात् गुरुरित्यभिधीयते । गुरुरेव परं ब्रह्म गुरुरेव परा गतिः । गुरुरेव परा विद्या गुरुरेव परं धनम् । गुरुरेव परः कामो गुरुरेव परायणम् । यस्मात् तदुपदेष्टाऽसौ तस्माद् गुरुतरो गुरुः । यः सकृदुच्चारितः संसारविमोचनो भवति । [यस्य सकृदुच्चारणेन संसारविमोचनं भवति । सप्तजन्मकृतं पापं तत्क्षणादेव नश्यति । ] [ यः सकृदुच्चारयति, तस्य संसार [वि ] मोचनं भवत्येव । ] ध्येयम् । सदामन्त्रार्थविदिति । द्वयमर्थानुसंधानेन सह सदैवं वक्ता" इति श्रीभाष्यकागद्यसूक्तेरिदं मूलं बोध्यम् । आचारेति । • आचारे स्थापयत्यपि ' इति, यस्तु इत्यत्र, 'यस्मात् इति च पाठ उदाहरणवशाद् ज्ञायते। यः सकुदुच्चारित इति । अत्र, 'यः सकृदुच्चारः संसारतारको भवति' इत्यानुपूर्वी तत्र तत्रोदाहृताऽस्ति ; अथाप्यर्थतो न भेद इति मन्तव्यम् । द्वयमन्त्रस्य सकृदुच्चारणं मोक्षसाधनं भवतीति मुमुक्षुर्द्वयं सकृदुच्चरेदित्युक्तं भवति । ननु प्रपत्तिमन्त्रान्तरापेक्षयाऽस्यायं विशेषो न लक्ष्यते । किमाचार्यसकाशात् यत् अध्ययनरूपं प्रथमोच्चारणम् , तावदेवेति तदुपरि अनुच्चारणं सकृतित्यभिमतम् , उत प्रपत्त्यनुष्ठानकाले सकृदुच्चारणम् । नाद्यः, अपसिद्धान्तात् । उच्चारणानूच्चारणरूपग्रहणाध्ययनानन्तरं धारणाध्ययनमपि कृत्वा प्रपत्त्यनुष्टानकाले पुनः प्रयोगस्य सर्वसंप्रतिपन्नत्वात् । नान्त्यः; सर्वस्यापि मन्त्रस्य मन्त्रार्थानुष्टानकाले सकृदेवोच्चारणस्य स्वतः सिद्धतया सकृत्पदवैयर्थ्यात् । न चैतन्मन्त्रार्थः कश्चित् पुन पुनरावर्तनीयस्वरूपकर्मविशेषात्मा ; व्रीह्यवघातबहिर्लवनादिवत् ; येन क्रियाभ्यासान्मन्त्राभ्यासे प्रसक्ते तद्वारणार्थं सकृत्पदमिति वर्णनं मन्येतापि । सकृत् कर्तव्यस्य प्रपदनस्यैवार्थतया तदर्थं सकृदेव मन्त्रोचारणसिद्धेरिति , 1 यस्मात् पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/४४० पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/४४१ पृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/४४२ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/४४३ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/४४४ मीडियाविकि:Proofreadpage pagenum templateपृष्ठम्:श्वेताश्वतराद्युपनिषत्पुरुषसूक्तभाष्यम्.pdf/४४५