सामग्री पर जाएँ

श्रुतप्रकाशिका/तृतीयः भागः

विकिस्रोतः तः
← द्वितीयः भागः श्रुतप्रकाशिका
तृतीयः भागः
[[लेखकः :|]]

श्रीः

द्वितीयाध्याये प्रथमपादः

।2.1.1.

 1. प्रथमाध्याये चतुर्षु पादेषु अस्पष्टजीवादिलिङ्गकानि वाक्यानि पूर्वपक्षिणा चतुर्धा पुरस्कृतानि। तत्प्रतिपक्षवाक्यानि सिद्धान्तिना। तत्र पूर्वपक्षयुक्तीनां पौलस्त्यपरकरन्यायेन प्रतिपादं क्षयः। प्रक्षीणानाञ्चापुनरुदयादुत्तरोत्तरपादोपात्तानामुपपत्तीनां वाक्यानां च निस्सहायत्वेन दौर्बल्यात् क्रमेण सङ्क्षयो जातः। सिद्धान्तयुक्तीनां पुनः सुग्रीवसैनिकवत् प्रतिपादं प्रतिहतप्रतिपक्षाणामक्षतत्वेनैवावस्थानात् उत्तरोत्तरप्रतिपाद्यानां श्रुतिस्मृतियुक्त्यादीनां ससहायत्वेनोत्तरोत्तरं प्राबल्यात् सिद्धान्तप्रक्रिया निष्कण्टकमेवाभिवर्तत इति सर्वतोमुखी विजयसिद्धिरिति पूर्वाध्यायेन साङ्ख्यादिपक्षे निरस्ते पुनः प्रतिवादिनो नष्टे द्यूते बल्बजं कुर्यादितिन्यायेन प्रक्रमोपमात्रपरतन्त्रा युक्तिभिर्विरोधं वक्तुमारभन्त इति द्वितीयाध्यायसंङगतिः। प्रथमाध्यायपरिसमाप्तौ साङ्ख्ययोगपक्षयोरनुक्रमेण निरतत्वात् साख्यवादी तावद्वेदान्तविरोधमाचष्टे , ततः पुनर्योगवादी, इत्यधिकरणसङ्गतिः एकपेटिकात्वञ्च। अत्र पूर्वोत्तराध्यायसंगतिं सदृष्टान्तमाह-- तत्तादृक् तत्तादृग्विधतर्कतन्त्रक्रमे निपुणानां महाबुद्धीनां सन्तोषसिद्धिः प्रथमाध्यायोक्तेन प्रकारेण यद्यपि लभ्या , तथापि मृदुधियां बालबुद्धीनां हैतुकै हेतुवादिभिरास्कन्दमाक्रमणमाशङ्कमानः कथितमेव ब्रह्मणः कारणत्वं स्थूणानिखनन्यायेन स्थिरयति सूत्रकारः। कार्यत्वञ्च यस्याकाशादेर्यादृक् तच्च तादृशमेव स्थितयतीति पुनरन्वयः। अयमर्थः ब्रहणः कारणत्वमाकाशादेः कार्यत्वञ्च सप्रकारं बालिशबुद्धीनां प्रतिभटवादिभिरनाक्रमणाय स्थूणानिखनन्यायेन सूत्रकारः स्थिरयतीति प्रथमाध्यायोक्तार्थस्थापनमेव द्वितीयाध्यायकृत्यमित्युक्तं भवति। तथा च न पौनरुक्त्यशङ्कावकाश इति।।

 2.पूर्वं प्रथमद्वितीययोरध्याययोस्संगतिरुक्ता अधुना पुनर्द्वितीयाध्याये पूर्वपादद्वन्द्वस्योत्तरपादद्वयस्य च परस्परसङ्गतिरभिधीयते। तच्छेषभूतञ्चार्थतत्त्वमन्यदपि तत्रैव प्रकाश्यते पादद्वन्दमित्यादिना। शब्दार्थस्तु --द्वितीयाध्याये प्रथमपादद्वन्द्वं परस्मिन्कारणभूते ब्रह्मणि वेदबाह्योक्तां बाधप्रतिरोधात्मिकां पीडां क्रमेण परिहरति। पादान्तरयुगं पुनर्वियत्पादः प्राणपादश्च कार्यद्वारेण समुत्थितं व विरोधमान्तरप्रक्षोभशान्त्यै परिहरति। तेन बाधप्रतिरोधाभ्यां सह परमात्मविज्ञानस्यानुत्पत्तिलक्षणमप्रामाण्यमपि परिहृतं भवति। आन्तरक्षोभो नाम वेदान्तवाक्यानामन्योन्यविरोधः। इत्थं पादद्वयस्य पूर्वस्योत्तरेण पाद्द्वयेन सङ्गतिरुक्ता। प्रकारान्तरेणाप्यर्थभेदं सङ्गतिञ्चाह--हेतुत्वेति। पूर्वेण पादद्वन्द्वेनेश्वरस्य कारणत्वायोगभङ्गः कृतः। द्वितीयेन तु पादद्वन्द्वेन तस्यैव हेतुत्वस्य सार्वत्रिकत्वायोगभङ्गः क्रियत इति। अयमर्थः--- न्यायवादिन एवं मन्यन्ते -- ईश्वरस्य हेतुत्मस्तु नाम, अथाप्याकाशादेर्नित्यत्वात् तत्प्रति तस्य हेतुत्वं नास्ति। अत ईश्वरस्य हेतुत्वं न सार्वत्रिकमिति। तदपि विधूयते वियदादिपादेनेति। फलतीति-- साक्षादर्थोऽयं न भवति फलितार्थ इत्यर्थः। आकाशादेः कार्यत्वोपपादने सति ईश्वरापेक्षा तस्य कार्यत्वं स्वयमेव फलितं भवतीति। ननु प्रकृतिपुरुषयोर्नित्यत्वं श्रूयते कथमीश्वरहेतुत्वस्य सार्वत्रिकत्वायोगक्षेप इत्याशङ्क्याह-- स चेति। यस्सर्वत्रिकत्वायोगक्षेपः स तु श्रुतिसिद्धनित्यं विहाय भवेत्। यत्र नित्यत्वश्रुतिस्तद्व्यतिरेकेणान्यत्र सर्वत्रेश्वरस्य कारणत्वमित्यर्थः। ईश्वरस्वातन्त्र्यं नित्यानित्यसाधारणं नियतपूर्वभावित्वलक्षणं कारणत्वमनित्यमात्रे व्यवितष्टत इति भावः।।

 3. पूर्वमध्यायसङ्गतिरुक्ता अधुना पुनः प्रथमलक्षणचतुर्थपादेन द्वितीयलक्षणप्रथमापादस्य सङ्रतिरभिधीयते -- तन्त्रेति। उपनिषदां तन्त्रच्छायानिदाने पूर्वस्मिन्पादे स्वयमन्यपरत्वे निषिद्धे

तन्त्रेभ्यस्तासामुपनिषदां दुर्बलत्वात् तदनुसरणं तन्त्रानुसरणमेव न्याय्यमिति पर उज्जिहीते। अयमर्थः-- सर्वव्याख्यानाधिकरणे "व्याख्याताः" इत्युपनिषदां व्याख्यानमुक्तम्। व्याख्यानञ्चोपबृंहणमेव। तच्चोपबृंहणं श्रुतेः समृत्या कत्र्व्यम्। मन्वादिस्मृतिस्तु कर्मप्रतिपादनपरत्वात् कर्मभागोपबृंहणम्।

तथाचानादेशिकत्वादुपनिषचत्तपस्विनी न्यायोपबृंहणे सांख्यस्मृतिमेवाश्रयते। तेन समाश्रयणीयसांख्यास्मृत्यपेक्षया दुर्बलत्वात् तदनुरोधेनेयमुनिषन्नेयेत्यधिकरणोत्थानेन सङ्गतिरप्यत्र परिस्फुरति। इत्थं पूर्वपक्षिणा वैयाकुलीमापादितां समाधत्ते पादान्तरेण सूत्रकार इत्याह-- इत्थमिति। तत्तदित्यादि -- तत्तत्सांख्यादिस्मृतिन्यायाभ्यां कलितमतिकमं हिंसनं तत्ततप्रतिक्षेपार्हैः प्रत्यस्त्रैर्वारयित्वा चालितं पूर्वपादोक्तमर्थं दृढीकरोति।।

 4.द्वितायाध्यायपादारम्भस्य नैरर्थक्यं परिहरति-- निर्णीतमित्यादिना।कर्मकाण्डे हि विरोधाधिकरणादौ

स्मृतिन्यायविरोधे श्रुतीनां निश्चलत्वं निर्णीतम्। वेदान्तोऽपि श्रुतिरेव। तत्सिद्धये पूर्वसिद्धार्थसिद्धये, पुनरियं चर्चेति द्वितीयाध्यायाद्यपादो विफल एव स्यात् । नेत्याह-- मैवमिति। तदेव विवृणोति-- गम्भीरेति। उपनिषदां गम्भीरत्वोपपदानात् तत्परिच्छेद्यस्यार्थस्य दुर्बोधत्वशङ्कायां

कपिलाद्याप्ततमवाक्यैस्तदुपस्काररूपतर्कैश्च तत्त्वार्थपिरज्ञानानुसरणं प्राप्तमिति पश्यतः कस्यचिन्मन्दमतेरत्र भङ्गः क्रियत इति न पौनरुक्त्यशङ्कावकाश इति।।

 5. समृतिविरोधपिरहारः कुत्र न्यायविरोधपरिहारश्च कुत्रेत्याशङ्क्य द्वाभ्यामधिकरणाभ्यां स्मृति

विरोधपरिहारो भवति, अष्टभिः पुनरधिकरणैर्न्यायविरोधपरिहार इति विभज्य दर्शयति-- द्वाभ्यामित्यादिना। उभाभ्यामपि परिहाराभ्यां फलितमर्थमाह-- तेनेति। उपादानत्वं निमित्तत्वञ्च भगवतः सुदृढमेव स्थापितं भवतीत्यर्थः। तद्वद्वयं चेति-- क्क्वचिदुपादानत्वं क्वचिच्पुनरुपादानत्वं निमित्तत्वञ्चोभयमपि प्रकाशयतीत्यर्थः। तत्तद्वादिपरिकल्पितानां परस्परविरुद्धानामर्थतत्त्वानामेकप्रतिक्षेपे

तदन्येषामर्थानां तुलाग्रनमनोन्नमनन्यायेन सद्भावासद्भावशङ्कावर्गे प्रवृत्ते परीक्षायां साम्येन निहितमतिसूतकारः पक्षपातं रुणद्धि साम्यमेव स्थापयतीत्युत्तरार्धस्य योजना।।

 6. अत्र संगतिः पूर्वमेवोक्ता। तदर्थविचारस्तु -- उक्तं ब्रह्मणो जगत्कारणत्वं चालयितुं शक्यते न वेति। किं वेदान्तवाक्यानि ब्रह्मकारणत्वमापादयति नेति। किमनवकाशसाङ्ख्यस्मृत्यनुसारे विरोधो वेदान्तवाक्यानां प्रधानपरत्वमापादयति नेति। किं साङ्ख्यस्मृ#्तया वेदोपबृंहणमुत मन्वादिस्मृत्येति। किं साङ्ख्यस्मृतिर्भ्रान्तिमूला न वेति। अत्रावश्यमेव वेदान्तानां कपिलस्मृत्यनुसारे कारणमनुक्रमेणाह -- स्मर्तेति। "ऋषिं प्रसूतं कपिलम्" इति श्वेताश्वतरश्रुत्यैवासौ कपिलऋषिर्विज्ञातार्थतत्त्वत्वेन श्रूयते। ऋषित्वं हि ज्ञानवृद्धत्वम्, अभेद्यऽयं हेतुरितु। अपरोऽरप्यस्ति रामायणादवयं कपिलो वासुदेवांश इति प्रख्यातः। नहि वासुदेवस्य भ्रान्तिस्सम्भवति। अपिचायं प्रणिधिनिपुणधीः योगाभ्यासातिशयनिपुणधीरिति श्रुतिपुराणादिषु सर्वत्रापि श्रूयते।अयमाशयः --मनुयाज्ञवल्क्यादयः केवलकर्मिणः, अयंतु ज्ञानैकनिष्ठः तेनैतद्वाक्येनैव वेदान्तोपबृंहणं क्रियत इति। एवमतिशययुक्तत्वादस्माकमप्रत्यक्षार्थे श्रुतिशिरसि तदुक्त्यैव निष्कर्षणं स्यादित्याह-- तस्मादिति। मैवमित्याह-- न स्यादिति।तत्र हेतुचतुष्टयमाह-- एकार्थेति। मन्वादिवाक्यानामेकार्थत्वेन परस्परविरोधाभावात् "यद्वै किञ्चन मनुरवदत्तद्भेषजम्" इति सांसारिकसकलरोगभेषजत्वेन श्रुतत्वात् कपिलवदस्थानक्रोधादिदोषानुपहतपरमशान्तप्रणीतत्वात् बहुश्रुतत्वाच्च तद्वाक्यानुसरणमेव न्याय्यम्। तेन तद्वाक्यैरेव तत्त्वज्ञानसिद्धेः कपिलवाक्यानुसरणमन्याय्यमित्यर्थः।।

 ।2.1.2.

 7. अत्राधिकाशङ्कोक्त्या भाष्य एव सङ्गतिस्सुव्यक्ता "योगस्मृतावपीश्वराभ्युपगमान्मोक्षसाधनतया वेदान्तविहितयोगस्य चाभिधानाद्वक्तुर्हिरण्यगर्भस्य सर्ववेदान्तप्रवर्तनाधिकृतत्वाच्च तत्स्मृत्या वेदान्तोपबृंहणं न्याय्यमिति" इति। तदर्थविचारस्तु-- ब्रह्मकारणत्ववादस्तथैवावतिष्ठते नेति। किं वेदान्तवाक्यानि ब्रह्मकारणत्वपराणि उतान्यपराणीति। किमीश्वराधिष्ठितं प्रधानं तत्कारणमुत ब्रह्मेति। किमनवकाशयोगस्मृत्या वेदोपबृंहणमुत पराशरादिस्मृत्येति। किं योगस्मृतिर्भ्रान्तिमूला नेति। किं तत्प्रणेतुर्हिरण्यगर्भस्यापि भ्रान्तिस्संभवति नेति।

अत्र सर्वत्रापि फलफलिभावस्स्वयमेवोन्नेयः।तदर्थविचारपरम्पराप्राप्तानामुत्तोत्तरेषामर्थानां विपर्यये पूर्वपूर्व

विपर्ययप्रदर्शनरूपत्वाद् द्वयोरपि पक्षयोः फलफलिभावस्य। तेन पूर्वपक्षे सिद्धान्ते चफलफलिभावस्स्वयमेवोन्नेय इति न विशेषतः प्रदर्शयामः। विषयसंशयोत्थानकारणपूर्वपक्षसिद्धान्तन्यायनिर्णयतत्तत्फलानां वक्तुंप्राप्तानामपि भाष्यदीपयोरेव सुव्यक्तत्वाद्विशेषतो न वक्तव्यमिति संगतितदर्थविचारावेव सर्वतो विस्तृणीमहि। अत्र पूर्वपक्षसिद्धन्तन्यायौ विभज्य दर्शयति-- वेदानिति। पूर्वस्मिन्काले भगवतो वेदानलभत विधातेति श्रूयते "यो ब्रह्मणां विदधाति पूर्वं यो वै वेदांश्च प्रहिणोति तस्मै " इति। नायमेको हेतुः -- सर्वेष्वपि विद्यास्थानेषु प्रवर्तकत्वेन नियुक्त इति द्वितीयः। एतस्य च सर्वेष्वपि लोकेषु वागीशत्वप्रसिद्धिः पुनस्तृतीयः ।तस्मात् -- हेतुत्रयात्। हिरण्यगर्भोक्तिव्याघाताद्वेदान्तस्य चलनमेव भवति। उक्तमिमं पूर्वपक्षं प्रतिक्षिपति -- मैवमिति। तत्र हेतुमाह-- तस्यापीति। हिरण्यगर्भस्यापि मधुकैटभनिमित्तवेदापहारप्रमुख विपद्दर्शनात् क्षेत्रिभावात् त्रिगुणात्मकप्रकृकिशरीरत्वाद् भ्रान्त्यादिस्संभविष्यतीत्यगतिकविषये तद्वचनस्य वेदव्रोध नास्तीति कथंचिदपि परिहर्तुमसक्यत्वात् कपिलवाक्यवदप्रमाणमेवेति निर्वहामः।वेदविरोधस्य निर्वोढुमसक्यत्वे तद्वाक्यमप्रमाणमित्येव

प्रतिपद्यामह

भावः।।

।2.1.3.

 8.अत्र संगतिर्भाष्यकारैरेवोक्त "पुनरपि स्मृतिविरोधवादि तर्कमवलम्बमानः प्रत्यवतिष्ठेते" इत।

इममेवार्थं श्रीविष्णुचित्तार्याः प्राहुः "कपिलहिरण्यगर्भाद्युपदेशं परित्यज्य तदुक्तैस्तर्कैर्वेदार्थमन्यथाकर्तुं प्रत्यवतिष्ठते" इति। तदर्थविचारस्तु--- उक्तं ब्रह्मणो जगत्कारणत्वं संभवति नेति। किं चेतनाद्ब्रह्मणोऽचेतनजगदुत्पत्तिसंभवति नेति। किं सजातीयात्कारणात् सजातीयं कार्यमुत्पद्यते उत विजातीयम्। किं कार्यकारणयोस्सालक्षण्यानुमानमनैकान्तिकं न वेति। तत्र कार्यकारणयोस्सालक्षण्ये नियामकत्वेनोक्तं साङ्क्यावचनविषयमर्थं उपक्षिपति --विश्वमिति। इत्थं किलाहुस्साङ्ख्याः -- सुखःदुखमोहात्मकत्वात् त्रैगुण्यात्मकं विश्वं त्रिगुणादेवोदेतुं भवितुमर्हति। नासमात् त्रैगुण्यरहितत्वेन असमात् परमात्मन उदेतुं भवितुं नार्हतीति। पूर्वपक्षमुपन्यस्य प्रतिक्षिपति -- इत्ययुक्तमिति। अत्र विकल्पयति ---सर्वाकारेण साम्यं कार्यकारणयोर्भवतोच्यते किं वा केनाप्याकारेण। तत्रापि किं

कार्यकारणयोर्भाववनियामकाकारेण किं वा येनकेनाप्याकारेणेति विकल्पविभागः। तत्र प्रथमविकल्पं दूषयति---सर्वेति। कार्यकारणयोस्सर्वाकारेण साम्यं न भवति तयोः कार्यत्वेन कारणत्वेन च विभक्ताकारेण द्दष्टत्वात्। येन केनाप्याकारेणेति तृतीयं पक्षं प्रागेव प्रतिक्षिपति---इष्टमिति। "पर्वते परमाणौ च पदार्थत्वं व्यवस्थितम्" इति चाहुः। येनकेनाप्याकारेण साम्यं प्रसाधनीयमेव न भवति। तस्मात् कार्यकारणभावनियामकाकारेण साम्यमिति द्वितीयः पक्षोऽवशिष्यते। स च नेत्याह---भग्नेति। हेतुव्यवस्थोचितगुणसमता कार्यकारणभावव्यवस्थापकगोमयत्वादिगुणसाम्यं कार्यकारणभूतयोर्वृश्चिकगोमययोर्नास्त्येव। गोमये गोमयत्वसत्त्वाद्वृश्चिके तदभावाच्चेत्यर्थः।गुणसमता भग्नेत्यन्वयः। तेन सूक्ष्मचिदचिच्छरीरो भगवान् स्थूलचिदचिद्विशिष्टरूपेणावतिष्ठत इति सुगममेतत्। तस्मात् सर्वस्यापि चोद्यस्योपमर्द एव। सूक्ष्मस्य तस्यैव द्रव्यस्य स्थूलरूपेणावस्थानमात्रस्यैव कार्यकारणभावरूपत्वेनास्माभिरभिधानात्। नह्यस्माभिरीश्वर एव स्वरूपेण प्रकृतिपुरुषात्मना परिणमत इत्युच्यत इति।।

 9. अत्र पाश्वस्थः कश्चिन्मृदुप्रज्ञो मन्यते "तत्तेज ऐक्षत" "ता आप ऐक्षन्त" इति कार्ये वस्तुनि चैतन्योपलम्भाच्चैतन्यं कार्ये द्दश्यते कारणे पुनर्वस्तुनि "तदैक्षत बहु स्याम्" इति चैतन्योपलम्भः सिद्ध एव तेन कार्यकारणयोः सालक्षण्यमिति। तदिदमाह---ईक्षेति। अयमर्थः---सति कारणे बहुस्यामिति परिपठिता ताद्दगीक्षा तेजसोऽपाञ्च "तत्तेज ऐक्षत" "ता आप ऐक्षन्त" इति द्दष्टा। तेन कार्यभूतस्य जगतः कारणभूतात्मा सह सालक्षण्यं चैतन्ययोगेन ,स्यादिति मृदुप्रज्ञपार्श्वस्थस्य चोद्ये सति तत्र सम्यगुत्तरमिदं यक्तं तेजःप्रभृतिमूर्तेः परस्य पुरुषस्येक्षणमिदमितीमं भावमपलप्य पूर्वपक्षी भावान्तरेण

परिजहार । "तत्तेज ऐक्षत" "ता आप ऐक्षन्त" इत्यादिकमभिमानिव्यपदेश इति। अयं पुनर्व्यपदेशस्तेजःप्रभृतितत्तत्तत्त्वाभिमानिदेवताविशेषव्यवहारणमिति सामान्येन प्राह। नपुनः परमात्मव्यपदेशो वा तत्तद्देवतामात्रपरो वेति विभज्य प्राह। तेन पूर्वपक्षिव्यवहारत्वान्नास्माकं दोष

इति।।

।2.1.4.

10. एवमनुपपन्नकेवलतर्काभासमूलत्वात् अप्रतिष्ठित्वाद् वेदान्तविरुद्धत्वाच्चापरिहार्यदोषं

साङ्ख्यपक्षं प्रतिक्षिप्य तत्तुल्यन्यायेन कणभक्षाक्षापादादिपक्षाणामप्युक्तदोषेण त्याज्यत्वमितिदिशतीति

सङ्गतिः। पूर्वमपि "अत एव प्राणः" "एतेन सर्वेव्याख्याता व्याख्याताः" " एतेन योग प्रत्युक्तः" इत्यातिदेशिकसङ्गतिरुक्ता अत्रापि सैवोच्यते। तदर्थविचारस्तु -- उक्तं ब्रह्मणो जगत्कारणत्वं संभवति

नेति। किं वेदान्तवाक्यानि ब्रह्मणो जगत्कारणत्वपराणीति। उतान्यपराणीति। किं कणभक्षाक्षापादादि

तर्कविरोधा वेदान्तवाक्यानां अन्यपरत्वमापादयन्ति नेति। किं बहुत्वादिसम्मतपरमाणुकारणवाद निरसनेऽपि तर्काप्रतिष्ठानहेतुः प्रभवति नेति। अत्र पूर्वपक्षोत्थानप्रकारमनूद्य तत्प्रतिक्षेपप्रक्रियामप्याचष्टे-- संवादादिति। प्रकृतिकारणवादस्साङ्ख्ये योगे च केवलमभिधीयते। परमाणुकारणवादः पुनः कणभक्षाक्षापादक्षपणकभिक्षुकादिबहुपक्षपरिगृहीतत्वात् सर्वाथाऽऽदरणीय

इति पूर्वपक्षिणोऽभिप्रायः। विश्वं तद्धेतुकं स्यादिति द्वयनुकादिक्रमेण परमाणुहेतुकमेव विश्वं स्यादिति

मृदुमतिभिरल्पबुद्धिभिश्चश्वावराहक्रमस्यानुवाद इति। श्वानो हि वराहेषु परस्परविरुद्धा अपि तदानीं

परस्परविरोधं परित्यज्य निपतन्ति। एवं परवादिनोऽपि परस्परविरोधं परित्यज्य वेदान्तबाधानाय प्रवर्तन्त

इति श्वावराहन्यायः। तत्प्रतिक्षेपप्रकारमाह-- अन्योन्येति। अन्योन्यव्याहतार्थबहुकुहनायुक्तिदोषा

-पनोनोदनाय प्रतिमततिभिरस्तोमकुक्षिम्भरिवेदान्तसूर्योऽस्माकं भातीत्यन्वयः इति। लोके हि सार्वत्रिकोऽप्यन्धकारस्सूर्योदयमात्रेण सद्यस्समुन्मूल्यते, एवं वेदान्तसिद्धान्तप्रसङ्गमात्रतः परसिद्धान्तास्स्वयमेव प्रक्षीयन्त इति।।

।2.1.5.

11. पूर्वपक्षाणां परस्परविरोधादिबाहुल्यादनुपपत्तिः प्रदर्शिता। एवं तर्हि सूक्ष्मचिदचिच्छरीरकपरमात्मनः स्थूलचिदचिच्छरीरकपरमात्मरूपविश्वसृष्टिरिति भवत्पक्षेऽपि बहुविरोधेन

वस्त्वनुपपत्तिरित्यादि पूर्वनिरस्तानामेव वादिनामाशङ्क्या पूर्वपक्षोत्थानमिति सङ्गतिः। तदर्थविचारस्तु जीवशरीरकस्य ब्रह्मणस्स्वशरीरभूतजीवान्निरतिशयानन्दस्वभावतया यो विभाग उक्तस्स किं संभवति नेति। शरीरित्वे ब्रह्मणस्स्वशरीरभूतजीवसुखदुःखभाक्त्वं प्रसज्ते न वेति। किं दुःखीदिभाक्त्वं शरीर-

प्रयुक्तमुतान्यप्रयपक्तमिति। किं "न ह वै सशरिरस्य सतः प्रियाप्रियोरपहतिरस्ति" इति श्रुतिर्दुःखोपभोगस्य

शरीरप्रयुक्तामवगमयति नेति। किमत्र शरीशब्दशरीरमात्रवचन उत पुण्यापुण्यशरीरपर इति। अत्र पूर्व-

पक्षवादि मन्यते-यस्यैको दहोऽस्ति स तु विविधानन्तदुःखभाग्भवति, युष्माकं परमात्मनो विश्वं देहश्चेत् स परम पुरुषस्स्वशरीरभूतविश्वनिमित्तकं दुःखं कथमतिपतेदिति। तदिदमाह--एक इति। इत्थं जीवेशसीमां शरीरसम्ब्धमात्रेणापलपितुनाः पूर्वपक्षवादी क्रोशभाजां ब्रह्मरुद्रादिप्रवाहपराणां श्रुतीनां सम्राड्भृत्यादिनीत्या राजभृत्यन्यायेन साम्यं वैषम्यं च दृष्ट्वा शमं लभतां प्रशमं भजतानित्यर्थः। राजानोऽपि स्वतन्त्रा एव भुञ्जते राजभृत्यास्तु तत्सेवया तादृग्विधं भोगमुपभुञ्जते। तद्वत्स्वाभाविकमेव सर्वशरीरत्वदिकं भगवतः, भगवत्प्रसादादेव सब्धाधिकाराश्चतुर्मुखादयस्स्वकर्मानुरूपं भोगमुपञ्जते। नैतावता भगवत्साम्यसिद्धिः, वैषम्यस्य स्पष्टमेव दृष्टत्वात्। अतः कर्मैव सांसारिकभोगनिमित्तं नपुनः शरीरित्वम्।।

।2.1.6.

 12. अत्र भगवता भाष्यकारेणैव साक्षीत्संगतिरुक्ता "असदिति चेन्न प्रतिषेधमात्रत्वात्" इत्यादिषु कारणभूताद्ब्रह्मणः कार्यभूतस्य जगतोऽनन्यत्वमुपपादितम्। इदानीं तदेवानन्यत्वमाक्षिप्य समाधीयते"

इति। अथवा पूर्वं नविलक्षणत्वाधिकरणे कार्यकारणयोस्सालक्षण्यं वदतस्साङ्ख्यस्य तयोर्वैलक्षण्योपपादनेन प्रतिक्षेपः कृतः। अधुना पुनस्तयोर्वैलक्ष्यवत् स्वरूपभोऽपि स्यादिति वदतो वैशेषिकादेः कार्यकारणयोरनन्यत्वोपपादनेन निराकरणं क्रियत इति संङगतिः। तेन द्रव्यावस्थयोर्द्वयोरपि

नित्यत्ववादिनस्साङ्ख्यस्य पूर्वं निरासः, अधुना पुनद्वयोरपि तयोरनित्यत्ववादिनो वैशेषिकस्य निरास इति विभागः। तदर्थविचारस्तु -- उक्तं ब्रह्मणो जगत्कारणत्वं संभवति नेति। किं ब्रह्मकार्यं जगद् ब्रह्मानन्यदुतान्यदिति।किमवस्थान्तरापन्नं कारणमेव कार्यमुत कारणादन्यत्कार्यमिति। किंबुद्धिशब्दान्तरादयोऽवस्थान्तरनिबन्धना उत स्वरूपान्यत्वनिबन्धना इति। किं "वाचारम्भणं विकारो नामधेयम्" इत्यादीनि वाक्यानि बुद्धिशब्दान्तरादीनामवस्थान्तरनिबन्धनतामवगमयन्ति नेति।

अत्रासत्कार्यवादिपक्षं तावदुपन्यस्यति-- कार्यमिति। कार्यं कारणतोऽन्यद् भवितुमर्हति विरुद्धधर्मा

ध्यस्तत्वात् यद् यदपेक्षया विरुद्धधर्माध्यस्तं तत् ततोऽन्यदेव यथा घटश्शकचादित्यसत्कार्यवादिनामु

पादानोपादेययोर्भेदसाधकमनुमानम्। अत्रानुग्राहकतर्कमाह-- व्यापार इति। इतरथा-- उपादानोपादेययोर्भेदाभावे। कारकाणां व्यापारो निरर्थकस्स्यात्। नहि स्वार्थमेव कारकव्यापार इति वक्तुं युज्यते व्याघातादिति। इमं पक्षमनूद्य प्रतिक्षेप्तुमुपक्रमते --इत्यर्धवैनाशिकोक्ताविति। वैनाशिका बौद्धा द्रव्यविनाशवादित्वात्। अर्धवैनाशिकास्तु वैशेषिकास्सावयवद्रव्येष्ववयविनो विनाशं वदन्ति न परमाणुपरममहतोः। तेनार्धवैनाशिका इत्युच्यन्ते।तत्प्रतिक्षेपप्रकारं दर्शयति-- द्रव्यैक्य इति। कारणकार्यरूपयोर्द्रव्ययोरैक्ये सत्यपि विरुद्धधर्माध्यासादिकं सकलमप्यवस्थाभेदेन तालीपलाशताटङ्कन्यायाद् युज्यते। ननु मया द्रव्यभेदः उक्तः, त्वया पुनरवस्थाभेदः, अत्र को विशेष इत्याशङ्क्योत्तरमाह--

तदभिमतदशाभेदत इति। अयमर्थः -- कारणद्रव्यभेदवादिना कारणगतावस्थाभेदोऽप्यङ्गीक्रियते तथा द्रव्यभेदोऽपि, तथाचोभयविधाङ्गीकारे गौरवम्। ततो वरमवस्थाभेदमात्राङ्गीकारेण लाघवपक्षानुसरणम्, तेनैवावस्थाभेदेन कृत्स्नस्यापि विरुद्धधर्मादेदोषस्य भेदकत्वेन भवतोपन्यस्तस्योपपन्नत्वादिति। अवस्थाभेदानङ्गीकारे द्रव्यभेदोऽपि भवतो न सिध्येदिति हृदयम्।असच्छØतिश्चेति--"असदेवेदमग्र आसीत्" इति कारणावस्थायां विश्वस्यासत्त्वमुक्तम्, कार्यावस्थायाः कारणावस्थायामसत्त्वात्। अथाप्यस्मत्पक्षं परित्यज्य त्वत्परिग्रहे किं नियामकमित्याशङ्क्य नियामकं हेतुत्रयमाह-- अध्यक्षादित्यादिना। प्रत्यक्षं तावदेकं नहि तन्तुव्यतिरेकेण पटो नाम किञ्चिदुपलभ्यते अपितु तन्तव एव पटत्वावस्थामापन्नाः पट इति नामान्तरेण व्यपदिश्यन्ते। हेत्वन्तरमाह-- लाघवादिति। पटद्रव्यस्य तन्त्ववस्थाभेदस्य चाङ्गीकारे गौरवम्, अवस्थामात्राङ्गीकारे लाघवम्। गौरवपक्षं परित्यज्य लाघवपक्षानुसरणमेव न्याय्यम्। श्रुतिकथितेति। तृतीयो हेतुरुच्यते। कार्यकारणभूतयोर्जगद्ब्रह्मणोस्तादात्म्यं "सदेव सोम्येदमग्र आसीत्" इत्युच्यते। नहि

श्रुतहानमश्रुतकल्पनं वा न्यायविदोऽनुमन्यन्ते।।

 13. अत्र कश्चिच्चोदयति -- सूक्ष्मचेतनाचेतनवैशिष्ट्येनावस्थान्तरं भजेदिति कार्यकारणयोरनन्यत्वं भवन्तो निर्वहन्ति एवञ्च सति कारणावस्थायामद्वितीयश्रुतिर्व्याहन्येत ब्रह्मविशेषणयोश्चेतनाचेतनयोः कारणावस्थायामपि विद्यमानत्वादिति।एतदनूद्य प्रतिबन्द्या निर्वोढुमुपक्रमते- मायेति। अयमत्र भावः -- ये तावन्मायोपहितं ब्रह्मजगदुपादानमिति वदन्ति येच उपाधिव्यतिकरितम्, ये च स्वशक्तिव्यतिकरितम् , तेषामपि पक्षे मायादीनां ब्रह्मविशेषाणानां कारणावस्थानां विद्यमानत्वादद्वितीयश्रुतिव्यापकोपस्तुल्यमेव। मायादीनामप्राधान्यादद्वितीयश्रुतिव्याघातं यदि परहरन्ति तर्हि वयमपि चेतनाचेतनयोरप्राधान्यादद्वितीयश्रुतिव्याघातं परिहरामः। एवञ्च सति सूक्ष्मचिदचिद्विशिष्टं कारणं स्थूलचिदचिद्विशिष्टं कार्यमित्यस्मिन् पक्षे न कश्चिदपि दोषः। शब्दान्वयस्तु--येषां मायोपाधइस्वशक्तिव्यतिकरितपरब्रह्ममूलः प्रपञ्चस्तेऽप्यत्राद्वितीयश्रुतिं तत्तद्विशिष्टे विशेषणाप्राधान्यादवितथयन्ति तथैवास्माकमप्यन्तरात्मप्रधाने वाक्ये प्रकृतिपुरुषयोस्स्थूलसूक्ष्माकारेण विशेषणतया ऽन्वय इति कारणभूतब्रह्मापेक्षया कार्यभूतस्य

जगतोऽनन्यत्वोपपत्तिरिति।।

 14. एवं स्वसिद्धान्तेन सर्वश्रुत्यनुगुणं जगदुत्पत्तिप्रकारमुक्त्वा तत्तद्वादिपरिकल्पितान् पक्षाननूद्य तेषामाम्नायविरुद्धत्वादसत्पक्षत्वमाह-- विश्वारम्भ इति। विवर्तं रज्ज्वादौ सर्पभूदलनाम्बुधारादिवत् मिथ्यापरिकल्पतम्, शकलपरिणतिं चिदचिदीश्वराकारेण त्र्यंशे ब्रह्मण्यचिदंशस्य शकलस्य परमार्थपरिणतम्, शक्तिशेषस्य सूतिं चिदचिदीश्वरशक्तित्रयात्मके परस्मिन्ब्रह्मणि तत्तच्छक्तिभेदस्य सृष्टिम्, पूर्वं विद्यमानस्य कूर्मावयवस्याभिव्यक्तिवत् कारणे विद्यमानस्य कार्यस्याभिव्यक्तिम्, मुकुलावस्थआयामनुल्लसितस्य पुष्पस्य कालेनोल्लासवद्विश्वस्योल्लासम्, भस्त्रिकान्तर्गतद्रव्यविसर्जनवद्विसृष्टिम्, विकृतिं सन्मात्रस्यैव ब्रह्मणः प्रपञ्चाकारेण परिणतिम्, अनियतां तत्त्वपङ्क्तौ च सृष्टिं कदाचिदग्नेरापः, कदाचिद्द्भ्योऽग्निरिति नियममन्तरेण जगत्सृष्टिं श्रुतौ तेषुतेषु वाक्यैकदेशेषु स्वरसोऽयमर्थ इति मुधा कल्पयन्तो बालप्रायाः सर्वश्रुत्यैकरस्यप्रणयिभिरधपीचक्रिरे निरस्ताः इत्यर्थः। सूक्ष्मचिदचिद्विशिष्टाद्ब्रह्मणः स्थूलचिदचिद्विशिष्टं ब्रह्मैवोत्पद्यत इतीदमेव तत्त्वम्। एतद्विरुद्धास्सर्वे सिद्धान्ता निरसनीया इत्यर्थः।।

। 2.1.6.

 15. अत्र सङ्गतिश्श्रीविष्णुचित्तार्यैर्व्यक्तमुक्ता "असदिति चेदित्यत्र प्रस्तुतमप्यनन्यत्वं तस्याधिकरणान्तरत्वात्तत्र न साधितम्,आरम्भणाधइकरणस्य तत्प्रयोज्यत्वात् प्रतिपादनभेदाच्च। एवमनन्यत्वे समर्थितेऽनभिमतमापतितमित्याह-- इतरेति" इति। तदर्थविचारस्तु -- उक्तं ब्रह्मणो जगत्कारणत्वं संभवति न वेति। किं ब्रह्मणो जगत्सृष्टृत्वे हिताकरणादिदोषः प्रसज्यते न वेति। किं ब्रह्मणस्तत्त्वमसीति सामानाधिकरण्यानवगततादात्म्यं स्वरूपैक्यलक्षणमुतात्मशरीरभावलक्षणमिति। किमात्मशरीरभावलक्षणतादात्म्य ए "अस्मान्मायी " "पृथगात्मानम्" इत्यादिभेदश्रुतिसामञ्जस्यमुतैक्यलक्षणेऽपीति। अत्र पूर्वपक्षमुक्त्वा तत्प्रतिक्षेपमाह-- उक्त इति। पूर्वाधिकरणे कार्यकारणयोरनन्यत्वमुक्तम्। अस्मिन्पक्षए चेतनस्यापि कार्यत्वात् तस्यापीश्वरानन्यत्वं वाच्यम्। स तु चेतनस्संसारदुःखं संगतिरप्यत्राभिव्यज्यते। शब्दान्वयस्तु -- अनन्यत्वपक्षे भवद्भिरित्थमुक्ते सति चेतनोऽपि ब्रह्मपरिणतिः स्यात् ततस्तस्माद्धएतोस्तत्त्वमस्याद्यवगतं तज्जीवैक्यमहतं स्यादेव। तथा ऐक्यमस्तु नाम। तथापि विरोधो दृश्यते। जीवो दुःखसिन्धुरेव। अस्तु दुःखसिन्धुर्जीवस्ततः किं नश्चिन्नमित्याशङ्क्याह-- अभ्रान्त इति। किमीश्वरो भ्रान्त उताभ्रान्त ? भ्रान्तश्चेश्वर एव न स्यात्। अभ्रान्तश्चेत्स

पुनर्जीवस्वात्मनोरैक्यं जानाति न वा? न जानाति चेत्सर्वज्ञो न स्यात्। जानाति चेत् स्वात्मनो जीवैक्यं कथमिव जीवे दुःखं जनयेत्। क्रीडया दुःखं जनयतीति चेत् तच्च न। न खलु क्रीडया स्वशिरच्छएदमनुन्मत्तः कुरुत इति पूर्वपक्षमाशङ्क्य प्रतिक्षिपति -- मैवमिति। तदेव विवृणोति -- तात्थ्येनेति। अयमर्थः -- नहि वयं जीवब्रह्मणोस्स्वरूपैक्येनानन्यत्वं ब्रूमः, अपितु "अवस्थितेरिति काशकृत्स्नः" इति जीवान्तर्यामित्वेन भगवतोऽवस्थानादेव। तच्चान्तर्यामित्वेनावस्थानमध्यात्मशास्त्रेषु शरीरात्मभावप्रतीत्युत्पादकश्रुतुसिद्धाच्छरीरात्मभावादेवेत्यर्थः।।

। 2.1.7.

 16. "परस्य ब्रह्मणस्स्र्वज्ञस्य सत्यसङ्कल्पस्य स्थूलसूक्ष्मावस्थसर्वचेतनाचेतनवस्तुशरीरतया सर्वप्रकारेण सर्वात्मत्वं सकलेतरविलक्षणत्वञ्चाविरुद्धमिति स्थापितम्। इदानीं सत्यसङ्कल्पस्य परस्य ब्रह्मणः सङ्कल्पमात्रेण विचित्रजगत्सृष्टियोगो न विरुद्ध इति स्थाप्यते" इति भाष्यकारैरेव सङ्गतिरुक्ता। तदर्थविचारस्तु --- किं ब्रह्मणो जगत्कारणत्वं संभवति नेति। किं कार्यजननसमर्थस्य कारणस्य जनकत्वं नियमेन सहकार्यन्तरापेक्षमुत निरपेक्षमेवेति। पूर्वत्र हिकाकरणादिदोषप्रसक्तिः परिहृता, अत्र पुनः पूर्वपक्षिणाभिहितं तादृशं दोषान्तरमपि परिहरति--शक्तामिति। अयमर्थः -- कर्ता स भवतूपादानं वा द्वयोरपि स्वरूपशक्तौ विद्यमानायामप्यपेक्षितोकरण सन्निधान एव कार्यकरत्वं दृष्टं तस्मात् "असदेवेदमग्र आसीत्" इत्युक्ते सर्वसंहारकाले निमित्तोपादानरूपकारणद्वयात्मा परमपुरुषः किमुपकरणयेत् किं वा

सहकारीकुर्यादिति। उक्तं पूर्वपक्षं प्रतिक्षिपति --असदिति। अत्र हेतुमाह-- शक्तिभेदादिति। कारणानि हि लोके नियतानि। तेषां शक्तयोऽपि नियताः। शक्तिश्च स्वरूपशक्तिः सहकारिशक्तिरिति द्विप्रकारा। तथा च घटोत्पत्तावन्याश्शक्तयः पटोत्पत्तावन्वयाश्शक्तय इति दृष्टमेतन्नापलनीयम्। तथाचेश्वरस्यापि स्वरूपप्रकृतिपुरुषकालात्मिकाः शक्तयः कारणावस्थायामपि सन्ति। अतो न दोष इत्यर्थः। अत्र तत्तदुचितसहकारिशक्त्युपादाने बहून्दृष्टान्तमाह-- क्षीरेत्यादिना। क्षीरमातञ्जनेन दधि करोति। आतञ्जनं तु शीघ्रं दधिभावार्थं रसविशेषार्थं च। अयस्कान्तः सन्निधिमात्रेणायोद्रव्यमाकर्षति। लूता लालासहिता तन्तुं तनोति। देवा ऋषयश्च स्वाभाविकप्रभावसहिता विचित्राणि तत्तत्कार्याणि कुर्वन्ति। एवमन्यान्यप्यदाहरणानि द्रष्टव्यानि। तान्दृष्टान्तान् वीक्ष्य भवता सन्तोष्टव्यम्। अयथायथोकिं्त परित्यज्य सुखेनावस्थातव्यमित्यर्थः। सर्वलोकप्रसिद्धं परवादिभिरप्यनतिलङ्घनीयं दृष्टान्तमाह-- सङ्कल्पादिति। जीवो हि कुलालादिस्सङ्कल्पमात्रेण

शरीरं नुदति स्वशरीराधिष्ठितदण्डादिना चक्रादिकम्, यत्र यदपेक्षितं तत्र तत्कार्यं कर्तुमित्यर्थः। एवमीश्वरोऽपीत्याह-- विश्वरूप इति। विश्वशरीरत्वादीश्वरोऽपि सङ्कल्पमात्रेण सर्वं प्रणयतीत्यर्थः।।

। 2.1. 8.

18. अस्तु वा कालरूपबाह्यसहकारिसहितं जगत्कारणं ब्रह्म तथापि स्वयमपि सर्वचिदचिच्छक्तियुक्तं निरवयवं परमात्मस्वरूपं कथमिव "बहु स्याम्" इति सङ्कल्प्यानेककार्यतयावतिष्ठत इत्याशङ्क्या सङ्गतिः। तदर्थविचारस्तु -- प्रागुक्तमेव जगत्कारणत्वं सम्भवति नेति। किं ब्रह्मणो जगत्कारणत्वे निरवयवत्वश्रुतिर्बाध्यते न वेति। पूर्वं सहकार्यभावेन कारणत्वसामान्यचोद्यं परिहृत्येदानीमुपादानत्वरूपकारणत्वविशेषे चोद्यविशेषमाचक्षाणस्य परिहारः क्रियत इतीममर्थमाह-- कृत्स्नमिति। अयमत्र विकल्पः -- कारणभूतं ब्रह्म कृत्स्नमप्येककार्यात्मना परिणमत्युतैकदेशेन। यदि कृत्स्नं तर्हि ब्रह्मण एककार्यात्मना परिणतस्यावशेषाभावात् कार्यान्तरात्मना परिणाम एव न स्यात्। यद्येकदेशेन परिणामः निष्कलत्वश्रुतीनां निरवययत्वश्रुतीनां नित्यमेव व्याकोपः स्याजिति।इदं तु दूषणं न केवलं ब्रह्मस्वरूपकारणत्वे, अपितु चेतनाचेतनविशिष्टकारणत्वेऽपि तुल्यमित्याह--इदमिति। तस्मिन्--ब्रह्मणीत्यर्थः।एवं दूषणमुक्त्वा पूर्वपक्षे तत्फलमाह-- ब्रह्मेति। एवं ब्रह्मण उपादानत्वं न घटत इत्यन्वयः। इत्थमाशङ्क्यां पिरहरिष्यन् पूर्वपक्षं निराकरोति -- नेति। मायाविशिष्टं ब्रह्म कारणमिति मायावादिनः, उपाधिविशिष्टमिति भास्करीयाः , शक्तिविशिष्टमिति यादवप्रकाशीयाः, तेन तेष्वपि पक्षेषु दूषणं समानमित्याह-- स्वपक्षेष्विति। एवं प्रतिबन्दीमुक्त्वा तेषामभिमतः प्रतिबन्धीपरिहारोऽपि तुल्य इत्याह -- तन्मानादिति। अयं किल तेषां प्रतिबन्दीपरिहारः -- मायोपाधइशक्तिविशिष्टब्रह्मप्रतिपादकप्रमाणबलात्तादृशं ब्रह्मास्माभिः स्वीक्रियत इति। एवं प्रमाणाभासबलात् त्वत्पक्षलस्वीकारे साक्षात्प्रमाणैः श्रुतिशतैः प्रतिपन्नमस्मात्पक्षपरिगृहीतं चेतनाचेतनविशिष्टं ब्रह्म सर्वलोकानुकूलं स्वीकुरुष्वेति पक्षानन्तराणि प्रत्यक्षप्रमाणविरुद्धत्वात् स्वीकर्तुमयोग्यानि, अस्मत्पक्षस्तु लोकवेदाविरुद्धत्वात् स्वीकर्तुं योग्य इति भावः।।

19. एवं न्यायवादिनोऽपि शरीरात्मभावप्रतिक्षेपकाः परिहर्तव्याः, आकाशावयविपरिमाणुसम्बन्धादीनां तेषामपि पक्षे सम्बन्धविषये कृत्स्नैकदेशविकल्पानुपपत्तेरपि भावात्।स्वपक्षोक्तं दूषणमेकदेशेन परिहृत्य विस्तरेण परिहरिष्यन् माध्यामिकोक्तकृत्स्नैकदेशविकल्पप्रक्रियैं दावदनुवदति--संयोगेति।परमाणुद्वयादिसंयोगाद् द्व्यणुकादिसृष्टिरिति वैशिषिकादीनां प्रक्रिया।तत्र च जगत्कर्तेश्वरः स्वयं विभुरेव परमाणुभिस्संयुज्य तानधितिष्टतीति तानधितिष्टतीति च ते प्राहुः।तत्र माध्यमिकः प्रत्यमतिष्टते--परमाणुद्वयं कार्त्स्न्येन वान्योन्यं स्युज्यते, उतैकदेशेन।कात्स्र्न्येनत्--परमाण्वोरन्योन्यं स्वरूपे निमज्जनादधिकपरिमाणद्वयणुकादिकार्यं नारभ्येत।एकदेशेन चेत् सांशत्वप्रसङ्गः।एवमणुः परमाणुर्विभुश्चेश्वरः कात्स्र्न्येन संयुज्यते चेत्

तर्हि तयोस्तुल्यपरिमाणत्वप्रसङ्गः।तधाचाणुः परमाणुरीश्वद्विभुः स्यात्।विभरीश्वरः परमाणुवदणुरेव स्यात् एकदेशेन संयोगे द्वयोरपीश्वरपरमाण्वोस्सावयवत्वप्रसङ्गदेन निरवयवद्रव्यद्भाव एव लोलुप्येत।तथा च निरवयवभावात् सावयवकथनमपि साहसमेव स्यात्।निरवयवरूपपरमाण्वभावे तदवयवाश्रितत्वेन सतैं द्व्यणुकादीनामपि त्यक्तव्यत्वादिति। इत्थं माध्यमिकेन स्वपक्षदुषणायोक्तर्थं कणभक्षादिपक्षनिष्टो यदि वेदान्तिनं प्रति तदा स्वयमपि माध्यमिक निमज्जेत्।अयमत्र शब्जान्वयः--संयोगाख्यं कार्यं विभुतदिरयोः स्यात् ईश्वरपरमाण्वोर्वा स्यात्, अणूनां मिथो वा परमाणूनामन्योन्यं च स्यात् तत्रापि कात्स्र्न्येन वा स्यादंशेन वा स्यादिति विकल्प्रकाराः। तद्विहतमेवेत्यस्मान्वेदान्तवादिनः प्रति वदन् परपक्षवादी स्वयं माध्यमिकवच्छून्यवादे निमज्जेत्। अस्तु परमाणुकारणवादिनो वैशेषिकादेरिदं दूषणम्, तेन साङ्ख्यस्य किं दूषणमित्याशङ्क्याह-- साङ्ख्योऽपीति। इत्थं किल साङ्ख्यानां प्रक्रिया-- प्रकतिर्विश्वं सृजति। सा च विभ्वी। सा पुनस्सत्त्वरजस्तमसां सङ्घातात्मिकेति। तथा च कार्यं कुर्वती स्वात्मभूतैस्सत्त्वरजस्तमोभिः परस्परं संयुज्य करोति वा किमैकैकश्येन। यदि संयुज्य तदा कात्स्र्न्येन वा सत्तवरजस्तमासं संयोग उतैकदेशेन। यदि कात्स्र्न्येन तर्ह्येकमेव कार्यं प्रति सर्वेषां सत्त्वरजस्तमसां विनियुक्तत्वात् कार्यान्तरारम्भं प्रत्यवशेषो न स्यात्। यद्येकदेशेन सम्बन्धः-- तदा तेषां सत्त्वरजस्तमसां सांशत्वप्रसङ्गः। तथा च विभुत्वकल्पनाक्याघातः। यद्यैकैकश्येन कारणम्-- तदा कार्यस्य त्रिगुणात्मकत्वं न स्यात् किञ्चित्सत्त्वेन सृज्यत इतरद्रजसा तमसा चान्यदिति एवमादिदूषणकलोपोपहता साङ्ख्योक्तप्रक्रियेति। कथं न्यूनसृष्टिस्ततः स्यादिति-- अस्यायमर्थः। विभ्वीं प्रकृतिमङ्गीकुर्वतः साङ्ख्यस्य कथं न्यूनसृष्टिः स्यात्। उक्तप्रकारेण दुष्टत्वादिति। एवं साङ्ख्यादिपक्षप्रतिक्षेपप्रक्रियया मायोपाधिशक्त्युपहितब्रह्मपक्षेष्वपि दूषणमूह्यम्। अस्तु तुल्यत्वमस्मत्पक्षाणां त्वत्पक्षस्य च, अथापि त्वत्पक्षस्य परिग्रहे को विशेष इत्याशङ्क्याह-- निगमनिगदितेति। अयमत्र विशेषः-- " क्षरं प्रधानममृताक्षरं हरः क्षरात्मानावीशते देव एकः " इत्यस्मत्पक्षस्य श्रुतिशतनिगति तत्वात्तद्दूषणप्रलोपो धर्मिग्राहकप्रमाणबाधितः, अस्मत्पक्षस्तु श्रुत्यानुकूल्यादवतिष्ठत एवेति। तदिदमाह-- अक्षता पद्धतिर्नइति।।

। 2.1. 9.

 20. अत्र सङ्गतिविशेषप्रत्यायकं भाष्यं " यद्यपूश्वरः प्राक्सृष्टेरेक एव सन् सकलेतरविलक्षणत्वेन सर्वार्थशक्तियुक्तः स्वयमेव विचित्रं जगत्स्रष्टुं शक्नोति तथापीश्वरकारणत्वं न संभवति प्रयोजनत्वाद्विचित्रसृष्टेः, ईश्वरस्य च प्रयोजनाभावात् "इति। तदर्थविचारस्तु -- किमुक्तं जगत्कराणत्वं ब्रह्मणः समभवति नेति। किमवाप्तसमस्तकामस्यापि लीलया जगत्कारणत्वं सम्भवति नेति। किमवाप्तसमस्तकामस्यापि लीला प्रयोजनं नेति। अत्र विकल्प्य दूषयति --- आत्मार्थंमित्यादिना। किमीश्वरस्य विश्वस्रष्टृता आत्मार्थमुत परार्थम्। आत्मार्थं तावन्न संभवति अवाप्तसमस्तकामत्वात्। तदिदमाह --सततावाप्तकामस्येति। परार्थत्वपक्षे कृपया विश्वसृष्टिरिति वक्तव्यम्, तदपि न वक्तं शक्यत इत्याह-- कारुण्यादिति।यदि कारुण्याद् विश्वं सृजति तर्हि सुखरूपमेव विश्वं सृजेन्न पुनर्दुखरूपम्। ननु दुःखरूपमपि सृजति तदपि कारुण्यादेव यथा दुःखरूपां चिकित्सां कुर्वन् चिकित्सको रक्षक इत्यभिधीयते एवं दुःखरूपां विश्वसृष्टिं कुर्वन्नीश्वरोऽपि चिकित्सकद्रक्षक एव स्यादित्याशङ्क्य परिहरति -- न चेति।अयमत्र भावः---चिकित्सकस्त्वल्पशक्तिकत्वात् दुःखरूपां चिकित्सकनयाद्दुःखसृष्टिरिति। तत् तस्मात्कारणात् स्वात्मतृप्तः सर्वज्ञः ईश्वरो जगत्सृष्टिहेतुर्न भवतीत्यन्धानामेव चोद्यम्।तदेवोपपादयति---लीलेति। "लोकवत्तु लालाकैवल्यम्" इति स्पष्टमेव सूत्रकारैरेव चोद्यपरिहार उक्तः। यथा सार्वभौमो राजा पूर्वमेव परिपूर्णोऽपि द्यूतक्रीडां करोति। अत्र "पश्यन्तीषु श्रुतिषु" इतियादिकमाचार्यपद्यमेव पाठ्यम्। ननु पूर्वमविद्यमानस्य सन्चोषविशेषस्य प्रापाप्तमर्थं द्यूतक्रीडा तेन कथमीश्वरस्यावाप्तसमस्तकामत्वमित्याशङ्क्याह---अभिमतेति।यत् यदेष्टं, तदा तस्य

सिद्धिरवाप्तसमस्तकामता न पुनरागामिनां पुरुषार्थानां प्रागेव सिद्धत्वम्, तथा चेश्वरस्यापि बहुस्यामित्यादिसह्कल्पाद् यस्मिन्काले यदिष्यते जगत्सृष्ट्यादिकं मोक्षप्रदानादिकं तस्मिन्काले तस्यसिद्धिरेवावाप्तसमस्तकामत्वम्, अतोऽवाप्तसमस्तकामत्वं लीलायोगश्च विरुद्धमिति भ्रान्तिप्रलपितमेतत्।।

 21.अत्र कश्चिच्चोदयति---विश्वं दुःखैकतानं विषममपि सृजत ईश्वरस्यासमञ्जसवृतिः स्यादिति। तदिदमाह-विश्वमिति। अत्र विषयतवमेकस्य सुखित्वमपरस्य दुःखित्वमित्यादिकम्। अयमत्र शब्दान्वयः--विश्वं दुःखैकतानं विषयपि सदा निर्मिमाणस्येश्वरस्य लीला असमञ्जक्रमतः सञ्जायेत असमञजो नाम कश्चिदयथाकर्मकारी सुप्रसिद्धः पुराणेषु, तस्य वृत्तान्तक्रमात् संजायेत। तत ईशवरस्य निर्दयत्वादिदोषो भवेते । इममर्थं प्रतिक्षिपति---मैवमिति। तमेव प्रतिक्षेपप्रकारं विवृणोति- बीजीङ्कुरेति । अयमर्थः---अनादिरयं कर्माविद्यादिचक्रप्रवाहः प्रतिपुरुषं प्रवर्तते। स च विचित्रः। तस्य च प्रवाहस्य तेषुतेषु कालेषु विपाको भवति। विपाकश्च फलप्रदानाभिमुख्यम्। तच्च बहुप्रकारम्। इमञ्चार्थं सर्वेपि सैद्धान्तिका न प्रतिक्षिपति हि। अन्यथा सर्वेषामपि वादिनां सिद्धान्तप्रक्रियया तत्तत्कर्मचारित्वनियमायोगप्रसङ्गात्। तेनेश्वरः प्राचीनकर्मानुरूपं सर्वं सृजतीति सामान्यमेतदीश्वरकर्तृत्वम्। अथापि तत्तत्कर्मानुरूपं वैषम्यमपि न हीयतइति। करुणासाम्ययोरप्रहाणादिति--अयमर्थः। ईशअवरेण विश्वकार्यकरणस्य च तत्र च प्राचीनकर्मानुरूपवैषम्यस्य चापरित्यागादिति। ईश्वरो ह्यनादिस्वसङ्कल्पसिद्धे पुण्यपापादिनियमं तत्तत्काले तद्विपाकं च नान्यथयति। अस्मिन्नर्थे किं प्रमाणमिति चेत् श्रुतिस्मृत्यादिरेव। अन्यथा पितृहन्तुः स्वर्गः स्यात् धर्मशीलस्तु नारकी स्यादिति। कथं तर्हि पापशीलानां चैद्यादीनामपवर्गप्राप्तिरिति दत्तोत्तरमेतत् प्राचीनकर्मक्रमादिति। अत्र लोकसिद्धन्यायानुसारेण

"क्रीडातःसृजतो विश्वं विहन्येत कृतार्थता।

सुखैकतानं चनयेज्जगत् करुणया सृजन्।।"

इत्यनुमानबलम्ब्येश्वरो न सृजतीति कौमारिलचोदेयमपि दत्तोत्तरम्।।

 22. अद्दष्टमर्थं कल्पयतां वैशेषिकाणां द्दष्टानुसारेण कल्पनस्य न्याय्यत्वात् माध्यमिकाद्युक्तद्दष्टानुसाराभावलक्षणदोषोद्धाटनरूपकृत्स्नैकदेशविकल्पाद्युपहतिः स्यात्, अस्माकं पुनरपूर्वार्थप्रतिपादकागमावलम्बेनार्थतत्त्वमुपपादयतां द्दष्टानुसारनैयत्याभावात् सर्वमेनार्थतत्त्वं समञ्जसमेवोपपादयितुं शक्यत इति सर्वसामान्यान्यायमाह---द्दष्टेति। अयमत्र शब्दार्थः---द्दष्टान्यायेन द्दष्टप्रकारेण विश्वप्रजनकः चित् ईश्वरः, स पुनरीश्वरोऽनुमानेन कल्प्यते।विश्वप्रजनकोऽचित्परमाणुः, स पुनस्त्र्यणुकपरमाण्वनुमानेन कल्प्यते। तथाचोभयत्राप्यनुमानादेव परिक्लृप्तिः। तस्यां यत्कार्य तदल्पज्ञकर्तृकमिति तथा तया वैयाकुली स्यात्।यद्यल्पज्ञकर्तृकत्वं कार्यत्वबलात्पक्षेऽ वर्तते तदानीमिश्वरासिद्धिः, यदि तु सर्वज्ञकर्तृत्वं तदा विशेषविरोध इति वैयाकुली भवेत्।एवं संयोगस्यापि सावयवत्वप्रसङ्ग इति च प्रसङ्गो भाव्यः।एवमानुमानिकजत्कारणवादिपक्षे दोषमुक्त्वा सिवपक्षे दोषामुक्त्वा स्वपक्षे दोषाभावमाह--अत्यन्तेति।अत्यन्तादृष्टं चिदचिच्छरीरकेश्वरकारणत्वमर्थं भणितुं प्रवृत्तात् शास्त्रात् सर्वकर्तुशरीश्वरस्य सिद्धौ बाध प्रतिरोधायोग्यतत्त्वज्ञानपरतन्त्रा सर्वधर्मोपपत्तिरस्त्येव सर्वेषामपि निमित्तत्वोपादानत्वसर्वज्ञत्वनिरवयवत्वादिधर्माणामुपपत्तिरस्त्येव।अत आगमिकेश्वरबाधनं नरशिरः पवित्रत्वाद्यनुमानवदनादरणीयमेवेति न बाध इति।

 23.उक्तानां दशानामधिकरणानां पूर्वपक्षोत्थाननप्रक्रियां विशेषतो विभज्य दर्शयन् सामान्यतस्तन्निराकरणमपि दर्शयति--संख्यास्मृत्येति।साङ्ख्यस्मृतिविरोधात् स्मृत्यधिकरणे, चतुर्मखस्मृतिविरोधद्योगाधिकरणे,कार्यकारणयो र्वैरुप्यान्नविलक्षणत्वाधिकरणे,शिष्टापरिग्रहाधिकरणे पुनरस्मिन् कारणे ब्रह्मण्येकार्थानेकतन्त्रन्यायविहतत्वात्, भोक्त्रापत्यधिकरणे देहस्य भोगाविनाभावात्, आरम्भणाधिकरणे कार्योपादानयोर्भेदकथनात्,इतरव्यपदेशाधिकरणे स्वात्महितकरणविरोधात्,

उपसंहारदर्शनाधिकरणे सहकार्यभावात्, कृत्स्नप्रसक्त्यधिकरणे कृत्स्नैकदेशविकल्पबाधात्, नप्रयोजनवत्त्वाधिकरणे पुनरीश्वरव्यापारनैरर्थक्यादप्युत्थितं विप्रतिपद्यमानं पुर्वपक्षवादिनं प्रत्यविध्यत् निराकरोदित्यर्थः।।



श्रीः

51. एवं काण्डद्वयवाक्यविरोधमुत्सर्गापवादन्यायेन परिहृत्य पूर्वपक्षिणोत्थापितं कल्पसूत्रादि वाक्यविरोधमिति तैनैव न्यायेन परिहरति--त्रेधेति। इदमत्र विरोधाभासोपपादनं "कर्मचोदना ब्राह्मणानि" इत्युपक्रम्य " ब्राह्मणशेषोऽर्थवादो निन्दा प्रशंसा परकृतिः पुराकल्पश्च" इति चतुर्णामप्यर्थवादानां ब्राह्मणशेषत्माह भगवानापस्तम्बः।एवमन्यदपि द्रष्टव्यम्। तथा च कथमर्थवादानां विधिशेषत्वमन्तरेण ब्रह्मणि प्रामाण्यमुच्यते? अत्रोत्तरमाह-- दत्तोत्तरमिति। अयमर्थः -- अर्थवादानां विधिशेषत्ववचनं सामान्यम्। अत्र पुनर्ब्रह्मविषयार्थवादानां स्वातन्त्रेण प्रामाण्यकथनं तस्यैवापवादः। अतस्तेनैवोत्सर्गापवादन्यायेन विरोधप्रशमनात् स्मृतिविरोधकथनमनुपालभ्य एव। तमेवोत्सर्गापवादन्यायमजानानस्य शिष्यस्य विशेषतः प्रकटयति--सामान्येति। इममेवार्थं तद्वाक्यस्थेनैव दृष्टान्तेनोपपादयति तत इति। तस्मिन्नेव ह्यापस्तम्बवाक्ये मन्त्रविध्योः परस्परमन्यत्वं ह्युपरि कथ्यते " ततो ऽन्ये मन्त्राः" इति। "ततः" विध्यर्थवादाभ्यां "अन्ये मन्त्राः" इति। एतत्तु सामान्यमेव मन्त्राणामपि विधायकत्वस्वीकारात्।मन्त्रो हि विधत्त इति ह्याहुस्तान्त्रिकाः। तेन मन्त्राणां विध्यन्यत्ववचनम् उत्सर्गः, विधायकत्ववचनमपवाद इति भवद्भिः परिगृह्यते।तद्वदत्रापि ब्राह्मणशेषत्ववचनमुत्सर्गः स्वातन्त्र्येण

प्रतिपदकत्ववचनमपवाद इति परिगृह्य परितुष्यतु भवान्।।

52. बहुषु प्रामाण्यहेतुषु विद्यामानेषु दूषणमुपनिषद्वाक्यानां विरीश्वरमीमांसकानां साहसमेव तद्व्यहारनिबन्धनमिति प्रतिपादयन् सर्वनिगममार्गापलापप्रतिबन्दीमारचयति-- आम्नातैरिति।वेदे "कारीर्या वृष्टिकामो यजेत " इति दृष्टफवाक्यानुसारेण " स्वर्गकामो यजेत" इत्यदृष्टफलवाक्यानां प्रामाण्यं परिकल्प्यते। अविगुणसफलैरिति कर्मकर्तृसाधनवैगुण्यादेव क्वचित्कारीर्यादिषु फलासिद्धिरित्यर्थः। शाकुनच्योतिषाद्यैरिति-- यथाहि अविगुणसफलैर्वेदोक्तैः कारीर्यादिभिः फलसिद्धिः तथैवाविगुणसफलैः कुनज्योतिषाद्यैर्वेदोक्तैरपि फलसिद्धिर्वर्ण्यत एव। तेन वेदे प्रामाण्यं दृष्टफलेषु क्वचित्प्रतीयते। तथा शिष्टानामदृष्टार्थप्रवृत्त्या ऽपि वेदप्रामाण्यं सर्वत्र निश्चीयत इत्याह-- पारत्रिक्येति। अतिनिपुणेति-- महानुभावानां परलोकहेतुभूतया प्रवृत्त्यापि वेदप्रामाण्यं निश्चीयत इत्यर्थः। अनेन महाजनपरिग्रहोऽभिधीयते।

आगमाश्वाससिद्धौ-- एवं बहुभिर्हेतुभिर्वेदप्रामाण्ये निश्चिते सति। अप्रामाण्यकारणाभावमाह-- शब्द इति। शब्दे तस्माच्च बोधे सतीत्यनुत्पत्तिलक्षणाप्रामाणयनिरासः। परविषये--ईश्वरविषये। दोषबाधव्यपेत इति कारणदोषबाधकप्रत्ययौ निरस्येते। अनादिनिधनाविच्छिन्नसंप्रदायत्वात् कारणदोषाभावाच्च अलौकिकार्थविषयत्वाद् बाधकप्रत्ययाभावाच्च प्रामाण्ये सत असति चाप्रामाण्यकारणे पुनरसौ वेदः परस्मिन् ब्रह्मणि मानमेव। एवं च कारणमन्तरेण वेदान्तवाक्यानामप्रामाण्यकथने तेनैव न्यायेन कर्मभागेऽप्यप्रामाण्यं कथनीयमिति वेदमार्गापलाप एव स्यादित्यर्थः।।

 53.एवं चतुर्णामधिकरणानामर्थान् विभागेनाभिधाय सामान्यार्थानुवादपूर्वकमत्रत्ययोर्जन्माद्यधिकरणसमन्वयाधिकरणयोरुत्तरत्तरवक्ष्यमाणाभ्यां कारणत्वाधिकरणोभयलिङ्धिकरणाभ्यां पौनरुक्त्यमाशङ्क्योत्तररत्र तत्तदधिकरणार्थप्रसाधनम्, अत्र पुनर्वक्ष्यमाणार्थोपजीवनेन तत्तदर्थाभिधानमिति न पौनरुक्त्यमित्याह-- शास्त्रेत्यादिना। विशेषद्वयमेवम्-- ब्रह्मादिशब्दानां श्रीनिवासपर्यवसानं द्वितीयाधिकरणोक्तम्। वेदान्तवेद्यस्य ब्रह्मणो निरतिशयानन्दरूपत्वं चतुर्थाधिकरणोक्तम्। तत्र पूर्वं वक्ष्यमाणं कारणत्वाधिकरणमुपजीवति। उत्तरमुभयलिङ्गाधिकरणमिति सुशोभनमेतत्।।

 54. अत्र शारीरकशास्त्रारम्भहेतुभूतचतुस्सूत्र्यात्मकप्रथमपेटिकार्थं सामान्यतो विशेषतश्च दर्शयित्वा तदनन्तरं शास्त्रारम्भरूपद्वितीयपेटिकार्थाभिधानेन तयोःस संगतिमप्याह-- आत्मन्येवमिति। अत्र खलु चतुरधुकरण्यामात्मा ज्ञातव्य इत्यर्थैक्यम्, अकृत इतिमत इत्यादिकर्मचतुष्टयमधिकरणार्थविभागः; ब्रह्मविशेषप्रतिपादकत्वात् सर्वेषामधिकरणानाम्। अथ द्वितीयपेटिकापूर्वपक्षानुवादमुखेन संगतिरपि दर्शयन् पेटिकाप्रवृत्तिप्रकारमपि विशदं दर्शयति-- ईदृक्त्वमिति। पूर्वपोटिकाप्रोक्तमर्थजातं यथार्हं प्रकृतिपुरुषयोरेव स्यादिति परकथनं न तावनुमानाद्ययोग्यौ दुःखास्पृष्टौ चेत्युत्तराभ्यां द्वाभ्यामधिकरणाभ्यां क्रमेण

दोधवीतीत्यर्थः। अथवा ईदृक्त्वमित्यारभ्य इतिशब्दपर्यन्तं पूर्वपक्षवाक्यमेव। प्रकृतिपुरुषयोरेव जगत्कारणत्वादिकं प्रमाणासिद्धं तयोरनुमानाद्ययोग्यत्वं दुःखास्पृष्टत्वं च नास्तीति पूर्वाधिकरणाक्षेपे उत्तरं योग्याभिरुक्तिभिर्दोधवीतीति। अथ --समनन्तरपेटिकया पादशेषेण वा। पूर्वं हि शास्त्रयोन्यधिकरण समन्वयाधिकरणाभ्यां वेदान्तवेद्यस्यार्थस्यानुमानाद्ययोग्यत्वं दुःखासंस्पृष्टत्वं चोक्तम्, उभयमपि प्रकृतिपुरुषयोरन्यतरस्य वेदान्तवेद्यत्वाङ्गीकारे न संभवतीति

पूर्वोक्तावान्तरपेटिकासंगतिरप्यत्रोच्यते। अकृत इति-- प्रथमाधिकरणे "नास्त्यकृतः कृतेन" इति विषयवाक्योक्तमकृतत्वं प्रधानार्थ इति दर्शयति। एवं द्वितीयाधिकरणादिष्वपि विश्वहेतुत्वादिकं प्रधानार्थं इत्यनुक्रमेण मन्तव्यम्। तत्र हि वेदान्तवाक्यानां ब्रह्मण्ययोदव्यवच्छेदपरे प्रथमपादे प्रकृत्याद्यन्ययोगव्यवच्छेदकथनमयोगव्यवच्छेदशेषत्वेन नपुनः प्राधान्येनेति समाधानात् ईक्षत्यधिकरणादीनामसंगतिरनाशङ्कनीया। अयं किल पेटिकाविभागः -- प्रथमपादे शास्त्रारम्भार्था चतुरधिकरणी तावदेका। तत्र द्वयोरवान्तरपेटिकात्वम्। पुंनरीक्षत्याधिकरण आनन्दमयाधिकरणयो -रेकपेटिकात्वमुच्यते। अतः परं पञ्चानामप्यधिकरणानां प्रकृतिपुरुषविशेषत्वात्एकपेटिकात्वं प्रतिपद्यते। अथवा ईक्षत्यधिकरणादीनि त्रीण्येका पेटिका सदात्मपुरुषरूपसामान्यश्रुत्या समुत्थितस्य पूर्वपक्षिण ईक्षत्यादि विशेषलिङ्गेन प्रतिक्षेपस्य तुल्यत्वात्। श्रुतिलिङ्गयोर्हि सामान्यश्रुत्यपेक्षया विशेषलिङ्गं प्रबलमिति तान्त्रिकाः। ततः परमाकाशप्राणज्योतिरादिविशेषश्रुत्या समुत्थितस्य पूर्वपक्षिणो न्यायानुकूलयौगिकश्रुत्यर्थाङ्गीकारेणाकाशप्राणाधिकरणाभ्यां तावन्निराकरणं क्रियते। आकाशप्राणशब्दयोस्तु यौगिकार्थावेवाङ्गीक्रियेते। नतु रूढिर्योगमपहरति। क्लृप्तो योगः कल्प्यांरूढिं बाधत इतिन्यायेन बाध्यते। तेनाकाशप्राणाधिकरणयोः सिद्धमवान्तरपेटिकात्वम्। ज्योतिरधिकरणेन्द्रप्राणाधिकरणयोस्तु रूढिभङ्गं विहाय तत्तद्रूढार्थविशिष्टपरमात्मपरत्वमुच्यत इति तयोरपि पेटिकान्तरत्वं सिद्धम्। अत्र चतुःसूत्र्यां सम्यगर्थावबोधनाय प्रमेयसंग्रहपरिश्रमशालिभिर्भवितव्यम्। अवलोकनीया च नियतमाचार्यकृता शतदूषणी।।

55. पूर्वं परमात्मनो वेदान्तवेद्यत्वमुक्तम्। इदानीं प्रकृत्यादीनां तदेव वेदान्तवेद्यत्वं न संभवतीत्युच्यते।तत्रापि सांख्यादिशास्त्रोक्तप्रकृतिपुरुषयोः प्रकृतेर्विश्वाकारेण परिणतायाः सर्वलोकप्रसिद्धत्वात् तदपेक्षया पुरुषस्य सूक्ष्यत्वात् सैव प्रथमं निराक्रियत इति संगतिः। अथवा पूर्वाधिकरणे वेदान्तवेद्यस्य वस्तुनः पुरुषार्थरूपत्वमुक्तम्, तन्न घटते अपुरुषार्थरूपायाः प्रकृतेरेव कारणत्वादिति। एवं वा सर्वेषामपि वेदान्तवाक्यानां प्रकृतिपुरुषोत्तीर्णब्रह्मपरत्वमुक्तं पूर्वाधिकरणे, सर्ववेदान्तसारभूता सद्विद्या तावत् प्रकृतिमेवाचष्टे।किमन्यैर्वाक्याभासैरिति।एवं संभावितं संगत्यन्तरमपि वाच्यम्। विषयस्तु परमेव ब्रह्म, पुर्वं शास्त्रारम्भ इति ततो विभागः। संशयः पुनः किं प्रकृतिविलक्षणं ब्रह्म सद्विद्यावेद्यम्, उत प्रकृतिरिति। संशयोत्थानकारणं तु सदितिसामान्यश्रुतिः। सर्वभाववाचकस्य सच्छब्दस्य प्रकृतिपुरुषेश्वरसाधारणत्वात्।

तदर्थविचारस्तु-- सच्छब्दः किं परमात्मपरः, उत प्रकृतिपरः। प्रकृतिपरत्वे "तदैक्षत" इत्यक्तमीक्षणं न घटते,

उत घटत इति। तदर्थं पुनर्विचार्यते-इदञ्चेक्षणं मुख्यमुत गौणमिति। पुनश्च विचार्यते-अत्र गौणेक्षणसाहचर्यं नास्ति उतास्त्येवेति। तत्रापि विचार्यते- "तत्तेज ऐक्षत" इत्यादिकं तेजः प्रभृतीक्षणं मुख्य्मुतामुख्य्मिति। अतोऽपि

विचार्यते--किं मुख्यत्वानुरूपा हेतवो ऽनुरोद्धव्याः, उतामुख्यत्वानुरूपा हेत्वोऽपीत्यादि। फलफलिभास्तु अमुख्यत्वानुरुपाणां बहूनामपि युक्तीनामत्र विद्यमानत्वात् "तत्तेज ऐक्षत" इत्यत्रेक्षेणस्य गौणत्वात् गौणेक्षा -साहचार्यस्य चात्र विद्यमानत्वेन सदीक्षणस्यापि गौणत्वात् अत्रोक्तमीक्षणं प्रकृतिपरत्वेऽपि संघटत इति सांख्याद्युक्तं प्रधानमेवात्र सच्छब्दः प्रतिपादयतीति पूर्वपक्षे। सिद्धान्ते फलफलीभावस्तु वैपरीत्येन। उक्तमर्थमनुक्रमेणाचष्टे--गौणेक्षासाहचर्यादिति। बहुभवनप्रेक्षणं नैव मुख्यमिति--इत्थं किल पूर्वपक्षी मन्यते ईक्षणगुणयोगात् प्रकृतिकारणत्वं निराक्रियते ब्रह्मवादिभिः, तच्चेक्षणं गौणम्, कूलं पिपतिषति, वृष्टिप्रीतक्षत्राः शालय इत्यादिवत् चेतनधर्मस्याचेतनेऽपि योजयितुं शक्यत्वात् , अत्र गौणत्वे निदानं "तत्तेज ऐक्षत" इत्यादिगौणेक्षणमाह-- चर्यमेव। किं च मृत्तत्कार्यदृष्टान्तादेवेदानां परिणामादित्यादिसांख्योक्तं प्रधानानुमानमेव प्रतिभातीत्याह-- दृष्टान्ताद्यैरिति। नच श्रुतिप्रतिभावनामात्रमेव, युक्तियुक्तमपीदमित्याह--तादृशादिति। अचेतनरूपकार्यस्याचेतनादेव जन्मयुक्तम्। ननु सविकारे प्रधाने कथं सच्छब्दः स्यादित्याशङ्क्याह--सदिति।

महदादीनां विकाराणां क्वाचित्कत्वेन सच्छब्दवाच्यत्वं मा भूत्, अविकृतिरूपायाः- प्रकृतेर्नित्यसिद्धत्वेन सच्छब्दवाच्यत्वं भवेदिति पूर्वपक्षे राद्धान्तमाह-- अयुक्तमिति। श्रुत्या-चेतनासाधारणात्मशब्दादिश्रुत्या। प्रकृत्यादीनां निरोधात्। न केवलं श्रुत्या, अपितु त्वदभिमत प्रकृतिकारणत्व तिरस्कारकेक्षणादिलिङ्गवाक्यप्रकरणैरप्ययमेवार्थ इति निश्चीयत इत्याह-- त्वदभिमतेति।।

56.अत्र सांख्योक्तानुमानिकप्रक्रियाप्रत्यभिज्ञानमाशङ्क्य निराकरोति--ज्ञात इति।अत्रैवं किल पूर्वपक्षी मन्यते

एकविज्ञानेन सर्वविज्ञानप्रतिज्ञा तावत् दृश्यते "येनाश्रुतं श्रुतम्" इत्यादिना।न केवलं प्रतिज्ञामात्रं, दृष्टानोऽप्यस्तीत्याह--मृत्तदिति।आदिशव्दात् श्रुत्युक्तो नखनिकृन्तनादिर्गृह्यते।एवमनुमानप्रधानभुतयोः प्रतिज्ञादृष्टान्तयोरुपपादनेनेदंवाक्यंसांख्योक्तानुमानामुवादकमेवस्यादित्याह-त्येनेति।निराकरोति--वृथेति।तत्र

हेतुमाह--हेत्वनुक्तेरिति।अनुमानावयवेष्वत्यन्तप्रधानभूतहेत्वनुक्तेः। सन्ति सारूप्यादयो हेतवः सांख्यानामिति चेत् तन्न; तेषामुत्तरत्र सांख्याधिकरणे निराकरणादित्याह-- सारूप्यादेरिति। ननु तत्रचात्र च निराकरणे पौनरुक्त्यमित्याशङ्क्याह-- अत्रेति।उत्तरत्र प्रधानकारणत्वनिश्चायकहेतवो निश्शेषमुन्मूलयिष्यते। अत्र प्रधानकारणत्वानुमानसंभावनामात्रं निराक्रियत इति न पौनरुक्त्यावकाशः।।

57. एवं प्रतिपक्षप्रक्रियां निरस्य स्वपक्षानुकूलान् विषयवाक्यार्थान् हेतून् संगृह्णाति-- आदेशेति। "उत तमादेशमप्राक्ष्यः" इत्युपक्रमे तावदादेशशब्देन सच्छब्दवाच्यं ब्रह्म निर्दिश्यते। आदेशशब्दो ऽप्यादेष्टारमेवाह। आदेष्टृत्वं पुनर्नियन्तृत्वमेव। नच तत् प्रधानपक्षे संभवति तस्याचेतनत्वात्। आत्मशब्दोऽप्यत्र श्रूयते "स आत्मा"

सतु चेतनस्यैवासाधरणः। तत्र सुषुप्तिप्रसङ्गे "स्वमपीतो भवति" इति सुषुप्तिस्थानं परमात्मा स्वशब्देन निर्दिश्यते। अन्तर्यामित्वात् परमात्मैव स्वशब्देन निर्देशार्हः। न पुनः प्रधानम्। तस्य सुषुप्तं प्रत्यनन्तर्यामित्वात्।

अनितरशरणैः--अनन्यथआसिद्धैरित्यर्थः। एते हि शब्दाः परमात्मविषयत्वे मुख्याः ,प्रधानविषयत्वे पुनर्जघन्यवृत्तय-- इत्यर्थः। हेत्वन्तरमप्याह--त्वमिति।तच्छब्दवाच्येन सह त्वंशब्दस्य जीवस्यैक्यमत्र व्यपदिश्यते। यदि तच्छब्दः प्रधानपरः, तदानीमतत्वोपदेश एवायं स्यात्; चेतनाचेतनयोरैक्योपदेशस्य देहात्मोपदेशवत् भ्रान्तिहेतुत्वात्। अत्र साधकान्तरमाह--जीवेनेति। स्वेन -- स्वात्मकेनेत्यर्थः। "अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणि " इत्युत्तमपुरुषसिद्धाहङ्कारपूर्वकमहमर्थव्यतिरिक्ताचिद्गणस्य प्रवेशात्,अत्र जीवशरीरकः परमात्मा जीवद्वारा जीवव्यतिरिक्तमचेतनजातं प्रविशतीत्यर्थः। तेन प्रवेष्टव्यस्याचिद्वस्तुनः साहङ्करणमहङ्कारसहितं प्रवेष्टृत्वं न योयुज्यत इत्युक्तं भवति। किं च "येनाश्रुतं श्रुतं भवति" इत्येकविज्ञानेन सर्वविज्ञानप्रतिज्ञा दृश्यते। सा पुनरीश्वरकारणत्व एव घटते नपुनः प्रधानकारणत्वे,प्रधानस्य चेतनं प्रत्यकारणत्वादित्याह--एकेति।हेत्वन्तरमप्याह--सर्वेति।"ऐतदात्म्यमिदं सर्वम्"इति

हि श्रुयते,प्रधानस्य क्रणत्वे कथं तत्तादात्म्यं सर्वशब्दान्तर्गस्य जीवस्य वक्तुं शक्यत इत्यर्थः।न केवलं छान्दोग्यश्रपत्यैव ब्रह्मकारणत्वं प्रतीयते,अपितु श्रुत्यन्तरेणापि।छान्दोग्येऽपि न केकलं सद्विद्यावाक्येन,किं तु दहरव्द्याभुमविद्यादेरेपि।अत्र आदिशब्देन उपबृंहणस्मृतिपुराणादिकं गृह्यते।अत्र विश्वविदिति नमित्तत्वोपयुक्तं सार्वज्ञ्यं गृह्यते।विश्वमुर्तिरित्युपादानत्वोपयुक्तं सर्वशरीरत्वं गृह्यत इति विभागः।अत्र पुपक्षसिद्धान्तोपन्यासप्रंकियाविभागः श्रीमतिभाष्ये न्यायसुदर्शनादौ च द्रष्टव्यः।अत्र चोपक्रमोपसंहारमहावाक्योपपत्तिः श्रुत्यन्तरविद्यान्तरादिप्राकाशनपरानां सुत्राणामनुक्रमोऽपि तत्रैवानुसन्धेयः।।

58. पूर्वोत्तराधिकरणयोस्संगतिद्वयोक्तिपूर्वकमुत्तराधिकरणार्थं संग्रहेणोपदर्शयति--मुख्येति। यदि सतो मुख्यमीक्षणमिष्टम्, तर्हि चेतनत्वात् मुख्येक्षणार्हो जीव एव जगत्कारणमस्त्विति पूर्वपक्षोत्थानादेका संगतिः।अन्या च सद्विद्यावाक्ये तत्त्वमसीति त्रिभिः पदैर्जीवब्रह्मणोरैक्यमेव नवकृत्वः प्रदर्शितम्, तथा च जीव एव जगत्कारणं ब्रहास्त्विति पूर्वपक्षोत्थानमिति। इत्यूहादुज्जिहानं पूर्वपक्षिणं निराकर्तुं पूर्वप्रस्तुतो विश्वकर्ता जीवस्याप्यन्तरातमा निरुपधिकमहानन्दवान् अत्राधिकरणे स्थाप्यते। तदर्थविचारस्तु --"ब्रह्मविदाप्नोति परम्"

इत्यस्मिन्वाक्ये यः पुनरानन्दमय उच्यते स किं जीव उत परमात्मा। पुनर्विचार्यते-- अत्र मयड् विकारार्थः प्राचुर्यार्थो वा। तदर्थं विचार्यते-- उपक्रमगतान्नमयशब्दस्थमयटो विकारार्थत्वानुसारेण अत्रापि मयटो विकारार्थत्वमेव युक्तम्, उत प्राचुर्यार्थत्वम्। पुनश्च विचार्यते-- उपक्रमावगतस्य मध्ये प्राणमयमनोमयादिभिर्विच्छेदो

ऽस्ति नवेत्यादि। फलफलिभावस्तु तत्राविच्छेदादुपक्रमावगतविकारार्थत्वस्यैवात्रापि ग्रहीतुं योग्यत्वेनानन्दमयशब्दस्थमयटो विकारार्थत्वादानन्दमयो जीव इति पूर्वपक्षे। व्यत्ययेन राद्धान्ते फलफलिभावः।।

59. अत्र कश्चिदाह "आत्मन आकाशः संभूतः" इत्यादिना सृष्टेरेवाभिधानात् पूर्वं "स वा एष पुरुषोऽन्नरसमयः" इत्यत्र विकारे मयड् दृश्यत इति चरमेऽपि "अन्यो ऽन्तर आत्माऽऽनन्दमयः" इत्यत्रापि एवमस्तु मयटो विकारार्थत्वमेवास्तु पूर्वोक्तस्य मयटो विकारार्थप्रत्यभिज्ञानादिति, तदिदमाह--दृष्ट इति। तन्निराकरोति--अयुक्तमिति। तत्र हेतुमाह-- मध्य इति। प्राणमयादिषु विकारार्थत्वभङ्गदृष्टेरित्यर्थः। फलितमाह-- प्रचुरमिति। विकारार्थत्वे को दोष इत्याशङ्क्याह-- अन्यस्येति। आनन्दमयादतिरिक्तस्य वस्तुनो बाधेन विकारार्थत्वस्य बाधितत्वादित्यर्थः। नन्वत्रानन्द प्राचुर्याभिधाने दुःखाल्पत्वमेव स्यात् यथा ब्राह्मणप्रचुरो देश इत्युक्ते शूद्राल्पत्वं प्रतीयत इति, तत्प्रतिक्षिपति--आनन्देति। अत्रानन्दप्राचुरी मनुष्यानन्दमारभ्य चतुर्मुखानन्दपर्यन्ततया प्रकृतपरसुखाल्पत्वलब्धावधित्वात् आनन्दमयनिष्ञदुःखाल्पत्वं नापेक्षते, अपि तु

चतुर्मुखादिनिष्ठानन्दप्राचुर्यनिवृत्तिमेव। यथा "अन्नमयो यज्ञः" इत्यादि। नन्वानन्दप्राचुरी दुःखाल्पत्वेनापि निर्वक्तुं शक्यत इत्याशङ्क्य नेत्याह--परेति। परदुरितभित् संश्रितानां दुरितं भिनत्ति "आनन्दमयः" इति हि श्रूयते। "अथ सोऽभयं गतो भवति" "एतं ह वाव न तपति" " न कर्मणा लिप्यते पापकेन " इत्यादिकं वाक्यजातं शतशोह्यधीमहि। तस्मादत्र दुःखाल्पत्वशङ्का न संघटत इति। किं च "भीषास्माद्वातः पवते" "तस्य हवा एतस्य प्रशासने गार्गि" "प्रशासितारं सर्वेषाम्" इत्यादिभिः प्रशासितृत्वेन प्रतिपन्नस्यानन्दमयस्य पापाल्पत्वविरोध इत्याह-- शासितुरिति।।

 60.नन्वस्मत्पक्षे भवद्भिरानन्दमयत्वलक्षणं लिङ्गं विरुद्धमिति ह्युक्तम्। अस्माकमेक एवायं विरोधः, भवतां बहवो विरोधाः। आनन्दमयेऽपि "तस्यैष एव शारीर आत्मा यः पूर्वस्य "इत्यात्मान्तर कथनं विरुध्यते। शारीरत्वकथनमपि शरीरस्य कर्मफलत्वान्न युज्यते। न च घटते शोध्यत्ववादः परस्मिन्ब्रह्मणि अशुद्धिप्रसङ्गाभावात्। श्रूयते ह्यानन्दमयेऽपि "अन्नमयप्राणमनोमयमनोमयविज्ञानमयानन्दमया मे शुध्यन्ताम्"इति

शोध्यत्ववादः।किं च तस्मिन्नेवानन्दमये फलनिर्देशदशायामुपसंक्रमितव्यत्वमुच्यते--तदपि विरुद्धम्।परमात्मनि नित्यमेव वर्तमानस्य जीवस्य कथमपूर्वमुपसंक्रमणमिति।एवं चतुरोऽपि विरोधाननुद्य चतुर्भिरपि पादैरणुक्रमेण समाधत्ते--आत्मेति।इयं किल समाधानप्रक्रिया "तसैव....आत्मा"इत्युक्तिरानन्दमये"स्वयं दासास्तस्विनः"इतिवदात्मान्तरनिवृत्यर्थेति को विरोधः?शारीरत्वकथनमपि भगवतः सर्वशरीरकत्वादानन्दमय एव

विशेषेणोपपद्यते।शोध्यत्वमपि"विशुद्धमेव राजहृदयम्"इत्यादिवदानन्दमयस्य प्रसाद्यत्वमेव। न पुनः पूर्वशुमद्धस्य कश्चित् शुद्धिविशेषः।लोकेऽपि राजहृदयं विशुद्धमित्यादौ निग्रहनिवृत्तिरेवोच्यते;अनुगुणस्यैवार्थस्य तत्रतत्र स्वीकार्यत्वात् ।आकाङक्क्षासन्निधानवद्योग्यत्वस्यापि वाक्यार्थनिर्णयाङ्गत्वात्।अत्रोपसंक्रमणमेव हि शिष्यते,तदप् संघटते;प्राप्तिरेव ह्युपसंक्रमणमुच्यते।प्राप्तिश्च पूर्वमननुभूतस्य ब्रह्मणः पश्चादनुभवसंभवः। एतदेवाभिधीयते " सोऽश्नुते सर्वान् कामान् सह " इति। अथवा देशविशेषप्राप्तिरेव ह्यस्माभिर्वक्तुं शक्यत इति। तदेव ह्युच्यते "वैकुण्ठे तु परे लोके " इति। अतोऽस्मत्पक्षे न विरोधावकाशः। अत्र पदार्थत्वं स्वयमेव भाव्यम्।।

 61. अत्र पुच्छब्रह्मवादी प्रत्यवतिष्ठते --निर्देह इति। आनन्दमयस्यैव ब्रह्मत्वे तस्य निरंशत्वात् " तस्य प्रियमेव शिरः" इत्यादिना शिरःपक्षादिभेदेन पञ्चप्रकारावयवक्लृप्तिर्न घटते। तस्मात् पुच्छं प्रतिष्ठा " इत्युक्तं सर्वभूताधिष्ठानतया विश्वप्रतिष्ठारूपं पुच्छमेव परं ब्रह्म, आनन्दमयस्य ब्रह्मत्वे शिरःपक्षादि क्लृप्ती-नामयोग्यत्वादिति। इमं पक्षं प्रितबन्द्या दूषयितुमुपक्रमते-- सोढेति।देशकालपरिच्छेदरहिततया भवद्भिरङ्गीकृतस्य सच्चिदानन्दरूपस्य ब्रह्मणः पुच्छत्वकथनं कथं युज्यते। श्रुतिप्रामाण्यसिद्ध्यर्थमस्माभिः पुच्छत्वकल्पनं सोढव्यमिति चेत् हन्त तर्ह्यस्माभिरपि आनन्दमये निरंशे प्रियमोदादितत्तद्विभागविवक्षया शिरः पक्षादिकल्पनं सोढव्यमिति संतोष्टव्यमायुष्मतेत्याह-- कथमिति। इतरत्--शिरःपक्षादिकमित्यर्थः। तर्ह्यत्यन्तविरुद्धमेतत्, यदानन्दमयस्य ब्रह्मण एव स्वप्रतिष्ठारूपत्वमिति। तच्च न विद्यते। स्वस्यैव स्वप्रतिष्ठानत्ववचनमनितराधारताख्यापनाय " स भगवः कस्मिन्प्रतिष्ठितः स्वे महिम्नि " इति श्रुत्यन्तरप्रकारेण सर्वप्रतिष्ठारूपस्य ब्रह्मणः प्रतिष्ठान्तरनिवृत्तिरेव ह्यत्रोच्यत इति को विरोधः। अत्र

पुच्छब्रह्मवादिनां बहून्यपि दूषणानि भाष्य एव व्यक्तमुक्तानीति श्लोकार्थमेव प्रदर्श्य विरमामः।।

 62. ईक्षत्यधिकरणविषयवाक्ये " तस्य तावदेव चिरम् " इति शरीरपातपर्यन्तो दुःखसंबन्ध उच्यते। तेन "तस्यैष एव शारीर आत्मा "इति शरीरसंबन्धी पुरुषो जीव एव स्यादित्याशङ्क्य परिहृतमान्दमयाधिकरणे कर्माधीनकरणकलेबरपरिग्रहस्यैव संसारात्मकत्वम्, नपुनः स्वाभाविकस्यैव विश्वशरीरस्येति। अतः परमन्तरादित्याधिकरणं प्रवर्तते अस्मिन्नधिकरणे न केवलमन्तर्यामित्वावस्थानमात्रेण शरीरात्मभाव उच्यते, अपितु पाणिपादाक्षिकेशादिविभागवच्छरीरसंबन्धी पुरुषः, तादृशशरीरसंबन्धित्वं जीवस्यैव संभवतीति पूर्वपक्षोत्थानेन संगतिः। पूर्वं जीवसामान्यस्य निरासः, इदानीं जीवविशेषस्य निरास इति च संगतिः। तदिदमाह-- भूयिष्ठेति।

पूर्वोक्ताः खलु मनुष्यानारभ्य प्रजापतिपर्यन्ता भूयिष्ठानन्तपुण्योपचयबलसमुद्बुद्धैश्वर्याः केचित्पुरुषाः, तेष्वेव कश्चिदीश्वरः प्रवाहरूपेण वर्तत इति कल्प्यमिति च पूर्वाधिकरणसंगत्यन्तरमुच्यते। अयमर्थः -- पापोत्तराः पुण्यपापयोस्तुल्यवृत्तयश्च मा भूवन् , अपि तु पुण्योत्तराः केचिदीश्वरत्वेन प्रकल्प्येरन्निति। अत्रोत्तरम् --तन्नेति। तत्र हेतून्प्रमाणानुसारेण संगृह्णाति -- अकर्मेति। अकर्माधीनदिव्यशरीरवान्। जनिः --जन्म। महिमा- माहात्म्यम् । सर्वपुंसां स्वाभाविकनियन्ता। नित्यश्रीः-- नित्यमेव लक्ष्मीसंबन्धवान्। एवंभूतः पुरुषः , ब्रध्नबिम्बे - सूर्यमण्डले, श्रुत इति, " स य एषोऽन्तर्हृदय आकाशः "

इत्यनुवाकश्रुतः परमपुरुषः एक एव --"एषोऽन्तरादित्ये " इत्यन्तरादित्यविद्यायां श्रूयत इति न जीवविशेषशङ्कावकाशः। "एष सर्वेभ्यः पाप्मभ्यः उदितः उदेति हवै सर्वेभ्यः पाप्मभ्यो य एवं वेद " इत्यत्रैव हि श्रूयते। " समस्ताः शक्तयश्चैता नृप यत्र प्रतिष्ठिताः " इत्यादिकमत्र भाव्यम्। "न सा कर्मनिमित्तजा " इति हि तत्रोच्यते। ऐतिहासिकमपि "व्यक्तमेष महायोगी " इत्यादिकं सुप्रसिद्धमेव। अत्रोक्तं शासितृत्वं हि " अन्तः प्रविष्टऋ शास्ता जनानां सर्वात्मा " " प्रशआसितारं सर्वेषाम्" इत्यादि-- बहुप्रमाणसिद्धत्वात् सर्वविषयमेवानुसन्धातव्यम्। अयमत्रसंग्रहः -- सूर्यमण्डलान्तर्वर्तिनो भगवद्विग्रहस्याकर्माधीनत्वादप्राकृतत्वादाश्रितानुग्रहार्थत्वाच्च विग्रहसंबन्धमात्रेण जीवविशेषत्वाशङ्कावचनं परमपुरुषविद्वेषिणां पापिष्ठानां प्रलापः। अत्र तदर्थविचारोऽपि किंदिदालिख्यते। आदितमण्डलान्तर्वर्ती पुरुषः किं जीवविशेषः उत परमात्मेति। तदर्थं विचार्यते -- किं पाणिपादादिविभागवच्छशरीरादिसंबन्धो जीवत्वं प्रसाधयति न वेति। तदर्थं पुनर्विचार्यते -- किमयं शरीरसंबन्धः कर्माधीनः, उताकर्माधीन इति। पुनरपि विचार्यते -- सर्वपाप्मोदितत्वादिवचनं किं कर्माधीनत्वं निवारयति उत नेति। तदर्थमपि पुनर्विचार्यते -- तत्र पाप्मशब्दः किं पापमात्रपरः, उत पुण्यपापात्मककर्ममात्रपर इति। फलफलिभावस्तु पाप्मशब्दस्य पापमात्रपरत्वेन सर्वपाप्मोदितत्वादिवचनस्य कर्माधीनत्वनिवारकत्वाभावात् शरीरसंबन्धस्य कर्माधीनतया नियमेन जीवकर्माधीनत्वादित्यमण्लान्तर्वर्ती पुरुषो जीव इति। राद्धान्ते फलफलिभावोऽन्तेवासिभिः स्वयमेवोह्यः।।

 63. अत्र चेदकः प्राह -- अन्तरादित्यविद्यायां " सर्वेभ्यः पाप्मभ्यः उदितः " इति भगवतः सर्वपापरहितत्वमुच्यते, विशेषनिषेधे शेषाभ्यनुज्ञानमिति तान्त्रिकाणां प्रक्रिया, तथा चादित्यमण्डलान्तर्वर्तिनि पुरुषे पापनिषेधात् पुण्याभ्यनुज्ञानमस्तीति। तदिदमाह-- सर्वेभ्य इत्यादिना। तन्निराकरोति --मैवमिति। अत्र हेतूनाह--

आम्नात इत्यादिना। "न तस्येशे कश्चन " इत्यादिभिर्बहुभिः प्रमाणैर्भगवतोऽनन्यशास्यत्वं प्रतीयते, अन्यशास्यो हि राजकिंकरः शासनातिसङ्घनात् प्रत्यवायमुपेयात्, तदनुपालनादनुकूलं फलम्। ईश्वरस्यानन्यशास्यत्वाद् दुरितवत् परशासनानुवर्तनरूपं सुकृतमपि न संभवतीत्ययमेको हेतुः। हेत्वन्तरमाह ---स्ववशेति। "फलमत उपपत्तेः" इति न्यायेन परेषामिष्टमनिष्टं वा फलं भगवानेव ददातीत्युच्यते तस्य कथं सुकृतसंबन्धः संभवतीति। किं च " स न साधुना कर्मणा भूयान्नो एवासाधुना कनीयान् " इति ह्यर्थात् सुकृतसंबन्धः प्रतिक्षिप्यते, तच्च विरुद्धं तव। तर्हि पाप्मशब्दः पुण्ये कथं प्रयुज्यते? इत्यत्राह -- स्यादिति। पुण्येऽपि पापलक्षणयोगादिह पाप्मशब्दः प्रयुज्यते। अस्ति हि पुण्येऽपि पापलक्षणयोगः, अनिष्टफलसंबन्धित्वात् । लोके हि कस्यचिदिष्टं फलमन्यस्यानिष्टं भवति।तथा च स्वर्गादिकमिष्टं फलमध्यात्मविदामनिष्टमित्यधिकारिविशेषापेक्षया पापमेव काम्यं कर्म। अत्र श्रौतप्रयोगरूपं प्रबलव्यवस्थापकमाह-- न सुकृतमित्यादिनेति। अत्र हि सुकृतं दुष्कृतमुभयमपि निर्दिश्य द्वयोरपि पाप्मशब्देन निर्देशः स्पष्टमेव क्रियते। तस्मात् दुरितवत् सुकृतस्यापि पाप्मशब्दवाच्यत्वात् सर्वपाप्मो#ोदितवचनं सुकृमनिवृत्तिमप्याहेति सिद्धम्।।

64. अत्र पुनश्चोदयति परस्य ब्रह्मणो विग्रहोऽस्तीति भवद्भिरुक्तम्, स विग्रहः किं पारकृतः, उताप्राकृतः, अप्राकृतत्वेपि किं भगवत्स्वरूपमेव उत तत्त्वान्तरम्। पूर्वत्रास्मदुक्तं संसारित्वमेवापद्यत इति घट्टकुटीन्यायः, द्वितीये पक्षे स्वरूपपरिणामप्रसङ्गः, तृतीयोऽपि पक्षो न घटते, प्रकृतिपुरुषेश्वरकालव्यतिरिक्ततत्त्वान्तराभावात्, अतः कथं तदिति। एतन्निराकरोति --प्रख्यातमिति। प्रख्यातम् -- "पादोऽस्यविश्वा भूतानि त्रिपादस्यामृतं दिवि "

" वैकुण्ठे तु परे लोके " " तमसः परमो धाता " " स्वसत्ताभासकं सत्त्वम् " इत्यादिभिः । शुद्धसत्त्वम् -- रजस्तमोरहितसत्त्वाश्रयभूतम्। दिव्यं किमपि द्रव्यं तत्। अनघत्वं संसारप्रवर्तनोपकारणत्वाभावादुच्यते। तस्याव्यक्ततोऽन्यत्वं " त्रिपाद्स्यामृतं दिवि" इति व्यक्तमेवाभिधीयते। अनेन भगवतो रूपं प्राकृतं स्वरूपं च न भवति अपितु अप्राकृतं द्रव्यान्तरमित्याह -- तद्रूपमिति। " तद्विश्वरूपवैरूप्यं रूपमन्यद्धरेर्महत्" इति भगवान् पराशरः प्राह। वैरुप्यं विरूपमित्यर्थः। तेन विप्रतिपन्नं रूपं प्राकृतं रूपत्वात् तदनित्यं सावयवत्वादित्यादयः परेषां हेतवो निरस्ताः। तादृग्विधरूपसिद्धौ धर्मिग्राहकप्रमाणविरोधः। अप्राकृतानित्यत्वादिविशेषणयोगेनैव प्रमाणसिद्धत्वात्। असिद्धौ चाश्रयासिद्धेरिति स्वकीयां प्रक्रियां स्वयमेव स्मरतु हैतुकः। नन्वस्तु भगवतस्तादृशं रूपम्, अनन्तगरुडादीनां का गतिरिति चेत् भगवानेव गतिः। " तद्विष्णोः परमं पदम्" " आस्ते विष्णुरचिन्त्यात्मा भक्तैर्भागवतैः सह " इत्यादिप्रमाणशतव्याहतत्वात् शङ्कापिशाचिकायाः। अस्तु वैकुण्ठवासिनस्तादृशं रूपम्, अथापि तस्य नित्यत्वादौ निश्चायकं किमित्याशङ्क्य श्रुतिपुराणादीत्यभिप्रायेणाह-- नित्यमिति। "सदा पश्यन्ति" " नित्यं नित्याकृतिधरम् " " नित्यसिद्धे तदाकारे तत्परत्वे च

पौष्कर " " श्रीवत्सवक्षा नित्यश्रीः " इत्यादिप्रमाणसहस्रमनुसन्धेयम्। अस्तु सर्वं गुणजातं वैकुण्ठवासिनो भगवतः, रामकृष्णादयस्तु प्राकृताः कर्मवशेन सुखदुःखादिभाजश्च, कथं तेषामाराधनेनास्माकमापवर्गिकी सिद्धिरित्याशङ्क्य पराशरपाराशर्यादिमतानुसारेण अप्राकृतत्वादिकं गुणजातमाह-- अजहदित्यादिना ग्रन्थशेषेण। " समस्तशक्ति" इत्यादि पराशरवचनम्। "न भूतसङ्घसंस्थानो देहोऽस्य परमात्मनः " इति पाराशर्यवचनमप्यनुसन्धेयम्। " व्यक्तमेष महायोगी परमात्मा सनातन " इति वल्मीकसंभवोऽप्याह। तेनावतारेषु शोकमोहाद्यनुकरणं नटानां नाटकेष्विव परिहासरूपमेवेति मन्तव्यम्। परव्यूहादिविभागः पञ्चरात्रादिषु स्पष्टमेवानुसन्धेयः।।

 65. उक्तमेवार्थं पूर्वपक्षानुवादपूर्वकं प्रतिबन्द्या स्थिरीकुर्वन् दुःखित्वादि नटनफलमपि प्रदर्शयति -- देहत्वादिति । इहैवं प्रतिबन्दी -- यदि शास्त्रैकवेद्यार्थे बाधः क्वचिदिष्यते - तर्हि अग्नीषोमीयहिंसादावपि बाधः स्यादिति। अत्र श्रुतिसिद्धत्वान्न बाध इति प्रतिबन्दीमोचने बन्दीमोचनमपि तथैव स्यादिति। भगवद्विग्रहादेरपि श्रुतिसिद्धत्वात् दुःखमिश्रत्वादिवचनमासुरोपप्लवार्थमित्युक्तम्। आसुराः - कंसादयः। कृष्णादीनां बाल्यादिनटनं परमार्थ एवेति मत्वा पुनः पुनः प्रातिकूल्ये प्रवर्तेरन् तत्प्रवृत्त्यैव विध्वंसेरन्निति। "विनाशाय च दुष्कृताम्" इत्युक्तदुष्कृद्विनाशफलं बाल्यादिनटनमित्यर्थः।।

 66. अत्रोक्तानामधिकरणानामर्थैक्यादेकपेटिकात्वमध्यायपरिसमाप्तिपर्यन्तमागामिनामधिकरणानामर्थविशेषा

-- भावान्नैरर्थक्यमाशङ्क्यमानस्य पूर्वपक्षवादिनः प्रकारभेदेन प्रयोजनवत्त्वमुपपादयन् सर्वाधिकरणसाधारणं भगवद्गुणविशेषानुसन्धानरूपं प्रधानं प्रयोजनं प्रकटमेवाचष्टे -- इत्थमिति। विद्यात्रयेण सद्विद्याद्यधिकरणत्रयोक्तेन स्थावरजङ्गमात्मकचेतनाचेतनात्मकस्य सर्वकारणस्य भगवतः प्रधानाज्जीववर्गाच्चादित्यादेरप्याधिक्यं यद्यपि स्यात् । तथापि " अस्पष्टतरमस्पष्टं स्पष्टं छायानुसारी च " इत्युक्तक्रमेणोत्थानद्वारभेदात् क्रमेणोत्थितान् मृदूपक्रमक्रूरनिष्ठान् प्रतिवादिनो ऽस्मिन्नध्याये निरुन्धन् सन् शिष्टैरधिकरणैर्भगवद्गुणानपि विशेषतः प्रकाशयतीतिशब्दार्थः। अयमत्रभावः -- यथा युद्धेषु पदात्यश्वगजरथानां पूर्वपूर्वदुर्बलानां दुर्बलभङ्गे प्रबलयोधनम्, एवमस्पष्टतरजीवलिङ्गानां पूर्वपूर्वभङ्गे पुनरुत्तरोत्तरपरिग्रहेण पूर्वपक्षः प्रवर्तते। तत्प्रवृत्तिकुण्ठनमन्तरेण जातमपि तत्त्वज्ञानं न प्रतितिष्ठतीति। तेनाध्यायशेषोऽप्यारम्भणीय एव। किं च सर्वेष्वप्यधिकरणेषु तत्तदधिकरणप्रतिनियता भगवद्गुणा विशेषतः प्रकाशन्ते, तेषां गुणानां कार्त्स्न्येनानुसन्धानमध्यायशेषप्रयोजनमित्यास्माको मार्गः। निर्विशेषावादिनां तु एकेनैवाधिकरणेन निर्विशेषं प्रतिपन्नमिति प्रतिपाद्यगुणविशेषाभावादुत्तरेषामधिकरणानां नैष्फल्यमेवेति हृदयम्।।

 67. एवं पूर्वपेटिकया सहाध्यायशेषस्य संगतिमुक्त्वा पादशेषस्य संगतिं वक्तुं पूर्वोत्तरपेटिकयोः स्वरूपमपि

विशेषतः प्रकाशयति--- शब्दैरिति। " अथातो ब्रह्मजिज्ञासा " इति शारीरकशास्त्राद्यपेटिकायां ब्रह्म जिज्ञास्यमित्युक्तम्। तत् ब्रह्मसदात्मापुरुषरूपसाधारणशब्दप्रतिपन्नं ब्रह्म किं प्रकृतिः किं वा जीवः अथवा उपचितपुण्यविशेषः कश्चिज्जीवविशेषः, पाप्मशब्दस्य साधारणत्वेन पुण्यापुण्यरूपपाप्मोदितत्वेऽपि किं पुण्डरीकाक्षः, अन्यो वा कश्चिच्चतुर्मुखविरूपाक्षादिरित्याशङ्क्य पुण्डरीकाक्ष एवेति निर्धारितं पूर्वपेटिकायाम्। तत्रेतरव्यावर्तकलिङ्गान्याह-- संकल्पेति। संकल्पात् प्रधानव्यावृत्तिः। आनन्दाभ्यासाज्जीवसामान्यं व्यावर्त्यते। अप्राकृतरूपविशेषादुपचितपुण्यविशेषो जीवोऽपि । तत्रापि पुण्डरीकाक्षत्वश्रवणात् चतुर्मुखादिरपीति हार्दो भावः।

अतदननुगुणैः -- अनन्यथासिद्धैरित्यर्थः। अत्र पूर्वपक्षी प्रत्यवतिष्ठते --पूर्वाधिकरणत्रये लिङ्गैरेव सामान्यश्रुतिबाधेन प्रधानादिव्यावृत्तिर्भवद्भिरभिहिता। लिङ्गाद् विशेषश्रुतिर्बलीयसी। सा हि रूढिशक्त्या वर्तते। तेनाकाशप्राणज्योतिरिन्द्रियादिविशेषश्रुत्या लिङ्गानि बाधित्वा प्रसिद्धाकाशादिकमेव जिज्ञास्यब्रह्मत्वेन स्वीकार्यमिति। तेन पादशेषात्मकपेटिकासंगत्यमुक्तं भवति। तदेतदाह-- भूतेति। आकाशो द्विविधः -- " यदेव आकाश आनन्दो न स्यात् " इत्यध्यात्मवितसम्मतएकः, पामरपरीक्षकाविशेषेण सर्वलोकप्रसिद्धो भूताकाशोऽपरः। तेन प्रसिद्ध्यतिशयानुसारेण भूताकाशएवात्र ग्राह्यः। एवं प्राणादावपि द्रष्टव्यम्। एवमाकाशादीनां विशेषश्रुत्या पूर्वाधिकरणत्रयोक्तं लिङ्गं बाधित्वा पूर्वपक्ष्यभिप्रायेण निरस्य सिद्धान्ती पुनराकाशादिविशेषसमुदायासंभव प्रतिपादनेन तदेव ब्रह्मप्रतिपादकं लिङ्गं प्रधानादिव्यावर्तकं भुनक्ति- रक्षतीत्यर्थः। " भुजोऽनवने " इति रक्षणव्यतिरिक्तार्थविवक्षायामात्मनेपदविधानात्। अयमाशयः -- रूढिर्योगमपहरतीति सिद्धमेव, अथापि प्रमाणपरिक्लृप्तो योगो रूढिमेव बाधत इति न्यायविदां निर्णयः। अत्र च " सर्वाणि ह वा इमानि" इति प्रसिद्धवन्निर्देशो दृश्यते। हवा इति प्रसिद्धइप्रतिपादकाव्ययदर्शनात्। प्रसिद्धिश्च कारणवाक्येषु ।

तेषु च छागपशुन्यायादिना नारायणपरत्वं सिद्धमेव। अतो नारायणप्रत्यभिज्ञापकप्रसिद्धवन्निर्देशयुक्तानन्यथासिद्धवाक्यस्थ सर्वकारणत्वलिङ्गपरिक्लृप्तो योग आकाशशब्दस्य रूढिं बाधत इति युक्तमेव। शेषं भाष्ये।।

 68.अतः परमुत्तरेषां चतुर्णामधिकरणानां युगद्वयेन भेदमन्योन्यसंगतमप्याह -आकाशेति। आकाशप्राणशब्दावनितरगतिकौ प्रसिद्धाकाशप्राणप्रतिपादनानार्हौ परस्मिन्ब्रह्मणि रूढिं हित्वा योगशक्त्यैव प्रतिपादनीयौ। तेन द्वयोरधिकरणयोरेकपेटिकात्वसिद्धिः। तथोत्तराधिकरणयोरूढिभङ्गमन्तरेण रूढार्थविशिष्टब्रह्मपरत्वादेकपेटिकात्वं सिद्धम्। तत्र ज्योतिश्शब्दस्य तावद्रूढार्थविशिष्टपरत्वं दर्शयति -- ज्योतिरिति। "न तत्र सूर्यो भाति " "नचोदेति नास्तमेति " " यदादित्यगतं तेजः " इत्यादिकं हि प्रमाणजातमुपलभ्यते। एवमिन्द्रियादिशब्दोऽपि इन्द्रादिविशिष्टपरमात्मपरतया रूढ्यभङ्गेन विशेषणमात्रार्थवसानमाश्रित्य नेतव्यः। तथाचार्थभेदात् पेटिकाद्वयसिद्धिरिति निगमयति -इत्येवमिति। एकत्र यौगिकशक्तिरन्यत्र विशेषणमात्रापर्यवसिता रूढिशक्तिरिति शब्दप्रवृत्तिक्रमः।।

 69. पूर्वं " य एषोऽन्तरादित्ये हिरण्मयः पुरुषः " इत्यादित्यान्तर्वर्तिनः कस्यचित् पुरुषस्य विशेषलिङ्गात् वेदान्तवेद्यत्वमुक्तम्। इदानीं तदभावादाकाशस्य विशेषश्रुत्या वेदान्तवेद्यत्वमाशङ्क्य परिह्रियत इति संगतिः।

प्रसिद्धाकाशब्रह्मणोराकाशशब्दयोगसाधारण्यं संशयबीजमित्यादि स्वयमेव भाव्यम्। तदर्थविचारस्तु " सर्वाणि हवा इमानि भूतानि " इत्यादिच्छान्दोग्यवाक्यस्थाकाशशब्दः किं प्रसिद्धाकाशपर उत परमात्मपर इति; तदर्थं विचार्यते -- किमयमाकाशशब्दो रूढिशक्त्या वर्तते उत नेति, तदर्थमपि विचार्यते-- किं रूढिर्योगमपहरतीतिन्यायापवादकं

न्यायान्तरं न विद्यते, उत विद्यत इति। पुनश्च विचार्यते -- प्रसिद्धवन्निर्देयुक्तमत्रत्यकारणत्वादिकं चेतनमात्रविषयमुत चेतनाचेतनाविषयमित्यादि।। फलफलिभावस्तप " इमानि भूतानि" इति प्रसिद्धार्थविषयकारणत्वानुवादस्याचेतनमात्रविषयत्वेन योगशक्तिकल्पकन्यायान्तराभावात् आकाशशब्दो रूढ्यैव वर्तत इत्ययं शब्दः प्रसिद्धाकाशपरः। सिद्धान्तेऽपि स्वयमेव वाच्यः। अत्र पूर्वपक्षवादी मन्यते -- छान्दोग्ये ह्याकाशशब्दः सर्वोत्पत्तिविलयकारणवाचकतया दृश्यते , स चाकाशस्तैत्तिरीयेऽनन्योत्पाद्यतया कथ्यते " आत्मन आकाशः संभूतः " इति, तस्यानन्योत्पाद्यत्वं सर्वकारणत्वेन नित्यत्वादेव युज्यते इति। तदिदमाह -- अत्रेत्यादिना। तन्निराकरोति -- मैवमिति। तत्र हेतुमाह-- सिद्धेति।" हवै" इति प्रसिद्धवन्निर्देशयुक्तस्यास्य वाक्यस्य सिद्धानुवादविषयत्वात् पूर्वप्रसिद्धिरवश्यापेक्षणीया। प्रसिद्धिश्च कारणवाक्येषु, तानि च नारायणविषयाणीति

प्रागेवोक्तम्। तस्मादाकाशशब्दो न प्रसिद्धाकाशपर इत्यर्थः। किं च " आकाशः परायणम्" इति आकाशस्य परमप्राप्यत्वमत्रैव श्रूयते। नह्यचेतनं किंचित् परमप्राप्यमित्यात्मविदो वदन्ति। तदिदमाह- अथेति। तस्मिन्नाकाशे परमप्राप्यत्वं न संभवतीत्यर्थः । दूषणान्तरमाह-- तदिति। " तदैक्षत, तत्तेज ऐक्षत, ता आप ऐक्षन्त " इत्यादिषु तत्तकर्ता विपश्चित्त्वेनैव हि श्रुतः। तथाचाकाशस्य विविधदर्शनं न संभवति। अथवा तत्कर्तेतिआकाशकर्तेति। ब्रह्मवल्ल्यां विपश्चिता ब्रह्मणेति जगत्कारणं वस्तु विपश्चित्त्वेनैव हि श्रूयते। विविधं पश्यच्चित्त्वं हि विपश्चित्त्वमिति व्याचख्युः। तेनात्मशब्दः परमात्मवाचकः। यत्तूक्तमात्मन आकाश इति स्वात्मन आकाशोत्पत्तिरभिधीयत इति, तत्र मुख्यार्थस्वीकारे बाधः, अमुख्यार्थस्वीकारे स एव दोषः। तस्मादात्मनः परमात्मन आकाशः संभूत इत्ययमेवार्थ इत्यभिप्रायेणाह-- विहतेति।।

70.अत्रैवं पूर्वपक्षवादी मन्यते-- प्रसिद्धाकाशे जगदुत्पत्तेरप्रत्यक्षत्वात् आकाशशब्दे रूढिभङ्गो न्याय्यः, इह तु प्राणे सर्वेषामपि पुरुषाणां प्राणायत्तप्रवृत्तिकत्वस्योपलम्भादस्माकमनुकूललिङ्गं यत् तदेव युष्माकं प्रातिकूललिङ्गम्, तेनानुकूललिङ्गसघ्रीची प्राणरूढिशक्तिरभञ्जनीयेति। तदिदमाह-- प्राणायत्तमिति। तन्निराकरोति - तन्नेति । तत्र हेतुमाह- प्राणस्येति। " सर्वाणि हवै " इति चेतनाचेतनविभागाभावेन कृत्स्नस्यापि प्रपञ्चस्य प्राणायत्तप्रवृत्तिकत्वमुच्यते। अचेतनेष्वेव केषुचिच्छिलाकाष्ठादिषु प्राणायतीति व्युत्पत्तिमाश्रित्य प्राणशब्दवाच्यतया स्वीकार्य इत्यर्थः। पूर्वाधिकरणोक्तं हेतुमत्रापि योजयति -- पूर्ववदिति। उभयत्रापि हवा इति शब्दस्य विद्यमानत्वादित्यर्थः। अत्र भगवति प्राणशब्दस्य श्रौतं प्रयोगं सदृष्टान्तमाह-- आकाशेति। यथा परमात्मविषयस्याकाशशब्दस्य श्रुतौ तत्रतत्रोपलभ्यमानत्वादाकाशशब्दः परमात्मविषयः, एवं निखिलप्राणिप्राणनोक्तेर्दृष्टत्वात् प्राणशब्दोऽपि परमात्मविषय इत्युक्तं भवति। तदर्थविचारफलफलिभावौ पूर्वाधिकरणवत् स्वयमेव कल्पनीयौ। संगतिः पुनातिदेशिकी।।

 71. पूर्वोक्ताधिकरणद्वयसाध्यप्रसाकयुक्तीनामुक्ताधिकरणद्वयविषयवाक्योरभावेनोज्जिहानस्य पूर्वपक्षिणो निराकरणं प्रकारान्तरेणात्र क्रियत इति पूर्वोत्तरपेटिकावैषम्यं प्रकाशयति शिष्यानुग्रहेण नोक्तिमिति। यत् सिद्धान्तानुकूलं लिङ्गं तत्

पूर्वपक्षविरुद्धं यत् पुनः पूर्वपक्षानुकूललिङ्गं तदेव सिद्धान्ताविरुद्धमिति विरोधाविरोधप्रक्रिया। अत्राकाशादिविशेषशब्देन पूर्वयोरधिकरणयोः ।स्वसाध्योपस्थापकसिद्धान्तानुरूपपूर्वपक्षयुक्तिदार्ढ्यात् सिद्धान्तनिर्णयः कृतः। अत्र तावत् पूर्वपक्षवादी मन्यते- यथा पूर्वयोरधिकरणयोः सर्वकारणत्वादिकं लिङ्गं विशेषोकिं्त व्याहरन्ति तथोत्तरयोरधिकरणयोः किमपि लिङ्गं विशेषोकिं्त न व्याहन्ति। अपि तु पूर्वपक्षोक्तप्रसिद्धज्योतिरिन्द्रियोरनुकूलं कौक्षेयज्योतिरैक्यादिकं लिङ्गमप्यस्तीति दर्शयति--- भवतीति। तदेव सिद्धान्तभूतपरब्रह्मत्वप्रतिकूलम्। नकेवलं लिङ्गेनैव वदामः, किंतु प्रधानभूतया श्रुत्यापीति दर्शयति -- शब्द इति। अनन्यनिष्ठः --विशेषशब्द इत्यर्थः। एवं चतुर्भिर्हेतुभिः परमात्मा न ज्योतिराद्युक्तिवेद्य इति पूर्वपक्षिणो विशेषाभिप्रायसंग्रहः। एवं तर्हि ज्योतिरादिषु साक्षात्कारणत्वकथनाभावे कथं ज्योतिरादिकारणत्वशङ्कावकाश इत्याशङ्क्य साक्षात्कारणत्वकथनाभावेऽपि कारणत्वाक्षेपकयत्किञ्चिदाभासनिरतिशयगीप्त्यादिलिङ्गेन ज्योतिरादिकारणत्वं शङ्कितुमपि कथंचिच्छक्यमित्याह-- विश्वेति। एवमाक्षिपन्तमनन्तराधिकरणाभ्यां निराकरोति -- रुन्ध इति। तदुचितेति -- भगवत इदिद्युत्यनुरूपचेतनाचेतनवैशिष्ट्यप्रदर्शनेन निरुन्ध इति शब्दार्थः।।

 72. अत्राकाशादिषु त्रिष्वधिकरणेषु " आकाशाद्वायुः " इत्यादिश्रुत्युक्तक्रमेण पूर्वपक्षोत्थानं समाधानं चेति

संगतिः। प्रसिद्धज्योतिः परमात्मनोस्तत्रतत्र ज्योतिश्शब्दप्रयोगसाधारण्यं संशयकारणम्। तदर्थविचारस्तु --" अथ यदतः परोदिवः " इत्यादिवाक्ये ज्योतिश्शब्दः प्रसिद्धज्योतिर्वाचकः, उत परमात्मवाचकः। तदर्थं विचार्यते -- स्ववाक्ये परमात्मासाधारणलिङ्गाभावेऽप्युपक्रमस्थं परमात्मासाधारणं लिङ्गं ज्योतिश्शब्दस्य परमात्मवाचकत्वं न प्रतिपादयति, उत प्रतिपादयतीति। तदर्थमपि विचार्यते -- उपक्रमेऽपि परमात्मासाधारणं लिङ्गं नास्ति उतास्तीति। ततश्च विचार्यते। -- " गायत्रीवा इदं सर्वम् " इत्युपक्रमस्थगायत्रीशब्दः परमात्मपरत्वं बाधते न वेति। पुनश्च विचार्यते - एतद्वाक्यस्थो भूतादिपादव्यपदेशो गायत्रीमात्रपरत्वं न व्यावर्तयति, उत व्यावर्तयतीति।

फलफलिभावः स्वयमेवोन्नेयः। अत्र पूर्वपक्षी मन्यते -- आकाशप्राणाधिकरणयोरिव ज्योतिरधिकरणविषयवाक्ये

ज्योतिश्शब्दस्य परमपुरुषवाचकत्वस्थापकं सर्वकारणत्वादिकं प्रसिद्धज्योतिर्विरुद्धलिङ्गं नोपलभ्यते। उपलभ्यते चानुकूललिङ्गं कौक्षेयज्योतिषैक्यम्। तदिदमाह-- कौक्षेयेति। तथा च तदेव जगत्कारणम्। न केवलमनया विद्यया प्रतीयते अपितु वैश्वानरविद्यायामपि तदेव जगत्कारणत्वेन प्रतीतमित्याह-- तरयेति।फलितमा-- अत इति। निराकरोति -- मैवमिति। हेतुमाह-- पुंसूक्तेति। उपक्रमे हि " पादोऽस्य सर्वा भूतानि " इति वाक्येन पुरुषसूक्तस्थं " पादोस्य विश्वा भूतानि " इत्यादिवाक्यं प्रत्यभिज्ञाप्यते। पुरुषसूक्ते हि नारायणपरत्वं सुप्रसिद्धमेव। तच्च कारणत्वं नारायणे " ह्रीश्च ते लक्ष्मीश्च पत्न्यौ " इति लक्ष्मीपतित्वलिङ्गसामर्थ्यात् , " भगवानितिशब्दः" इति पराशरवाक्याच्च। तर्हि वाक्यशेषस्थकौक्षेयज्योतिरैक्यस्य का गतिरिति चेत् तस्य न्यायविरोधेन बाध एव गतिः। उपक्रमोपसंहारयोरुपक्रमो बलीयानिति हि न्यायविदः। अत्राश्वप्रतिग्रहेष्टिन्याय एवोदाहरणम्। ननु सर्वोक्रमे " गायत्री वा इदं सर्वम् " इति गायत्रीपरत्वप्रदर्शनादुपक्रमवाक्यं गायत्रीमेव प्रतिपादयति न पुनः परमपुरुषमित्याशङ्क्य तस्याप्यन्यथासिद्धिमाह-- गायत्रीति। गायत्र्युक्तिश्चतुष्पात्त्व साम्यादेव न पुनः गायत्रीस्वरूपत्वात्। इत्थमवगमे को हेतुरित्याशङ्क्य नियामकं हेतुमाह-- अपि चेति। अस्मिन्खलु वाक्ये गायत्रीशब्दवाच्यस्य परस्य ब्रह्मणः सादृश्येन भूतपृथ्वीशरीरहृदयानि निर्दिश्यन्ते। गायत्रीशब्दस्य परमात्मपरत्वे नियामकं परमात्मनो विश्वात्मकत्वं न केवलमक्षरसंघातरूपायां गायत्र्याम्, अत उपक्रमवाक्यानुसारेणैवोपसंहारस्य वर्णयितुं शक्यत्वात् ज्योतिश्शब्दवाच्यं परमेव ब्रह्मेति निर्णयः। प्रयुज्यते च " तं देवा ज्योतिषां ज्योतिः " इत्यादिषु परस्मिन्नेव ब्रह्मणि ज्योतिशब्दः स्थलान्तरेष्वपि।।

 73.श्रीमद्भाष्यग्रन्थे मन्दप्रतिबोधार्थं पूर्वोत्तरवाक्ययोः परस्परं व्याहतिमाशङ्क्य परिहरति-- उत्थानमित्यादिना इत्थमित्यन्तेन। एतदधिकरणारम्भे ज्योतिरादावधिकरणयुगे कारणव्याप्त- लिङ्गादुत्थानमिति भाष्यकारैरेवाभाष्य पुनरपि पूर्वपक्षोपन्याससमये प्रसिद्धवन्निर्देशेऽप्याकाशप्राणादिवत् स्ववाक्योपात्तपरमात्मलिङ्गविशेषादर्शनादित्युक्तम्, अतः कथमविरोध इति। अत्र निराकरणहेतुमाह-- विश्वेति। अयं किल भाष्यकाराभिप्रायः -- एवं किल मन्यते पूर्वपक्षी "" विश्वतःपृष्टेषु सर्वतः पृष्ठेष्वनुत्तमेषूत्तमेषु " इत्यादिकं कारणत्वाक्षेपकमवभासात्मकं लिङ्गमस्ति।

अथाप्युभयलिङ्त्वादिविशिष्टपरमपुरुषप्रतिष्ठापकं जगत्कारणत्वादिकं स्ववाक्ये लिङ्गं नास्तीति। अतो न विरोधइत्याह-- व्याहतिरिति। अयमर्थः - सिद्धान्तोपन्यासभाष्ये यद्यपि " अथ यदतः परदिवो ज्योतिः" इत्येतस्मिन्वाक्ये परमपुरुषासाधारणं लिङ्गमस्तीति भाष्यकारहृदयम्। अनुत्तमेषूत्तमेषु लोकेषु द्योतत इति विशेषणद्वयोपादानमप्राकृतदिव्यलोकवासिनो ज्योतिष एव संघटते। न पुनरण्डान्तर्वर्तिनो वा ज्योतिर्मात्रस्येति भावः।।

। 1.1.11

 74. अत्र संगतिर्भाष्यकारैरेवोक्ता " निरतिशय " इत्यादिना। आदित्यादिपरज्योतिश्शब्दे निरस्ते परो ज्योतिषामधिपतित्वेन परकल्पित इन्द्रोऽपि जगत्कारणत्वेनाशङ्क्य निरस्यत इति। अथवा उपक्रमप्राबल्यादुपसंहारोक्तार्थनिरासः पूर्वाधिकरण उक्तः, तर्हि तेनैव न्यायेन प्रतर्दनविद्यायामपि उपक्रमप्राबल्यादुपसंहारवाक्यप्रतिपन्नपरमपुरुषपिरकल्पनं बाध्यमिति पूर्वपक्षोत्थानेन संगतिः। तदर्थविचारस्तु प्रतर्दनविद्यायां किं प्रसिद्ध एवेन्द्रः प्रतिपाद्यते उतेन्द्रशरीरकः परमात्मा। एवं प्राणेऽपि वाच्यम्। तदर्थं विचार्यते - पूर्वाधिकरणोक्तोपक्रमाधिकरणन्यायेनात्राप्यर्थोपवर्णनं न्याय्यम्, अथवा नेति। उपक्रमाधिकरणन्यायेबाधकमुपक्रममहावाक्यविरोधे महावाक्यमेवानुसरणीयमिति न्यायनन्तरं न विद्यते, अथवा विद्यत इति। पुनर्विचार्यते अस्मिन्वाक्ये सर्वत्र परब्रह्मत्वनिश्चायकं हेतुजातं नानुगम्यते, उतानुगम्यत इति। अत्र पूर्वपक्षी मन्यते-- पूर्वमुपक्रमानुसारेणैवोपसंहारवर्णनं न्याय्यमिति भवद्भिरुक्तम्, प्रतर्दनविद्यायामुपक्रमे पूर्वमिन्द्रशब्दः प्रयुज्यते, स तु विशेषश्रुतिः, तेनोपक्रमस्थश्रुत्यानुगुण्यमस्त्येव, किं च " त्वमेव मे वरं वृणीष्व यं त्वं मनुष्याय हिततमं मन्यसे" इति हिततमोपास्तिकर्मत्वं तथैवोच्यते, तच्च परब्रह्मत्वलिङ्गम्, तेनोपक्रमस्थश्रुतिलिङ्गाभ्यामिन्द्र एव परमपुरुषः, किं च त्वदभिमतनारायणविरुद्धं प्रसिद्धेन्द्रसाधारणं त्वाष्ट्रवधादिकं चोपलभ्यते, तच्च परमपुरुषविरुद्धमेव। फलितमाह-- तदिति। तस्मात् । असौ - शक्रादिपद वाच्य इन्द्र एव, जगत्कर्ता। परहरति-- नेति। अयमाशयः -- उपक्रमस्थहिततमोपास्तिकर्मत्वं प्रसिद्धेन्द्रस्य न

घटते, एवं हिततमोपास्तितरपवर्गार्थोपासनम्, प्रसिद्धेन्द्रस्तु देवगणान्तर्गतः स्वर्गादिपरिमितदेशवासी कश्चित्कीटकल्पः, स कथं हिततमोपास्तिकर्म भवेत्, तेनार्थविरोधात् शब्दार्थासंकोचसिद्ध्यर्थं चेन्द्रशब्देन परमपुरुष एवाभिधीयते, " इदि परमैश्वर्यं " इति हि व्युत्पादयन्ति, निपुणनिरूपणे पितामहोऽप्युदुम्बरकीटः, किमुत मेघनादादिजितः प्रसिद्धेन्द्र इति त्वमेव भावय। तर्हि मामुपास्स्वेति स्वोपासनं विदधातीन्द्रः, त्वाष्ट्रवधादिकं चास्मिन्नेव प्रकरणे प्रख्याप्यते परमपुरुषविरुद्धं प्रसिद्धेन्द्रानुकूलं लिङ्गम्, तत्कथमिति चेदत्र समाधिमाह-- ब्रह्मेत्यादिना। स्वात्मना चेत्यन्तेन। अयमभिप्रायः -- त्रेधा ह्युपास्यं ब्रह्म अचिद्विशिष्टोपासनं चिद्विशिष्टोपासनं केवलं परमात्मोपासनमिति। तेन प्रसिद्धेन्द्रादिकमपि ब्रह्मविशेषणत्वेनोपास्यतयाऽभिधीयते । तेन विशेषणभूतप्रसिद्धेन्द्रादिप्रतिपत्त्यर्थं त्वाष्ट्रवधादिकमपि लिङ्गं सार्थकमेव न पुनर्विरुद्धम्। अयमत्र निर्णयः-- हिततमोपास्तिकर्मत्वादिभिः परमपुरुषस्यैव प्रतर्दनविद्यायामिन्द्रशब्दप्रधानवाच्यत्वं सिद्धमेव। त्वाष्ट्रवधादिना लिङ्गेन तद्विशेषणत्वेन प्रसिद्धेन्द्रोऽपि परिगृह्यते । एवं प्राकरणिकेन लिङ्गेविशेषेण प्रसिद्धप्राणोऽपि स्वीक्रियतां, नतु स्वरूपेण। स्वरूपेण परमात्मनोपासनं सुप्रसिद्धमेव । तेनोपासात्रैविध्यसिद्ध्यर्थं प्रसिद्धेन्द्राद्यसाधारणलिभ्गं प्रतर्दनविद्यायामुक्तमिति न विरोधः। अत इन्द्रादिविशिष्टः परमात्मेव प्रतर्दनविद्यायामुपास्य इतीन्द्रादिरूढु#िशक्त्या विशेषणपरित्यागेन विशेष्यपर्यन्चाभिधानमिति सिद्धम्। कथं तर्हि उपक्रमविरोधे वाक्यार्थनिर्णय इत्याशङ्क्याह-- प्राणेन्द्राति । उभयमिह प्रकाष्यते उपक्रमोपसंहारयो उपक्रमोपसंहारयोपुरक्रमो बलीयान्, उपक्रममहावनक्ययोर्विरोधे महावाक्यमेव बलीय इति। इदं पुनर्विरोधे सत्यमेव। अत्र पुनर्विरोध एव नास्तीति भाष्यकारहृदयम्। महावाक्यगतोपक्रमस्यापीन्द्रविशिष्ट परमात्मविषयत्वेनाध्यात्मविद्भिपनुसन्धानादिति।।

 75. अत्राधिकरणारम्भानुपपत्तिमाशङ्क्य समाधत्ते -- यदिति। अयमर्थः -- ज्योतिषीन्द्रे च यल्लिङ्गं कारणैकस्थितमिति कथितं भवता ज्योतिषि तावत् " अथ यदतः" इत्याद्युक्तमुत्तमेषु लोकेषु निरतिशयदीप्तियुक्तत्वम्, यच्चेन्द्रे त्वमित्याद्यभिप्रेतं " मामुपास्स्व " इति साक्षान्मुक्त्यर्थं मुमुक्षूपास्यत्वम्, तदुभयमपि प्रख्यातान्यैकनिष्ठं कारणत्वेन प्रख्यातनारायणमैकनिष्ठं प्रथममितम् --आकाशाधिकरणत्ववयाप्तं लिङ्गद्वयम्, तत्कथमुच्यते। यथा सर्वजगत्कारणत्वं परमपुरुषविषयतया प्रथममितम्, तद्वत्, तेन समव्याप्तम् लिङ्गद्वयमपि तथैव प्रमितमेवेत्यर्थः। फलितमाह-- अत इति। निरतिशयदीप्तियुक्तत्वलिङ्गस्य मुमुक्षूपास्यत्वस्य च परमपुरुषनिष्ठतया पूर्वमेव प्रमितत्वात् कारणत्वव्याप्तलिङ्गेन

पूर्वपक्षोत्थानमिति न घटते। इत्थं लिङ्गद्वयस्य परमपुरुषस्थितत्वपरामर्शे दूषणमुक्तम् तदभावेऽपि दूषणमाह-- अप्राप्त इति। लिङ्गद्वयस्य सर्वकारणस्थितत्वपरामर्शाभावे लिङ्गद्वयान्वितं यत्किंचिज्जोतिरस्तु यः कश्चिदिन्द्रोऽस्तु न चैतावता पूर्वोक्तमेकनिष्ठं कारणत्वं परमकारणत्वं भ्रश्यति किमर्थमधिकरणाम्भ इत्याशङ्क्यार्धाङ्गीकारेण परिहरति सत्यमिति। यद्यप्यधिकरणप्रयोजनं नास्ति, अथापि किंचित्प्रयोजनमस्ति, यद्यपि लिङ्गद्वयं परमपुरुषैकनिष्ठम्, अथापि स एव परमपुरुष उपेन्द्रत्वमास्थाय वर्तते, अतः सोऽप्युपास्य एव, तस्य श्रुतिः पुराणादिरिवोपेन्द्रोत्पतिं्त वावदीतीति कश्चित् बालबुद्धि र्भ्राम्यति, तच्छङ्कानिराकरणमारम्भ इत्यर्थः। उपेन्द्रस्य परमपुरुषत्वं श्रुतिस्मृतीतिहासपुराणेषु प्रसिद्धम्, तेष्वेवेन्द्रस्य पुरुषोत्तमकिङ्गरत्वमपि तत्रैव प्रसिद्धमिति भावः।।

 76. एवमुक्तयोरधिकरणयोर्विरोधाभासं शमयित्वा पूर्वपक्षिणा परिगृहीतेऽर्थे संमतासंमतविभागं दर्शयन् विरोधिलिङ्गत्वेन कथितस्य कौक्षेयज्योतिषैक्यस्य मुख्यप्राणादिलिङ्गस्य चोपासनार्थत्वेन प्रयोजनमपि दर्शयति-- ज्योतिरिति। ज्योतिरादिशब्दानां विशेषणविशिष्ठपरमवस्तुवाचित्वं संमतम्। विशेषणमात्रवाचित्वसंमतम्। कौक्षोयज्योतिषैक्यमुपासनार्थम्। तथा मुख्यप्राणलिङ्गम्प्युपास्यविशेषणप्रकाशनार्थमिति श्लोकार्थसंक्षेपः। स्पष्टमेवावशिष्ठम्।।

 77. अत्र शिष्यामुग्रहार्थं आकाशज्योतिराद्यधिकरणोक्तार्थवैशद्यायेतरवाचिशब्दानां ब्रह्मणि प्रयोगे विषयभेदेन नियमं दर्शयति -- कार्यमिति। यत् कार्यमिति दृढमितमधिगतमाकाशादिकं यदपि कर्मवश्यमिति

दृढमितं प्राजापत्यादिकं तयो र्निरूढैः प्रसिद्धैः शब्दैः ब्रह्मणि निर्दिष्ठे सति क्वचित् आत्मावस्थितेष्वाकाशादिशब्देषु गत्यन्तराभावाद्रूढिर्बाध्या। अगतिहता -- रूढित्वेन निर्वाहासंभवस्त्विह-- अगतिः तया निवार्यते रूढिः। तेन योग एवाश्रीयत इत्यर्थः। क्वचिदन्यत्र प्रकारान्तरेण निर्वाहमाह-- तदिति। ज्योतिषि

लिङ्गं कौक्षेयज्योतिषैक्यम्, इन्द्रे त्वाष्ट्रवधादिकं तदुभयमनन्यथासिद्धं व्याप्तमित्यर्थः।। तत्तलिङ्गानन्यथासिद्धेर्ज्ञानबलात् तद्विशेषणविशिष्ठविषयत्वं स्यात्। अत्रोदाहरणचतुष्टयमाह-- ज्योतिरिति। ज्योतिर्विशिष्टे ब्रह्मणि ज्योतिशब्दः। इन्द्रविशिष्ठे पुनरिन्द्रशब्दः। एवमहं ब्रह्मास्मीत्यत्राहंशब्दः स्वात्मविशिष्टं परमात्मानमाह। अत्र ऐन्द्रानयेनेत्येतदवशिष्यते, तदप्याचक्ष्महे " ऐन्द्र्या गार्हपत्यम्" इत्यत्रेन्द्रशब्दस्य गार्हपत्ये रूढिशक्त्यभावात् गौणीवृत्तिर्व्युत्पत्तिर्वा समाश्रयणीया। उभयमप्याहुः ---

 " इन्द्रत्वमग्नौ गौणं स्यात् यज्ञसम्बन्धकारितम्। इन्दत्यर्थानुसाराद्वा स्वकार्ये सोऽपि हीश्वरः।। " इति।

तेनाकाशप्राणशब्दयोरस्माभिः परस्मिन् ब्रह्मणि व्युत्पत्तिरेवाश्रीयत इति सुसंगतमेतत्। अयमर्थः--

 व्युपत्त्या परमात्मानं तत्तदुक्तिः प्रकाशयेत्। तल्लिङ्गानन्यथासिद्धौ तद्विशिष्टावलम्बिनी।। इति।।

 78. पूर्वं तद्गुणाद्गृणातीत्यागामिनामधिकरणानां प्रत्येकमेकैकभगवद्गुणप्रकाशने तात्पर्यमिति प्रतिपादितम्। अधुना पुनरतीतानां सप्तानामधिकरणानां सप्तसु भगवद्गुणेषु तात्पर्यमनुक्रमा इत्यादौजेतृवीतहव्यविजेवृतया बलपौरुषादिशययुक्त इत्यानुशासनिकादि दाचष्टे -- स्वेच्छात इत्यादिना। शुभेति शुभगुणविभवरूपानन्तनिस्सीमहर्ष इत्यर्थः। अनुपधिकेति-- देशकालवस्तुपिरच्छेदराहित्येनेत्यर्थः। सप्राणेति-- सप्राणानामप्राणानां प्राणहेतुरित्यर्थः। तत्र प्रभुरितिकथनं सर्वाधिकरणोक्त वैभवप्रकाशनार्थम्।।




  श्रीः

द्वितीयाध्यायस्य तृतीयपादः

2.3.1.

1. अत्र पूर्वोत्तरपादसङ्गतिर्भाष्य एव सुव्यक्तमुच्यते---- "साङ्ख्यादिवेदबाह्यतन्त्राणां न्यायाभासमूलतया विप्रतिषेधाच्चसामञ्जस्यमुक्तम्। इदानीं स्वपक्षस्य विप्रतिषेधादिदोषगन्धाभावाख्यापनाय ब्रह्मकार्यतयाभिमतचिदचिदात्मकप्रपञ्चस्य कार्यप्रकारो विशोध्यते" इति। अत्र पूर्वपादद्वयस्योत्तरपादद्वयेन सङ्गतिरस्स्माभिः पूर्वमेवोक्ता--- कारणद्वारकबाह्यविरोधपरिहार परौ द्वौ पादौ, अपरौ पुनः कार्यद्वारकान्तरविरोधपरिहारपराविति। अतः परं कार्यविषयविरोधपरिहारपरयोः पादयोः परवाद्युक्तप्रक्रियां विभागेनानूद्य तत्प्रतिक्षेपरूपस्वपक्षमन्ते निगमयति-- सर्वमिति। अत्र चत्वारः पक्षाः प्रतिक्षेप्याः। द्रव्यञ्चाद्रव्यंच सर्वं नित्यमिति साङ्ख्याः प्रतिवदन्ति। सर्वं क्षणिकमिति वैभाषिकाः। सर्वं नित्यानित्यमिति जिनपरिपठितां सप्तभङ्गीं पठन्तः प्राहुः। द्रव्यमाना नित्यं पर्यायात्मनाऽनित्यमिति वदन्तोऽपि विपर्यस्य प्रवदन्ति। नित्यमेवानित्यमिति क्वचित् क्वचित्पुनरनित्यमपि नित्यमिति प्राहुः। वैशेषिकाः खलु नित्यमेव चैतन्यमनित्यमिति वदन्ति तथा नित्यमेवेश्वरविग्रहादिकं प्रमाणसिद्धं न सहन्ते एवमनित्यमपि नित्ययन्ति। यथाऽनित्ययओर्घटतद्धर्मयोस्सम्बन्धं समवायात्मकमनित्यमपि नित्यमेव ब्रुवते। एवं परपक्षाननूद्य श्रुत्य

वलम्बनेनोत्थितांस्तान् श्रुतिभिरेव निरुन्धन् वियत्प्राणपादौ युनक्तीत्यन्वयः।।

 2. अधिकरणसङ्गतिस्तु -- श्रीपाञ्चरात्राधिकरणे जीवोत्वादौ जीवाभिमानिसङ्कर्षणादिपरत्वादौपचारिक इत्युक्तम्, तर्हि तेनैव न्यायेन वियदुत्पत्तिवादोऽप्यौपचारिक एव स्यादिति शङ्क्योत्थानमिति। तदर्थविचारस्तु -- किं वियदुत्पद्यते नेति। किं "आत्मन आकाशस्संभूतः" इत्याकाशस्योत्पतिं्त प्रतिपादयति नेति। किमत्र सम्भूतिशब्दो मुख्योत्पत्तिपर उत गौण इति। किमन्यत्र निरवयवस्यानुत्पत्तिदर्शनं निरवयवस्यास्य शब्दैकमधिगम्यस्योत्पत्तियोग्यतामवगमयति नेति। अत्र पूर्वोत्तराधिकरणयोस्सङ्गतिप्रदर्शनपूर्वकं पूर्वपक्षवाद्यभिमतमनूद्य प्रतिक्षिपति -- पूर्वत्रेति। अयमत्र शब्दार्थः-- पूर्वस्मिन्नधिकरणे जीवोत्पत्तिवाक्यं पुरुषनित्यत्वप्रतिपादकवाक्येन बाधितमिति प्रसाधितम्। एवमाकाशोत्पत्तिविषयेऽपि वाक्ये नित्यत्वानित्यत्वप्रतिपादकवचसोर्विरोधे तथैव स्थितिरिति नित्यत्ववाक्येनानित्यत्वबाध इति कश्चिद्वदति। एवं पूर्वपक्षयुक्तौ सिद्धान्त्यभिमतमाह -- सिद्धान्तीति। अयमर्थः -- आकाशोत्पत्तिरनेकश्रुतिप्रतिपन्ना। न तास्यामन्यथासिद्धिरस्ति। अनन्यथासिद्धबहुश्रुतिप्रतिपन्नेऽर्थे जाग्रति एकोऽमुख्यो युक्त्याभासः परवादिकल्पितो जीवितुमेव नार्हतीति भवदुक्तं परित्यजामः। "वायुश्चान्तरिक्षञ्चैतदमृतम्" इति श्रुत्यैवाकाशस्यामृतत्वमुक्तम्, तत्परित्यागे जीवामृतत्वोक्तेरपि परित्यागप्रसङ्ग इत्याशङ्क्य भाष्यकारोक्तवैषम्यं दर्शयति -- वाय्वित्यादिना। इदं किलात्र वैषम्यम् -- अनेकाः श्रुतयो ह्याकाशस्य जनिमुत्पतिं्त विदधति। एका श्रुतिस्मृतत्वमनुवदति। अतो हेतोर्हि भग्ना। सा च वायुसहपाठादत्यन्तमवसीदति। वायोर्ह्यनित्यत्वं सर्वलोकसम्प्रतिपन्नम्। इह पुनर्जीवनित्यत्वमेव सर्ववेदसम्प्रतिपन्नम्।उत्पत्तिवादस्तु क्वचित्क एव। स चान्थासिद्धः। तेनान्यथासिद्धबहुश्रुत्यानुगुण्येनात्मनित्यत्वं युक्तम्। वैपरीत्यादयुक्तमाकाशनित्यमिति वैषम्यसिद्धिरिति।।

 3. अत्राकाशनित्यत्वप्रतिपादने पूर्वपक्षिपरिकल्पितानुक्तान्सुबहून् हेतूननूद्य शिष्यप्रतिबोधनार्थं व्यक्तमेव निराकरोति --- तेजःप्राथम्येत्यादिना। अयमत्र पूर्वपक्ष्यभिप्रेतो हेतुसमुदायः -- सद्विद्यायां हि "तत्तेजोऽसृजत" इति प्रथममाकाशसृष्टिमनुक्त्वा तेजस्सृष्टिरेवोच्यते। तेनाकाशस्य सृष्ट्यवचनमाकाश नित्यत्वपरमित्येको हेतुः। "वायुश्चान्तरिक्षञ्चैतदमृतम्" इत्यव्यवधानेनामृतत्ववचनादित्यमरः। अनंशकद्रव्यभावादिति तृतीयः। अतो व्योमन्युत्पत्तिवागुपहितविषयैव स्याद् घटाकाशादिविषयैव इत्यादिरात्मोत्पत्तिवादो देहपरिग्रहविषय इत्यन्यथाक्रियते तद्वदिहापीति प्रतिबन्दी। अनूदितमेतत्प्रतिक्षिपति -- नेति। यत्तु प्रथमं तेजस्सृष्ट्यभिधानदृष्टेरित्युक्तं तन्न। प्राथम्यस्याश्रुतत्वात्। नह्यत्र प्रथमं

तेजस्सृत इति प्रथमशब्दश्रूयते। माभूत्प्राथम्यश्रवणम्, अथापि प्रथमपठनमात्रेण तत् कल्प्यत इत्याशङ्क्य प्रतिक्षिपति-- प्रथमपठनत इति। अन्येन बाधात् -- बहुस्मृतीतिहासपुराणन्यायोपबृंहितेन "आत्मन आकाशस्सम्भूतः" इत्यादिना वाक्येन बाधादित्यर्थः। कल्पनं हि लैङ्गिकम्। "तस्माद्वा एतस्मादात्मनः" इति पञ्चमीनिर्देशात् साक्षादेवाकाशस्य कार्यत्वं श्रुत्यैव प्रतीयत इत्यर्थः। संभूतशब्दोऽपि जननवाची। अमृतपदमवशिष्यते -- तच्च

चिरकालवर्तित्वमात्रप्रतिपादकामर्त्यादिपदवन्न नित्यत्वमुपपादयति। अत्र विनिगमने कारणमाह-- अनेकवाक्यैककण्ठ्यादिति। "द्वैधे बहूनां वचनम्" इति हि न्यायविदो निर्णयन्ति।।

 4. वैशेषिकाः खलु "आकाशो नोत्पद्यते निरवयवद्रव्यत्वात्" इत्यनुमानं प्रयुञ्जते तदसत् व्यर्थविशेषणत्वात् सर्वस्यापि हि द्रव्यस्य नित्यत्वेनैव प्रामाणिकत्वात् द्रव्यत्वमात्रं तु त्वत्पक्षेणानैकान्तिकम्।ननु घटाद्युत्पत्तिस्तर्हि कथमुच्यते? सत्कार्यवादादेवेति ब्रूमः। न पुनर्घटादिद्रव्यस्योत्पत्तिः सदेव हि मृत्पिण्डादिकं पृथुबुध्नोदराकारादिरूपं प्राप्य घटादिकमित्युच्यते। तच्च युक्तियुक्तमेव। असमवायिकारणावस्थापन्नद्रव्यविशेषमन्तरेण कार्यावस्थायामपि द्रव्यान्तरस्यानुपलम्भात्। अयं च पक्षः श्रुतिभिरप्यनुमतः। तेन निरवयवद्रव्यत्वादिति व्यर्थविशेषणमेव। तेन तेषुतेषु द्रव्येषु नामान्तरभजनार्हावस्थया सृष्टिवादव इति सुशोभनमेतत्। तदिदमाह-- युक्त इत्यादिना। युक्तः-- युक्तियुक्त इत्यर्थः। श्रुतिभिरनुमत इति --"सदेव सोम्येदमग्र आसीत्" इति ह्युच्यते। "यथा सोम्यैकेन" इति दृष्टान्तश्चास्मिन्नेव पक्षे ळ्र्ज्र्ण्द्यिर्âि। क़्ब्र्र्ाि ‡ब्र्™र्र्âििद्य�र्र्ििंद्वर्ब्र्र्र्न्न्˜िििर्�िर्ज़र््िींक़ॄद्य™र्र्ब्र्र्ळ्न्र्र्र्�िििििद्यर्œिर्âिद्य�र्द्वि™र्र् ििक़र्™िर्ििद्यब्र्र्˜िर्ुि�र्�िर्र्न्न्र्™िििंर्™िर्�िर्ंि ळ्र्र् िि�र्ुि�र्œिब्र्र्ळ्न्र्र्र्�िििद्यर्œिर्âिद्य�र्र्ििंद्वर्र्ििं�र्œिब्र्र्™िर्ब्र्र्‡ििब्र्™र्ब्र्र्ग्र्र्ेिििऽर्�िंर् ि�र्œिब्र्र्र्र्िििंन्न्�र्र्र्िििं�र् ि�र् ि�र्र्ििंœद्य™र्ठि™र्र्श्व्-िि- इरर् िइर्दिं्यर्।ि र्�िंर्म्म्र्–ििन्न्â स्र्र्क़िर्म्र्âिि म्र्–िन्न्र्ब्र्र्ळ्न्र्र्र्âििििद्य�र्†िद्यर्âि, क़्ब्र्र्ाि डर्र्�ििर्र्र्िििंन्न्ग्र्र्ुिद्मर्र्ििंब्र्र्Œिर्ुिœâऽर्�िंर् ि

जीवे तद्गुणयोगः, तथा तत्कार्ययोदादिविधुरेऽपीश्वरादौ संयोगादिः, नित्यानामेव परमाणूनां परस्परसंयोगः, पार्थिवपरमाणुषु पाकजगुणोत्पत्तिः, इत्यादि स्वयमेव भाव्यम्। अयमत्र विशेषः -- उपादानस्वरूपे नामान्तरभजनार्हावस्थान्तरापत्तौ कार्यत्वं वदन्ति। अन्यथा ऽवस्थान्तरप्राप्तिरूपमिति। एवमुपपादितमर्थं वैशद्याय निगमयति -- तस्मादिति। श्रुतिष्वाकाशाद्युत्पत्तिरुक्ता वायुवह्निजलपृथिव्युत्पत्तितुल्यत्वान्नबाध्येत्यर्थः। अयमर्थः -- निरवयवत्वादुत्पत्तिनिराकरणे सिद्धसाधनम्, नामान्तरभजनार्हावस्थोत्पत्तिनिराकरणे लोकवेदयुक्त्युपलम्भविरोध इति।।

2.3.2.

 5. अत्र सङ्गर्भाष्य एव सुव्यक्तमुक्ता -- "ब्रह्मव्यतिरिक्तस्य कृत्स्नस्य ब्रह्मकार्यत्वमुक्तम्। इदानीं व्यवहितकार्याणां किं केवलात्तत्तदनन्तरकारणभूताद्वस्तुन उत्पत्तिराहोस्वित्तत्तद्रूपाद्ब्रह्मण इति चिन्त्यते" इति। तदर्थविचारस्तु -- महदहङ्कारादीनां सर्वेषां तत्त्वानां किं केवलात्पूर्वतत्त्वमात्रादुत्पत्तिः उत तत्तद्रूपाद्ब्रह्मण इति। किं "आकाशाद्वायुः" इत्यादिश्रुतिष्वाकाशादिशब्दा आकाशादिमात्रपरा उत तत्तदवस्थब्रह्मपरा इति। किं "तेज ऐक्षत" इत्यादिष्वभिध्यानलिङ्गं तेजः प्रभृतिशब्दानां तत्तदवस्थब्रह्मपरतामवगमयति नेति। किं तेजः प्रभृतिशब्दानां तत्तदवसथब्रह्मपरत्वे लक्षणा स्यान्नेति। किं तेजः प्रभृतिशब्दानामपर्यवसानवृत्त्या ब्रह्माभिधाने व्युत्पत्तिविरोधादिदोषो भवति नेति। अत्र पूर्वपक्षमनूद्य निराकरोति -- कूटस्थादिति।"एतस्माज्जायते प्राणः" इत्यादगिश्रुतेर्द्वयी हि गतिस्सम्भाव्यते। एतस्माद्ब्रह्मणः प्रकृत्यादिक्रमेण पृथिवीपर्यन्तं विश्वसृष्टिरित्येका, अपरा तु प्रकृत्यादिपूर्वपूर्वतत्त्वशरीराद् ब्रह्मणएव पृथिवीपर्यन्तं कृत्स्नस्य विश्वस्य सृष्चिरिति। अत्र पूर्वपक्षवादी मन्यते -- पुत्रपौत्रादिनीत्या कूटस्थाद्ब्रह्मण एव परम्परया विश्वसृष्टिः "एतस्मात्प्राणः" इत्यस्मिन्वाक्ये कल्पयित्वा। अस्मिन्वाक्ये "खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणी" इति पाठक्रमात्क्रम ए प्रतिपाद्यत इति प्रतीयते। "आकाशाद्वायुः" इति श्रौतक्रमस्यात्रापि दृष्टत्वेन श्रुत्यन्तरसंवादात् तत्सहपाठसामर्थ्यात् "एतस्माज्जायते प्राणो मनस्सर्वेन्द्रियाणि च" इत्यत्रापि प्रतीमानः पाठक्रमो विवक्ष्यते अपि न ब्रह्मणस्साक्षाद्विश्वसृष्टिरिति। ननु "एतस्माज्जायते प्राणः" "तस्मादेतद्ब्रह्म नामरूपमन्नञ्च जायते" "तत्तेजोऽसृजत" इत्यादिकं त्वत्पक्षए

न घटत इत्याशङ्क्य पूर्वपक्षी परिहरति -- एतस्मादिति। अयमर्थः --- "एतस्मात्" इत्यादिभिश्शब्दैर्हेतुत्वमात्रमुच्यते। तत्तु हेतुत्वं व्यवहिताव्यवहितपक्षयोस्साधारणमित्यस्मत्पक्षेऽपि सुगममेवेति। निराकरोति --इहेत्यादिरूहोऽत्र मोह --- इति। अयमर्थः - व्यवहिताव्यवहितयोरव्यवहिते सम्प्रत्यय इति हि न्यायविदां निर्णयः। तेन ब्रह्मण एवाव्यवहितकारणत्वे सम्भवति व्यवहितकल्पना नलघीयसी। किंञ्च "एतस्माज्जायते " इत्यत्रैतस्मादिति पदस्यानुषङ्गेण वाक्यार्थयोजनायां संभावितायां "एतस्माज्जायते प्राणः प्राणान्मनो मनस इन्द्रियाणीन्द्रियेभ्यः खम्" इत्यादिकयावचनव्यक्त्या पूर्वपूर्वानुषङ्गविपरिणामाभ्यामर्थोपवर्णनमन्याय्यमेव। अपिच एतस्माद्ब्रह्मण इत्यत्र ब्रह्मण एव कारणभूतात्मप्राणस्य साक्षादुत्पत्तिरुच्यते मनःप्रभृतीनां परम्परयोत्पत्तिरिति वैरूप्यम्। अवैरूप्ये सम्भवति वैरूप्येण निर्वाहोऽपि जघन्य एव। किञ्च "पृथिव्यप्सु प्रलीयते" इत्यादिना सुबालोपनिषादादौ बहुस्मृतीतिहासपुराणादिषु प्राणान्मनस्सृष्टिर्मनस इन्द्रियसृष्टिरिन्द्रियेभ्य आकाशसृष्टिरित्यस्ति। अत्राप्यन्थासिद्धिमाशङ्क्य परिहरति -- प्राणेत्यादिना ऽतिप्रसङ्गादित्यन्तेन। अयमर्थः -- अयं खलु भवतोऽभिप्रायः "खं वायुः" इत्यत्र श्रुत्यन्तरसिद्धक्रम एव प्रतीयते; तत्सहपाठलिङ्गात्

"मनस्सर्वेन्द्रियाणि" इत्यत्रापि पाठक्रम एवानुसर्तव्यः, तेन सुबालोपनिषदादिप्रसिद्धं क्रमान्तरमेव बाध्यत इति, तदिदमसारम्-- सम्प्रतिपन्नबहुवाक्यानुसारेणासम्प्रतिपन्नैकवाक्यार्थोपवर्णनं हि न्याय्यम्। न पुनर्वैपरीत्येन परिकल्पनम्। न्यायविरुद्धार्थपरिकल्पने सर्वशात्रव्यापकोपात्। तेनात्र क्रमो न विवक्ष्यते। अपितु पूर्वपूर्वतत्त्वाविशिष्टाद्ब्रह्मण एव विश्वोत्पत्तिरिति। इममर्थं श्रुतिरेवोपबृंहयतीति हेत्वन्तरमप्याह -- ईक्षेति। " तदैक्षत" " तत्तेज ऐक्षत" "ता आप ऐक्षन्त" इत्यादिषु कारणभूते ब्रह्मणीक्षणमेवानुस्यूतं दृश्यते। तच्च तत्तत्तत्वविशिष्टाद्ब्रह्मण एव विश्वोचत्पत्तौ युज्यत इतीक्षत्यधिकरणादौ सर्वत्रापि शास्त्रे समर्थितम्। उक्तमर्थं निगमयति -- प्रथममिति। यथा प्रकृतिशरीरं ब्रह्म महत्तत्त्वं सृजति, तथा महच्छरीरं ब्रह्माहङ्कारं सृजति, इत्यादिक्रमेण पृथिवीपर्यन्तं योजनीयमिति।।

2.3.3.

 5. अत्र सङ्गतिर्भाष्ये "वियदादेः" इत्यादिनोक्ता। अयमाशयः -- वियदधिकरणे तावत्परवादिभिर्नित्यत्वेन परिगृहीतानां वियदादीनामुत्पत्तिः स्थापिता। समनन्तराधिकरणे पुनः



श्रीः

  द्वितीयाध्याये चतुर्थः पादः

2.4.1.

 1. अत्र प्रयोजनाधिक्याभावेन पादान्तरारम्भमाक्षिप्य समाधत्ते -- अक्षादीति। अयमिह

शब्दार्थः----- आत्मन उत्पत्त्यभावासमर्थनं ज्ञातृत्वसमर्थनमित्यादिकं फलविशेषवत्त्वात् कर्तव्यमेव। अचिद्विशेषरूपस्येन्द्रियादेरुत्पत्तिकथमत्यन्ताभासप्रयोजनमेव। यत्किञ्चिदधिकाशङ्कापरिहारार्थमधिकरण

--मारभ्यते चेत् तदपि स्पष्टमिह न दृश्यते। तदिदमाह -- मन्दमिति। नन्वस्याधिकफलमिन्द्रियसंख्यादि परिज्ञानमित्याशङ्क्याह-- तत्संख्यादेरिति। नहि काकदन्तसख्यापरिज्ञाने किञ्चित्प्रयोजनमस्ति। तद्वदिन्द्रियाण्यप्येकादश वा षड्वेत्यादिविशेषपरिज्ञाने न किमपि फलमुपलभामहे। आशङ्कितमर्थं प्रतिक्षिपति -- नेति। प्रतिक्षेपार्थं प्रकटयति-- एतेष्विति। प्रकृतेऽपि प्रपञ्चस्य ब्रह्मकार्यत्वं हि प्रतिज्ञातम्। तत् केषांचिद्ब्रह्मकार्यत्वसमर्थनाभावे श्रुतिविप्रतिपत्त्या कस्यचित् मन्दस्य विप्रतिपत्तिरप्रतिपत्तिर्वा स्यात्। शिष्यानुग्रहार्थैव हि सूत्रकारस्य प्रवृत्तिः। तस्मात् प्राणआदिकार्यपरिशोधनार्थं पादारम्भस्सार्थक एव। तत्र स्यात् प्राणकार्यत्वप्रतिपादकस्य प्रथमाधिकरणस्य "संज्ञामूर्तिक्लृप्तिस्तु त्रिवृत्कुर्वत उपदेशात्" इति चरमाधिकरणस्य च साक्षाजिह सङ्गतिः मध्यमानां प्रासङ्गिकी सङ्गतिरिति विभागः।।

 2. अत्र पादे पुनरधिकरणसङ्ख्यामधिकरणार्थभेदं तत्तदधिकरणप्रयोजनञ्च विभज्य दर्शयति -- अष्टाविति। अष्टावधिकरणान्यत्र पादे प्रोक्तानि। तत्र प्रथमाधिकरणे वियन्नीतिरिन्द्रियाणामुक्ता।

यथा वियत्पादे प्रथमं वियत उत्पत्तिरुक्ता, एवं प्राणपाद इन्द्रियाणामुत्पत्तिरुच्यते। यद्यपि चक्षुरादीनीमुत्पत्तिः काणादैराक्षपादैरप्युच्यते अथापि मनस उत्पत्तिर्नोच्यते तेन प्रतिक्षेप्यविशेषलाभादधिकरणारम्भस्सप्रयोजन एव। चरमाधिकरणप्रयोजनमाह-- तेजोऽबन्नेति।यथा तेजोऽबन्नादिशरीरकः परमात्मा समष्टिसृष्टावुत्तरोत्तरकार्यं करोतीति समर्थितम् एवं व्यष्टिसृष्टावपि चतुर्मुखादिशरीरकः परमात्मा तत्तत्कार्यं करोतीति समर्थनात् सप्रयोजनमेव चरमाधिकरणमितिभावः। तर्हि मध्ये संख्यापरिणामादिकं किमर्थं चिन्त्यते कार्यकारणभावप्रतिपादनानुपयोगगादित्याशङ्क्याह-- संख्येति। इन्द्रियसंख्यापरिमाणादिचिन्तनेऽपि तत्तद्विद्याविशेषेषु तत्तत्सङ्ख्यापरिमाणादियुक्तेन्द्रियदिविशिष्टपरमात्मोपासने नागृहीतविशेषणेतिन्यायेन सप्रयोजनत्वात् सर्वमपि पादे चिन्तनं सफलमेव। प्रकारान्तरेणापि साफल्यमाह-- प्राणादिभ्य इति। "देहेन्द्रियमनः प्राणाधीभ्योऽन्योऽन्यसाधनः" इत्यादिना यामुनचार्यदिभिर्देहादिभ्यः परत्वेन जीवात्मा निर्दिश्यते। तत्र प्रयोजनवानेव परिमाणसङ्ख्यादिविशेषविचार इति सफल एष सर्वोऽपि पादः।।

 3. अत्र पादसङ्गतिर्भाष्ये "ब्रह्मव्यतिरिक्तस्य वियदादेः कृत्स्नस्य कार्यत्वेनोत्पत्तावुक्तायां जीवस्य कार्यत्वेऽपि स्वरूपान्यथाभावलक्षणोत्पत्तिरपोदिता। त्तप्रसङ्गेन जीवस्स्वरूपं शोधितम्। सम्प्रति जीवोपकरणानामिन्द्रियाणां प्राणस्य चोत्पत्त्यादिप्रकारो विशोध्यते " इति।तदर्थविचारस्तु-- किमिन्द्रियाणि

जीववन्नोत्पद्यन्ते, उत वियदादिवदुत्पद्यन्त इति । किं एतस्मात्जायते प्राणो मनस्सर्वेन्द्रियाणि च इति वाक्यं तेषामुत्पतिं्त प्रतिपादयति नेति। किं प्राणशब्द इन्द्रिय उत परमात्मपर इति।किं "प्राणा वाव ऋषयः" इत्यत्र ऋषिशब्दः प्राणशब्दस्य परमात्मपरतामलगमयति नेति।अत्र पूर्वपक्षमनुद्य निराकरोति ---अग्र इत्यादिना।असद्वा इदमग्र आसीत्।तदाहुः किं तदासीदिति।ऋषयो वाव ते अग्रेऽसदासीत् तदाहुः के ते ऋषय इति प्राणावाव ऋषयः " इति जगदुत्पत्ते वाच्यमिति वक्तुं शक्यते।ऋषय इति प्राणा इति च बहुवचनविरोधात् तेन नित्येन्द्रियसिद्धिरिति पूर्वपक्षानुवादः।नुराकरोति--मैवमिति। श्रुतिस्मृतीतिहासपुराणेषु शतशः प्रदेशेष्वि--इन्द्रियाणां सृष्टिवचनदाढ्यात् प्रतिसंहारकाले तत्सद्भाववचनं न घटत एव।तर्हि बहुवचनविरोध इत्युक्तमवशिष्यते, तदपि न "अदिति पाशान्" इतिवह्रहुत्वस्यौपचारिकत्वात्।पाशाधिकरणे हि पाशबहुत्वं पाशैकत्वस्य प्रमाणसिद्धत्वात् पाशावयवबहुत्वपरमिति निरणैषुर्न्यायबृद्धाः।तेन

चेतनाचेतनविशिष्टब्रह्मांभुतविशेषणबहुत्वात् बहुवचनमपि युज्यत एव।तदिदमाह--बहुवचनमिति।ननु प्रमाणत्वमिन्द्रियेषु प्रसिद्धम्, ऋषित्वमपि ज्ञापकत्वात् कथञ्चिदुपपद्यते न परमात्मनीत्याषङ्क्याह---प्राणर्षित्वे इति।सर्वप्राणिप्राणनहेतुत्वात् प्राणत्वं तावदुपपद्यत एव।परमात्मनि तावदृषित्वमपि ज्ञानवृद्धत्वात्सुतरामुपपद्यते।तदिदमाह--तदिति। निरुक्तिश्चेत्तुल्या,

रूढिश्चेत्सापि च तथा।अस्माभिरपि ब्रह्मण्येव रूढिरिति वक्तुं शक्यत्वादिति।यद्वा प्रयोगप्राचुर्यमादिशब्देन विवक्ष्यत इति।।

2.4.2

 4.एवमिन्द्रियाणां कार्यत्वमुक्तम्।तेषां संख्यापि चिन्त्यत इति सङ्गतिः।तदर्थविचारस्तु--- किमिन्द्रियाणि सप्त उतैकादशेति।किं "सप्त इमे सोका येषु चरन्ति" इति सप्तानां गतिश्रवणमिन्द्रियाणां सप्तसङ्ख्याकत्वमवगमयति नेति।किं जीवेन सह गत्यभावे।डपि पुरुषोपकारकत्वात् प्राणाधीनदेहवृत्तित्वाच्च हस्तादीन्यपीन्द्रियाणि नेति।किं "दशेमे पुरुषो प्राणा आत्मैकादेशः" इति प्राणशब्देन निर्दिष्टानामेकादसंख्याकत्वं वागादीनामिन्द्रियत्वमवगमयति नेति।अत्र पूर्वपक्षी प्राह--सप्तप्राणा इति।सप्त प्राणाश्चरन्तीति श्रुतो सप्तत्वमुदितं प्रणानाम्।ते च विशिष्याभिहिता योगे योगप्रतिपादके " यदा पञ्चावतिष्ठन्ते ज्ञानानि मनसा सह।बुद्धिश्च न विचेष्टेत तामाहुः परमां गतिम्" इति वाक्य इत्यर्थः।परमां गतिमितिहि मोक्षार्थगमनरूपत्वाद्योग।तस्मादेवमुपपादनात् सप्तैवेन्द्रियाणि। एतत् प्रतिक्षिपति--असदिति।अत्र हेतुमाह--अधिकेति।वाक्यान्तरेष्विन्द्रियाणामधिकसङ्ख्याकत्ववचनात् सप्तत्व वचनमन्यपरमेव।तच्चोक्तं भाष्ये " न्युनव्यपदेशास्तु तत्रतत्र विवक्षितगमनादिकार्यविशेषप्रयुक्ताः " इति।नतु स्वरूपत इन्द्रियाणां सप्तत्वं, अपितु सप्तलोकसञ्चरणोपाधिना सप्तत्वमुच्यते।तच्च सञ्चरणमेकादशानामप्युलक्षणं प्रमाणबलात्।यदा "पञ्च" इति न सङ्ख्यापरं परगतिप्रतिपादने, तर्हीन्द्रियलक्षणसम्पन्नत्वे हि एकादशेन्द्रियाणामिन्द्रियत्वं तत्कथं लक्षणमित्याशङ्क्याह--लक्ष्मेति। अयमर्थः--सात्विकाहङ्कारद्रव्यविकृतित्वं हिन्द्रियलक्षणम्।तदेकादशानामप्यविशिष्टमेव।तर्हि पञ्चेन्द्रियान्तराणि सामान्येनोक्ता मनसा सहेति मनसः पृथगभिधानं किमर्थमित्यत्र प्रयोजनविशेषमाह--भेदेनेति।किमेन्द्रियेभ्यो ज्ञानेन्द्रियेभ्यश्च प्रधाने मनसि भेदेनोक्तिस्तत्प्राधान्यप्रदर्शनेन फलवतीत्यर्थः।।

 5.अत्र पादे पक्षविशेषाणां वैविध्येनाङ्गीकारप्रकारविशेषानुक्त्वा तेषां निराकरणमप्यर्थाद् ङाष्य एव सिद्धमित्याह--देहेति।केचिदाहुः--एकमेवेन्द्रिय देहव्याप्ति तदेव देहाङ्गभूतकरचरणादिस्थानविशेषनिवासान्नानात्वेनाभिधीयते नानाकार्यश्च करोतीति।केचित्पुनः श्रुतिपतविमुखाः काणादाक्षपादादयः क्षुद्रतर्कैः कर्मेन्द्रियाणि तत्यजुः---ज्ञानेन्द्रियमेवास्ति न कररमेन्द्रियमिति।अपरे पुनः पुराणादिश्रवणमात्रेण बुद्ध्यहङ्कारचित्तैस्सह चतुर्दशेन्द्रियाणि क्षेत्रज्ञस्य पुरुष्स्याहुः।तादृशाश्चेन्ये केचन चित्तं मुक्त्वा त्रयोदश करणानिति निजगदुः।इति तानर्थतो भाष्यकारो निराचकार।एकादशेत्युपपादनात् न्युनधिकसंङ्ख्यानिरासोऽत्रार्थसिद्ध इत्यर्थः।।

 6.इन्द्रियाणां संङ्ख्योक्ता, इदानिं स्वरूपपरिमणं चिन्त्यत इति सङ्गतिः।तदर्थविचारस्तु-- किमिन्द्रियाणि सर्वगतानि, उतानुपरमाणानीति।किं "त एते सर्व एव समास्सर्वेऽनन्ताः " इत्यानन्त्यवचनं सर्वगतत्वमवगमयति नेति।किमानन्त्यश्रवणं " अथ यो हैतानन्तानुपास्ते " इत्युपासनफसव्यापारबाहुल्यपरमस्तु सर्वगतत्वपरमिति।तिं " प्राणमनुत्क्रामन्तं सर्वे प्राणा अनुत्क्रामन्ति" इत्युत्क्रान्तिश्रवणं परिमितत्वे सति अप्रत्यक्षत्वमणुत्वमवगमयति नेति।अत्र पूर्वपक्षमुपन्यस्यति--सर्वेष्विति। सर्व एते समा अनन्ता इति सर्वेषामिन्द्रियाणामानन्त्यपाठात् परिमिकिंनियमानुक्तितश्च एस्येन्द्रियस्येदं परिमाणमिति विश्षपरिमितिनियमानुक्तितश्च इन्द्रियाणां व्याप्तिसिद्धेति चेदिति।एतत्प्रतिक्षिपति--नेति। तत्रहेतुत्रमया--प्रयदिति।प्रयतां सर्वेषां तनुभ्य उत्क्रान्तेस्तदा देशान्तरगमात् पुनरागमोच्चेत्यर्थः।नन्विन्द्रियाणामणुत्वे दुरकतार्थप्रतीतिः कथं स्यादित्याशङ्क्याह--वृत्त्येति। वृत्तिराप्यायनार्थैर्भूतैः इत्यन्यत्रोक्तम्।वृत्तिः प्रसरणम्, तद्धि आप्यायकैर्भूतैर्जायते।अयमर्थः--

यद्यपीन्द्रियाणामणुत्वम्, तेन स्वरूपविभूत्वाभावेऽप्याप्यायनार्थैर्भूतैर्ब्रह्माण्डोदरवर्तिकृत्स्नवस्तुग्रहनारूपं विभूत्वं सङ्घटत इति।यथा चक्षुषो गालकान्तस्थितत्वेऽपि तत्प्रकाशात् सर्वतोदिक्कप्रसरादण्डोदरवर्तिवस्तुग्रहणं काणादानाम्।तर्हिन्द्रियोपासनविधिपरे वाक्ये इन्द्रियाणामनन्ततोक्तिः कथम्त्याशङ्क्याह--स्वकार्यैरिति।इन्द्रियकार्यैरित्यर्थः।परिमितान्यपि हिन्द्रियाणि प्रतिबन्धकाभावेऽसंख्यातान्विषयान् गृह्णन्तीति प्रदीपप्रकाशादिवद् दृष्टमेव।ननु सर्वेन्द्रियकन्दभूते हृदय एव तत्तत्तनुष्विन्द्रियाणामवस्थाने कथं पृथुत्वमित्याशङ्क्याह--कन्देति।विकारिद्रवय्त्वात् सर्वतोदिक्कप्रसरात्पृथुत्वं युज्यत इत्यर्थः।।

 7.पूर्वेणैव तुल्यन्यायतया सिद्धं श्रेष्ठस्यापि प्राणस्योत्पाद्यत्वमुपजीव्य तत्तत्स्वरूपविशेषचिन्ता क्रियते।तदर्थविचारस्तु--किं श्रेष्ठप्राणो वायुमात्रतत्वं तत्क्रिया वा, अथ कञ्चन विशेषमापन्नो वायुरिति। अत्र पूर्वोक्तनीत्या प्राणस्यापि श्रेष्टस्य परजनित्वत्वं स्थापितमेव।तस्य स्वरूपमेवाधुना विचार्यते।किं देहान्तर्वायुमात्रं किं वा

तत्क्रियामात्रामिति।एतदनुवदति--प्राम इति।उभयमपि नेत्याह--नेति।तत्र हेतुमाह--पृथगिति।"एतस्ममाज्जायते प्राणो मनस्सर्वेन्द्रियाणि च" इति प्राणस्य "खं वायुर्ज्योतिः" इत्युक्तवायुना सह पृथकपत्पत्तिवादात् द्रव्यवर्गे पठनाच्च द्रव्यत्वमेव सनुचेतम्।इत्थं वायुत्वं वायुक्रियात्वञ्च निरस्तम्।तर्हि तत्त्वान्तरत्वं स्यादित्याशङ्क्य परिहरित--नेति।तत्त्वान्तरत्वाभावे हेतुमाह--तेजस्त्व इत्यादिना।यथा वायुत्वावस्थापरित्यागेन तेजस्त्वावस्थापरित्योगेन प्राणत्वावस्थाप्राप्तिरस्ति चेत् तत्त्वान्तरत्वं स्यात् न चैवमस्ति तस्माद्वायुविशेष एव प्राण इति।।

8. "श्रेष्ठश्च" इत्यत्र श्रेष्ठप्राणस्यापि ब्रह्मकार्यत्वं तुल्यन्यायसिद्धं प्रतिपादिकम्।तस्य च " न वायुक्तिये प-थगुपदेशात् " इत्यत्र स्वरूपविशेषो वर्णितः।अधुना पुनरणुत्वमुपवर्ण्यते। तदर्थविचारस्तु--किं प्राणस्सर्वगतोऽथवाऽणुरिति।किं " सम एभिस्त्रिभिर्लोकैः " इत्यानन्त्यव्यपदेशा विभुत्वमवगमयति नेति।किं " प्राणमनुत्क्रामन्तं सर्वे प्राणा अनुत्क्रामन्ति " इति प्राणस्य गतिश्रवणमानन्त्यश्रवणस्य प्राणायत्तास्थितित्वेन स्तुत्यर्थत्वेन गौणत्ववगमयति नेति।अत्र " सम एङिस्त्रिभिर्लोकैः " इति त्रैलोक्यसाम्य वचनात् स जगद्व्यापको भवत्विति पूर्वपक्षमाह--उक्तइत्यादिना। तत्प्रितिपक्षपति--अयुक्तमिति।तत्र हेतुमाह--जीवेति।जीवस्य इन्द्रियाणाञ्च देहादुत्क्रान्तिश्श्रूयते तथा प्राणस्यापि तेन विभुत्वं न घटते; उत्क्रान्तिगत्यागतीनां बाधादित्यर्थः।" सम एभिस्त्रिभिर्लोकैः " इच्यादिः सर्वसाम्यश्रुतिरिह कथम्त्याशङ्क्य स्तुत्यर्थत्वेन निर्वहरति--स्तुत्यर्थेति।स्तुतावपि हेतुमाह--करणेति। अयमर्थः--करणक्षेत्रधृत्यादिहेतौ प्राणे देहविषये बुहपकारकत्वमस्ति।सच वृत्तिभेदैर्दशधा विभक्तः प्राणः।दृश्यते हि प्राणापानव्यानोदानसमानरूपेन पञ्चविधो वायुः।तधा नागकूर्मकृकरदेवदत्तधनञ्जयभेदेनापि पञ्च वायवो ह्यायुर्वेदादिप्रलिद्धा योगतन्त्रे विस्तृताश्च तचोपकारकत्वभेदाद् भिन्नाः।तेन स्तुतिविषयत्वं युज्यत इति।

 9.अत्र सङ्गतिर्भाष्ये " सश्रेष्ठानां प्राणानां ब्रह्मण उत्पत्तिरियत्तापरिमाणञ्चोक्तम्।तेषां प्राणानामग्न्यादिदेवताधिष्ठितत्वञ्च पूर्वमेव " अभिमानिव्यपपदेशसितु विशेषानुगतिभ्याम् " इत्यनेन सूत्रेण प्रसङ्गादुपपादितम्।जीवस्य च स्वभोगसाधनानामेषामधिष्टातृत्वं लोकसिद्धम्। "एवमेवैवॉष एतान्प्राणान्गृहीत्वा स्वे शरीरे यथाकामं परिवर्तते " इत्यादिश्रुतिसिद्धञ्च।तदिदं जीवस्याग्न्यादितेवतानाञ्च प्राणविष्यमधिष्ठानं किं स्वायत्तमुत परमात्मायत्तमिति विशये इति। तदर्थविचारस्तु--ज्योतिरादीनामग्न्यादीनां जीवस्यचेन्द्रियाधिष्ठानां किं परमात्मायत्तमुत स्वायत्तमिति।किं तेषां तत्रतत्र नैरपेक्ष्यप्रतीतिस्समीचीना, उत भ्रान्तिमूलेति।किं नैरपेक्ष्यप्रतीतौ बाधकं प्रमाणमस्ति नवेति।तत्र पूर्वपक्षमालपति--भोक्तॄणामिति।तत्तच्छरीरे भोकॄणां जीवाणां चक्षुराद्यधिष्ठातृणांमग्न्यादिदेवतानामपि देहेन्द्रियाद्यधिष्ठानं नेश्वराधीनम्। तत्स्वातन्त्रय प्रदानादिति। -- अयमर्थः---- ईश्वरः खलु सामान्येन सर्वेषामपि चेतनानां ज्ञानचिकीर्षाप्रयत्नादिप्रदानेन स्वतन्त्र्यमापादयति। तेनेश्वरेण दत्तस्वातन्त्र्या जीवः करणकलेबावराद्यधिष्टाने स्वयमेव प्रवर्तन्त इति

युक्तम्। तन्निराकरोति -- नेति। तदेव विवृणोति -- तनुभृत इति। अयमर्थः -- सर्वे तनुभृतो जीवा ईश्वरस्य शरीरमेव। शरीरञ्च नियताधिष्ठेयं नियतविधेयं नियतशेषञ्चेति निरणैषुः। तेन नियतपरतन्त्रा एव जीवाः। "तत्सृष्ट्वा।तदेवानुप्राविशत् " "तेन विना तृणाग्रमपि न चसति" इत्यादिप्रमाणशतप्रतिपन्नत्वात्। तेन राजसामान्यनीतिः क्वचिदपीश्वरपरतन्त्रे न स्यादेव। सामान्ताः खलूच्छ्वासचिन्तितनिमिषितादिकार्येषु स्वतन्त्रता अपि राजाज्ञामपयनुवर्तन्ते। नचैवमीश्वरपरतन्त्रेषु स्वातन्त्र्यगन्धोऽप्यस्ति। तत्र दृष्टान्तमाह---प्राणान्यायदिति। नहि जागरावस्थायामेव प्राणिति, अपितु सुषुप्त्यवस्थायामपि। नहि सुषुप्त उच्छ्वासादौ स्वतन्त्रबुद्ध्या प्रवर्तते, अपित्वीश्वरप्रेरित एवेति हि भवतामपि सिद्धान्तः। तर्हि कार्यवर्गेषु कर्तुः प्रभुत्वमस्ति जीवस्य करणप्रेरणादिषु स्वातन्त्र्याभावे कथं तत्प्रभुत्वमित्याशङ्क्य परिहरति-- प्रभुत्वमिति जीवानां स्वशक्यविषये प्रभुत्वमपि परमात्मपरतन्त्रमेव प्रयोज्यकर्तृत्वात्। ईश्वरस्यैव प्रयोजककर्तृत्वात्। समुद्रलङ्घनादावशक्यकार्ये कर्तृत्वप्रसङ्गोऽपि नास्तीति वक्तुं स्वशक्यत इत्युक्तम्।।

 10. पूर्वं "तमुत्क्रामन्तं प्राणोऽनूत्क्रामति प्राणानुत्क्रामन्तं सर्वे प्राणा अनूत्क्रामन्ति" इति जीवोत्क्रमणे प्रधानप्राणसहितानां सर्वेषामपि प्राणानामुत्क्रममित्युक्तम्। तत्रेन्द्रियशब्दवाच्यत्वं किं

सर्वेषामपि प्राणानामुत प्रधानप्राणव्यतिरिक्तनामिति व्यवहारविशेषनियमार्थं पुनराराभ्यत इति संङगतिः।

तदर्थविचारस्तु-- किं सर्वे प्राणा इन्द्रियाणि, उत मुख्यप्राणव्यतिरिक्ता इति। किं श्रोत्रादिषु मुख्यप्राणे च प्राणशब्द एकनिमित्तेन वर्तत उत निमित्तभेदेनेति। अत्र पूर्वपक्षी मन्यते -- प्राणोऽपि हृषीकमिन्द्रियं

स्यादिति। भृशमिति।.जीवोपकारकत्वमेवहीन्द्रियाणां स्वभावः, तत्तु प्राणे उत्क्रान्त्यादिकं निर्वहति लोकदृष्टमेतत्। तेन प्राण एव प्रधानेन्द्रियमिति। उक्तं प्रतिषेधति -- नेति।तत्र हेतुमाह-- पृथगिति। "एतस्माज्जायते प्राणो मनस्सर्वेन्द्रियाणि च" इति, "प्राणामनूत्क्रामन्तं सर्वे प्राणा अनूत्क्रामन्ति"इति च प्राण इति पृथगभिधानेन तस्येन्द्रियेभ्यो भेदात्। तर्हि "मनस्सर्वेन्द्रियाणि" इति मनसोऽपि पृथगभिधाननिन्द्रियत्वं स्यादित्याशङ्क्ये समाधत्ते-- कण्ठोक्तादिति। " मनष्षष्ठानीन्द्रियाणि " इति मनसः कण्ठोक्तादिन्द्रियत्वात् श्रुतहानिर्मा भूदितीन्द्रियत्वं घटत एव। तर्हीन्द्रियाणीति सामान्येनोक्तत्वात् मनस इन्द्रियत्ववचने पौनरुक्त्यमिति पुनराशङ्क्य परिहरति-- गोबलीवर्दनीतिरिति। वैषम्यान्तरमप्याह-- न प्राण इति। इन्द्रियलक्षणं हि सात्त्विकाहङ्कारविकृतित्वम्, तन्मनसि विद्यते तेन लक्षणाभावान्न प्राणस्येन्द्रियत्वम्। अथापि प्राणशब्दवाच्यत्वमात्रेणेन्द्रियत्वं स्यादितिमन्दाशङ्कामुत्थाप्य परिहरति-- शब्देति। न ह्यक्षशब्द वाच्यतामात्रेण विभीतकादीनामिन्द्रियत्वमस्ति नापीन्द्रियादीनां वृक्षविशेषत्वमित्यर्थः।।

 11. अत्र पेटिकासङ्गतिर्भाष्ये-- " भूतेन्द्रियादीनां समष्टिसृष्टिर्जीवानां कर्तृत्वञ्च परस्माद्ब्रह्मण इत्युक्तं पुरस्तात्। ( पुरस्तादिति तृतीयपाद इत्यर्थः) जीवानां स्वेन्द्रियाधिष्ठानञ्च परमात्मायत्तमिति चानन्तरं स्थिरीकरणाय स्मारितम्। (अनन्तरमस्मिन्पाद इत्यर्थः) या त्वियं नामरूपन्याकरणात्मिका प्रपञ्चव्यष्टिसृष्टि साकिं समष्टिजीवरूपस्य हिरण्यगर्भस्यैव कर्म्, उत तेजः प्रभृतिशरीरकस्य परस्याबादि सृष्टिवत् हिरण्यगर्भशरीरकस्य परस्य ब्रह्मण इतीदानीं चिन्त्यते। " इति।

अयमर्थः-- अत्र तृतीयपादादारभ्य इतः पूर्वमेका पेटिका।तत्र भूतेन्द्रियसमष्टिसृष्टिनिरूपणम्, अथ व्यष्टिसृष्टिनिरूपणमिति पेटिकासंङ्गतिः। व्यष्टिश्चोपकरणत्वात् तत्सृष्टिनिरूपणमिति पादसङ्गतिः। पूर्वाधिकरणे "खं वायुर्जोयतिः" इत्यादौ परमात्मकर्तृत्वमुक्तम्,अधुनापुनर्व्यष्टिसृष्टिर्जीवात्मकर्तृकतया प्रतिभातीति शङ्कोत्थानेनावान्तरसंङगतिः। इदञ्चाभिप्रेतं जीवोपकरणानां प्राणानामुत्पत्त्यादिकं निरुपितम्। तैर्जीवस्य संयोगकरणं हि व्यष्टिसृष्टेः परमात्मकर्तृकत्वमुक्तम्, अधुनापुनर्व्यष्टिसृष्टिर्जीवात्मकर्तृकतया प्रतिभातीति शङ्कोत्थानेनावान्तरसङ्गतिः। इदञ्चाभिप्रेतं जीवोपकरणानां प्राणानामुत्पत्त्यादिकं निरुपितम्। तैर्जीवस्य संयोगकरणं हि व्यष्टिसृष्टिरिति च

सङ्गतिः। तदर्थविचारस्तु किं ब्रह्मणस्साक्षात्सर्वकारणत्वं श्रुतमुपपद्यते उत नेति। तदर्थ व्यष्टिनामरूपव्याकरणं किं हिरण्यगर्भमात्रकर्तृकमुत तदवस्थब्रह्मकर्तृकमिति। तदर्थ "अनेन जीवेन" इति जीवसामान्यस्य कर्तृत्वश्रुतिः किं जीवसमष्ट्याश्रयकेवलहिरण्यगर्भकर्तृकत्वमवगमयति, उत जीवमात्रविशिष्टपरमात्मकर्तृकत्वमिति। तदर्थ किं केवलहिरण्यगर्भकर्तृकत्वे त्रिवृत्करणनामरूपव्याकरणयोः श्रूयमाणयोरेककर्तृत्वं घटितं नेति। तदर्थ किं त्रिवृत्करणे हिरण्यकर्भस्य कर्तृत्वं संभवति नेति। तदर्थ किं त्रिवृत्करणं हिरण्यगर्भोपत्तिस्थानभूताण्डसृष्टेरुत्तरकालिकं वा पूर्वकालिकं वेति। तदर्थ किं "नामरूपे व्याकरोत्। तासां त्रिवृतं त्रिवृतमैकैकामकरोत्" इति पाठक्रमोऽण्डान्तर्वर्तित्रिवृत्करणप्रदर्शन-

मन्नादीनां त्रिवृत्करण श्रुतिश्च त्रिवृत्करणस्याण्डसृष्ट्युत्तरकालिकतावमगमयति नेति। किमेते त्रयो हेतवः प्रबला उत दुर्बला इति। तेषां प्राबल्ये त्रिवृत्करणस्याण्डसृष्ट्युत्तरकालिकतावगम-

कतया तस्य हरण्यकर्भकर्तृकत्वसम्भवेन त्रिवृत्करणनामरूपव्याकरणयोः कर्त्रैक्यश्रुत्युपपत्तेः "अनेन जीवेन" इति निर्देशस्य हिरण्यगर्भमात्रकर्तृकत्वज्ञापकतया व्यष्टिनामरूपव्याकरणं हिरण्यगर्भमात्रकर्तृकमिति परब्रह्मणस्साक्षात्सर्वकारणत्वं न स्यात्। पाठक्रमादीनां दुर्बलत्वे त्रिवृत्करणस्याण्डसृष्ट्युत्तरकालिकत्वासिद्धेस्तत्र हिरण्यगर्भस्य कर्तृत्वासम्भवेन त्रिवृत्कारणनामरूपव्याकरणयोः कर्त्रैक्यायोगात्तदुपपत्त्यर्थः "अनेन जीवेन" इति निर्दिशस्य जीवसमष्टिशरीरकपरमात्मकर्तृकत्वावगमकतया व्यष्टिनामरूपव्याकरणं हिरण्यगर्भशरीरपरमात्मकर्तृकमिति परब्रह्मणस्साक्षात्सर्वकारणत्वमुपपन्नमिति सिध्यति। अत्र पूर्वपक्षवादी मन्यते---मन्वार्द्यैमहर्षिभिस्सरसिजवसतिरेव नामरूपव्याकरण कर्तृत्वेन कथ्यते स्मर्यते च "नामरूपञ्च भूतानाम्" इति। न च स्मृतिमात्रम्, श्रुतिरपि "अनेन जीवेन" इति। अतश्चारेणानुप्रविश्य परबलं सङ्कलयानीति प्रेष्यकृत्यक्रमोऽत्रेति शङ्कते-मन्वाद्यैरिति। उक्तमप्रतिपक्षिपति-तन्नेति। तदेव विवृणोति---एक इति। एक एव हि प्रवेष्टा "अनेन जीवेनात्मनानुप्रविश्य" इति, त्रिवृतमकृत "तासां त्रिवृतं त्रवृतमेकैकामकरोत्।" इति, "नामरूपे व्याकरोत्" इति चाधीतः। तेन त्रयाणामेककर्तृकत्वं सिद्धम्। तर्हि कथं चतुर्मुखकर्तृके परमात्मनः कर्तृत्वमित्याशङ्क्याह---तत्तदिति। यथा "तत्तेज ऐक्षत" "तदपोऽसृजत" इत्यादौ तेजःप्रभृतिविशिष्टस्य परमात्मनः कर्तृत्वम्। एवं चतुर्मुखादिविशिष्टस्य परमात्मन एव समष्टिसृष्टावपि कारणत्वमित्यर्थः।।

 12. अत्र परपक्षोक्तप्रक्रियां स्वपक्षेण भङ्क्त्वा " अनेन जीवेन " इति वाक्यार्थं विशिष्य शिष्यशिक्षायै विशदयन्

निगमयति-- या जीवेने ति। " अनेन जीवेनात्मना " इति श्रुतिर्न जीवब्रह्मणोरैक्यमाचष्टे। प्रागेव-- पूर्वमेव। एक एनान्तरात्मा, सर्वं तस्य वपुरिति श्रुतिस्मृतिसूत्रोपबृंहणादिभिर्नित्यसिद्धभेदोपपादनात्। एवं परोक्तमर्थं निरस्य परमात्मन एव नामरूपव्याकरणवदनुप्रवेशेऽपि कर्तृत्वं जीवविशिष्टवेषेणेति निगमयति-- तेनेति। एवमुपपादनात्तद्विशिष्टो जीवविशिष्ट एव नामरूपव्याकरणवदनुप्रवेशेऽपि कर्ता। स्वकरणकतया-- जीवशरीरकया। " करणं साधकतमक्षेत्रगात्रेन्द्रियेष्वपि " इति करणशब्दस्य गात्रवाचित्वात्। अथवा स्वस्यैव साधकतमतया। ईश्वरो हि विवक्षितः कारकाणि भवन्तीति

न्यायेन साधकतमतया करणतयापि व्यपदेष्टुं शक्यते। स्वतन्त्रया कर्तृत्वेन व्यवहारस्सुप्रसिद्ध एव। जीवस्यैव प्रवेशकर्तृत्वपक्षे प्रधानभूतं दोषमाह-- जीव इति। जीवस्य प्रवेशकर्तृत्व कत्वाश्रुतिर्नघटते, जीवस्य प्रवेशकर्तृत्वादीश्वरस्य नामरूपव्याकर्तृत्वादिति।।

 13. नन्वणडमद्यस्थितिमत्यग्न्यादौ रूपभेदैस्रिवृत्वमुक्तम्, " यदग्ने रोहितं रूपम्"

इत्यादिना। " अन्नमशितं त्रेधा विधीयते " इत्यादाविदमेव त्रिवृत्करणं विशदमुक्तमिति चतुर्मुखस्यैव त्रिवृत्करणकर्तृत्वमिति कश्चिन्मन्दः प्राह-- अग्न्यादावित्यादिना । तत्प्रतिक्षिपति--

मैवमिति। तदेव विवृणोति-- ब्रह्माण्डेति। " नानावीर्याः " इति श्लोके त्रिवृत्कृतानामेव भूतानां सृष्टिसामर्थ्यमित्युक्तम्, अण्डस्रष्टेः पूर्वं त्रिवृत्करणाभावे कथं ब्रह्माण्डसृष्टिर्भवतु। यत्तु " अन्नमशितं त्रेधा विधीयते " इति तेन त्रेधा परिणतिमात्रमुच्यते नपुनस्रिवृत्करणम्। त्रिवृत्करणं हि नाम त्रयाणामेकीकरणं नपुनर्विभागः। इयं त्रिधोक्ता परिणतिः। इतरत् भूतेषु भूतान्तरसन्निकर्षस्य दृष्टिः प्रदर्शनमित्यर्थः।।

 14. अत्र पादेऽधिकरणाष्टकार्थान्विभज्य व्याचष्टे-- अक्षणामित्यादिना। इन्द्रियाणां जन्म तेषामेकादशत्वं संख्या परिमाणञ्चाणुत्वं मुख्यप्राणस्य स्वरूपं तस्यैव मुक्यप्राणस्याणुत्वं देवतानां जीवानाञ्च मुख्यामुक्यप्राणाधिष्ठाने पारतन्त्रयं तत्र मुख्यप्राणस्यानिन्द्रियत्वं बहुविधचिदचिद्वयष्टिनाम रूपव्याकरणं स्वनाभिप्रभवचतुर्मुखशरीरकादाद्यात् समष्टिसृष्टो तेजोऽबन्नादिशरीरकत्वेन तत्तत्कार्यसृष्टिहेतोः पञ्चीकरणहेतुभूतात् परमपुरुषात् परब्रह्मभूतादेव भवतीत्येतेऽर्था विशदमुचिरो प्राणपाद इति।।

 15. पूर्वपादाभ्यामेव परपक्षप्रतिक्षेपः कृतः उत्तरयोरनयोः पादयोः किमवशिष्टं प्रतिक्षेप्यमित्यनुयुञ्जानस्य कस्यचिदत्यन्तबालकस्यात्रापि प्रतिक्षेप्यपक्षान् क्रमेण प्राह- नित्यत्वमित्यादिना। वियदधिकरणे तावत् व्योम्नि नित्यत्वं वातादिपरमाणुषु नित्यत्वं पुरुषे ज्ञानरूपत्वाभावेन पाषाणवत् मुढत्वं श्रोत्रादावाकाशत्वादिकं मनसि विभुत्वं नित्यतत्वान्तरत्वं प्राकृतवस्तुन्यतिरेकेण नित्यतत्त्वानन्तररूपत्वं मुख्यामुख्यप्राणेष्वात्मादिभावं स्वर्गिबृन्दे देवतासमूहे स्वनियाम्यनियमने स्वातन्त्रयेण कर्तृत्वं तद्वज्जीवानामपि स्वकरणाधिष्ठानस्वातन्त्रयं निर्मुक्तयन्त्रक्रमेण निर्जराणामधिपेऽपि पितामहे स्वातन्त्र्येण नामरूपव्याकरणकर्तृत्वमपि वदतां वादिनामेतस्मिन्पादयुग्मे भङ्गः इत्यर्थः।।

 16. अविरोधाध्यायस्य मृषावादिपक्षाविरुद्धत्वमेवेत्याह-- तर्कैरित्यादिना। अयमत्र विकल्पः-- किं व्यावहारिकसत्यैस्तर्कैरविरोधः कथ्यते किं पारमार्थिकसत्यैरिति। नाद्यः-- अविरोधस्थापकानां तर्काणां व्यावहारिकसत्यत्वे परमार्थतो व्याहतिस्स्थापितैव स्यात्। नापरः-- वस्तुवृत्त्यासम्यग्भिस्तर्कैर्यद्यविरोधं वदसि-- तदा स्वाभिमानोपरोधः। चिन्मात्रव्यतिरिक्तार्थस्य पारमार्थ्योपपादनेऽपसिद्धान्तः। तदिदमाह-- सम्यग्मिरिति। एवं दूषणमुक्त्वा फलितमाह-- तेनेति। अविरोधाध्योयोऽयं बोद्धबन्धोर्मृषावादिनो हि विरुद्ध एव। कथं तर्हि " तर्काप्रतिष्ठानात् " इति सूत्रकारेण निरस्तैस्तर्कैर्भवतां परपक्षप्रतिक्षेप इत्याशङ्क्याह-- सोत्रीति। द्वयं खलु तर्कजातं श्रुतिविरुद्धमविरुद्धञ्चेति. तेन तर्काप्रतिष्ठानवचनं " आर्ष धर्मोपदेशञ्च " इत्युक्तप्रकारेण वेदविरुद्धतर्कविषयतया योज्यम्। न पुनर्वेदेति कर्तव्यतारूपतर्कविषयमिति कृतमनेन कृपणजननिरासप्रयासेन।।



श्रीः

।3.1.1.

1. एवं सिद्धविषयनिरूपणपरपूर्वद्विकचिन्ता कृता। अथ साध्यविषयनिरूपणपरोत्तरद्विकचिन्तायामुत्पत्ति

क्रमेण चतुर्थाध्यायनिरूपणीयसाध्यांशात्पूर्वं साधनचिन्ता तृतीये क्रियत इति द्विकसङ्गतिः, अध्यायसङ्गतिश्चेएए एतत्सर्वं "अतिक्रान्त" इत्यादिना सविस्तरं भाष्यएवोक्तमिति तत्रैव द्रष्टव्यम्। तृतियाध्यायपादद्वन्दसंगतिरपि

तत्रैव भाष्ये सुव्यक्तमुक्ता। "उपासनारम्भाभ्यर्हितोपायश्च प्राप्यस्तुव्यतिरिक्तवैतृष्णा चेति। तत्सिद्धयर्थं जीवस्य

लोकान्तरेषु सञ्चरतो जाग्रतस्स्वपतस्सुषुप्तस्य मूर्च्छतश्च दोषाः, परस्य ब्रह्मणस्तद्रहितताकल्याणगुणाकरत्वञ्च प्रथमद्वितीययोः पादयोः प्रतिपाध्यते" इति। अधिकरणसङ्गतिरुत्तरत्र भविष्यति। अत्र कश्चिच्चोदयति--साध्येति

मुक्तिस्साध्या? न वा? नचेत् साधनाध्यायक्लृप्तिर्विफसा प्रसजति। साध्या चेत् सा मुक्तिर्नश्वरी स्यात्।

ततश्च कथं पुनरावृत्तिशून्योऽपवर्गस्स्यादिति। तदेतत्प्रतिक्षपति---मैवमिति। प्रतिक्षेपप्रकारं दर्शयति-ब्राह्मेति।

परभजनवता पुरुषेण प्रागसिद्धैव साध्या। तर्ह्यनुभूतेस्साध्यत्वादनित्यत्वं स्यादित्याशङ्क्य परमतप्रक्रिययैव

अनित्यत्वं परिहरति-- धीसङ्कोचेति। ज्ञानसङ्कोचप्रणाश एव ब्रह्मानुभूतिः। प्रध्वंसस्य च कृतकत्वेऽपि प्रणाशो नास्तीति परवादिनोऽपि वदन्ति। तेन ब्रह्मानुभूतिः प्रणाशरूपत्वादुत्तरावधिरहितेत्यर्थः। अयमर्थः--अस्मत्पक्षेऽपि भावान्तराभावाङ्गीकाराद्भावएवाभावोऽपि स्यात्। "न च पुनरावर्तते" इति प्रमाणबलात्नित्यत्वसिद्धिश्च। धियो विकासस्स्वाभाविक एव वेदान्तसिद्धान्ते। उपाधिवशात्सङअकोचो जातः। तस्मिन्सङ्कोचे निवृत्ते स्वाभाविको विकासएवावतिष्ठत इति हि "सचानन्त्याय कल्पते" इति श्रुत्यैव साक्षादुच्यत इति।।

2. अत्र तृतीयेऽध्याये पूर्वोत्तरपादद्वन्द्वयोरर्थविभागं चतुर्णामपि पादानामर्थभेदश्च दर्शयति-- पादाभ्यामिति। वैराग्यपादोभयलिङ्गपादाभ्यां भविनां जीवानां ब्रह्मविद्याधिकारं जनयति पश्चात् उभाभ्यां पादाभ्यां तेषामेवजीवानामङ्गास्सहितां तामेव ब्रह्मविद्यां प्रदर्शयतीत्यर्थः। चतुर्णामपि पादानामर्थभेदाननुक्रमेण दर्शयति ऐश्व्रयादाविति। ऐश्वर्यादौ विरक्तिर्वैराग्यपादे, उभयलिङ्गपादे तु निरवधिविभवे परमपुरुषे निरतिशयाभिलाषोत्पत्तिः, गुणो#ोपसंहारपादे तु विद्याभेदावलम्भः विद्याङ्गपादे पुनर्विद्योपकरणसंपत्तिरिति विभागः।।

3. अत्र कश्चिदचूचुदत् वेदान्तश्रवणवेलायां विरक्तएवादितः प्रवर्तते तेन प्रागेव वैराग्यस्य सिद्धत्वात् पुनस्तृतीयाद्यपादे वैराग्यसम्पादनं न कर्तव्यमिति। तदितमाह- संसारेति। अस्मिन् शारीरकशास्त्रे संसारोद्विग्रचेता जीव एवाधिकरोति। अतश्शास्त्रारम्भएव वैराग्यं सिद्धम्। पुनरत्र वैराग्यपादः किमर्थमारभ्यत

इति। अर्धाङ्गीकारेणोत्तरमाह-- सत्यमिति। दिं्वविधं हि वैराग्यं शास्त्रश्रवणौपयिकं तावदेकम्, उपासनानुष्ठानौपयिकञ्चान्यद्वैराग्यम्। तदत्र निरुप्यत इति न पादारम्भनैष्फल्यम्। तदेतद्विशदयति-- प्राप्येति।

"एते वै निरयास्तात स्थानस्य परमात्मनः" इति परमात्मस्थानापेक्षया स्वर्गादीनां निरयतुल्यतानुसन्धानमुपासनारम्भोपयुक्तं तदस्मिन्नेव पादे सिध्यतीति सफलोऽयं वैराग्यपादारम्भः। तदिदमाह

मुत्तयुपायप्रारम्भेऽम्यर्हितं स्यादिति। तदेव विशतयति-- त्वरत इति। स्पष्टदृष्टस्वबोधः-- परमपुरुषस्सर्वशेषी अहं पुनस्सूरिवन्नित्यमेव तदनुभवयोग्यः अथापि कर्मवशात् संसारामीति स्पष्टदृष्टस्वज्ञानवान् पूर्वं व्याधत्वेनावस्थितराजकुमारवत् स्वस्वरूपस्य सम्यगवलोकनेन पुनरसङ्कुचित ब्रह्मानुभवाय त्वरत इत्यर्थः।।

4. पूर्वाधिकरणे "संज्ञामूर्तिक्लृप्तिस्तु त्रिवृत्कुर्वत उपदेशात् " इत्यत्र मूर्तिप्रसङ्गः कृतः। अधुना पुनरेकां मूर्तिं

परित्यज्य देशान्तरे मूत् र्यन्तरप्राप्तौ किं पूर्वमूर्तिसंगतभूतसूक्ष्मैः परिष्वक्तो याति नेति विचार्यते। तदर्थविचारस्तु-

किं देहान्तरं गच्छन् जीवो भूतसूक्ष्मैर्देहबीजैस्सम्परिष्वक्तो रंहति उतासम्परिषिवक्त इति। " वेत्थ यथा पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति " इति तु पञ्चम्यामाहुतावापः पुरुष वचसो भवन्ति इति प्रश्नप्रतिनचने किं सम्परिष्वक्तस्य रंहणं गमयतो नेति। किं श्रद्धादिशब्दैरवस्थाविशेषापन्नान्यबादिद्रव्याण्युच्यन्ते, उत तत्परिष्वक्तो जीव इति। किं केवलेष्टापूर्तकारिणां पितृयाणेन निवर्तने " एष सोमो राजा " इति सोमशब्दस्य सोमदेहजीवपरत्वं " तस्या आहुतेस्सोमो राजा संभवति" इति सोमशब्तस्य सोमदेहजीवपरतामवगमयति नेति।

अत्र पूर्वपक्षमाह- देहाध्यमिति। पूर्वदेहान्निष्क्रान्तस्य पुरुषस्य देशान्तरप्राप्तौ तत्रतत्रैव देहेन्द्रियादिकं कर्मानुरुपमपूर्वं सिध्यत्येव यथा तत्र भोग्यमुपलभ्यते। तस्मात्पूर्वदेहात् गृहीतैः प्राणाध्यैर्भूतसूक्ष्मैश्च सम्परिष्वक्त

एव यातीति कल्पनागौरवं स्यात्। ननु जीवस्य गमनं भूतसम्बन्धमन्तरेण कथं घटत इत्याशङ्क्याह-जीवस्येति।

परिमितमानत्वं हि गमने कारणम्। तेनाणोर्जीवस्य गमनमणुत्वादेव सङ्घटते। द्रव्यान्तरसंयुक्तस्येति कल्पने

गौरवमेव दोषः। ईश्वर एव " ऊर्ध्वं प्राणमुन्नयत्यपानं प्रत्यगस्यापि" इति प्राणनीत्या जीवस्यापि गतिंजनयतीति।

उक्तं पक्षं प्रतिक्षिपति- मैवमिति। तदेव विवृणोति-- खच्छन्देति। यध्यथेश्वरः करोतीति श्रुतिप्रमितं

तत्तथैवेति प्रामाणिकैरभ्युपगन्तव्यम्। नपुनरीश्वरकृत्ये श्रुतिसिद्धे गौरवादि दोष उदाहार्यः । आनुमानिक्यां हि कल्पनायां गौरवदोषमुदाहरन्ति न्यायवादिनः। श्रुतिप्रमितनियतौ स्वच्छन्दकृत्ये गौरवाभिधानस्यायुक्तत्वादित्यभेध्योऽयं हेतुनिर्देशः।।

5. ननु पञ्चाग्निविध्यां भूतसूक्ष्मैः परिष्वक्तो जीवो यातीति भवद्भिरुच्यते, तत्र कोऽयं भूतपञ्चकवाचकश्शब्दः

श्रद्धाशब्दएव जलवाचक उपलक्षणन्यायेन भूतपञ्चकं वदतीति चेत् ; श्रद्धाशब्दस्यैव कथं जलवाचकत्वमित्याशङ्क्योभयीमपि शङ्कां परिहरत्यनुक्रमेण-- नानाजातीयेत्यादिना। अयमर्थः-- लोकेऽपि जनो नानाद्रव्यसङ्घातरूपे वस्तूनि बहुद्रव्यनाम्नैव व्यवहरतीति द्रृष्टमेव घृतप्रचुरमौषधं घृतमेवेति। श्रद्धाशब्दो

जलवाचकत्वाज्जलसंसृष्टानि भूतान्तराण्यचपि वदतीति। नन्वन्यभूतवाचकश्शब्दः कथमन्यस्यापि भूतस्य वाचक

इत्याशङ्क्य देहे जलस्य भूयस्त्वाज्जलवाचकश्शब्दो भूतान्तराण्यपि वदतीति युक्तमेवेत्याह प्राचुर्यादिति।

श्रद्धाशब्दोक्तन्यायोऽयं " पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति " इत्यप्छब्देऽपि समान इत्याह-- एवमिति। तर्हि

एकभूतेन सृष्टिः किं न स्यादित्याशङ्क्याह-- व्यष्टिमिति। पञ्चीकृतैरेव हि भूतैर्देहादिषु सर्वत्रापि सृष्टिर्दृश्यते। तत्र तारतम्यमपि दृश्यते। वातपित्तश्लेष्माचिवैषम्यं तत्तद्भूतवैषम्य प्राचुर्यादेव हि देहेषु जायते।

तदितमाह-- तारतम्यमिति। श्रद्धाशब्दः कथं सलिलवाचीति द्वितीयं चोध्यमवशिष्यते तत्रोत्तरम् -- श्रद्धाशब्दस्विति। तत्र हेतुमाह-- निगम इति। "श्रद्धा वा आपः" इति निगमे श्रद्धासमाख्यावत्वेनापामुक्तेः।।

6. अत्र कानि पञ्चाग्नित्वेन परिकल्प्यन्ते कानि वा होतव्यानि के च ते होतार इत्याशङ्क्य सर्वमेतद्विच्य

दर्शयति -- ध्यौरिति। ध्यौः पर्जन्यः पृथिवि पुरुषो योषिदिति पञ्चाग्नयः। परिकरसहितानित्यग्निकल्पनोपकरणसाहित्यमुच्यते। श्रद्धासोमवर्षान्नरेतांसि होतव्यानि। श्रद्धाख्यं भूतसूक्ष्मं क्रमपरिणामेन सोमवर्षान्नरेतोरूपं भवतीत्यन्वयः। सजीवमिति-- जीवसहितं भूतसूक्ष्ममित्यर्थः। भूतसूक्ष्मविशिष्टो

जीवो होतव्य इति भावार्थः। जीवस्यैव प्राधान्यात्। तनुतरमरुतः पितृदेहधारकमरुतो जुह्वतीत्यर्थः।।

3.1.2.

1. अत्र सङ्गतिर्भाष्ये "केवलेष्टापूतदत्तकारिणां धूमादिना पितृयाणेन पथा गमनं कर्मफलावसाने पुनरावर्तनञ्चाम्नातं " यावत्सम्पातमुत्वाथैतमेवाध्वानं पुनर्निवर्तन्ते" इति। तत्र प्रत्यवरोहन् जीवः किमनुशयवान्

प्रत्यवरोहति उत नेति संशय्यते इति। तदर्थविचारस्तु किं यावत्सम्पातमुषित्वा अथैतमेवाध्वानं पुनर्निवर्तन्ते इति

आम्नातो निवर्तमानस्सानुशयो निवर्तते उत निरनुशय इति। किं "यावत्सम्पातम्" इति वाक्यं सम्पातशब्दस्य

फलदानप्रवृत्तकर्मपरत्वाभावेन सर्वकर्मपरत्वात् निरनुशयस्य निवर्तनमवगमयति नेति। किमत्र सम्पातशब्दः

कर्ममात्रपर उत फलप्रदानप्रवृत्तकर्मपर इति। किं " तध्य इह रमणीयचरणा अभ्याशो ह यत् ते रमणीयां

योनिमापध्येरन्" इति वाक्यं सम्पातशब्दस्य फलप्रदानप्रवृत्तकर्मपरतामवगमयति नेति। किं "रमणीयचरणाः" इति

चरणशब्द आचारपर उत कर्मपर इति। अत्र पूर्वपक्षी मन्यते ---इष्टापूर्तादीति। श्रौतस्मार्तं कर्म यध्यदिह

करोति तत्कृत्स्नमपि स्वर्गादौ स्थलान्तरे भुक्त्वा तदन्ते पुनरिहायाति। अतो निरनुशाय एवायाति। अनुशयो

नाम-- फलदयपर्यन्तमात्मन्यनुशेत इति कर्मवर्ग उच्यते। तेन सर्वं कर्म भुक्त्वा स्वयमेवायातीति पूर्वपक्षिणोऽभिप्रायः। तत्प्रतिक्षिपति--इत्यसदिति। अत्र हेतुमाह--दृष्टबाधादिति। सर्वेषामपि कर्मणां

परत्रैवोपभोगादनन्तरमागमने कर्मानुरूपं केचिच्चण्डालयोनिमापध्यन्ते केचिद्ब्राह्मणयोनिमिति दृष्टं वैषम्यं बाध्येत।किञ्च "प्राप्यान्तं कर्मणस्तस्य" इत्यत्र कात्स्न्र्ये कर्मणोऽन्तं प्राप्येति न श्रूयते। तेनोपभुज्यमानस्य

कर्मणोऽन्तं प्राप्य कर्मान्तरेण सहागच्छतीति कार्यानुरूपं स्पष्टमेतत्। युक्त्यन्तरमाप्याह-- सुकृतेति।

रमणीयचरणा रमणीयां योनिमापध्येरन् कपूयचरणाः कपूयां योनिमापध्येरन्निति सुकृतदुष्कृतफलत्वेन

जातिभेदाध्ययनात्। उक्तमर्थं निगमयति-- तस्मादिति। प्रारब्धशेषैस्तदितरसहितैरिति- अयमर्थः कर्मविभाक

शास्त्रेष्वेकस्यैव कर्मणस्स्वर्गादिफलं तदन्ते पुनरैहिकफलमपि भोक्तव्यत्वेनाभिधीयते। तेन प्रारब्धफलमपि कर्म

भुक्त्वा तदवशेषेणाभुक्तफलेन कर्मान्तरेण च युक्तः पुनरावर्तत इति सर्वप्रमाणाविरोधेन नेतव्यमिति। स्वर्गपान्थ

इति "गतागतं कामकामा लभन्ते " इति प्रमाणमुपदर्शयति।

2. अत्र " यथेतमनेवञ्च " इति सूत्रखण्डे गमनागमनयोर्वैषम्यस्याभिधानात् तदेव वैषम्यं दर्शयति-धूममिति।धूमं

रान्तिं तिमिरकलुषितं पक्षं दक्षिणावृत्तिमासान् पश्चात्पितृलोकं गमनं चन्द्रमपि मृतः कर्मी प्राप्नोति।

प्रत्यावृत्तौ तु चन्द्राद्गमनं गगनाद्वायुं ततो धूमं तस्मादब्भ्रं अब्भ्रान्मेघम्, अत्राब्भ्रमेघशब्दौ चार्थभेदादपुनरुक्तौ,

अपो बिभर्तीत्यब्भ्रशब्देन कथ्यते मेघ एव। " मिह सेचने " इति सेचमावस्थाविशिष्टवेषेण स एव मेघ इत्पुच्यते।

व्रीह्यादीन्-- पितृभक्षणीयव्रीह्यादीनित्यर्थः। रेतस्सिगिति जनक उच्यते। अथ जननीं यातीत्यन्वयः। यातनाचक्रवर्तीति-- यातनाचक्रे वर्तते इत्यर्थः। अथवा संसारवत्र्मनि सर्वत्र इति चक्रवर्ती।।

3. अत्र पूर्वपक्षवादी मन्यते-- पूर्वकृतकर्मशेषेणावरुह्य जात्यादिकं प्राप्नोतीति भवतोक्तं तन्नोपपध्यते कपूयचरणाः कपूयां योलिमित्यादिना वाक्येन चरणस्यैवोपादानात् तस्य च केवलाचारमात्रत्वादिति। तदिदमाह--

आचारेति। आगतस्य जातिभोगादिकं केवलाचारमात्रसाध्यं स्यात् चरणवचनात्। ननु आचार एव कर्म कर्मेवाचार इत्याशङ्क्य विभागमाह-- कर्मेति। श्रूयते हि--- " यान्यनवध्यानि कर्माणि तानि सेवितव्यानि "

यान्यस्माकं सुचरितानि" इति। तदिदं प्रतिक्षिपति-- न सदिति। तत्र हेतुमाह-- गत्यभावादिति। आचारस्य शब्दस्य कर्मवाचकत्वेऽपि कर्माचारयोर्द्वयोरपि तस्मिन्वाक्ये दृष्टत्वाद् गत्यभावेन शब्दसाफल्यार्थं तथाकथनम्।

तदेवोपपादयति--मुख्यमिति। वृत्याप्रवृत्या कर्मण्यपि मुख्यं चरणवचनं नैकदेशे आचारमात्रे निरोध्यम्। पुण्यं

कर्माचरति, पापं कर्माचरति, इति हि प्रयोगप्रसिद्धिरुपलभ्यते। एवं जात्यादिः कर्मभेदप्रभव इति कर्मविपाक

शास्त्रैस्तत्रतत्र "चण्डालः प्रेत्य जायते" शुचिनां श्रीमतां गेहे योगभ्रष्टोऽभिजायते" इति प्रमिते सति आचारसाध्य--

मचिन्त्यमेव न चिन्त्यमित्यर्थः। द्रृढतरप्रमाणप्रमितत्वात्। द्रृश्यते ह्याचारसाध्यतया " सन्ध्याहीनोऽशुचिर्नित्यमनर्ह-

-स्सर्वकर्मसु " इत्यादावुत्तरकर्माधिकारादिकम्।।

4. अत्र प्रसङ्गादाचारस्यावश्यकर्तव्यत्वमाह -- प्राप्तेति । इत्थं किल कश्चिन्मनुते कर्मानुष्टानादेव

स्वर्गादिसिद्धिः, किमनेनाचारेणेति। तत्रोत्तरं प्राप्तेत्यादि। प्राप्तानां सन्ध्यावन्दनादीनामृतिवृत्तौ ऋषयः प्रतिपदं

प्रत्यवायानाहुः। उत्तरकर्मानधिकारादीन्दोषानित्यर्थः। तदनुसरणतः ---आचारानुसारात्। प्राचीनपापप्रणाशञ्चाहुः। " यदह्वा पापकार्षम् " इत्यादिभिश्श्रूयते। "शुचिना कर्म कर्तव्यम्" इत्यादिना पुनराचारानुसारात् पुण्यकर्मार्हताञ्चाहुः। एवमेतैर्हेतुभिः सत्कर्ममात्रात् त्रिदिव इति धियैवाचारस्य परित्यागो

नार्ह इत्याह-- नात इति। अत्र प्रमाणं दर्शयति " आचारहीनं न पुनन्ति " इत्यादिकम् --नाहीति।आचारप्रीहीणे पुरुषे श्वदृतिजलसमो वेदवर्गश्शोधको न भविष्यतीत्यर्थः।।

3.1.3

1. अत्र सङ्गतिर्भाष्ये "केवलेष्टापूर्तदत्तकारिणश्चन्द्रमसं गत्वा सानुशया एव निवर्तन्त इत्युक्तम्। इदानीमनि-

--निष्टादिकारिणोऽपि चन्द्रमसं गच्छन्ति नेति संशय्यते " इति। तदर्थविचारस्तु-- किमनिष्टादिकारिणोऽपि

यमयातनामनुभूय चन्द्रमसं गत्वा निवर्तन्त उत नेति। किं " ये वै केच " इति वाक्यमनिष्टादिकारिणामपि चन्द्रम

सः प्राप्तिमवगमयति नेति। किमत्र सर्वशब्दः प्रेतमात्रविषयः उतष्टादिकारिप्रेतविषय इति। किं पितृयाणगमनमनि

ष्टादिकारिणामेवेति। किं "य इमे ग्राम इष्टापूर्त "इत्युपक्रमः पितृयाणस्येष्टादिकारिमात्रविषत्वमवगमयति नेति।

" वेत्थ यथा केनासौ लोको न सम्पूर्यते" इत्यस्य प्रतिवचने " अथैतयोः पथोः " इत्युपक्रमस्य " जायस्य म्रियस्वेत्ये

तत् तृतीयं स्थानं तेनासौ लोको न सम्पूर्यते " इत्येतस्य स्वर्लोकारोहाभावः, तृतीयस्थानस्य पञ्चमाहुतिमन्तरेण

पुरुषत्वनिष्पत्तिमवगमयति नेति। अत्र पूर्वपक्षमारचयति-- सर्वेषामिति। सर्वषां देहापाते सति नियमवती

चन्द्रमसः प्राप्तिरुक्ता, तस्मात्पापोत्तराणामधिकपापोपहतानामपि निरयुगतिपुरस्कारिणी चन्द्रप्राप्तिरिति। उत्तं

प्रतिक्षिपति--नेति। प्रतिक्षेपमेव विवृणोति-- लोक इति। अयमर्थः-- " चन्द्रमसमेव ते सर्वे गच्छन्ति " इति

सर्वसब्दासङ्कोचार्थप्रेवह्यनिष्टादिकारिणामपि चन्द्रमसः प्राप्तिर्भवतोच्यते। " तेनासौ लोको न सम्पूर्यते " इति

वचनबलात्सङ्कोचो न दोष इति। उक्तमर्थं निगमयति-- त इति। अनिष्टादिकारिणस्ते यमशासनेन तध्यातनान्ते चन्द्रमस प्राप्यैव कुत्सितांयोनिं प्रतिपध्यन्त इति।।

2. ननु पञ्चमाहुत्यपेक्षया जन्मवतां जन्म कथ्यते कथं तर्हि पापोत्तराणां पञ्चमाहुतिमन्तरेण जन्म भवतीत्याशङ्

क्याह-- जन्मेति। जरायुजप्रभृतीनां जन्म तावत् प्रमाणप्रतिपन्नमेव। अथापि पञ्चमाहुत्यापेक्षा वक्तुं न शक्यत एव

पितृशरीरान्मातृशरीरप्रवेशादर्शनात्। कथं तर्हि पञ्चमाहुत्यपेक्षावचनमित्याशङ्क्याह-- भूयिष्टैरिति।अयमर्थः

पञ्चमाहुत्यपेक्षावचनं सामान्यम्। तत्तु यत्रापवादो नास्ति तत्रैवावकाशं लभते नान्यत्र। भूयिष्टादृष्टजन्मानो

द्रौपदीधृष्टध्युम्नादयः पञ्चमाहुतिं नापेक्षन्ते। एवं जरायुजादयोऽपि भूयिष्टपापजन्यत्वात्। तद्वदेव पञ्चमाहुत्यपे

क्षावत् धूमादिमार्गोऽप्यवदनवानित्यर्थः। अस्मिन्नर्थे सुकृतविशेषादतिशयिताद्ब्रह्मलोकप्राप्तिपर्यन्तं स्वतस्सिद्ध-

दिव्यदेहादिपरिग्रहेण प्रयाताः कतिकति श्रूयन्ते। त एव पञ्चमाहुत्यनपेक्षदेहपरिग्रहे दृष्टान्ततयापादेया इत्यर्थः।।

3.1.4.

1.अत्र सङ्गतिर्भाष्ये इष्टादिकारिणो भूतसूक्ष्मपरिष्वक्तास्सानुशयाश्चन्द्रमसोऽवरोहन्तित्युक्तम्। अवरोहप्रकारश्च

"अथेतमेवाध्वानं पुनर्निवर्तन्ते यथेतमाकाशमाकाशाद्वायुं वायुर्भूत्वा धूमो भवति धूमो भूत्वाब्भ्रं भवत्यब्भ्रं भूत्वा मेघो

भवति मेघो भूत्वा प्रवर्षति " इतिवचनात्। यथेतमनेवञ्चेत्युक्तम्। तत्रास्याकाशादिप्रतिपत्तौ देवमनुष्यादिभाववदाका

--शादिभाव उत तत्सादृश्यापत्तिमात्रम्" इति। तदर्थविचारस्तु " यथैतमाकाशम् " इत्याकाशादिभावो देवमनुष्यादि

-भाववदाकाशादिदेहापत्तिरुत तत्सादृश्यापत्तिमात्रमिति। अत्र कश्चिन्मन्यते-- पञ्चस्वाहुतिषु प्रथमचरमयोराहुत्

-- योर्देहवत्वं निर्विवादमेव " तस्या आहुतेस्सोमो राजा सम्भवति " "पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति " इति देहवत्वस्य प्रकटमेव कथनात्। तथा आकाशवायुप्रभृतिष्वपि जन्मैव स्यात् पुरुषस्य, सोमो राजा भवतीति प्रथमश्रुतस्य भवतेर्धातोरन्वयादिति। तदेतदाह-- आहुत्योरिति। तन्निराकरोति-- आसारमिति। तदेव

प्रकटयति-- रेतस्सिगिति। यथा पितृशरीरप्रवेशे केवलं संसर्गमात्रम्, एवमाकाशादिभावेऽपि संसर्गविशेषात्

पृथगभिधानानर्हतामात्रमेवाकाशादिवादिना शब्देनाभिधेयमित्यर्थः। उक्तार्थे हेतुमाह-- ध्युभ्वोरिति। मध्ये शरीर

परिग्रहे शरीरस्य पुण्यफलभोगार्थत्वात् पुण्यफलमपि श्रूयते। नच कश्चिदुपभोगो दृश्यते इत्यर्थः।।

3.1.5.

1. अत्र सङ्गतिर्भाष्ये " आकाशप्राप्तिप्रभृति यावद्व्रीह्यादिप्राप्ति किं तत्रतत्र नातिचिरं तिष्टति उतानियम

इति विशये इति। तदर्थविचारस्तु- किमाकाशप्राप्तिप्रभृति व्रीह्यादिप्रप्तेः प्रागाकाशादिषु चिरं तिष्ठत्युताचिरेण

निष्क्रामतीति। व्रीह्यादिप्राप्तौ " अतो वै खलु दुर्निष्प्रपतरम् " इति दुर्निष्प्रपतरत्वाभिधानमन्यत्राचिरनिष्क्रमणमवग

-मयति नेति। अत्र पूर्वपक्षमाह-- व्योमादीति। अत्र जीवस्य व्योमादिस्थित्यवस्था चिरमचिरमिति व्यक्तमेव

विशेषनिर्देशाभावान्मातृशरीरे शुक्लावस्थान्यायेनानियतिरेव स्यात्। शुक्लावस्था हि परिपूर्णगर्भपर्यन्तमवस्थाने

चिरं मध्ये पाते पुनचिरमिति दृष्टमेव। निराकरोति- नेति। तत्र हेतुमाह--स्वारसिक्या इति। " अतो वै खलु दुर्निष्प्रपतरम् " इति स्वारसिक्याः वाक्यप्रवृत्तेविध्यमानत्वादित्यर्थः। तदेव स्वारसिकत्वमाह--व्रीह्यादिभ्य इति।

व्रीह्यादिभ्यो हि दुर्निष्प्रपतरमिति विशेषवचनमितरेभ्यः सुप्रपतरत्वमाचष्टे। तेन पूर्वं वाक्यशक्त्यैव शीघ्रं तत्तदृ

शायास्त्यजनमिति परिज्ञायते। विषयविशेषे दुर्निष्प्रपतरत्वाभिधानमितरत्र दुर्निष्प्रपतरत्वं निषेधतीत्यर्थः।।

3.1.6.

1. भाष्य एव सङ्गतिर्व्यक्ता " अवरोहन्तो जीवा व्रीह्यादिभावेन जायन्त इति श्रूयते मेघो भूत्वा प्रवर्षति " त

इह व्रीहियवा ओषधिवनस्पतयस्तिलभाषा जायन्ते " इति। ते किमन्यैर्भाक्तृभिर्व्रीह्यादिशरीरैरधिष्ठितान् व्रीह्यादीना

श्लिष्यन्ति, उत ते भोक्तारो व्रीह्यादिशरीरा जायन्त इति विशये जायन्त इति वचनाद्देवो जायते मनुष्यो जायत

इतिवद्व्रीह्यादिशरीरा एवेति प्राप्ते उच्यते " इति। तदर्थविचारस्तु-- अवरोहतो जीवान्प्रति " त

इह व्रीहियवा ओषधिवनस्पतयस्तिलभाषा जायन्ते " इति श्रुतिः किमन्यभोक्तृशरीरभूतव्रीह्यादिशरीरा जायन्त इति

गमयति नेति। जायन्त इति वचनं किं देवोजायते मनुष्यो जायत इतिवदुत्पत्तिपरमुत सम्बन्धमात्रपरमिति।जायन्त इति श्रवणस्य "कपूचरणाः " इत्यादिवत् कर्मसम्बन्धाभावस्संश्लेषमात्रपरतामवगमयति

नेति। अत्र पूर्वपक्षी मन्यते-- जन्मेति। व्रीह्यादिभावेन जायन्त इति ह्यत्र जन्मैव श्रूयते। अत इदं जन्म

देवत्वमर्त्यत्ववत्स्यात्। ननु स्थावराणां नैरात्म्यमेव। तेन कथं स्थावरभावेन जीवस्य जन्मेति कश्चिदाह।तदिदं

वेदान्तबहिष्ठस्य वचनमित्याह-- नैरात्म्यमिति। इमं पूर्वपक्षं निराकरोति-- नेति। तदेव विवृणोति-- पुण्यस्येति।

पञ्चाग्निविध्यायां हीष्टापूर्तादिकर्मकारिणां पुण्यफलमभिधीयते। एवं प्राधान्येन पुण्यफलमभिधानप्रसङ्गे "शरीरजैः

कर्मदोषैर्याति स्थावरतां नरः " इति स्थावरजन्मप्राप्तिरूपं पापफलमभिधीयत इति न युक्तमेतत्। तर्हि "जायन्ते"

इति साक्षाज्जननं कथमभिधीयत इत्याशङ्क्यान्याधिष्ठिते पितृशरीरे यथा जनिवचनं तथान्याधिष्ठते व्रीह्यादि

शरीरेऽपि जनिवचनमवरोहतो जीवस्य औपचारिकमिति न कश्चिद्विरोधः।।

2. अत्र कश्चिच्चोदयति--"द्दष्टवदानुश्रविकस्स ह्यविशुद्धिक्षयातिशययुक्तः " इति साङ्ख्याहिंसायोगादंशेना

विशुद्धत्वं यज्ञादीनां वदन्ति। तेन पुण्यांशफलं स्वर्गादि पापांशफलं तु व्रीह्यादिभावः , अतः पुण्यफलप्रसङ्गेऽपि

पापफलाभिधानं युक्तमेवेति। तदेतदनुवदति-हिंसेति। पश्वालम्भादिरूपहिंसायोगादशुद्धं श्रुतिविहितमपीष्टादिकं

तदिति न्याय्यम्। अतः सुकृती व्रीह्यादिभावप्रभृतिषु पापांशं भुङ्क्त इति। अनूदितमर्थं प्रतिक्षिपति-- अयुक्तमिति। तत्र हेतुमाह-उक्तेति। मन्त्रैरर्थवादैश्च पशुहितमित्येव खल्वेषा हिंसोक्ता। "न वा उ एतन्म्रियसे "

इत्यादिर्मन्त्रः। अथर्ववादोऽपि " हिरण्यशरीर ऊर्ध्वं स्वर्गं लोकमेति " इति। ननु श्रुतिरपि योग्यमेवार्थं ब्रूयात्।

दुःखजननरूपस्य संज्ञपनस्य कथं पशुहितत्वमित्याशङ्क्य द्दष्टान्तेनोपपादयति- तच्चिकित्सावदिति। लोके हि

अधिकसुखप्राप्तिहेतुभूतमल्पदुःखात्मकं शस्त्रलवनक्षाराग्निकर्मादिकं हितमित्येवाभिधीयते तद्वदित्यर्थः। ननु तर्हि

बन्धुवधोऽपि हितस्स्यादित्याशङ्क्य हिताहितविभागश्शास्त्रैकसमधिगम्य इत्यभिप्रायेणाह--ब्रूत इति। " यद्वै किञ्च

मनुरवदत्तद्भेषजम् " इत्युक्तवचनप्रामाण्यशाली भगवान्मनुर्यज्ञे वधस्य वधत्वमेव नास्तीत्याह। हिंसात्वं नास्तीत्य

--र्थः। अशास्त्रीयमार्गेण प्राणवियोजने हिंसात्वं प्रसज्यते। यथा राज्ञां युद्धे शस्त्रुवधो न हिंसा। यथा वा चोरवधः। तस्यैव सर्वत्र विषयभेदेन हि पुण्यापुण्यव्यवस्था। आत्महननमपि क्वचित्पुण्यकोटिमाटीकते " ब्राह्मणार्थे

गवार्थे वा सम्यक्प्राणान्परित्यजेत् "। तेन न यज्ञादिषु हिंसा न च तत्फलानुभवः, नापि विधिस्पृष्टो दोषः, नापि

हिंसकत्वं वैदिकानामिति रमणीयमेतत्। ननु ज्ञानप्रसङ्गेष्वितिहासपुराणेषु क्वचित् क्वचित् कर्मनिन्दा द्दश्यते

तत्कथमित्याशङ्क्याह-स्तौतीति। नहि निन्दा निन्ध्यं निन्दितुं प्रवर्तते अपितु निन्दितादितरत् प्रशंसितुमिति

न्यायेन तत्रतत्र विवक्षितज्ञानादिप्रशंसार्थैव कर्मनिन्दा। नचात्यन्तमवश्यकर्तव्यकर्मनिन्दा अध्यात्मशास्त्रेषु

फलसङ्गकतृत्वादिनिन्दायामेव तत्र तात्पर्यात्। तात्पर्ये हि शब्दः प्रमाणमिति हि तान्त्रिकाः। अन्यथा "कर्मण्यकर्म यः पश्येत् " इत्यादिकं सकलमपि गीताशास्त्रं लोलुप्येतेति।।

3. अत्र कश्चिदाह-- किमनेन कथञ्चित्समाधानेन। साङ्ख्याः खलु तत्त्वविदग्रण्याः संज्ञपनं दोषमाहुः।अन्यथा

कथं पुराणादिभिः पिष्टपशूपादानादिप्रसङ्ग उच्यत इति। इत्थं खलु साङ्ख्यानामभिप्रायः-- "न हिंस्यात् " इति

निषेधो रागप्राप्तहिंसाविषयः। "आलभेत " इति वैधहिंसा विधिप्राप्ता। विधिनिषेधयोर्विरोधे विहितव्यतिरिक्तविषयो

निषेध इति विषयभदेन विधिनिषेधव्यवस्था कर्तव्येति मीमांसका वदन्ति। तन्न युज्यते विरोधे सत्येव हि विषय

-भेदेन व्यवस्था कार्या। स एवात्र न विध्यते। संज्ञापनविधिर्हि पश्वालम्भनेन क्रतुसाद्गुण्यमाह। " न हिंस्यात् "

इति निषेधो हिंसायाः पापहेतुत्वम्। एकमेव कर्म विधिनिषेधाभ्यामुभयमपि सुखदुःखात्मकं कार्यं करोतीति को

विरोधः। तेन सविषान्नभक्षणन्यायेन हिताहितरूपं यज्ञादिकमिति। तदनुवदति-- कर्तुरिति। सांख्यभक्ता इति

परिहासवचनम्। उक्तेऽपि युक्ते मार्गे पुनः पुनः परिचोदकः केवलं भक्त्यैव साङ्ख्यसिद्धान्तप्रक्रियां प्रलपतीत्यर्थः

अयमत्र निर्णयः---अहितत्वप्रसङ्गमेव निवारयितुं सयुक्तिके मन्त्रे चार्थवादे च जाग्रति महाजनपरिग्रहादालम्भन

-विधिवचनप्रामाण्ये च तिष्टति कथं सांख्यः पापसङ्करं प्रवदेदिति। तदिदमाह--निर्धूत इति। कथं तर्हि पुराणे

-तिहासादिषु पिष्टपश्वादिकल्पनं कथ्यत इत्याशङ्क्य तदपि कालविषेशनियतधर्मविशेषत्वान्न विरूध्यत इत्याह-

-पिष्टेति। यथा घटिकाव्यवस्थादिविशेषाद्धर्मव्यवस्था धार्मिकैरेव परिगृह्यते, एवमिहापीति न कश्चिद्विरोधः।।

4. पुनरपि सांख्यपक्षे दोषान्तरं समुच्चिनोति-- किञ्चेति। तदुपपादयति-- उत्सर्गेति। अयमर्थः-- यध्यपि

" स्वर्गकामो यजेत " इत्यादिषु काम्यविधिषु स्वर्गरागात्तत्साधनक्रतूपकारकहिंसायां पुरुषः प्रवर्तत इति तत्र

हिंसांशस्य पापरूपत्वात् तत्फलं व्रीह्यादिस्थावरभावेनानुभूयत इत्युच्यते। तथाप्यत्र उत्सर्गापवादन्यायं जहतस्तव

"शरदि पशुमालभेत " इत्यादि नित्यहिंसा कथं सिध्येत्। तत्र हिंसा नित्यप्राप्ता न रागजन्या। ननु तत्रापि

रागोऽस्ति सर्ववर्णिनामपि स्वधर्मानुष्ठानेऽपरिमितसुखप्राप्तिवचनादिति चेत् न नित्यकाम्यलोपप्रसङ्गात्।

तदिदमाह-- कीद्दशी नित्यहिंसेति। नित्यहिंसैव न सिध्येदित्यर्थः। ननु पिष्टादिनापि नित्यत्वसिद्धेर्विरोधो

नास्तीतिचेत् तत्राह-- तव हीति। सर्वत्रोत्सर्गापवादन्यायं जहतस्तवेत्यर्थः। श्रुतिपुराणादिषु पञ्चमहायज्ञप्रस्तावे

" पञ्चसूना गृहस्थस्य वर्तन्तेऽहरहस्तथा"। खण्डनी पेषणी इत्यादिना पेषणादेरपि हिंसात्वकथनात् तव विहितेषु

निषेधाविषयः किंचिदपि नास्त्येव।एवमस्त्विति चेन्न मन्त्रार्थवादविरोधस्य पूर्वमेवोक्तत्वात्। ननु " विवाहकाले

ऋतुसम्प्रयोगे " इत्यादिना " अनाक्रोश्यमाक्रोश्यानृतं वोक्त्वा त्रिरात्रमक्षारलवमभोजनम् " इति चानृतकथनं विधाय

तत्प्रायश्चित्तं विधीयते तत्र कथमिति चेत् सत्यं तत्रागत्या तदाश्रयणमित्याह-- यत्रासत्यादिवैधमिति। इतरवदिति-- अनृतकथनविधानवत् प्रायश्चित्तविधानमपि स्यादित्यर्थः। अथवा तत्र विहिते दोषसद्भावेन

प्रायश्चित्तं न विधीयते। किंतु जातेष्टिवन्नैमित्तिकमेव किञ्चित्तद्विधीयत इति न विधिनेषेधयोरेकविषयत्वमित्याह-

अथवा केवलं तन्निमित्तमिति। तत् अनृतकथनं पुत्रजननवन्निमित्तमात्रमित्यर्थः।।

5. एतस्य पादस्य सांख्यमायावादिनोः पक्षनिराकरणे विशेषेणोपकारकत्वं दर्शयति-- आश्लिष्टमिति। एवं किल

सांख्याः प्राहुः केचिन्मायावादिनश्च। बाधकैर्देहादिभिरश्लिष्टं नभो मुसलैरिव क्षेत्रिणं प्राहुः। नह्याकाशो मुसल

- प्राहारैर्बाद्यते एवं बाधकैर्दैहादिभिस्सांख्यमृषावाध्युक्तमात्मतत्वमपि न बाध्यतेऽसङ्गतत्वादिति। इत्थं फलभोक्तृत्वं नास्तीत्युक्त्वा कर्तृत्वमपि नास्तीत्याह-- कर्माकर्तारमिति। अत्राप्याहुरित्यनुषज्यते। तर्हि जीवस्य

कर्तृत्वाभावे कुत्र फलमित्याशङ्क्याह--फलमित्यादि। जीवोपाधिभूताहङ्कारनिष्ठमित्यर्थः। तर्हि सांसारिकफल

-मस्त्वहङ्कारादेः, मोक्षः कस्येत्याशङ्क्य मोक्षोऽपि प्रकृतेरित्याह-अव्यक्तस्येति। " संसरति बध्यते मुच्यते च

नानाश्रया प्रकृतिः, इति हि माङ्ख्यप्रक्रिया। "तस्मान्न बध्यते नापि मुच्यते नापिसंसरति कश्चित् " इति

जीवस्यानादिमुक्तत्वमेवाहुः।" पुरुषस्तु सदा पुष्करपलाशवन्नर्लेपः" इति साङ्ख्यानामाख्यानम्। अत्र सर्वत्राहुतिर्यन्

- वयः।इदं साङ्ख्यमृषावादिनोरभिमतं जीवस्यैव संसारसम्बन्धप्रतिपादनात् सूत्रकारो निराचकारेत्याह- तेषामिति

अयं वैराग्यपादः साङ्ख्यमृषावादिनोर्मतं बहिरकृत निराचकारेत्यर्थः। अत्रायं विशेषः-- साङ्ख्यानां प्रकृतिस्सत्या प्रकृतिसम्बन्धप्रयुक्ताः सुखदुःखादयो दोषा मिथ्येतिपक्षः। मृषावादिनां पुनर्मायापि मिथ्या तत्सम्बन्ध

प्रयुक्तसंसारोऽपि मिथ्येति पक्षः। पक्षद्वयमपि संसारसम्बन्धपारमार्थ्यप्रतिपादनेन निराकृतमित्यर्थः।।

6. अत्रोक्तानां षण्णामधिकरणानामर्थभेदान् विभज्य दर्शयति-- पाद इति। अस्मिन्पादे षडर्थाः प्रतिपाध्याः।

तानेवार्थाननुक्रमेणाह- वपुरिति। वपुर्देहं विजहज्जीवो भूतसूक्ष्मैस्सहेयादित्येकोऽर्थः। अपरस्तु-- भुक्तस्वर्गस्सानु

-शय एव यथेतमनेवञ्चावरोहेदिति। तृतीयः पुनर्निरयपथजुषां नरकमार्गेण गच्छतां चन्द्रावाप्तिर्न स्यादिति।

चतुर्थोऽप्याकाशादिसाद्दश्यमेव न पुनस्तद्रूपेण जन्मेति। आकाशादेरवरोहश्शीघ्रएवेति पञ्चमः। षष्ठोऽपि

परशरीरे व्रीह्यादौ चिरं योगमात्रमिति। योगस्तु-संसर्गमात्रमित्यर्थः।।

इति तृतीयाध्याये प्रथमपादः समाप्तः

। 3.2.1.

1. अत्र वैराग्यरपादानन्तरमुभयलिङ्गपादारम्भमाक्षिप्य सम्धत्ते-- ब्रह्मैवेति। पूर्वमुभाभ्यामध्यायाभ्यां सर्वैरपि स्वैः

स्वभावैरन्वितं ब्रह्म प्रत्यपादि। अयञ्च साधनाध्यायः। अस्मिन्नध्याये समन्वयाविरोधाध्यायप्रतिपाध्यस्य ब्रह्मणः

पुनराकृष्य चिन्ता किमर्थेति चोदकाभिप्रायः। चोध्यं निराकरोति-- मैवमिति। अयमत्राभिप्रायः-- सत्यमयं साधनाध्यायः। अथापि ब्रह्मचिन्ता विशेषतः कर्तव्यैव। साधनं हि द्विविधम्- साध्योपायस्सिद्धोपायश्च। सिद्धोपाय

ईश्वरः। साध्योपायस्सद्विध्यादिभेदवती तद्भिक्तिरेव। विध्याभेदश्च रूपभेदात्। रूपञ्च विध्यायाः प्राधान्येन वेध्यं

ब्रह्मैव। तस्य च भेदस्तद्गुणभेदात्। एवञ्च साधनाध्यायप्रतिपाध्यसाधनरूपभक्तिविषयत्वेन स्वयञ्च सिद्धोपायतया

साधनत्वेन साधनाध्याये ब्रह्मचिन्ता विशेषेण सङ्गच्छत इति। तत्र ब्रह्मचिन्तनस्य विध्योपकारकत्वं तावदाह--

विध्या इति। तद्धि तद्रूपभेदादिति-- तद् ब्रह्मविशदीकरणं तद्रूपभेदात् तद्गुणभेदात् तेनोभयलिङ्गत्वादि

विशेषणोपेतं ब्रह्मात्र चिन्तनीयमित्यर्थः। अस्य सिद्धोपायत्वप्रतिपादनार्थं ब्रह्मचिन्तनं सफलमित्याह--सिद्धेति।द्वं

खलु विशेषतः प्रतिपाध्यम्- ब्रह्मणस्सिद्धोपयत्वं सिद्धप्राप्यत्वञ्च। एतदुभयप्रतिपादनं प्राप्ये ब्रह्मणि तृष्णाविशेष

सिद्धयर्थम्। तृष्णाविशेषाभावे खलुपायाधिकार एव पुरुषस्य न स्यात्। स्वर्गकामो हि यागादिष्वधिकुरुते एवं

परब्रह्मप्राप्तिकामो हि ब्रह्मोपासनेष्वधिकुर्यात्। तथा चोभयलिङ्गपाद उपासनानुष्ठाने विशेषेणोपकरोतीति शरीरकशास्त्रसारोऽयं पाद इति न नैरर्थक्यप्रसङ्गः। तृष्णाप्रथिम्न इति-- तृषणाभिवृद्धयर्थमित्युच्यते।अभिवर्धते

ह्यत्र तृष्णा " स स्वेनैव फलप्रदः " इत्युक्तप्रकारेण स्वप्रापकत्वेन स्वयमेव ब्रह्मणि परिज्ञाते इति भावः।।

2. किंञ्च अखिलहेयप्रत्यनीककल्याणैकतानताप्रतिपादनपरोऽयमुभयलिङ्गपादो मृषावादिप्रभृतीनां परेषां प्रतिक्षेपे विशेषेणोपकरोतीति सफलएवेत्याह -- नैर्गुण्यमिति। ब्रह्मणो नैर्गुण्यं चेत् गुणोपसंहारपादाधिकरणेषूभय

लिङ्गपादप्रतिपादितकल्याणगुणभेदैर्ब्रह्मविध्याविभागो वितथस्स्यात्। ननु कल्पितैरेव गुणैर्ब्रह्माविध्याविभागस्स्या

-दिति परपक्षमनुवदति --सोऽस्विति। तत् प्रतिक्षिपति- श्रुतिमतविहतिरिति। अनादिनिधनाविच्छन्नसम्प्रदायतया

प्रतिपन्नस्य श्रुत्यर्थस्य कल्पितत्वे किमकल्पितं स्यात् ? तथा च गुणानां कल्पितत्वं वदन् वेदान्तबहिर्भूत इत्यर्थः।

ननु वेदान्तेऽपि "मनो ब्रह्मेत्युपासीत " इत्येवमादिषु "गरुडमात्मानं जानीयात् " इत्यादिवद् द्दष्टिविधिर्द्दश्यते

तद्वदत्रापि स्यादित्याशङ्क्य निराकरोति-- नात्रेति। एकत्रागत्या द्दष्टिविधिपरिग्रहे सर्वत्रापि तथैव स्यादिति न

वक्तुं शक्यत इत्यर्थः। अन्यत्रान्यगुणारोपेणानुसन्धाने हि द्दष्टिविधिः। ब्रह्मणस्तु सत्यत्वज्ञानत्वादिकं स्वरूपगुणत्व

वादबाध्यमित्यर्थः। एवं कल्याणगुणैकतानत्वप्रतिपादकप्रमाणविरोधात् मृषावादिनो दोषमुक्त्वा निर्दोषत्वप्रतिपादक

-प्रमाणविरोधादपि मृषावादिपक्षस्य दुष्टत्वमाह-निर्दोषत्वमिति।ब्रह्मनिर्दोषत्वञ्च नित्यमेवेति प्रमाणानुसारेण यदि

वदसि तथा ब्रह्मव्यतिरिक्तस्य संसरतो जीवस्याभावाद् ब्रह्मणो नित्यनिर्दोषत्वाच्च मुधा निरर्थक एव संसाररूप

दोषशान्त्यर्थो वेदान्तश्रवणादिप्रयास इति नैरर्थक्यमेव शास्त्रारम्भस्य। तर्हि निर्दोषत्वं ब्रह्मणः कल्प्यमिति वदाम

इति परस्याभिप्रायमाशङ्क्य प्रतिक्षिपति-- कल्प्यमिति। निर्दोषत्वं कल्प्यं चेत् दुष्टतैव ब्रह्मणः प्रकृतिस्यादिति

पुनश्शास्त्रारम्भवैयर्थ्यमिति परेषां प्रतिक्षेपायोभयलिङ्गपादस्सफल एव।।

3. इत्थं निर्विशेषत्वस्य मिथ्यात्वे दोषं द्दष्ट्वा पुनस्सत्यत्वं वदतो बम्भ्रम्यमाणस्य मृषावादिनो बहूनपि दोषानाह---किञ्चेति। ब्रह्मणो निर्विशेषत्वपारमार्थ्ये ब्रह्मजिज्ञासा कर्तव्येति आदौ चिन्त्यत्ववादो न स्यात्, तथा-

-प्रमाणगोचरत्वमपि तथैव स्वसिद्धान्तसारभूतं स्वयम्प्रकाशत्वमानन्दरूपत्वं विश्वाध्यासाधिष्ठानत्वं " बहुस्याम् "

इति स्वस्य बहुभवनसङ्कल्पः। एताद्दशं सर्वमपि गुणजातं निर्विशेषे ब्रह्मणि कथं स्यात् ? न कथंचित् स्यादित्यर्थः। एते गुणा यदि परमार्थास्तदा सगुणवादप्रसङ्गः। अपरमार्थाश्चेत् स्वयम्प्रकाशत्वानन्दत्वयोरप्यपर-

-मार्थत्वे स्वसिद्धान्तस्य मूलोच्छेदः। बौद्धादिभ्यो वैषम्यञ्च किं स्यात् ? अयमर्थविरोध उक्तः।श्रुतिविरोधमप्याह--

सर्वेति। श्रुतिप्रमाणविरोधमुक्त्वा स्ववचनविरोधमप्याह-- स्ववचनेति। प्रत्यक्षादिकृत्स्नप्रमाणविरुद्धवादित्वादिकं

मृषावादिनस्सुप्रसिद्धमेव " दुर्घटत्वमविध्याया भूषणं नतु दूषणम् " इति। तद् भूषणं चेद् ब्रह्मैवाविध्या, निरधिष्ठान एव भ्रमः, निष्प्रकाशमेव ब्रह्मेत्यादिकमप्यत्यन्तदुर्घटं श्रेष्ठमेव भूषणं स्यादिति माध्यमिकविजयतूर्यमेव

जोघुष्येत।मायावैयात्येत्यादि-- मायाधाष्र्ट्यात् कष्टां दशामापन्नानामष्टपादकल्पनां मृषावादिनामिह गुणोपसंहार

पादप्रतिपाध्यं सकलमपि सगुणोपासनं समूलोन्मूलनमर्हतीति सर्वशास्त्रव्याकोपः।।

4. अस्मिन्नुभयलिङ्गपादे यदि ब्रह्म चिन्त्यमुच्यते तर्हि जीवस्य स्वप्नाध्यवस्थाकथनं कथं सङ्घटेतेत्याशङ्क्य

स्वपनादिद्दष्टिरपि भगवत्सङ्कल्पादेव सिध्यतीति तत्प्रदर्शनस्यापि भगवन्माहात्म्यप्रदर्शपरत्वादस्मिन्पादे सङ्गति

र्युज्यत इति परिहरति--त्यक्तमिति। अयमत्र शब्दार्थः--दोषैस्त्यक्तं गुणाढ्यं ब्रह्म यदि पुनरिह चिन्त्येत तर्हि

जीवस्य स्वप्नाध्यवस्थमननमथ वैराग्यपादानन्तरमस्मिन्पादे कथं संघटेतेति शङ्का। तामिमामां निराकरोति-

नेति। तदेव विवृणोति-- स्वप्नेति। स्वप्नार्थस्यापि भगवानेव स्रष्टति तत्स्रष्टृभावप्रभृतिबहुविधब्रह्ममाहात्म्यसि

--द्धयै तथा अस्य जन्तोस्स्वमुक्तावत्यन्त परवशताज्ञप्तये चैतज्जीवस्य स्वप्नाध्यवस्थामननमत्र क्रियते।

अयमर्थः-- न जीवस्स्वप्राधान्येनात्रोच्यते, अपि तु परमात्मनो जग्रत्स्वप्नसुषुप्त्यादिसर्वावस्थाकतृत्वप्रतिपादनार्थम्

इति परमात्मैवास्मिन्पादे सर्वत्र प्राधान्येनोच्यत इति।।

5. अत्र केचिदाहुः --- " अस्मिन्नुभयलिङ्गपादे पूर्वार्धं जीवपरं वैराग्यपादशेषभूतम्, उत्तरार्धं परमात्मपरमिति।

एतदनुवदति - पादस्येति। पश्चार्धमत्रास्मिन्पादे साक्षादनुघटितमुपास्त्यर्थ तत्तद्भगवद्गुणोक्तेरिति।

इदमेकदेशिमतं नातीव हृध्यमिति निराकरोति-- एतदिति। तत्र हेतुमाह-- शबलितेति। सङ्कीर्णकथने

चातुरीवैपरीत्यादिति। तर्हि पादपूर्वार्धे जीवदोषग्रहणं किमर्थमित्याशङ्क्य ब्रह्मगुणाभिव्यक्त्यर्थमिति परिहरति-

ब्रह्मेति।संसरतो जीवस्य कथने हि संसारमोचकस्य परमात्मनो माहात्म्यं सिध्यतीत्यर्थः।शब्दार्थस्तु - जीवदोष

ग्रह इह तु मुखमुपाय इत्यर्थ इति।।

6. अत्र चोदयति " स्वप्नसृष्टिः परमार्थभूतेति भवद्भिरुच्यते तत्कथं सङ्घटते ? अतीतानागतयोरपि स्वप्ने

दर्शनात्। असम्भाविततार्थदर्शनं हि जागरे मिथ्या किं पुनस्स्वप्ने। अतस्स्वप्नसृष्टिर्नपरमार्थभूता " इति। तदिदमाह--स्वप्न इति। अयमत्र शब्दान्वयः-- स्वप्नेऽर्थास्सृष्टास्सन्तु। अथापि बहुविधा भ्रान्तिरत्र स्वप्ने

दुस्त्यजा प्रधवस्तानां पित्रादीनामिदानीन्तनवदनुभवात् स्वप्नलब्धानां सुवर्णादीनामस्थिराणामपि स्थायितादि

भ्रमाच्च, अतः स्वप्नस्य अपारमार्थ्यं तव वक्तव्यमिति। तदिदमर्धाह्गीकारेण निराकरोति-- सत्यमिति। तत्र

अङ्गीकृतमनङ्गीकृञ्च विभज्य दर्शयति-- श्रुत्यादीति। श्रुत्यादिसिद्धेऽर्थे श्रुतहानायोगात् सर्वकर्तुर्भगवतस्तत्का

- लमात्र तत्तत्पुरुषमात्रानुभाव्यस्तुसृष्टिमङ्गीकृत्यात्यन्तव्याहतेष्वर्थेषु बाधादेव जागरवद् भ्रान्तिमङ्गीकृत्य सर्वं

निर्वहन्तश्श्रुतिसिद्धमर्थं न क्षिपाम इति।।

7. तर्हि स्वयमेकत्र वर्तमानस्य स्वप्ने देशान्तरगमनं पारमार्थिकं कथं स्यादित्याशङ्क्य नानाशरीरपरिग्रहवतो

योगिन इव विश्वकर्तुर्भगवतस्सङ्कल्यप्रभावात् सर्वं सङ्घटत इत्याह -- कश्चिदिति। अयमत्र शब्दान्वयः--

-कश्चिध्योगी योगप्रभावात् स्वपरगृहयोस्स्वैरसञ्चारन्यायेन पूर्वदेहान्निष्क्रान्तो विशति परवपुर्देहान्तरं प्राप्नोति। तेनैव तत्र सञ्चारादिकमपि करोति।पूर्वं शरीरमपि भूयस्समागत्य प्राप्नोतीति। तथा स्वप्ने पूर्वशरीरं

परित्यज्य भगवता सृष्टं शरीरान्तरं स्वप्नद्रष्टा प्रप्नोति स्वप्नान्ते पूर्वशरीरं पूनः प्रप्नोतीति केचित्प्रतिपेदिरे।

तदिदमाह -- इत्थमिति। पक्षान्तरमप्याह-- श्वासवृत्त्येति। अयं खल्वन्येषामभिप्रायः -- यदि स्वप्ने शयितः पुरुषः पूर्वशरीरं परित्यज्य शरीरान्तरं परिगृह्णाति, तदा पूर्वस्मिन् शरीरे श्वासवृत्तिर्न स्यात्। अतस्तस्मिन्नेव

शरीरे जीवोऽवतिष्ठते। भगवता सृष्टेषु तु स्वाप्नेषु शरीरान्तरेषु " प्रदीपवदावेशः " इति वक्ष्यमाणान्यायेन

धर्मभूतज्ञानव्याप्त्या सौभरिन्यायस्य सिद्धत्वात् धर्मभूतज्ञानव्याप्त्यैव शरीरान्तरपरिग्रह इति निरणैषुरिति।।

8. अत्र सङ्गतिर्भाष्ये " एवं कर्मानुरुपगमनागमनजन्मादियोगेन जाग्रतो जीवस्य दुःखित्वं ख्यापितम्। इदानीमस्य स्वप्नवस्था परीक्ष्यते " इति। तदर्थविचारस्तु -- " न तत्र रथा न रथयोगा न पन्थानो भवन्ति "

इत्यारभ्य स्वप्नसृष्टिराम्नायते, सा किं पारमार्थिकी, उत मायामात्रमिति। किं "सृजते स हि कर्ता " इति निर्देशः

पारमार्थिकतामवगमयति नेति। किमयं निर्देशस्सृष्टिकर्तुः कर्तृत्वपरः, उत स्वप्नज्ञानवत्कर्तृत्वपर इति। किं

प्रजापतिवाक्यावगतसत्यसङ्कल्पत्वस्य जीवस्य स्वप्ने सङ्कल्पमात्रात् सृष्टिस्सम्भवति नेति। य एषु सुप्तेषु

जागर्ति कामंकामं पुरुषो निर्मिमाणः " इति जीवस्य स्वप्ने सङ्कल्पमात्रात् स्रष्टृत्वमवगमयति नेति। किमिदं

वाक्यं जीवपरमुत परमात्मपरमिति।अस्मिन् खल्वधिकरणे स्वप्नसृष्टिर्जीवकार्यमुत परमात्मकार्यमिति चिन्त्यते।

अत्र पूर्वपक्षवादी मन्यते --उक्तमिति।उक्तं हि दहरवाक्यशेषभूते प्रजापतिवाक्ये प्रजानां पत्या सत्यसङ्कल्पता

ध्यं दहरवद् दहराकाशवज्जीवस्यापि।भविनीति सप्तमी। जीवे इत्यर्थः। तेन स्वसङ्कल्पात् सृष्टिस्स्वप्ने

जीवस्यैव समुचिता। किञ्चात्रपुत्रादीनां सृज्यत्वमुच्यते।पुत्रादिसम्बन्धो जीवस्यैव सङ्घटते रथादीनां जीवानुकूल

-वस्तूपलक्षणत्वात्। तेन पुत्रादिकतृत्वेन प्रकृतो जीवस्स्वाभीष्टं स्वाप्नमर्थः सृजेदित्यर्थः। इममर्थं प्रतिक्षिपति

--मैवमिति।तत्र हेतुमाह-- मुक्ताविति। ताद्दग्गुणोक्तेः --जीवस्यापहतपाप्मत्वदिगुणाष्टकाविर्भावस्योक्तेः स्वप्नावस्थायामन्धप्रयो जीवः कथमपहतपाप्मत्वादिगुणाष्टकं प्राप्नुयादित्यर्थः। हेत्वन्तरमप्याह --अनभिमतेति।

यदि जीवस्स्वयमेव स्वार्थं स्वप्ने सृजति तदानीं नियतमेवानुकूलं सृजेत्। सुप्तः खलु कदाचित्प्रतिकूलानपि

स्वप्ने पश्यति। तन्न युज्यते सत्यसङ्कल्पत्वे जीवस्य स्वप्रतिकूलं स्वयमेव कथं सृजेदिति। तृतीयमपि हेत्वन्तरमाह -- स्वाप्नानां सूचकत्वादिति। शुक्लानि सर्वाणि शुभावहानीत्येवं स्वप्नेऽपीश्वरसङ्कल्पेन स्वयमागतानि शुभाशुभसूचकानीति प्रतिपत्तव्यमित्यर्थः। तस्मादीश्वरस्रष्टृत्वमेव स्वप्नप्रपञ्चस्य। तदिदमाह -

निखिलजगदिति।।

9. अत्र " कामङ्कामं पुरुषो निर्मिमाणः " इति विषयवाक्ये किं णमुल्यप्रत्ययेनाभिधानम् ? किं वा कामंकाममिति कर्मभूतविषयविशेषाभिधानम्? इत्याशङ्क्य भगवतस्सत्यसङ्कल्पस्य स्रष्टृत्वाभिधानार्थं णमुलेव

समुचित इत्याह - कामंकाममिति। जीवस्यासत्यसङ्कल्पस्य कर्तृत्वायोगात्। तथा च सतीश्वर एवानुध्यते।

अयंच परमात्मा सुप्तेषु पुरुषेषु जागर्ति। तेन तस्याश्चर्यरुपकार्यकरणे कर्तृत्वं युज्यत इत्यर्थः। तस्य जागरणञ्च श्रतिसिद्धमित्याह --विशदमिति। " प्राज्ञेनात्मना सम्परिष्वक्तः " इति हि श्रूयते। ननु जागिवत् स्वप्नस्यापि परमार्थसृष्टिरूपत्वे कथं तत्तत्कालावसायित्वम्? कथंवा तत्तदेकैकपुरुषमात्रानुभाव्यत्वं? इत्याशङ्क्य

निरङ्कुशस्वतन्त्रेश्वरसङ्कल्पविशेषादित्यभिप्रायेण परिहरति--तत्तदिति। न केवलं स्वप्न एव तत्तत्कालावसान

-कार्यसृष्टिः, अपितु जागरेऽपि मेघोदयादीनां ताद्दक्त्वेनोपलम्भो द्दश्यते। ननु तथप्येकपुरुषानुभाव्यत्वं न द्दश्यत

इति चेत् तदपीश्वरसङ्कल्पादिति मन्तव्यम्। द्दश्यन्ते हि मन्त्रौषधसिद्धाञ्जनादिप्रभावत् तत्तत्पुरुषमात्रानुभाव्या

विषयविशेषाः। अपर्यवियाज्यः खल्वीश्वरसृज्यत्वे हेत्वन्तरमप्याह --तत्तत्कर्मानुरूपं फलवितरणमिति। स्वप्नदर्शनं हि सुखदुःखात्मकत्वात्कर्मफलं कर्म चेश्वरसङ्कल्पविशेष इतीश्वरायत्तत्वमेव स्वाप्नस्यार्थजातस्य।

पापी हि पापानुरूपं स्वप्नं पश्यति धर्मोत्तरस्तु तदनुरूपमिति महानयं मार्गस्सर्वैरप्यनतिलङ्घनीयएव। एतदप्युक्तमाप्तैरिति -- अयमभिप्रायः।कस्यचित्क्वापि काले शुभप्रप्तिरितस्य पुनरशुभप्राप्तिरिति निमित्तसामुद्रिकतत्तद्ग्रहसञ्चारादिना विद्वद्भिरभिधीयते, प्रतिबन्धादिना यदि तन्न स्यात् तत्स्वप्नेऽपि न प्राप्यत

इति तैरेवाभिधीयते, अतोऽपि कर्मफलत्वं सिद्धं स्वाप्नस्य सुखदुःखादेरिति।।

10. अत्र " मायामात्रन्तु कात्स्न् र्येन " इति सूत्रे मायाशब्दप्रयोगमात्रमवलम्ब्य श्रुतिमुखसुगता वेदवादच्छद्मबौद्धा मृषावादिनो विश्वमिथ्यात्वमाहुः। तन्मतं दूषयति -- मायेति। तत् प्रपञ्चमिथ्यात्वं तैश्शास्रारम्भे कथितमिति पुनरत्राभिधाने पौनरुक्त्यमसङ्गतत्वञ्च। तेनेश्वरविचित्रसृष्टिस्स्वप्नप्रपञ्च इत्येतदेवात्रोच्यते नपुनर्विश्वमिथ्यात्वम्। मायाशब्दमात्रवलम्बनेनैव हि मृषावादिनामिदमभिधानम्, तदपि तेषामनालम्बनमित्याह -- मायाशब्द इति। न हि लोके मायाशब्दो मिथ्यावचन इत्याभिधानिकाः पठन्ति।

" माया तु वयनं ज्ञानम् " इति हि नैघण्टुका ज्ञानविशेष एव मायाशब्दं प्रयुञ्जते। "इन्द्रो मायाभिः पुरुरूप ईयते"

इत्यादावीश्वरस्सङ्कल्पविशेषैर्नानारूपोऽनुभूयत इति ह्युच्यते। आह च पराशरः--

" अनेकशक्तिरूपाणि तत्करोति जनेश्वर।

देवतिर्यङ्मनुष्याख्याचेष्टावन्ति स्वलीलया।।

जगतामुपकाराय न सा कर्मनिमित्तजा।। इति।

लीलेति स्वसङ्कल्प एवोच्यते। स च सङ्कल्पो ज्ञानञ्च माया, अतो न मायाशब्दो मिथ्यावाची, अपित्वाश्चर्यसृष्टिवाची, यद्वा तत्सृष्टिहेतुभूतशक्तिविशेषवाची, अथवा तत्तत्सृष्टिनिदाननिमित्तभूतसङ्कल्पविशेषवा

--ची। द्दश्यन्ते हि प्रयोगाः " देवमायेव निर्मिता " इति। मिथ्यात्वे हि कल्पितेति व्यपदिश्येत। अन्यदपि।

" तेनमायासहस्रं तत् शम्बरस्याशुगामिना।

बालस्य रक्षता देहमैकैकश्येन सूदितम्।। इति।

अत्र हि सूदितमिति नाश्यत्वमेवोच्यते। नाशो हि परमार्थसतः प्रध्वंसः। अन्यथा बाध्यत्वमेवोच्येत। बाधो हि

प्रतिपन्नोपाधौ निषेध्यत्वमिति भृषावादिनो वदन्ति। "मायां तु प्रकृतिं विध्यात्" इति मायाशब्दस्य मिथ्यार्थत्वव्यावृत्त्यर्थं हि प्रकृतिं विध्यादित्युच्यते। अत एव " मायामृगो हृतः " इत्यत्र मारीचस्य प्रध्वंस एव वर्ण्यते। मेघनादमायादिष्वपि मन्त्रविशेषसाध्यपरमार्थसर्पाणामेव मायेति व्यवहारः। कथमन्यथा गरुडप्रभावविशेषैर्निराकरणायत्वं युज्यते? किञ्च सर्वलोकप्रसिद्धोऽयं व्यवहारः। सामभेददानदण्डमायेन्द्रजालोपेक्षा इति साप्तोपाया नीतिशास्त्रेषु निर्दिश्यन्ते। तत्र मायेन्द्रजालयोर्वैषम्यमुच्यते।

मन्त्रादिशक्तिविशेषात् परमार्थसर्पादिसृष्टिर्माया। तस्मादेव मन्त्रादिशक्तिविशेषादपरमार्थगजतुरगरथपादातादि

प्रदर्शनेन परकटकभञ्जनमिन्द्रजालफलमिति। एवमन्यत्राप्युदाहरणानि द्रष्टव्यानि। अथापि पुराणेषु पामरप्रयोगेषु

च मिथ्याविषयेऽपि मायाशब्दः प्रयुज्यत इत्याशङ्क्योत्तरमाह-- उपचरत्विति। न ह्यौपचारिकः प्रयोगश्शब्दस्य

शक्तिविशेषं नियमयतीत्यर्थः। तदिदमाह -- किं तत इति। प्रयोगप्राचुर्यमितिहासपुराणादिष्वपि प्राचुर्येण

सत्यभूतएवासुरराक्षसास्त्रादावेव द्दष्यत इत्याह -- सत्य इति। " मेघोदयस्सागरसंनिवृत्तिः " इत्युपक्रम्य

" विष्णोर्विचित्राः प्रभवन्ति मायाः " इति पुराणेष्वपि पठ्यते। तर्हि कृत्स्नस्यपि कार्यस्य मायाशब्दवाच्यत्वे किं

नियामकमित्याशङ्क्याह--उचितनियमन इति। अयमर्थः-- आश्चर्यरूपकार्यविशेषो मायेत्युच्यते इन्द्रजाले

मायाशब्दभिधानमाश्चर्यरूपत्वाविसेषादौपचारिकमिति मायेन्द्रजालयोर्विभागः। " देवी ह्येषा गुणमयी मम माया

दुरत्यया " इति वचनं त्रिगुणस्यैव विचित्रप्रप्चसृष्टिहेतोमार्याशब्वाच्यत्वं व्यक्तमेव स्थापयति।।

3.2.2.

1. अत्र सङ्गतिर्भाष्ये " इदानीं सुषुप्तिस्थानं परीक्ष्यते " इति। पूर्वं स्वप्नो निरूपितः, इदानीं सुषुप्तिस्थानमित्यर्थः। तदर्थविचारस्तु-- किं नाडीपुरीतह्ब्रह्माणि जीवस्य विकल्पेन सुषुप्तिस्थानानि? उत

समुच्चयेनेति। किमेषां प्रसादखट्वापर्यङ्कवत् कार्यभेदोऽस्ति नेति। " सत आगच्छामहे" इति ब्रह्मणः प्रबोधश्रवणं

ब्रह्मणः पर्यङ्कस्थानीयतामवगमयत् किं कार्यभेदमवगमयति नेति। अत्र पूर्वपक्षीमन्यते--स्थानं जन्तोरित्यादि।

जन्तोस्सुषुप्तौ श्रुतिरनियमतो नाड्यः पुरीतत् ब्रह्मेति च स्थानं वक्ति वदति। तस्मात् त्रयाणामपि स्थानानां

मिथो नैरपक्ष्यात् नाड्यो वा पुरीतद्वा ब्रह्मवेति विकल्प इति पूर्वपक्षः। उक्तमर्थं प्रतिक्षिपति--तन्नेति। प्रतिक्षिपमेव युक्त्या विवृणोति--प्रासादेति। अयमर्थः-- समुच्चये कार्यभेदाभावे हि विकल्पो न्याय्यः। अत्र पुनः

कार्यभेदेन समुच्चयेन योजितानां प्रासादखट्वापर्यङ्कन्यायेन नाडीपुरीतद्ब्राह्मणं विकल्पो न न्याय्य एव।स च

विकल्पोऽष्टदोषदुष्ट एव। तदेवाह--पक्षेपक्ष इति। " व्रीहिभिर्यजेत " " यवैर्यजेत " इति विकल्पेनानष्ठीयमानयो

व्रीहियवयोः प्रथमं व्रीह्यनुष्ठाने यवशास्त्रविषयौ द्वौ दोषौ स्तो यवशास्त्रे प्रमाण्यत्यागोऽप्रामाण्यस्वीकारश्चेति।

समनन्तरं कदाचिद्यवशास्त्रानुष्ठाने व्रीहिशास्त्रे प्रमाण्यत्यागोऽप्रामाण्यस्वीकारश्चेति द्वौ दोषौ स्तः। तस्मिन्नेव

यवानुष्ठानसमये यवशास्त्रे त्यक्तप्रामाण्यस्वीकारस्स्वीकृताप्रामाण्यपरित्यागश्चेति द्वौ दोषौ भवतः। पुनः परिवृत्य

व्रीहिशास्त्रानुष्ठानरूपे तृतीये प्रयोगे व्रीहिशास्त्रे त्यक्तप्रामाण्यस्वीकारः स्वीकृताप्रामाण्यपरित्यागश्चेति द्वौ दोषौ

स्त इति प्रयोगत्रयादष्टदोषदुष्टत्वं द्वयोरपि शास्त्रयोश्चत्वारश्चत्वारो दोषा इति प्रथमानुष्ठानवेलायां द्वौ दोषौ,

द्वितीयानुष्टानवेलायं चत्वारस्तृतीयानुष्ठानवेलायां पुनर्द्वौ दोषाविति बुद्ध्या विभज्य धीमद्भिर्भावनीयम्।

प्रकारान्तरेणाप्यष्टदोषदुष्टत्वमाहुर्विकल्पविषयमाचार्यः-- व्रीह्यनुष्ठाने यवशास्त्रे प्रतिपत्त्यनुष्ठानापूर्वफलबाध इति

चत्वारो दोषाः। एवं यवानुष्ठाने व्रीहिशास्त्रे प्रतिपत्त्यनुष्ठानापूर्वफलबाध इति चत्वारो दोषा इत्यष्टदोषदुष्टत्वम्।

तेनायमर्थः--गत्यभावे विकल्पस्स्वीकार्यः सम्भवन्त्यां गतौ समुच्चय इति। अत्र तु प्रासादखट्वापर्यङ्कन्यायेन समुच्चयस्य सम्भवाद् विकल्पो न स्वीकार्यः। क्रमघटितचतुर्दोषयुक्त इति -- प्रयोगत्रयसुद्धमष्टदोषदुष्टत्वमनु

--वदति। तेन प्रयोगद्वायादिति बालकानां प्रतिभासो दुष्प्रतिभास इत्यर्थः।।

3.2.3.

1. सङ्गतिर्भाषेये " किं सुषुप्त एव प्रबोधसमय उत्तिष्ठत्युतान्य इति संशये " इति। तदर्थविचारस्तु-- किं

सुषुप्तादन्यः प्रबोधसमये उत्तिष्ठति, उत स एवेति। किं सुषुप्तौ सकलोपाधिविनिर्मोकोऽस्त्युत नेति। किं कर्मानुस्मृतिशब्दविधयस्सकलोपाधिविनिर्मोकाभावं गमयन्ति नेति। ननु सुषुप्तिर्नाम मुक्तिप्रायैव मुक्तिः किल

जहदरसुखगणा दुःखसङ्घातविरहिता ब्रह्मण्यपीतिरेव प्रलय एव श्रुत्यैवख्याप्यते तेन तदनु सुषुप्त्यनन्तर

मुद्बुध्यमानस्तनुभृदन्य एवेति पूर्वपक्षानुवादः क्रियते-- मुक्तिरिति।इमं पक्षं प्रतिक्षिपति--मैवमिति। मुक्तेस्स्वापस्य विशेषं दर्शयति--कर्मानुवृत्तेरित्यादिना।पूर्वकर्मानुवृत्तेः कर्मफलस्य सुखदुःखादेर्दर्शनात् कर्मानुवृत्ति

र्द्दश्यते। अन्यत्वे कथमिव स्मरणं सम्भवति? शब्दोऽपि " त इह व्याघ्रो वा" इत्यादिभाष्योपात्तः। विधिरपि--

--सुषुप्तस्यैव मुक्तत्वे मोक्षार्थविधयः कथं सङ्घटेरन्? अयत्नलभ्यस्य किं यत्नेनेति। स्वपदनुवदनादिति--"नाहं

खल्वयमेवम् " इत्यादिना " नाहमात्र भोग्यं पश्यामि" "विनाशमेवपितो भवति " इति सुषुप्तस्यानुवदनाच्च। प्राचीन

एव विनष्टप्रायः पुरुषः प्रबुद्धो भवतीति मन्तव्यम्।।

2. अत्र सुषुप्तस्यैव प्रबोधसमये पुनरुत्थानमिति किमर्थं स्थाप्यते विशेषप्रयोजनाभावदित्याशङ्क्यात्यन्तोपयुक्तं

प्रयोजनविशेषमाह-- जीवानादित्वमित्यादिना पद्येन। जीवानामनादित्वसिद्ध्यर्थमिदं सूत्रं चेत् तत्रोक्तमेव

" न कर्माविभागादिति चेन्नानादित्वात्"।इत्यादिना। मोक्षे द्दषदनुकरणक्षेपणं मूढत्वक्षेपणमनेन सूत्रेण क्रियते चेत्

तदप्युत्तरत्र करिष्यते। स्थायित्वोपपादनेन जीवानां स्वर्गाध्यर्थप्रवृत्तिः क्रियते चेत् सापि श्रुतिनयविदिता

कृत्स्नस्यापि मीमांसाशास्त्रस्य स्थायित्वमन्तरेणानुपपत्तेस्स्वर्गाध्यर्थप्रवृत्तिरपि श्रुत्या तदनुग्राहकन्यायेन च पूर्वमेव

विदिता। आत्मस्थैर्योपपादनेन क्षणभङ्गभङ्गश्चेत् सोऽपि सौगताधिकरणादिषु सिद्धः। जीवस्य सुषुप्तावीश्ववरैक

त्वनिराकरणार्थमिदमधिकरणं चेत् तस्य कल्पान्तेऽप्येकत्वमपि नामरूपादिप्रहाणमात्रान्न पुनस्स्वरूपैक्यादिति

तत्रतत्रोक्तम्। तेन साप्युक्तिर्नियमितविषया। अतो भूयश्चिन्ता सुषुप्तेः न कर्तव्येति कस्यचिद् बालप्रायस्य

चोध्यमनूदितं परिहरति-- प्रलयसमदशासज्जिहासादिसिद्ध्या इति। नैयायिकदुर्दुरूढाः केचित् पाषाणप्रायेमेव

मोक्षं वदन्ति। तर्हि " नाहमत्र भोग्यं पश्यामि " "विनाशमेवापीतो भवति " इति निन्दिता सुषुप्तिरपि मुक्तिस्स्यात्,

नेयं मुक्तिरिति मनीषिभिः प्रर्थ्यते। एवं पाषाणवन्मुक्तिरिति वैराग्यपादे तन्मुक्तिनिन्दया तज्जिहासाविशेषोऽपि

सिध्यति तदर्थमयं प्रसङ्ग इति न नैरर्थक्यमित्यर्थः।।

3.2.4.

1. जाग्रत्स्वप्नसुषुप्तिरूपावस्थाविशेषान् परिशोध्यानन्तरं मूर्च्छारूपा सुषुप्तितुल्यावस्था विचार्यत इति सङ्गतिः।

जाग्रत्स्वप्नयोः प्रज्ञायुक्तत्वात् सुषुप्तिमूर्च्छयोः प्रज्ञाविलोपरूपत्वात् तयोर्मिथस्सङ्गतिः। तदर्थविचारस्तु-- किं

मूर्च्छा जाग्रत्स्वप्नसुषुप्त्यादीनामन्यतमावस्था, उतावस्थान्तरमिति। किं लक्षणतो भेदो व्यवस्थापयितुं शक्यते नेति। किं सूक्ष्मप्राणसम्बन्धो मूर्च्छेति लक्षणं भवति नेति। अत्र पूर्वपक्षी प्राह जाग्रत्स्वप्नसुषुप्तिमरणभेदेन चत्वारो

ह्यवस्थाविशेषा लोके प्रसिद्धाः। तत्र जाग्रत्स्वप्नौ बाह्यज्ञानविरहितौ न भवतः सुषुप्तिश्च श्वासपूर्णत्वान्न

मूर्च्छा मरणमेव प्रशमितकरणप्राणवर्गत्वादिति। तदिदमनुवदति--जाग्रदिति। तत्प्रतिक्षिपति--नेति। मूर्च्छामरणयोर्भेदे कारणभेदमेव तावत् प्रामाण्यति--मृत्यादेरिति। अभिघातादिमात्रान्मूर्च्छा शिरश्छेदादेर्मरणमिति

मूर्च्छामरणकारणयोर्भेदादित्येको हेतुः। हेत्वन्तरमाप्याह--स्थितीति। मूÐच्छते पर्यन्तस्थिताः स्थितो वा मृतो वेति

विशेरते। स च संशयो मूर्च्छामरणयोर्वैषम्यमावेदयति। तृतीयमपि हेतुमाह--उत्थितेरिति। मूÐच्छतेष्वेव कश्चिन्मन्त्रौषधादिविभावात् पुनरुत्तिष्ठते। मृतस्तु गच्छत्यमेव एवमुत्थानस्यानियतत्वादित्यर्थः। तर्हि मूर्च्छेति

कोऽयमवस्थाविशेष इत्याशङ्क्याह-- मर्तुमिति। मर्तुं प्रक्रम्य विधिना मध्ये विमतीति मरणस्यार्थसम्पत्तिरूपावस्थाविशेषो मूर्च्छेतिपरिकल्पनीयमिति। अर्धमरणं मूर्च्छेत्यर्थः।।

2. अत्राष्टानामप्यधिकरणानामन्योन्यार्थभेदोपपादनात् पेटिकाभेदमुत्तरपेटिकायामवान्तरपेटिकाभेदञ्चाह--

जन्तूनामिति। एवं चतुर्भिरधिकरणैर्जन्तूनां जाग्रत्स्वप्नसुषुप्त्याद्यवस्थासु यद्वैशसं तद्दर्शितम्। अतः परंतु

सर्वस्थानयोगेऽपि स्वयमनघशुभगुणं ब्रह्म संशोध्यत इति पेटिकाविभागः। उत्तरपेटिकायामपि पूर्वभागस्योत्तर

भागस्य चार्थभेदेन वैषम्यमाह-- संसर्गेत्यादिना। उभाभ्यामधिकरणाभ्यां दोषवत्ससर्गमूलांस्तत्तादाम्याभिधानमूलां

श्च दोषान् परिहरति। अथोत्तराधिकरणद्वयार्थमाह --हीनत्वेति। सर्वस्मात्परत्वाभावे निरतिशयौदार्याभावे

चोपास्यत्वासम्भवात् सर्वस्मात्परत्वहानिं निरतिशयौदार्यरहितत्वं चोत्तराभ्यामधिकरणाभ्यां निराकरोतीति मिथो

विभागः।।

3.2.5.

1. पूर्वाधिकरणे संसरन्तं मरणावस्थाधीनं जीवं वैराग्यातिशयसिद्धयर्थमुक्त्वा प्राप्यतृष्णाविशेषसिद्ध्यर्थं भगवत

उभयलिङ्गत्वमुच्यत इति सङ्गतिः। तदिदं व्यक्तमेव दर्शयति--नैर्गुण्यमिति। अत्र मृषावादिनां पक्षनूद्य

विशेषतस्तत्प्रतिक्षेपपार्थमेवेदमधिकरणं प्रवृत्तम्। ते खल्वेवमाहुः-" निर्गुणं निरञ्जनम् " इति ब्रह्मणो नैर्गुण्यमेव

प्रामाणिकम्। तर्हि " सत्यकामसत्यसङ्कल्पः " इत्यादि गुणवचनस्य का गतिरत्याशङ्क्याह-- गुणवचनमिति।

अविद्यापरिकल्पितधर्मार्थवादमात्रमेव गुणवचनं प्रलोभनार्थमित्यर्थः। तर्हि गुणाभावे किं ब्रह्मणो दोषवत्तवमेव

स्वाभाविकमिति भवतोच्यत इत्याशङ्क्याह-- नैर्दोष्यमिति। अयमर्थः-- ब्रह्मणि नैर्गुण्यं नैर्दोष्यं चोभयमपि

स्वाभाविकमिति। तदिदमाह-- वस्तुवत्त्येति। तर्हि श्रुतिपुराणादिसिद्धं ब्रह्मगुणविग्रहादिकं संसारसम्बन्धश्च

सर्वलोकप्रसिद्धः किं भवेदित्याशङ्क्याह--तदितरदिति। उक्तमेतदेकदेशमात्रमस्माभिः। इत्थमेवं

जीवेश्वरैश्वर्यापहरणप्रवृत्तकुहनावादमोमुह्यमानान् निराकर्तुं " न स्थानतोपि " इत्यधिकरणमारभ्यते। अनेकश्रृङ्गम्--बहुप्रकारमित्यर्थः।।

2. " दोषदर्शनात् " इत्यादिना भाष्ये सङ्गतिर्व्यक्ता। प्रदर्शिता चास्माभिः पूर्वमेव। तदर्थ विचारस्तु-- सुषुप्त्युत्

क्रान्त्यादिस्थानेषु स्थितस्य जीवस्य ये भवन्त्यपुरुषार्थाः, ते तदन्तर्यामिणस्तच्छरीरस्यापि प्रसज्यन्ते नेति। किं

जीवस्यापुरुशार्थसम्बन्धश्शरीरसम्बन्धनिबन्धनः, उत कर्मसम्बन्धनिबन्धन इति। किं सशरीरस्यापि ब्रह्मण

उभयलिङ्गत्वं श्रुतिप्रतिपन्नं कर्मसम्बन्धस्यैवापुरुषार्थत्वहेतुतामवगमयति नेति। किं श्रुतिप्रतिपन्नमुभयलिङ्गं

तात्त्विकम्? उतातात्त्विकम्? इति। किं " अथात आदेशो नेतिनेति " इति प्रकृतः सर्वविशेषनिषेधः ? उत

प्रकृतैतावत्त्वनिषेधः ? इति। किं सर्वविशेषनिषेधे वाक्योपक्रमोपसंहारसामञ्जस्यम् ? उत प्रकृतैतावत्त्वनिषेधे ?

इति। अत्र पूर्वपक्षाभिप्रायं विशेषतः प्रदर्श्य सिद्धान्ताभिप्रायेण निराकरणमपि दर्शयति--हेयमिति। इत्थं किल

पूर्वपक्षी मस्यते- पूयशोणिताद्मज्जनं हि यथा राजकिङ्करस्य हेयं तथा राज्ञोऽपि हेयमेव अन्यथा तस्य हेयत्वमेव न स्यात्। तथा चेश्वरस्यापि जीववत् देहावस्थानं दुःखकारणमेव स्यात्। ननु जीवः कर्मपरतन्त्रो देहे

वर्तते, ईश्वरः स्वेच्छयैव, अतो न दोष इत्याशङ्क्यपरिहरति -- स्वेच्छयेति। स्वेच्छयापि पूयशोणितादिमज्जनं

दुःखकारणमेव द्दश्यते। अपयर्नुयोज्यत्वाद् वस्तुस्वभावानामिति। उक्तमर्थं प्रतिक्षिपति-- नेति। तत्र हेतुमाह

निरुपधेरिति। अयमर्थः-- लोके हि त्याज्योपादेयभाव उपाधिभेदेनान्यथाक्रियते। यथा प्रातरनुकूलमौष्ण्यं मध्याह्ने प्रतिकूलमेव। शैत्यं च मध्याह्नेऽनुकूलं प्रातः प्रतिकूलमेव,एवं पुरुषभेदेनापि द्दश्यते। पशूनामनुकूलं

तृणादिकं मनुष्याणां प्रतिकूलम्। एवमवस्थाभेदेनापि क्षुधितस्यानुकूलमन्नं मृष्टमेव भुक्तवतः प्रतिकूलमेव। तदिदमुक्तं भगवता पराशरेण

" तदेव प्रीतये भूत्वा पुनर्दुःखाय जायते।

तदेव कोपाय यतः प्रसादाय च जायते।।

तस्माद् दुःकात्मकं नास्ति नच किञ्चित् सुखात्मकम्।। " इति।

प्रतिपत्तृभेदेनापि सुखदुःखविभागो द्दश्यते। एकस्मिन्नेव बालके तव पुत्रोऽयमित्युक्ते सुखम्, शत्रुपुत्र इत्युक्ते दुःखम्। एवं तत्तदुपाधिभेदात् सुखदुःखविपरिणामस्सर्वलोकसाक्षिकः सुप्रसिद्धः एवं पुण्यपापात्मकर्मोपाधिवशज्जीवानां सुखदुःखविभागो नापह्नोतुं शक्यते। यथा लोके वातपित्तश्लेष्मवतामनुकूल

प्रतिकूलात्मकवस्तुवैषम्यमायुर्वेदादिषु पठ्यते तथैवोपलम्यते च। तस्मान्नेश्वरस्य शरीरेष्ववस्थानात् कर्मसम्बन्ध

कथनं तत्प्रयुक्तसुखदुःखसम्बन्धकथनं वा योयुज्यते। नन्वीश्वरस्यापि शरीरसम्बन्धादेव कर्मसम्बन्धोऽपि स्यादित्याशङ्क्य परिहरति --नित्येति। अत्रायं विकल्पः-- किमीश्वरशब्देन सर्वस्वामी विश्वजगन्नियन्तोच्यते किं

वा राजादिमात्रम्। उत्तरत्र चेत् सिद्धसाधनमेव राजादीनामपि सुखदुःखानुभवस्य विभाव्यमानत्वात्। पूर्वत्र

नेश्वरत्वमेव सिध्यति सुखदुःखादिकमनुभवति, ईश्वरश्चेति व्याघातात्। कर्मफलं हि सुखदुःखानुभवः। कर्म

चेश्वराज्ञापरिपालनदुल्लङ्घनजनितो गुणविशेष एव। अथवाऽध्यात्मशास्त्रमर्यादया शासितुरीश्वरस्य निग्रहानुग्रह

सङ्कल्पः। तेनेश्वरस्य कथं सुखदुःखानुभवप्रसङ्गः ? यदि वदसि मोहादीश्वरस्यापि कश्चन प्रशास्ता अस्तीति तथा " न तत्समश्चाभ्यधिकश्च द्दश्यते " इत्यादिश्रुतिरेव भवतः कपोलताडनं करोतु। ताडितोऽपि यदि

प्रलपसि बहिष्कुर्वन्तु भवन्तं ब्रह्मवादिनः। तस्मादीश्वरस्याज्ञापकेश्वरान्तराभान्न शास्त्रवश्यत्वम्। शास्त्रवश्यत्वा--

-भावान्न कर्मानुबन्धः। कर्मसम्बन्धाभावाच्च न शरीरसम्बन्धप्रयुक्तसुखदुःखानुभवप्रसङ्ग इति मानामानविवेककोविदानां महानुभावानां मार्गः। अयमर्थः श्रुत्यैव व्यक्तमेव विभज्य दर्शित इत्याह-- श्रुत्यैवेति।

" द्वा सुपर्णा " इति हि श्रुतिरेकस्मिन्देहे वर्तमानयोर्जीवपरमात्मनोरेकस्य कर्मफलोपभोगमितरस्य कर्मफलभोगा--

-भावेननिरतिशयदीप्तियोगञ्चाह। " द्वा सुपर्णा " इत्यत्र जीवपरमात्मानावेव विभज्योक्ताविति प्रागेव प्रसाधितम्।

पैङ्गिश्रुतिविरोधाभावोऽपि तत्रैव विशदं प्रकाशित इत्युपरम्यतेऽस्माभिः।।

3. अत्र कश्चिदुक्तमर्थतत्त्वमान्ध्यादतिगर्वाच्चाजानन् पुनश्चोदयति। " तथहि कणभक्षादिपक्षे ईश्वरस्य धर्माधर्मयोः प्रेरकत्वेन शरीरान्तरवस्थाऽपि शरीरित्वाभावान्न ब्राह्मणादिशब्दवाच्यत्वम्। तेन " ब्राह्मणो यजेत "

" क्षत्रियो यजेत " इत्यादिवाक्येषु विधिगोचरत्वप्रसङ्ग एव नास्ति। युष्माकं सिद्धान्ते पुनर्ब्रह्मक्षत्रादिशब्दानां

प्राधान्येनेश्वरवाचकत्वादीश्वर एव विधिगोचरतामश्नुते। कुर्यान्नकुर्यादिति नियाम्यत्वादीश्वरत्वमेव भज्यते " इति।

तदिदमनुवदति- ब्रह्मक्षत्रादीति। अयमत्र शब्दार्थः-- ब्रह्मक्षत्रादिदेहेष्वणु र्जीव इव विभुरीश्वरोऽप्यात्मभावेन

शरीरप्रेरकत्वेन तिष्ठन् तत्तच्छब्दाभिलप्यो भवदनुमत्या ब्राह्मणादिशब्दवाच्य एव भवति। तेन स ईश्वरो

ब्राह्मणत्वाद्युपाधिविशिष्टस्तत्तद्विधिवश्यः कथं न भवति ?--ईश्वरत्वान्न भवतीति चेत् नहि साक्षात् श्रुतिप्रतिपन्नेऽर्थे

नास्तिकत्वमङ्गीकर्तव्यम्। तस्माद् विधिनिषेधशास्त्रगोचरस्येश्वरस्य सर्वदोषाकरत्वमिति। तमिममन्धप्रलापं

निराकरोति--मैवमिति। तदेव विवृणोति-न ज्ञाप्यत इत्यादिना। अयमत्र विकल्पः- किमज्ञातज्ञापनमप्रवृत्तप्रवर्तनं

वा विधिरिति भवतोच्यते ? न तावदज्ञातज्ञापनमीश्वरस्य सम्भवतीति तदाह--न ज्ञाप्यतेऽसाविति। तत्र हेतुमाह-

अविदितविरहादिति। सर्वज्ञत्वादित्यर्थः। न हि दिवाकस्य दीपेन कश्चिदुपकारः क्रियते। अप्रवृत्तप्रवर्तनमपि न

सम्भवति। उक्तार्थस्य द्रढिम्ने लोकद्दष्ट्या व्यतिरेकद्दष्टान्तमाह-- किञ्चिज्ज्ञ इति। लोके हि राज्ञा भृत्यादयः

किञ्चिज्ज्ञत्वात् कर्तव्येषु बोध्यन्ते परतन्त्रत्वात् प्रेर्यन्ते चेति सर्वलोकद्दष्टं नापह्नोतव्यम्। तस्मात् सर्वज्ञ ईश्वरो

बोध्यः प्रेर्यश्च स्यादिति वचनं न बुद्धिमतां वादः अपितु बुद्धिहीनानामित्युपहसन्ति सन्तः। यत् श्रुतिप्रतिपन्नत्वाद्

ब्राह्मणादिशब्दवाच्यस्येश्वरस्यापि प्रशास्यत्वमिति, तदपि हास्यम्--श्रुतिर्हि योग्यमेवार्थं वदति। न त्वत्यन्तायोग्यं

श्रुत्यन्तरविरूद्धञ्चेति स्वयमेव भावयतु भवानपीति।।

4. अस्मिन्नुभयलिङ्गाधिकरणे ह्यखिलहेयप्रत्यनीकत्वं कल्याणैकतानत्वञ्चोभयलिङ्गत्वेनोच्यते। एतच्च

त्रिभिर्न्यायैर्निरूपितैरुपपाद्यम्। " न हिंस्यात् सर्वा भूतानि " " अग्नीषोमीयं पशुमालभेत " इत्यत्रोत्सर्गापवादन्यायो

विहितव्यतिरिक्तविषयत्वान्निषेधशास्त्रस्येति। " प्रजापतिर्वरुणायाश्वमनयत् " इत्यादावुपक्रमाधिकरणन्यायः,

उपसंहारदुपक्रमो बलीयान् उपक्रमस्यासञ्जातविरोदित्वादुपसंहारस्य सञ्जातविरोधित्वादिति। "यद्युद्गातापच्छद्येत " इत्यादावनियतपौर्वापर्यविरोधे पुनरपच्छेदाधिकरणन्यायः। " पूर्वाबाधेन नोत्पत्तिरत्तरस्य हि

सिद्धयति " इति पूर्वं बाधितवैवोत्तरस्योत्पत्तेः। अत्र मृषावादिनः प्राहुः--सगुणवाक्यानि तावत् प्रवर्तन्ते तानि तु

पूर्वाण्येव विधिरूपार्थप्रतिपादकत्वात्। निर्गुणवाक्यानि तु पराणि निषेधरूपार्थप्रतिपादकत्वात्। लोके हि विधिपूर्वको निषेध इति सुप्रसिद्धमेतत्। तेन विधायकस्य प्रत्यक्षप्रमाणस्य च पूर्वभावित्वाद् बाध्यत्वम्। निषेधकानां

" निर्गुणं निरञ्जनम् " "नेह नानास्ति किञ्चन " इत्यादीनां वाक्यानां परत्वादि बाधकत्वम्। एवमनुमानस्यापि।

तथा कर्मशास्त्राणामपि। यानि तु वाक्यानि वेदान्तेऽपि सगुणोपासनपराणि तान्यपि कर्मशास्त्रतुल्यत्वादित्थमेव

बाध्यानि। यानि पुनः सगुणब्रह्मस्वरूपपराणीति कानिचिद्वाक्यानि सगुणवादिभिरभिधीयन्ते तान्यपि विधिविषयत्वात्

पूर्वभावित्वाद् बाध्यानि। निर्गुणवाक्यानि तु निषेधविषयत्वाच्चरमभावित्वेन बाधकत्वाच्च प्रमाणत्वेनावतिष्ठन्ते। यथा अपच्छेदाधिकरणे उद्गातृप्रतिहर्त्रपच्छेतयोरवक्रमेण जातयोर्निमित्तयोः परस्परविरुद्धप्रायश्चित्तद्वयप्रसङ्गे

पूर्वापच्छेदनिमित्तप्रायश्चित्तं बाधित्वोत्तरापच्छेतनिमित्तप्रायश्चित्तमेवानुष्ठीयति। तेनात्रापि विधिवाक्यविषयगुणं

बाधित्वा निर्गुणवाक्यविषयभूतनैर्गुण्यमेव प्रामाणिकैरङ्गीकर्तव्यमिति। तदिदमितरन्यायद्वयनिरूपणेन प्रतिक्षिपति--

-उत्सर्गेणेति। " न हिंस्यात् सर्वा भूतानि " इत्युत्सर्गः। " अग्नीषोमीयं पशुमालभेत " इत्यपवादः। तत्र अपवातेनोत्सर्ग एव क्षोम्यते न पुनरुत्सर्गेणापवाद इति तान्त्रिकप्रक्रिया। तेन " निर्गुणं निरञ्जनम् " इत्युत्सर्गः।

"सत्यकामस्सत्यसङ्कल्पः " इत्यपवादः। एकस्य सामान्यविषयत्वादितरस्य च विशेषविषयत्वात्। तेन सगुणवाक्येनैव निर्गुणवाक्यं हेयगुणविषयतया सङ्कोचनीयमिवि नीतिविदां निर्णयः। तदिदमाह--तस्मादिति।

" निर्गुणं निरञ्जनम् " इति ब्राह्मे गुणादौ निषेधः "सत्यकामस्सत्यसङ्कल्पः " इत्यादिविधिविषयमतिक्रम्य

तिष्ठेत्। एवमुत्सर्गापवादन्यायेन सगुणनिर्गुणवाक्ययोर्विषयभेदेन विरोधशान्तिमुक्त्वा विरोधे शान्ते ससि

अपच्छेदाधिकारणन्यायापेक्षैव नास्तीत्याह--नहि समविषयेति। तुल्यविषयत्वे सत्येव ह्यपच्छेदाधिकरणन्यायः

प्रवर्तते। अपच्छेदयोः अपच्छेदत्वेन तुल्यत्वात्। अत्र पुनर्न्यायान्तरसिद्धेन विषयभेदेन विरोध उपशान्तः। तेन

तदुपशमनहेतुरपच्छेदाधिकरणन्यायो नैरर्थक्यादनपेक्षणीय एव । विषदष्टस्य मणिमन्त्रादिष्वन्यतमेन विषदोषपरिहारे किमितरेण प्रतिविधानाभासेन? अत्रापच्छेचदाधिकरणन्यायप्रसङ्गस्याभासत्वमेव प्रदर्शयति--द्दष्ट

इति। अयमर्थः-- अनियतपौर्वापर्यविषये ह्यपच्छेदाधिकरणन्यायप्रसङ्गः, यथा कदाचिदुद्गता पूर्वमपच्छिद्यते

कदाचित् प्रतिहर्ता, तेन तत्रोत्तरप्राबल्यम्। इह तु नियतपौर्वापर्यमेव विधिः पूर्वो निषेधः पर इति। उपक्रमाधिकरणे हि दातृंप्रतिग्रहीत्रोः कस्याश्वप्रतिग्रहेष्टिरिति चिन्तायामुपक्रमवाक्यानुसारेण दातुरित्येव निर्णीतम्। तेनात्रापि पूर्वप्राबल्यात् सगुणवाक्यानामेव प्राबल्यम्, न पुनर्निर्गुणवाक्यानामिति निर्णेतव्यम्। अत्र वक्तव्यशेषमशेषमपि तत्त्वमुक्ताकलापव्याख्याने तत्त्वटीकादौ च द्रष्टव्यम्। भाष्ये च प्रथमसूत्र एव " उत्तरप्राबल्यकथनं माध्यमिकविजयप्रलङ्गेनापहसितम् " इति। तदेवात्र विस्तरेणानुसन्धेयमवहितकरणैरन्तेवासिभिः।

किञ्चपजीव्यविरोधमालपन्ति न्यायविदः। यथाहुः---

" पूर्वात्परबलीयत्वं तत्र नाम प्रतीयते।

अन्योऽन्यनिरपेक्षाणां यत्र जन्म धियां भवेत्।। " इति।

तेन स्वरूपे स्वप्रामाण्ये च भेदप्रतीतिसापेक्षाणां भेदनिषेधशास्त्राणां प्राबल्यकथनमश्रुतमीमांसानां श्रुतिविस्मृतमीमांसानां वा कथनम्। नहीदं पूर्वमिदं परमिति भेदप्रतीतिमन्तरेणापच्छेदाधिकरणेऽपि प्राबल्यदौर्बल्यनिर्णयः। न च तत्प्रतीतिमन्तरेण प्रामाण्यनिर्णय इत्युपरम्यते।।

5. " तर्हि श्रुतिमेवाश्रयामः। साहि प्रपञ्चमिथ्यात्वमेव सर्वत्र वदति। तत् तत्त्वमेव। नखलु माता विषं ददाति।

तेन " असदेवेदमग्न आसीत् " इत्यादिश्रुतिसिद्धत्वात् प्रपञ्चमिथ्यात्मेव तत्त्वम् " इति केचित् प्रलयन्ति। तदेतत्

श्रुतिपर्यालोचनयैव प्रतिक्षिपति--सत्त्वं कार्यस्येति। अयमर्थः- "कथमसतस्सज्जायेत " इति वाक्यं हि कार्यस्य सत्त्वमङ्गीकृत्य कारणासत्त्वमेव प्रतिक्षिपति। तेन कार्यमपि सत् कारणमपि सदित्युक्तं भवति। तेन "तद्धैक आहुः " इत्येकशब्दप्रयोगात् असत्त्वस्य परपक्षत्वमेव प्रतीयते। शब्दान्वयस्तु-- कथमसतस्सद्भवोदित्यधीतिः

कार्यकारणयोर्द्वयोरपि सत्त्वमवगमयतीति। ननु मा भूदिदं वाक्यं " यथा सोम्य" इति वाक्यमस्माकमवलम्बनं

स्यादित्याशङ्क्य परिहरति-- द्रव्यान्यत्वमिति। तदपि वाक्यं कारयकारणयोर्द्रव्यान्यत्वमात्रमेव प्रतिक्षिपति। नपुनः प्रपञ्चमिथ्यात्वं प्रतिपादयतीत्यर्थः। तर्हि नेह नानास्ति किञ्चन " इति वचचचनमस्माकमवलम्बनमिति च

भवद्भिर्न वक्तव्यमित्याह-- अन्तर्भावादिति। विशिष्टे भगवति विशेषणानां अन्तर्भावात् " नेह नाना " इति

वाक्यमप्यब्रह्मात्मकनानात्वमेव प्रतिक्षिपति। तर्हि साक्षात् "नेति नेति"इति प्रपञ्चनिषेधकं वाक्यमस्माकं कुलधनमिति चेत् तदपि स्वप्नलब्धसुवर्णमित्याह --निर्दिष्टेति। पूर्वं ब्रह्मणः कानिचिद् विशेषणान्युक्त्वा

निर्दिष्टेयत्त्वमेव ब्रह्मण इति मन्दस्य शङ्कां नेति नेतीतिवादो व्यपनयति। इति न, इति न, इति प्रागुक्तप्रकारविशेषमात्रं निषिध्यते, नपुनर्वक्ष्यमाणं गुणजातमपि। अत एव सूत्रकारः प्राह " प्रकृतैतावत्त्वं हि प्रतिषेधति ततोब्रवीति च भूयः " इति। एवं सर्वासामपि श्रुतीनां विषयभेदेन प्रामाण्यसिद्धस्सगुणब्राह्मवादिनामेव

वेदान्तार्थनिर्णयसाद्गुण्यमिति निर्गुणवादो निर्गुणानामेव स्वेच्छालापः।।

6. " ननु सन्त्वेतानि समाधानानि, अथाप्यसाधेयमिदमेकं द्दश्यते। सर्वत्रावस्थितस्य भगवतो " जलाधारेष्विवांशुमान् " इति द्दष्टान्त उपादीयते। तन्मिथ्यात्वमेव प्रतिपादयति " इति कश्चिनमनुते, तस्याप्युत्तरमाह--तत्तद्दूस्विति। तात्पर्ये हि शब्दः प्रमाणम्। नात्र जीवानां मिथ्यात्वं विवक्ष्यते प्रमाणविरुद्धत्वात्।

अपितु ब्रह्मणस्सर्वत्रावस्थितस्यापि विशेषमभूततत्तद्वस्तुगत वृद्धिह्नासभाक्त्वमेव केवलं निषिध्यते। यथा तरङ्गेषु

प्रतीयमानस्य चन्द्रबिम्बस्य तरङ्गतवृद्धिह्नासादिभाक्त्वं न परमार्थतो विद्यते। एवं सर्वान्तर्यामित्वेनावस्थितस्य

परस्य ब्रह्मणस्तत्तद्वस्तुप्रयुक्तभेदोषसम्बन्धो नास्तीति। अयमत्र विद्यमानस्यापि ब्रह्मणः प्रभावविशेषादौपाधिकदोषप्रसङ्गाभाव इति द्दष्टान्तप्रदर्शनमात्रमेतदिति। अयमत्रान्वयः--तत्तद्वस्तुप्रदेशे सकलगुणतया परिपूर्णं द्दश्यः परमात्मा वृद्धिहासादिभेदविधुर इति हि " जलाधारेष्विवांशुमान् " इत्युच्यते।

तात्पर्यानुगुणमेवार्थस्योपवर्णनीयत्वात् किमर्थमियं क्लिष्टकल्पना ? असंसर्गार्थमेवात्र निदर्शनमुच्यत इत्याशङ्कते-- अस्पर्शोदाहृतिश्चेदिति। सर्वैरस्पृष्टमेवात्र ब्रह्मोच्यत इत्यर्थः। तत्रोत्तरमाह- न हीति। न ह्येक

एव द्दष्टान्तो महर्षिभिरुच्यते। क्वचिद् " जलाधारेष्विवांशुमान् " इति, इतरत्र " आकाशमेकं हि यथा घटादिषु

पृथग्भवेत् " इति क्वचिदविद्यमानं प्रतिबिम्बमुदाह्नियतेऽपरत्र विद्यमानमेवाकाशम्। तेनोभयद्दष्टान्तसामाञ्जस्यार्थ

मुचित एवार्थ उदाहर्तव्यः। न पुनस्तद्गतदोषैरस्पृष्टत्वमेव। अन्यथैकोपादाने इतरप्रच्यवनादुभयमपि न सिध्येत्।

एवं विस्तरेणार्थतत्त्वमुपपाद्योभयलिङ्गत्वं निगमयति--तस्मादिति। द्विलिङ्गम्--अखिलहेयप्रत्यनीककल्याणैकतानत्वादुभयगुणयुक्तम्। द्विविधविभवम्-उभयविभूतिविशिष्टम्। "पुरुष

एवेदं सर्वम् " इत्यादिप्रमाणप्रसिद्धविभूतिद्वयविशिष्टमित्यर्थः। विवृतं हि भगवता पराशरेण " समस्तकल्याणगुणात्मकोऽसौ इत्यादिना। वेदान्तपक्ष इति कथनं मृषावादिपक्षस्य बौद्धपक्षनिक्षेपार्थम्।।

3.2.6.

1. सङ्गतिर्भाष्ये " तस्याचिद्वस्तुनो ब्रह्मरूपत्वप्रकार इदानीं चिन्त्यते ब्रह्मणो निर्दोषत्वसिद्धयर्थम् " इति।

अयमर्थः-- पूर्वाधिकरणे ब्रह्मणो निर्दोषत्वं प्रतिज्ञातम्। तस्य निर्दोषत्वस्य प्रतिष्ठापनार्थमचिद्वस्तुनो

ब्रह्मरूपत्वमहिकुण्डलन्यायेनोत प्रभाप्रभावन्न्यायेन, अथवा विशेषणविशेष्यभावेनेति चिन्त्यत इति पूर्वाधिकरणेन

सङ्गतिरिति। तदर्थविचारस्तु- किमचिद्वस्तुनो ब्रह्मरूपत्वमहिकुणडलन्यायेन ? उत प्रभाप्रभावद्रूपेण ? उत

विशेषणविशेष्यबानेनांशांशित्वेन इति। किं " स वा एष महानज आत्माजरो ऽमरः " इत्याद्यचिद्धर्मप्रतिषेधो विशेषणविशेष्यभावेन ब्रह्मरूपत्वं प्रपञ्चस्यावगमयति नेति। अत्र पूर्वपक्षमाह-विश्वस्रष्टुरिति। विश्वस्रष्टुः परमपुरुषस्य स्वांशतोऽचिद्वर्गप्रजनने स्वदुःखकारणत्वं नास्त्येव। अचितो दुःखाभावात्। अंशतश्चाचित्त्वक्लृप्तौ

मृत्तत्कार्यादिकञ्च बहूदाहृतं द्दष्टान्तजातं सुप्रतिज्ञं स्वरसमेव भवति। अतो ब्रह्मैवाव्याकृतादिसृष्टिं विहारवशाद् विक्रियामपि करोति। ततो विकाररूपाप्यचित्सृष्टर्युज्यत एवेत्यर्थः। तदिदं प्रतिक्षिपति--नेति। तदेव

विवृणोति--स्वांश इति। अयमर्थः-- द्विविधो ह्यनर्थः। दुःखप्रजननमित्येकः। निरतिशयसुखानुभवयोग्ये वस्तुनि

मौढ्यापादनमित्यपरः। अचिद्वस्तुनश्चिद्विलक्षणत्वेन दुःखजननाभावेऽपि निरतिशयज्ञानानन्दात्मनि वस्तुन्यंशे

अचिद्रूपतया मौढ्यापादनमपि स्वानर्थापादनमेव। तस्मादचिद्रूपस्वांशसृष्टिर्न घटत एव।।

2. उक्तपक्षेण सह पक्षान्तराण्यप्यनूद्य निराकरोति--कश्चिदिति। पूर्वं ब्रह्म स्वयमेव स्वस्मिन्नचित्त्वमापादयतीत्याशङ्क्य दूषितम्। अधुना पूर्वोक्तदोषपरिहारार्थं केचिदनादिसिद्धो नित्य एव

कश्चिदाचिदंशो विविधविकृतिमान् वर्तत इत्याहुः। तत्रापि विरोधस्तदवस्थः-- सर्वज्ञस्य ब्रह्मणो नित्यमेव

ताद्दशमौढ्यसंवलितरूपकल्पनस्यात्यन्तदौस्स्थ्यात्। पक्षान्तरमनुवदति-- फेनादीति। सन्मात्रे ब्रह्मणि सागरे

फेनतरङ्गबुह्बुदन्यायेन चिदचिदीश्वरात्मकं तत्त्वत्रयं विकृतिवशाज्जायत इत्यन्ये प्राहुः। तदपि ताद्दशमेव ;

निर्विकारे विकारकल्पनात् स्वानर्थकरणदोषस्य तादवस्थ्याच्च। कतिचित्पुनश्चन्द्रचन्द्रिकान्यायेन

जगह्ब्रह्मणोरैकजात्यमेव ब्रुवते। तद् जगह्ब्रह्मणोरैक्यप्रतिपादकवेदान्तवाक्यानामननुकूलत्वादनादरणीयमेव।

वस्तुत्वमात्रेण साजात्यञ्चेत् सर्वलोकप्रसिद्धत्वान्न वेदान्तवेद्यम्। आत्मतया साजात्यंचेत् अचिद्वस्तुनि नास्त्येव।

ईश्वरत्वेन साजात्यञ्चेत् तत्त्वत्रयपरिक्लृप्तिपराहतम्। " भोक्ता भोग्यं प्रेरितारम् " इति श्रुतिविरुद्धञ्च। अतो

विशेषणविशेष्यभावेनैकात्म्यमिति वेदान्ततत्त्ववेदिनां निर्णयः। तेन सर्वे वादिनः सर्ववेदान्तवाक्यस्वास्यविरोधादत्र

वित्रासनीया इति शब्दान्वयः।।

3.2.7.

1. भाष्य एव पूर्वाधिकरणनिगमनवाक्यान्वितेनोत्तराधिकरणोपक्रमवाक्येन सङ्गतिरुच्यते " ब्रह्मणो निर्दोषत्वेन

कल्याणगुणाकरत्वेन चोभयलिङ्गत्वमपि सिद्धम्। इदानीमस्मात् परस्माज्जगन्निमित्तोपादानरूपपरमकारणात्

परब्रह्मणः परमपि तत्त्वमस्तीति कैश्चिद्धेत्वाभासैराशङ्क्य निराक्रियते " इति। तदर्थविचारस्तु-- यदिदमुभयलिङ्गं ब्रह्म किमस्मात्परमपि किञ्चित् तत्त्वमस्ति ? उत नेति। किमस्यैव परत्वे सेतून्मानसम्बन्धभेदव्यपदेशानामुपपत्तिरस्ति ? न वेति। अत्र सूत्रकारेणोपात्तान् पूर्वपक्षहेतूननुक्रमेणानूद्य सौत्रक्रमेण परिहारमपि दर्शयति--सेतुमिति। " एतं सेतुं तीर्त्वा "इति तर्तव्यत्ववचनात् "चतुष्पाद् ब्रह्म षोडशफलम् " इति ब्रह्मणः परिमितत्ववचनात् प्राप्यसम्बन्धितोक्तेः "अमृतस्यैष सेतुः " इति प्राप्यस्यान्यस्यामृतस्य प्रापकतया तत्सम्बन्धित्वेनाभिधानात्, अन्याधिक्यश्रुतेरपि " परात्परं पुरुषमुपैति दिव्यम् "

"परात्परं यन्महतो महान्तम् " इति सर्वस्मात् परस्यान्यस्य श्रुतेश्च। अतिवहननयात् अतिवाहिकन्यायेनायं परमपुरुषो विश्वकारणभूतः प्रापक एव स्यान्न पुनः प्राप्यः। प्राप्यञ्चान्यदेव किञ्चिद् भवेदिति व्योमातीतवादिनः। तदिदं प्रतिक्षिपति -- असदिति। यज्जगत्कारणं तदेवध्येयम् " कारणं तु ध्येयः " इति नियमात्। यच्च ध्येयं तदेव प्राप्यम् " ब्रह्मविदाप्नोति परम् " "ब्रह्मवेद ब्रह्मैव भवति " इति प्राप्यप्रापकयोरेकत्वनिर्णयात्। अतो योऽमृतस्य सेतुस्तदेवामृतमिति त्रय्यन्तवादिनां निर्णयः। अस्मिन् ब्रह्मणि

सेतुत्वाद्युक्तिः कथमिति चेदत्रोत्तरम्- सेतुत्वेति। बहुप्रमाणैरविरुद्धां वृत्तिमङ्गीकरोतु। ईश्वरस्यैव तावत्प्राप्यत्वं

प्रापकत्वञ्च सकलवेदान्तसिद्धत्वादङ्गीकरणीयमेव। तेन सेतुत्वाद्युक्तीनां योग्यार्थकल्पनयार्थोपवर्णनं कार्यमित्यर्थः। अन्यथा लोके मुख्यामुख्यप्रयोगविभागो न स्यात्। अमुख्यप्रयोगाणां परित्याज्यत्वञ्च स्यात्। उप क्रमोपसंहापादितात्पर्यलिङ्गपरिशोधनेन विदुषां तत्रतत्र वाक्यार्थोपवर्णनमपि न स्यादिति सर्वशास्त्रसङ्क्षोभः।।

2. अत्र पूर्वं सेतुत्वादिवचनं याग्यार्थकल्पनया योज्यमित्युक्तम्। तानेव योग्यानर्थाननुक्रमेण दर्शयति-सेतुत्वमिति। सेतुत्वं सेतुतुल्याद् विधरणनियामात्--धारकत्वनियमादित्यर्थः। भगवानेव हि सर्वधारकः। अर्थान्तरमप्याह--बन्धनादिति स एव भगवालसङ्करेण सर्वमपि तत्त्वजातं सम्बध्नाति।परिमितिवचनस्यापि गतिमाह--व्याप्तेऽपीति। व्याप्तेऽप्यस्मिन्परस्मिन् ब्रह्मणि परिमितिवचनं सार्थकमिति दहराकाशादिप्रसङ्गेषु तत्रतत्र सूत्रितमेव। " चतुष्पाद् ब्रह्म " इति वचनं तु "पादोऽस्य विश्वा भूतानि " इतिवत् तत्तच्छØतिभिरनुगणमेव कल्पनीयमनन्तभूम्नोऽपि ब्रह्मणः। " अमृतस्यैष सेतुः " इत्यमृतरूपस्य

ब्रह्मण इति वा ब्रह्मप्राप्तिरूपमोक्षस्यामृतस्येति वा योजनीयम्।।

3. अत्र नारायणस्य परत्वमङ्गीकृत्य तस्मादप्यन्यस्य परत्वमुच्यत इति पूर्वपक्षिणा वर्ण्यते। तत्र द्दष्टान्तोऽप्युक्तः। यथा "अक्षरात् परतः परः " इत्यत्र परतोऽक्षरादन्यः पर इति पर उच्यत इति। एवमुक्ते

द्दष्टान्तदार्ष्टान्तिकयोवषैम्यमाह--अन्यस्येति। अयमर्थः द्दष्टान्ते हि प्रथमान्तपरशब्दनिर्दिष्टस्य परस्याधिक्यवादे

पञ्चम्यन्तपरशब्दनिर्दिष्टमवधितया द्दष्टम्। तस्य च परशब्दवाच्यत्वं तत्कार्यरूपमहदाद्यपेक्षयेति वचनान्निर्णीतम। तत्र स्वकार्यापेक्षया परस्मादक्षरात् परो जीवो वा परमात्मा वेति वक्तुं शक्यते। इह पुनः

" न ह्येतस्मादिति नेत्यन्यत् परमस्ति " इति परमात्मापेक्षया परः प्रतिक्षिप्यते। तस्मादन्यः परो न कल्पनीय एव।

ननु " ततो यदुत्तरतरम् " इत्यत्र तच्छब्देन प्रकृतं परमपुरुषं निर्दिश्य ततोऽप्युत्तरतरं तत्त्वान्तरं निर्दिश्यते। अतः

परमपुरुषादुत्तरं तत्त्वमस्तीति केचिदूचुः। तत् परिहरति- एवन्त्वादिति। तत्र तत इत्येवन्त्वादिति हेतुरनूद्यते।

पूर्वं बहुभिः प्रमाणैः परमपुरुष एव परतत्त्वमित्युपपादितत्त्वादित्यर्थः। तेन "यदुत्तरतरम् " इत्यादिकं परमपुरुषमेवाह नपुनस्तत्त्वान्तरम्। तत इति शब्दस्यार्थान्तरमप्याह--यदि वेति। ततः परमपुरुषव्याप्यत्वेन पूर्वोक्तात् प्रपञ्चात् उत्तरतरं यदरूपमनामयमित्यन्वयः। अत्रापि परमपुरुष एव परत्वेनोच्यते। यदि परमपुरुषादुत्तरतरं वस्त्वस्तीत्यभिधीयते तदा प्रकरणोपक्रमे पुरुषसूक्तप्रत्यभिज्ञानेन परमपुरुषादुत्तरस्य

प्रतिक्षेपादुपक्रमोपसंहारयोरुपक्रमबलीयस्त्वस्यन्याय्यत्वादुपक्रमानुगुण्येनोपसंहारवाक्यमस्मदुक्तप्रक्रिययैव योजनीयमिति भावः। इयमत्रशब्दयोजना--अन्यस्येश्वरस्य " अक्षरात्परतः परः " इत्याधिक्यवादे परं प्रकृत्यादिकं अवधितया यत्र द्दष्टं तत्र तस्मिन्नेवोदाहरणे तदवधिरव्याकृतादिस्तदपेक्षया अवधिरस्यात्। स्वयञ्च "अक्षरात् परतः परः" इति स्वकार्यवर्गात् परत्वेनापि निर्दिश्यते। अत्र तु " न ह्येतस्मादिति नेत्यन्यत्परमस्ति " इति "इति न " इत्युपदिष्टादन्यत्परं नास्तीति परान्तरराहित्येनोपदिष्टे विषये तत्परोक्तेस्तस्मात्परस्यान्यस्योक्तेरयुक्तेः। तेन परत्वकल्पनं परमपुरुष एव पर्यवस्यति। " ततो यदुत्तरतरम् " इत्यत्र तु पञ्चम्यन्तस्य तच्छब्दस्य हेतुपरत्वमित्येको निर्वाहः। अवधिपरत्वेऽपि पूर्वोक्तात् परमपुरुषव्याप्यात्

प्रकृतत्वेन तच्छब्देन निर्देष्टुं योग्यादित्यपरो निर्वाह इति।।

3.2.8.

1. अत्र पूर्वोत्तराधिकरणयोस्सङ्गतिमाह- आराध्य इति। यत्र हि परत्वमौदार्यञ्च स एव हि सेव्य इति लोकप्रसिद्धम्। परत्वे सत्यपि कदर्यस्यासेव्यत्वात्। तथौदार्ये सत्यपि निर्धनस्यासेव्यत्वात्। तेनोत्तरपादप्रतिपाद्योपास्यत्वसिद्धयर्थं भगवतः परत्वमुक्तं पूर्वाधिकरणे। इह पुनः फलप्रदत्वकथनात् औदार्यमुच्यत इति पूर्वोत्तराधिकरणसङ्गतिः। तदिदं परत्वं भगवतस्त्रिकाण्ड्यां सर्वत्रोक्तमनूद्य तदन्वितमौदार्यमधुना प्रख्याप्यते। अन्वयार्थस्तु--"सर्वे वेदा यत्रैकं भवन्ति " " सर्वे होतारो यत्रैकं भवन्ति"।

"वर्णाश्रमाचारवता " इत्यादिभिः प्रमाणैः प्रथमकाण्डे विष्णुरेव सर्वकर्मसमाराध्यता निर्णीतः। मध्यमकाण्डेपि

"अग्निरवमो देवतानां विष्णुः परमः" इति स एव सर्वदेवतान्तर्यामित्वेन तदध्यक्षतया प्रतिपादितः। अस्मिन्नपि

ब्रह्मकाण्डे पुनरेतावता दशभिरपि पादैर्भाषितो भवभयचकितप्राप्त्युपास्त्येकलक्ष्यमिति प्रागेवास्मिन्पादे

विशदतरमुपपादितम्। अथोभयलिङ्गपादान्ते विद्याप्रतिपादनारम्भे तत्तच्छास्त्रार्थयोग्यं नित्यनैमित्तिककाम्यरूपाणां

प्रवृत्तिनिष्ठधर्माणां कर्मयोगज्ञानयोगभक्तियोगादिरूपाणां निवृत्तिनिष्ठधर्माणाञ्चानुगुणं फलं दिशतीति विद्यारम्भ

सिद्ध्यर्थं विशदमुपपाद्यते। नहि प्रयोजनमन्तरेण प्राणिनां प्रवृत्तिस्सम्भवति। नच प्रयोजनं प्रदातारमन्तरेण। न च

प्रदातृत्वं परत्वौदार्याभ्यां विना। नापि चैतौ गुणौ पुरुषोत्तमादुभयविभूतिविशिष्टस्वात्मप्रदानमहावदान्याद् भगवतो

नारायणादन्यत्र सम्भवत इति भावः।।

2. सङ्गतिरुक्ता। तदर्थविचारस्तु- किं सापूर्वात्कर्मोपासनात् स्वर्गापवर्गफलोत्पत्तिः उत कर्मोपासनप्रीताद्र वाय्वाद्यवस्थात्

केवलाच्च परस्माद् ब्रह्मण इति। किं "स एवैनं भूतिं गमयति " "यमेवैष वृणुते तेन लभ्यः "

इत्यदिवाक्यशेषो वाय्वाद्यवस्थस्य केवलस्य च फलप्रदातृत्वगमयति नेति। किमयं वाक्यशेषो यथप्रतीयमानार्थः,

उतान्यपर इति। अत्र पूर्वपक्षवादी मन्यते--कृष्यादेरिति। लोकेकृष्यादेर्मर्दनादेरपि फलमस्तीत्यविवादमेतत्।

अन्यथा प्रवृत्त्ययोगात्। तच्च फलं द्दष्टद्वारेणैव जायते न पुनरद्दष्टद्वारा कल्पनागौरवप्रसङ्गात्। अव्यवहितफलोत्पत्तौ द्दष्टमपि द्वारं नापेक्षते। धर्माणां पुनः साधनत्वं श्रुत्यवगतत्वादपरित्याज्यमेव। न च "आदित्यो यूपः " इत्यादिवत् श्रुतिरत्र बाधवती। तेन बाधदोषोज्ज्ञिताभिश्श्रुतिभिरवगतत्वादस्येव धर्माणां साधनत्वम्। इत्थं धर्माणां साक्षात् साधनत्वे श्रूयमाणेऽपीश्वर प्रसादात् फलमिति वचनमीश्वरप्रशंसार्थमेवेति

कल्पयितुं युक्तम्। आशङ्कितमर्थं प्रतिक्षिपति- नेति। तत्र हेतुमाह--श्रौतेति। अत्रायं विभागः--कर्मैव कालान्तरभाविफलं ददातीत्येक पक्षः। कर्मव्यतिरिक्तमपूर्वाभिधानमित्यपरः। कर्मरूपाराधनप्रीतो देवताविशेष इति

तृतीयः। प्रथमपक्षे कर्मणश्चितप्रध्वस्तत्वात् फलहेतुत्वमेव न सम्भवति। द्वितीये तु पक्षे श्रुतहानाश्रुतकल्पनाभ्यां

द्वौ दोषौ स्तः। श्रूयते हि " स एनं प्रीतः प्रीणाति " इत्यादिना देवतायाएव फलप्रदत्वम्। तेन तृतीयः पक्षः श्रौदत्वादर्थविरोधाभावाच्च स्वीकर्तव्य इति देवताया एव फलप्रदत्वं सिद्धम्। इदं तु सामान्यं " अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च" इति सर्वकर्मसमाराध्यत्वं सर्वकर्मफलप्रदत्वं चोच्यते। अप्रदानशीलस्य हि प्रभुत्वं

गगनकुसुमकूर्मरोमनरविषणादिष्वन्यतमायते। तेन प्रभुत्वमिति फलप्रदत्वमेवोच्यत इति भाष्यकारा निरणैषुः। तस्यैव वाक्ये वक्तुं योग्यत्वाद्काङ्क्षितत्वाच्चेति।।

3. अत्र फलप्दत्वकथने तत्रतत्र पूर्वोक्तार्थविशेषेण पौनरुक्त्यमाशङ्क्य प्रतिक्षिपति-- यद्यपीति। पूर्वं हि देवताधिकरणे " प्रीतिः फलप्रदानञ्च देवतानां न विद्यते " इति वदतां प्रतिक्षेपात् फलप्रदत्वमुक्तमेव। समनन्तरं तु "कृतप्रयत्नापेक्षस्तु विहितप्रतिषिद्धावैयर्थ्यादिभ्यः " इत्यस्मिन्नपि सूत्रे पूर्वकर्मानुरूपं पुण्यपापयोरीश्वरः प्रवर्तयतीति कर्मफलमीश्वराधीनमित्युक्तम्। तत् किमर्थं फलप्रदत्वमत्राप्युच्यते ? तदेतदङ्गीकृत्यैव प्रतिक्षिपति--

तथापीति। " साक्षी चेता " "अवाक्यनादरः " इत्यादौ तत्रतत्रवेदान्तवाक्ये साक्षित्वानादरत्ववचनात् तच्छ्रवणमात्रेण बिभ्यतउपासकस्योपासनप्रवृत्तिरेवोत्सीदेत्।तेनेश्वरस्योपेक्षकत्वादिशङ्कातङ्कपङ्किलबुद्धेरुपास-

कस्य भयनिवारणार्थं परमोदारस्य भगवतश्श्रियः पत्युः शरणागतरक्षणैकतानचित्तस्यौदार्यमेव प्रधानगुणमस्मिन्नधिकरणे प्रतिष्ठापयति सूत्रकार इति साफल्यान्न पौनरुक्त्यगन्धावकाशः।।

4. ईश्वरस्य फलप्रदानप्रकारं राजतत्पुत्रन्यायेन लोकद्दष्टप्रक्रियया प्रतिष्ठापयति--सम्राज इति। लोके हि केषाञ्चित् पुत्राणां कश्चिदपि पिता सम्राडेव भवति स च सानुकम्पः कर्तव्याकर्तव्ययोरुचितमप्यर्थं जानाति सर्वेषु च पुत्रेषु साम्यमेव भजते वदान्यश्च भवति। सर्वष्वपि पुत्रेषु औदार्यमपि साधारणमेवेत्यर्थः। एवम्भूतात्

पितुः पुत्रा नियतरुचिभिदायन्त्रितास्स्वस्वेच्छानुरूप्येण स्वाभीष्टं तंतमर्थं विन्दन्ति लभन्ते। एवं परमपुरुषादप्येतद्गुणजातोपेतात् पुत्रकल्पास्सर्वे तत्सेवकाः पुरुषाः स्वाभीष्टमर्थं लभन्त इतिशेषः। तत्र प्राप्यप्रापकतद्विरोधितदुपशमनादिकं सकलमपि पितापुत्रन्यायेनेश्वरेऽपि स्यादिति विशदं प्रकाशयति-- तत्रेति।

स्वतः प्राप्यं गृहक्षेत्रादिकं दायरूपं यत् यतः पित्राज्ञोल्लङ्घनादिहेतोस्तस्य विहतिर्भवति। तत्प्रशान्तिश्च यस्मात्--पुनरागत्य तत्पादप्रणामादेः। यच्च देयं धनाभरणपट्टवस्त्रच्छत्रचामरादिकम्। अविशेषादपराधक्षमापणाभावे दमनमपि शिक्षणमपि यथालोकं तत्सर्वमत्रापि स्यात्। राजभृत्यस्य तु राजाज्ञोल्लङ्घने पादच्छेदादिमनम्, तत्पुत्रस्य तु जीविकासङ्कोचादिकम्। एवमभागवतानां पापफलं शास्त्रोक्तं

नरकप्रायणादिकम्। भागवतानां तु बुद्धपूर्वकापराध प्रसङ्गे " न खलु भागवता यमविषयं गच्छन्ति। इहैवैषां

केचिदुपप्लवा भवन्ति" इति काणत्वखञ्जत्वादिकमेव दमनम्। तेन " लघुर्दण्डः प्रपन्नस्य राजपुत्रापराधवत् "

इत्युक्तप्रकारेण प्रपन्नानामपराधाननुरूपदण्डनमत्यल्पमेव स्यादिति सकलफलप्रदे भगवति परमकारुणिके विश्वासेन ब्रह्मविद्यानुष्ठानं सहसैव कर्तव्यमितीदमधिकरणमुपासनारम्भमेव सन्धुक्षयति।।

5. पादार्थेषु प्रधानार्थविशेषान् प्रकटयन् भगवत्पारम्यबुद्धिमुद्दीपयति--शुद्धानन्द इति। अयमत्र शब्दार्थः-- तत्

एवमुपपादनात् शुद्धानन्दस्वरूपे परस्मिन्ब्रह्मणि शुभगुणजलधौ सत्यनित्यस्वदेहे परमार्थनित्यविग्रहवति

देवीभूषायुधपरिजनपरिच्छदादिभिरतिशयिनि। कनद्भोगलीलाविभूताविति विभूतिद्वयविशिष्टत्वमाह। कनदिति

देदीप्यमानत्वमुच्यते। "अथ यदतः परो दिवो ज्योतिर्दीप्यते " इति हि श्रुतिः। शेषित्वेति--आधेयत्वविधेयत्वशेषत्वैर्विश्वस्य शरीरत्वम्, आधारत्वादिभिरीश्वरस्य शरीरत्वमिति वेदान्तार्थतत्त्वनिर्णयसारः। सम्बन्धस्य स्तास्नुत्वं नित्यसिद्धत्वम्। स्वर्गापवर्गप्रसवितरीति "फलमत उपपत्तेः "

इत्यधितकरणार्थं विशेषतः प्राह। एवम्भूते हरौ निर्निमेषा द्दष्टिरस्माकं श्रुतिरेवाबाधितप्रमाणमित्यर्थः। तेन

श्रुतिसिद्धेष्वेतेष्वर्थेषु विवादो न वैदिकैः कर्तव्य इत्यर्थः । तेन कक्षानुमानतुल्यैरनुमानाभासैरीश्वरगुणविग्रहविभूत्यादिकं निराकुर्वतां सर्वेषामेव पूर्ववादिनां श्रुतिरेव परिपन्थिनीति निरशिरःपवित्रत्वानुमानमपि ते नमस्कुर्वन्तु। पुरस्कुर्वन्तु च " ब्राह्मणेन सुरा पेया " इत्यादिकमपि वचनम्।

अथवा मनुष्यत्वादिभिस्स्वब्राह्मण्यमपि तिरस्कुर्वन्त्विति हास्यमेवावशिष्यते।।

6. उत्तरत्र विद्याभेदेषु गुणभेदकथनार्थमेतत्पादे प्रत्यधिकरणमुक्तानर्थभेदान् प्रत्येकमुपादाय प्रकटयति-- पाद

इति। स्वप्नसम्बन्ध्यर्थस्रष्टा सुषुप्त्याधृतिस्सुषुप्त्याधारस्सुप्तगोप्ता सुप्तस्य विनाशाभावेन संरक्षकः। मुग्धोह्ब्रोधातिकर्ता मूÐच्छतस्योह्बोधं कदाचित् करोति। कदाचिन्मरणमित्यादि शब्दार्थः। अनघशुभगुण

इत्युभयलिङ्गत्वमुच्यते। अचिद्भिरंशी स्वदेहैरित्यहिकुण्डलाधछिकरणार्थ उच्यते। अथ पराधिकरणार्थः--

पारम्यस्यैकसीमेति। एक एव परस्तस्मात् परो नास्तीत्यर्थः। सकलफलद इति फलाधिकरणार्थः। एवमुच्यते

भगवान् किमर्थमित्याशङ्क्याह- भक्तिभूम्न इति। वक्ष्यमाणब्रह्णविद्यारूपभक्त्यभिवृद्ध्यर्थमित्यर्थः। ननु व्यावहारिकं गुणजातमेताद्दशमस्त्विति वयमपि ब्रूम इति मृषावादिनः प्रवदान्त तत्रोत्तरमाह-- सत्ये हीति। एवमुक्ते गुणादौ सत्ये सत्येव ह्यनन्तरपादे परभजनादौ रूपभेदादिकं वक्तुं शक्यते। अयमर्थः- तत्त्वमेव

वेदान्तशास्त्रमुपपादयति। तत्प्रतिपाद्यमर्थजातमतत्त्वं चेत् किं तत्त्वम् ? न किमपीति चेत् माध्यमिकसङ्करप्रसङ्गः। विशेषणमातत्त्वं विशेष्यमात्रं तत्त्वमिति चेत् कः प्राह ? श्रुतिरितिचेद् वाच्यत्ववेद्यत्वादिभिः पुनरपि मिथ्याभूतं ब्रह्म स्यात्। स्वयम्प्रकाशं तदिति चेत् कि तत् स्वयम्प्रकाशत्वम् ?

अवद्यत्वे सति अपरोक्षव्यवहारानुगुणत्वमिति चेद् व्यवहारानुगुणत्वादेव पुनरपि मिथ्यात्वमुन्मज्जेत्।

स्वयम्प्रकाशत्वमृषात्वान्न दोषइति चेत् स्वयम्प्रकाशत्वस्य मिथ्यात्वे परप्रकाशत्वमेव तथ्यमिति पुनरपि द्दश्यत्वान्मिथ्यात्वं समर्थयसे ब्रह्मण इत्यसम्बद्धवादिना भवता विवादमपि कर्तुमपत्रपामहे।।

3.3.1.

1. एवं पूर्वोक्तैर्दशभिः पादैर्मोक्षोपायोपयुक्तं तत्त्वज्ञानं प्रतिष्ठापितम्। उत्तरत्र षड्भिः पादै परब्रह्मप्राप्तिरूपफलसंवलितं तद्धेतुभूतमुपासनं विशदमेव प्रकाश्यत इति पूर्वोत्तरयोरन्वयमाह--तत्त्वज्ञानेति।

मोक्ष्यमाणस्य पुरुषस्य तत्त्वज्ञानानुविद्धं हिततममुपासनमुत्तरत्र वक्तुं तत्त्वे विषये तर्कज्वरजनितमहासन्निपातप्रलापान् परवादान् निर्धूयाधुना तत्त्वबोधे निष्पन्ने सति तत्त्वज्ञानस्य सञ्जातत्वात्।

" दग्धाखिलाधिकारत्वात् ब्रह्मज्ञानाग्निना मुनिः।

वर्तमानश्श्रुतेर्मूÐन्ध नैव स्याद्वेदकिङ्करः।। "

इति वेदकिङ्करत्वमपलपद्भयो मृषावादिभ्यः " स खल्वेवं वर्तयन् यावदायुषं ब्रह्मलोकमभिसम्पद्यते "

इति श्रुतिसिद्धं यावज्जीवानुवर्त्यं मुररिपुभजनं मुक्तिसिद्धये वक्तीत्यन्वयः। इत्थं किल मृषावादीमन्यते- य एव

ह्यहङ्कारादियुक्तः सएव वेदकिङ्करः ; कर्तृत्वभोक्तृत्वयोरनात्मधर्मत्वात्। काम्यकर्तृत्वं तावत् संसारहेतुत्वान्निरस्तमेव ज्ञानिनः। ब्रह्मोपासनकर्तृत्वमपि तथैव निरस्तं तस्यापि सांसारिकधर्मान्तर्भावात्। ब्रह्म तु

न ज्ञेयं नोपास्यं न प्राप्यमपि। नच वेदैरयमर्थो ज्ञाप्यते। नित्यस्वयम्प्रकाशत्वात् स्वयम्प्रकाशत्वमपि न निरुच्यते।

तदनिर्वचने कथं ब्रह्मसिद्धिरितिचेत् मा भूत् ब्रह्मसिद्धिः। अत एव ह्यध्यात्मविदः प्रवदन्ति " अवचनेनैव प्रोवाच "

इति। एवमसम्बद्धवादिनो मिथ्यावादिनस्सद्विद्यामपि स्वसमयसारभूततया परिगृहीतां परित्यजन्ति किमुत

दहरविद्यादिकान् विद्याभेदान् विविधगुणपरिष्कारयुक्तान्। अतस्तत्प्रतिक्षेपारभ्यत इति।।

2. अत्र तृतीयाध्याये चतुर्णामपि पादानामर्थभेदं द्विकदच्वयस्याप्यर्थभेदान्मिथोभेदं पौर्वापर्यनियमञ्च दर्शयति--

भीमाभ्य इति। अत्र पूर्वपादद्वयेऽधिकारसम्पत्तिहेतुरधिकारश्च संसारविरक्तिसंवलितो भगवति तृष्णायोगः

उभावेतावुभाभ्यां पादाभ्यामभिधीयते इति विशदं प्रकाश्यते। तत्र भीमाभ्य इत्यादिना वैराग्यपादार्थमाह

तृष्णामित्यादिनोभयलिङ्गपादार्थम्। अयमत्र शब्दान्वयः-- यावताकृष्णामृताब्धौ तृष्णां परणयति तावदुक्तमिति

उत्तरपादद्वयार्थमाह -- इत्थमिति। अयमत्र शब्दान्वयः-- उभाभ्यां पादाभ्यां लब्धाधिकारो यत्र साङ्गे साधने

प्रवर्तते तत् साङ्गं साधनं परस्मिन् पादद्वन्द्वे बहुभिदाबर्बरं निर्ब्रवीति--बहुभेदेन विषमितं विकल्पितं निर्ब्रवीति

सूत्रकारः। अयमर्थः--ब्रह्मविद्याविशेषाः खलु " नानाशब्दादि " इति सप्रमाणकं भिन्नतयोपदिष्टाः। "विकल्पोऽविशिष्टफलत्वात् " इत्येकफलसाधनत्वेन त एव विकल्पिताः। एवमुभयाकारयुक्तसाधनजातमुदिश्यत इति । अयमत्रानुक्रमः-- वैराग्यपूर्वं हि प्राप्यतृष्णा जायते प्राप्यविषयप्रेप्सायं जातायामुपायाधिकारः उपायेप्रवृत्तस्याधिकारिणः पुरस्तादुपाये निर्णीते उपरिष्टात् करणस्थानीयसर्वब्रह्मविद्याङ्गकर्मोपादित्सा जायत इति विद्याङ्गपादस्य पश्चाद्भाव इति।।

3. ननु पादार्थाभिधाने भगवता भाष्यकारेण " इदानीं ब्रह्मोपासनानां गुणोपसंहारविकल्प निर्णयाय विद्याभेदाभेदचिन्ता प्रस्तूयते " इत्युक्तम्, अत्र कोऽयं पादार्थः ? किं भेदचिन्ता उताभेतचिन्ता अथवा क्वचिद्भेदचिन्ता क्वचिदभेदचिन्ता यद्वा भेदाभेतचिन्तेति। नाद्यः ; सार्वत्रिकत्वाभावात्। अत एव न द्वितीयः।

न च तृतीयः ; अनुवृत्तार्थासिद्धेः। न चतुर्थः ; भेदाभेदात्मकस्य चिन्तनीयस्य व्याहतत्वेन तद्विषयचिन्ताया अयोगात्। चिन्ताशब्देन संशयात्मकं विचारमभिधाय पक्षद्वयाभिधानेऽपि एतस्मिन्पादे गुणोपसंहारानुपसंहारचिन्ता

हीयेत। सैव हि चिन्ता पादेऽस्मिन् प्रधाना ; गुणोपसंहारपाद इति समाख्यायोगात्। तदिदं सर्वमभिप्रेत्याह- एकस्मिन्निति। अयमत्र शब्दार्थः- एकस्मिन् पादे एक एवार्थस्स्वीकार्यो निपुणनयकृता पुरुषेण। द्वयोस्तर्कणं

विचारो न स्यात्। भेदाभेद इत्येकोऽर्थो नास्त्येव, शब्दप्रयोगमात्रेण शशविषाणादिवदस्तित्वेऽपि तस्यैव चिन्तनमस्मिन् पादे स्यात् न पुनरन्यस्य गुणोपसेहारानुपसंहारादेश्चिन्तनम्। तदिदमाह- अन्यहानप्रसङ्गादिति। उक्तमर्थं सङ्कलय्य निगमयति--तस्मादिति। एवं विकल्पदुष्टत्वादस्मिन् पादे प्रकीर्णा नयविततिर्न्यायविस्तरः प्रशिथिल इति प्रेक्षितग्रन्थचोद्ये विद्याभेदाभेदचिन्ता क्रियत इति द्दष्टभाष्यग्रन्थस्य कस्यचित् पुरुषस्य चोद्ये सति वेद्यावच्छिन्नविद्यानियमकृदयं पाद इत्यैदमर्थ्यंतात्पर्यंसमर्थ्यम्।

अयमर्थः-- नात्र भेदो नाप्यभेदः प्रधानतया चिन्त्यते, भेदाभेदौ गुणोपसंहारानुपसंहारार्थावेव। तेन गुणोपसंहारपादप्रसिद्धिरपि युज्यते। तर्ह्युपसंहारोऽनुपसंहारो वा पादार्थ इति पुनश्चोद्यमुन्मज्जतीति चेत्

यथायोग्यमुपसंहारानुपसंहारान्यतरनिर्णयः पादार्थ इत्यैकार्थ्यसिद्धिः। वेद्यावच्छिन्नविद्यानियमकृदयमिति वेद्यं भिन्नं

चेत् विद्या च भिन्ना, अभिन्नं चेत् सा चाभिन्ना, तेन वेद्यानुरूपं विद्यानियमनमिति पादर्थैक्यसिद्धिः। अत्र वेद्यभेदस्तु गुणभेदात् नपुनर्ब्रह्मभेदात्। तेन गुणोपसंहारपादप्रसिद्धिस्सुतरां सङ्घटत इति।।

4. पूर्वस्मिन् श्लोके वेद्यावच्छिन्नविद्यानियमकृदयमिति पादस्यैकार्थ्यं समर्थितम्। अत्र कश्चिदाह- अस्त्वैकार्थ्यम्, अथापि विद्यैक्यप्रतिपादकेऽस्मिन्पादे अभेद एवैकः पादार्थः। न पुनर्विद्या भेदः, तर्हि " विद्याभेदाभेदचिन्चा " इति कथं भाष्यकारैरुच्यते ? इति चेत् अस्त्वपवादप्रदर्शनम्। विद्यैक्यमेव पादार्थः।

ऐक्यासम्भवे क्वचिद्भेदोऽपि स्यादित्यपवाद एव प्रदर्श्यते नपुनर्भेदः पादार्थभूत इति। इमामाशङ्कामनुवदति--

आख्यावन्तमिति। अयमत्र शब्दार्थः--गुणानामुपसंहारतो गुणोपसंहारपाद इत्याख्यावन्तमेतं पादं निजगदुः।

तत् तस्मात्कारणादाख्यासामर्थ्यात् विद्यैक्यप्रतिपादतकेऽस्मिन्पादे भेदचिन्ता त्वपवादत्वेनैव प्रसक्ता न पुनः

पादार्थतया। इममाशङ्का परिहर्तुमेव भाष्यकारैरुक्तं " विद्याभेदाभेदचिन्ता " इति। तदाह-- इत्थमिति। कः

पुनस्सर्वानुवृत्तः पादार्थ इति चेत्तत्राह- विषय इति।।

5. अत्र कश्चिच्चोदयति-गुणभेदात् विद्याभेद इति भवद्भिरिक्तम्। तर्हि फलभेदोऽपि स्यात्। "यथाक्रतुरस्मिन्

लोके पुरुषो भवति तथेतः प्रेत्य भवति " इति हि श्रूयते "तं यथायथोपासते तथैव भवति " इति च। तेन यद्गुणविशिष्टं भगवन्तमुपास्ते तद्गुणविशिष्टमेव प्राप्नोतीति श्रुत्यर्थः। विशेषविधौशेषनिषेधस्य न्याय्यत्वात् उपास्यगुणव्यतिरिक्तगुणविशिष्टभगवत्प्राप्तिरर्थान्निषिध्यत इति परिपूर्नब्रह्मानुभवो मोक्ष इति वादमात्रमेव स्यात्।

तदिदमनुवदति--निस्सीमेति। निस्सीमानन्दपर्वोत्कर्षहेतुभूतनिरुपधिकानन्तसम्पद्गुणौधे परमात्मनि वेद्याकारभेदप्रयुक्तभेदवद्विद्याभेदैर्विभज्य प्रणिधिर्यदि स्यात्, तर्हि प्राप्तिरपि ब्रह्मणि अंशत एकदेशेन स्यात्।

यावानुपासनविषय आकारस्तावानेव प्राप्याकारस्स्यात्। तथा च न परिपूर्णब्रह्मानुभवः फलमित्यापतेत्। एतच्चोद्यमपाकरोति-मैवमिति। अपाकरणमेव विवृणोति-तैरेवेति। अयमर्थः-- "यथाक्रतुरस्मिंल्लोके पुरुषो भवति "

इत्यत्रोपास्याकारस्यान्यूनभावेव प्राप्तिरुच्यते। "तथैव भवति " इति कृत्स्नस्याप्युपास्याकारस्य प्राप्त्यभिधानात्।

न्यूनत्वे पुनरुपास्याकारस्य कृत्स्नत्वमेव भज्येत। अधिकाकारसम्बन्धस्त्वत्र न विधीयते नापि निषिध्यते। विशेषविधौ शेषनिषेधन्यायात् निषिध्यत इति चेत् अयमपि भ्रान्तिमूल एवोपन्यासः। विधायकप्रमाणान्तराभावे हि

आर्थो निषेधः परिगृह्येत। अत्र तु विधायकमस्ति " निरञ्जनः परमं साम्यमुपैति " इति श्रुत्यैव परमसाम्याभिधानात्। इदञ्च परमसाम्यं भोगमात्र एवेति सूत्रकारैरेव स्थापयिष्यते " भोगमात्रसाम्यलिङ्गाच्च " इति। तेन नहि वचनविरोधे न्यायः प्रभवतीति न्यायेनाधिकनिषेधो दुर्न्यायवेदिनामेव निर्णयः। तर्हीश्वरसाम्याङ्गीकारे जीवस्यापीश्वरत्वं प्रसज्य इति चेन्न ; सूत्रकारैरेव मात्रशब्दं प्रयुञ्जानैर्निरस्तत्वात्।

शब्दार्थस्तु--तैरेवधर्मैरुपास्यैरेव भगवद्गुणैस्तदितरसहितै रनुपास्यैर्गुणैरपि सहितैः पूर्णं ब्रह्मैव पूर्णकामस्य

मुक्तस्य प्राप्यमिति नान्यदत्र फलमस्ति। स्वर्गादिसाधनेषु तूपास्यमन्यत् फलमन्यदिति प्रसिद्धमेतत्। तेनात्र

तत्क्रतुन्यायेनोपास्यानुपास्यकलगुणविशिष्टं तदेव ब्रह्म प्राप्यमिति तत्क्रतुन्यायस्सिध्यति। तेन न क्वचिदपि विद्यासु फलवैषम्यप्रसङ्गः।।

6. अत्र पादसङ्गतिर्भाष्ये " उक्तं ब्रह्मोपासिसिषोपजननाय वक्तव्यं ब्रह्मणः फलदायितापर्यन्तम्। इदानिं ब्रह्मोपासनानां गुणोपसंहारविकल्पनिर्णयाय विद्याभेदाभेदचिन्ता प्रस्तूयते " इति। अधिकरणावतारमप्याह "प्रथमं तावत् " इत्यादिना। "फलमत उपपत्तेः " इत्यत्र उपास्यस्य ब्रह्मणस्सर्वफलप्रदाने प्राधान्यमुक्तम्, अधुना पुनर्मूर्धादिपादपर्यन्तपरिक्लृप्त्या सविग्रहब्रह्मोपासनरूपाया वैश्वानरविद्यायाः परविद्यान्तरात् प्राधान्येन सैव प्रथमं

विचार्यते। अत एव भगवता पराशरेण ब्रह्मविद्याप्रसङ्गेसविग्रहमेव ब्रह्म प्रथमं चिन्तनीयं शुभाश्रयत्वात्, ब्रह्मस्वरूपं तु न योगयुजा चिन्त्यम्, आरूढयोगेनैव चिन्त्यमित्युक्तम्। अस्याञ्च विद्यायां पूर्वकाण्डशाखान्तराधिकरणोक्तसकलन्यायसमुच्चयस्य विद्यमान्तवात् एतद्विचारपूर्वकमेव विद्यान्तरविचारौचित्यादेषैव विद्या पूर्वं विचार्यत इतियभिप्रायः। एतदेव " प्रथमं तावत् " इति द्वाभ्यामपि पदाभ्यां

द्योत्यते। तदर्थविचारस्तु-- नानाशाखास्वधीताया वैश्वानरादिकाया विद्यायाः किं प्रतिशाखं भेदः, उतैक्यमिति। किं शाखान्तरे प्रत्यभिज्ञास्ति नेति। किं " तेषामेवैतां ब्रह्मविद्यां वदेत शिरोव्रतं विधिवद्यैस्तु चीर्णम् " इति शिरोव्रतवतामाथर्वणिकानां विद्योपदेशनियमोभेदोपपादकतया प्रत्यभिज्ञानिरोधी नेति। किं शिरोव्रतं विद्याङ्गम्,

उताध्ययनाङ्गमिति। अत्र कर्मकाण्डशाखान्तराधिकरणोक्ताभेदचकन्यायैरभेदमुक्त्वा पुनर्भेदकन्यायैराक्षिप्य भेदकानां तेषामन्यार्थत्वप्रदर्शनेनाभेदमेव पुनः प्रतिष्ठापयामास सूत्रकार इत्याह--भेद इत्यादिना। अयमर्थः- कर्मकाण्डे हि संयोगरूपचोदनाख्याविशेषात् कर्मणामैक्यमुक्तम। संयोगो नाम फलसंयोगः। रूपञ्च द्रव्यदेवते।

द्रव्यदेवते हि कर्मणो रूपमिति तान्त्रिकाः। चोदना लिङ्लोट्तव्यप्रत्ययादिशिरस्कः क्रियावाचिशब्दः। आख्या ज्योतिष्टोमादिनामधेयम्। तेषामविशेषात् कर्मैक्यमिति " संयोगरूपचोदनाख्याविशेषात् " इति सूत्रार्थः। भेदकप्रमाणानि तु शब्दान्तरादीनि। अपर्यायशब्दश्शब्दान्तरं यजति जुहोति ददातीत्यादि। अभ्यासस्तु " समिधो

यजति " "तनूनपातं यजति " इत्यादिरूपः पुनः पुनः पाठः। सङ्ख्या "तिस्र आहुतीर्जुहोति " इत्यादिषु द्दष्टा त्रित्वादिः। गुणस्तु " तप्ते पयसि दध्यानयति सा वैश्वदेव्यामिक्षा वाजिभ्यो वाजिनम् " इत्यादिषु श्रुतो वाजिनादिः। "उपसद्भिश्चरित्वा मासमग्निहोत्रं जुहोति " इत्यादिषु प्रकरणान्तरमुपलभ्यते। नामधेयमपि भेदकं

द्दश्यति "अथैष ज्योतिरथैष विश्वज्योतिरथैष सर्वज्योदिः " इत्यादौ। तेन पूर्वकाण्डोक्तन्याकलापैर्भेदकैरबेदकैश्चेदमधिकरणं व्यारचितम्। तत्र शब्दान्वयस्तु-कर्मकाण्डे द्वितीयाध्याये शब्दान्तराद्यैर्भैदो विधिषु नियमितः प्रतिपादितः। समुदयनियतात् समुच्चितात् संयोगाद्यैक्यतः संयोगरूपचोदनाख्याविशेषात् अन्यः कर्मणामभेदोऽपि स्थापितः। कर्मब्रह्मकाण्डयोरैकशास्त्र्यात् न्याप्रवृत्तेरपि तुल्यत्वात् विद्यामपि कर्मनीतिरेव नीतिः। इत्थं सामान्येनार्थतत्त्वमभिधाय एतस्याधिकरणस्य

सिद्धान्तारम्भपूर्वकत्वात् प्रथमं सिद्धान्तमभिधाय पूर्वपक्षाभिप्रायेणाक्षिप्य पुनस्तमेव सिद्धान्तं स्थापयामपि सूत्रकार

इति दर्शयति-- आदाविति। शब्दान्वयस्तु- तेनैव कर्मकाण्डेनैव चोदनादरेभेदादादावुदितमुक्तं शाखान्तरनयं

श्रुत्यैवाक्षिप्य श्रुत्यन्तर्गतात् भेदकप्रमाणादाक्षिप्य तं पूर्वोक्तमेवार्थं प्रतिसमाधित स्थापयामास। तत्र हेतुमाह

भेदकान्यार्थतोक्तयेति। भेदकस्य प्रमाणस्य अर्थान्तरे तात्पर्यादित्यर्थः।।

4.पूर्वं साङ्ख्यस्य नित्यमुकिं्त वदतः कथितं दूषणं मृषावादिनोऽप्यविशिष्टमित्युक्वा स्वपक्षेमोक्षं

स्वरूपतो विशदमेव दर्शयति-मोक्षेति। अत्रायं विकल्पः-- नित्यमुक्तत्ववादि मृषावादि किमागामिमोक्ष

एव नास्तीति ब्रूते किंवा भ्रान्तिसिद्धो मोक्ष इति। उभयथापि न युज्यते । तथा हि - मोक्षो यदि न स्यात् तदा सपरिकरामिदं चिन्त्यमानं साधनं मुधा स्यात् । आगामिनो मोक्षरूप फलस्याभावात्।

तर्हि मुक्तिर्भ्रान्तिसिद्धेति पक्षं परिगृह्निम इतिचेत् तत्रापि विकल्पः-- किमाधुनिकभ्रान्सिद्धो मोक्षः,

उत मोक्षदशायामुत्पन्नाय भ्रान्तया सिद्धः। न तावदाद्यः - अधुना सम्सारभ्रान्ते विद्यमानत्वेन

मोक्षभ्रान्तेरनुदयात्। नापि परः - तथा सति मुक्तिदशायामारोपितमोक्षविषयभ्रान्त्यनुवृत्तेर्यावदात्मस्वरूपं

भ्रान्तिरेव स्यात्। किञ्च श्रेत्रज्ञस्य नित्यमुक्तत्वं कथयितुस्तव साधनाध्यायोऽफल एव स्यात्, नित्यमुक्तत्वेन साधनाध्याभावात्। भ्रान्त्युपशमनार्थं साधनाध्याय इति चेत् तर्हि निवर्त्यसद्भावान्न नित्यवुक्तत्वसिद्धिः। निवर्त्यभावे तु तदेवनैष्फल्यमनुवर्तेत।तर्हिसकलसांसारिकदुःखनिवृत्तिर्ब्रह्मज्ञानकार्येति चेत् कार्यस्यानित्यत्तन्नाशे संसारोन्मज्जनप्रसङ्ग इत्याशङ्कयाह-प्रध्वंसेति। न्यायविदां पक्षे

प्रध्वंसरूपाणी मिक्तिः। प्रध्वंसस्य कार्य्तवेपि नित्यत्वमिति हि तेषां पक्षः। अतो नानित्यत्वप्रसङ्गः। तर्हि युष्मत्पक्षे भावरूपत्वमस्तीति चेत्--अस्त्येव । तेषामभाव एवास्मकं भावः। यथा अभावरूपत्वान्मुक्तेः कार्यत्वेपि नित्यत्वामिति न्यायवादिनः वदन्ति एवं भावान्तराभावावादिनामस्माकमपि न च पुनरावर्तते इति न्यायानुगृहीतश्रुतिसामर्थ्यादपहतपाप्मत्वादिगुणाष्टकाविर्भावरूपमुक्तेर्भावरूपत्वेऽपि नित्यत्वसिद्धिरिति कृतं विस्तरेण।।

5.उक्तं भावान्तराभावपक्षं लोकदृष्टप्रक्रियया पुरानाणुसारेण च स्थापयन् मोक्षस्य नित्यत्वं पक्षद्वयेण दर्शयति। सन्तत्यात्मेति।महि घटत्वं घटतः कपालिका इति पराशरादिवचन बलादुत्तरावस्थान्तर -मात्रस्य सन्तन्यमानस्यैव विनाशत्वेन च लोके उपलम्भात् धीशङ्गोचप्राणाश एव विकशनम्।

अतथाभूतं नित्यसिद्धस्वरूपमत्र पुनरागमात्स्यात्। आगमस्तु न च पुनरावर्तते इत्यादिकः।

अपुनरावृत्तिर्नाम विकसितज्ञानस्य पुनस्सङ्कोचाभावः।यथा न क्रियते ज्योत्स्ना मल प्रक्षीलनान्मणेः

इति शैनकवचनमप्यत्रैव संवदते। अत्र पक्षान्तरमप्याह -मन्यत इति। विकसनंस्वरूपतो नित्यमित्यकः



श्रीः

। 3.2.1.

1. अत्र वैराग्यरपादानन्तरमुभयलिङ्गपादारम्भमाक्षिप्य सम्धत्ते-- ब्रह्मैवेति। पूर्वमुभाभ्यामध्यायाभ्यां सर्वैरपि स्वैः

स्वभावैरन्वितं ब्रह्म प्रत्यपादि। अयञ्च साधनाध्यायः। अस्मिन्नध्याये समन्वयाविरोधाध्यायप्रतिपाध्यस्य ब्रह्मणः

पुनराकृष्य चिन्ता किमर्थेति चोदकाभिप्रायः। चोध्यं निराकरोति-- मैवमिति। अयमत्राभिप्रायः-- सत्यमयं साधनाध्यायः। अथापि ब्रह्मचिन्ता विशेषतः कर्तव्यैव। साधनं हि द्विविधम्- साध्योपायस्सिद्धोपायश्च। सिद्धोपाय

ईश्वरः। साध्योपायस्सद्विध्यादिभेदवती तद्भिक्तिरेव। विध्याभेदश्च रूपभेदात्। रूपञ्च विध्यायाः प्राधान्येन वेध्यं

ब्रह्मैव। तस्य च भेदस्तद्गुणभेदात्। एवञ्च साधनाध्यायप्रतिपाध्यसाधनरूपभक्तिविषयत्वेन स्वयञ्च सिद्धोपायतया

साधनत्वेन साधनाध्याये ब्रह्मचिन्ता विशेषेण सङ्गच्छत इति। तत्र ब्रह्मचिन्तनस्य विध्योपकारकत्वं तावदाह--

विध्या इति। तद्धि तद्रूपभेदादिति-- तद् ब्रह्मविशदीकरणं तद्रूपभेदात् तद्गुणभेदात् तेनोभयलिङ्गत्वादि

विशेषणोपेतं ब्रह्मात्र चिन्तनीयमित्यर्थः। अस्य सिद्धोपायत्वप्रतिपादनार्थं ब्रह्मचिन्तनं सफलमित्याह--सिद्धेति।द्वं

खलु विशेषतः प्रतिपाध्यम्- ब्रह्मणस्सिद्धोपयत्वं सिद्धप्राप्यत्वञ्च। एतदुभयप्रतिपादनं प्राप्ये ब्रह्मणि तृष्णाविशेष

सिद्धयर्थम्। तृष्णाविशेषाभावे खलुपायाधिकार एव पुरुषस्य न स्यात्। स्वर्गकामो हि यागादिष्वधिकुरुते एवं

परब्रह्मप्राप्तिकामो हि ब्रह्मोपासनेष्वधिकुर्यात्। तथा चोभयलिङ्गपाद उपासनानुष्ठाने विशेषेणोपकरोतीति शरीरकशास्त्रसारोऽयं पाद इति न नैरर्थक्यप्रसङ्गः। तृष्णाप्रथिम्न इति-- तृषणाभिवृद्धयर्थमित्युच्यते।अभिवर्धते

ह्यत्र तृष्णा " स स्वेनैव फलप्रदः " इत्युक्तप्रकारेण स्वप्रापकत्वेन स्वयमेव ब्रह्मणि परिज्ञाते इति भावः।।

2. किंञ्च अखिलहेयप्रत्यनीककल्याणैकतानताप्रतिपादनपरोऽयमुभयलिङ्गपादो मृषावादिप्रभृतीनां परेषां प्रतिक्षेपे विशेषेणोपकरोतीति सफलएवेत्याह -- नैर्गुण्यमिति। ब्रह्मणो नैर्गुण्यं चेत् गुणोपसंहारपादाधिकरणेषूभय

लिङ्गपादप्रतिपादितकल्याणगुणभेदैर्ब्रह्मविध्याविभागो वितथस्स्यात्। ननु कल्पितैरेव गुणैर्ब्रह्माविध्याविभागस्स्या

-दिति परपक्षमनुवदति --सोऽस्विति। तत् प्रतिक्षिपति- श्रुतिमतविहतिरिति। अनादिनिधनाविच्छन्नसम्प्रदायतया

प्रतिपन्नस्य श्रुत्यर्थस्य कल्पितत्वे किमकल्पितं स्यात् ? तथा च गुणानां कल्पितत्वं वदन् वेदान्तबहिर्भूत इत्यर्थः।

ननु वेदान्तेऽपि "मनो ब्रह्मेत्युपासीत " इत्येवमादिषु "गरुडमात्मानं जानीयात् " इत्यादिवद् द्दष्टिविधिर्द्दश्यते

तद्वदत्रापि स्यादित्याशङ्क्य निराकरोति-- नात्रेति। एकत्रागत्या द्दष्टिविधिपरिग्रहे सर्वत्रापि तथैव स्यादिति न

वक्तुं शक्यत इत्यर्थः। अन्यत्रान्यगुणारोपेणानुसन्धाने हि द्दष्टिविधिः। ब्रह्मणस्तु सत्यत्वज्ञानत्वादिकं स्वरूपगुणत्व

वादबाध्यमित्यर्थः। एवं कल्याणगुणैकतानत्वप्रतिपादकप्रमाणविरोधात् मृषावादिनो दोषमुक्त्वा निर्दोषत्वप्रतिपादक

-प्रमाणविरोधादपि मृषावादिपक्षस्य दुष्टत्वमाह-निर्दोषत्वमिति।ब्रह्मनिर्दोषत्वञ्च नित्यमेवेति प्रमाणानुसारेण यदि

वदसि तथा ब्रह्मव्यतिरिक्तस्य संसरतो जीवस्याभावाद् ब्रह्मणो नित्यनिर्दोषत्वाच्च मुधा निरर्थक एव संसाररूप

दोषशान्त्यर्थो वेदान्तश्रवणादिप्रयास इति नैरर्थक्यमेव शास्त्रारम्भस्य। तर्हि निर्दोषत्वं ब्रह्मणः कल्प्यमिति वदाम

इति परस्याभिप्रायमाशङ्क्य प्रतिक्षिपति-- कल्प्यमिति। निर्दोषत्वं कल्प्यं चेत् दुष्टतैव ब्रह्मणः प्रकृतिस्यादिति

पुनश्शास्त्रारम्भवैयर्थ्यमिति परेषां प्रतिक्षेपायोभयलिङ्गपादस्सफल एव।।

3. इत्थं निर्विशेषत्वस्य मिथ्यात्वे दोषं द्दष्ट्वा पुनस्सत्यत्वं वदतो बम्भ्रम्यमाणस्य मृषावादिनो बहूनपि दोषानाह---किञ्चेति। ब्रह्मणो निर्विशेषत्वपारमार्थ्ये ब्रह्मजिज्ञासा कर्तव्येति आदौ चिन्त्यत्ववादो न स्यात्, तथा-

-प्रमाणगोचरत्वमपि तथैव स्वसिद्धान्तसारभूतं स्वयम्प्रकाशत्वमानन्दरूपत्वं विश्वाध्यासाधिष्ठानत्वं " बहुस्याम् "

इति स्वस्य बहुभवनसङ्कल्पः। एताद्दशं सर्वमपि गुणजातं निर्विशेषे ब्रह्मणि कथं स्यात् ? न कथंचित् स्यादित्यर्थः। एते गुणा यदि परमार्थास्तदा सगुणवादप्रसङ्गः। अपरमार्थाश्चेत् स्वयम्प्रकाशत्वानन्दत्वयोरप्यपर-

-मार्थत्वे स्वसिद्धान्तस्य मूलोच्छेदः। बौद्धादिभ्यो वैषम्यञ्च किं स्यात् ? अयमर्थविरोध उक्तः।श्रुतिविरोधमप्याह--

सर्वेति। श्रुतिप्रमाणविरोधमुक्त्वा स्ववचनविरोधमप्याह-- स्ववचनेति। प्रत्यक्षादिकृत्स्नप्रमाणविरुद्धवादित्वादिकं

मृषावादिनस्सुप्रसिद्धमेव " दुर्घटत्वमविध्याया भूषणं नतु दूषणम् " इति। तद् भूषणं चेद् ब्रह्मैवाविध्या, निरधिष्ठान एव भ्रमः, निष्प्रकाशमेव ब्रह्मेत्यादिकमप्यत्यन्तदुर्घटं श्रेष्ठमेव भूषणं स्यादिति माध्यमिकविजयतूर्यमेव

जोघुष्येत।मायावैयात्येत्यादि-- मायाधाष्र्ट्यात् कष्टां दशामापन्नानामष्टपादकल्पनां मृषावादिनामिह गुणोपसंहार

पादप्रतिपाध्यं सकलमपि सगुणोपासनं समूलोन्मूलनमर्हतीति सर्वशास्त्रव्याकोपः।।

4. अस्मिन्नुभयलिङ्गपादे यदि ब्रह्म चिन्त्यमुच्यते तर्हि जीवस्य स्वप्नाध्यवस्थाकथनं कथं सङ्घटेतेत्याशङ्क्य

स्वपनादिद्दष्टिरपि भगवत्सङ्कल्पादेव सिध्यतीति तत्प्रदर्शनस्यापि भगवन्माहात्म्यप्रदर्शपरत्वादस्मिन्पादे सङ्गति

र्युज्यत इति परिहरति--त्यक्तमिति। अयमत्र शब्दार्थः--दोषैस्त्यक्तं गुणाढ्यं ब्रह्म यदि पुनरिह चिन्त्येत तर्हि

जीवस्य स्वप्नाध्यवस्थमननमथ वैराग्यपादानन्तरमस्मिन्पादे कथं संघटेतेति शङ्का। तामिमामां निराकरोति-

नेति। तदेव विवृणोति-- स्वप्नेति। स्वप्नार्थस्यापि भगवानेव स्रष्टति तत्स्रष्टृभावप्रभृतिबहुविधब्रह्ममाहात्म्यसि

--द्धयै तथा अस्य जन्तोस्स्वमुक्तावत्यन्त परवशताज्ञप्तये चैतज्जीवस्य स्वप्नाध्यवस्थामननमत्र क्रियते।

अयमर्थः-- न जीवस्स्वप्राधान्येनात्रोच्यते, अपि तु परमात्मनो जग्रत्स्वप्नसुषुप्त्यादिसर्वावस्थाकतृत्वप्रतिपादनार्थम्

इति परमात्मैवास्मिन्पादे सर्वत्र प्राधान्येनोच्यत इति।।

5. अत्र केचिदाहुः --- " अस्मिन्नुभयलिङ्गपादे पूर्वार्धं जीवपरं वैराग्यपादशेषभूतम्, उत्तरार्धं परमात्मपरमिति।

एतदनुवदति - पादस्येति। पश्चार्धमत्रास्मिन्पादे साक्षादनुघटितमुपास्त्यर्थ तत्तद्भगवद्गुणोक्तेरिति।

इदमेकदेशिमतं नातीव हृध्यमिति निराकरोति-- एतदिति। तत्र हेतुमाह-- शबलितेति। सङ्कीर्णकथने

चातुरीवैपरीत्यादिति। तर्हि पादपूर्वार्धे जीवदोषग्रहणं किमर्थमित्याशङ्क्य ब्रह्मगुणाभिव्यक्त्यर्थमिति परिहरति-

ब्रह्मेति।संसरतो जीवस्य कथने हि संसारमोचकस्य परमात्मनो माहात्म्यं सिध्यतीत्यर्थः।शब्दार्थस्तु - जीवदोष

ग्रह इह तु मुखमुपाय इत्यर्थ इति।।

6. अत्र चोदयति " स्वप्नसृष्टिः परमार्थभूतेति भवद्भिरुच्यते तत्कथं सङ्घटते ? अतीतानागतयोरपि स्वप्ने

दर्शनात्। असम्भाविततार्थदर्शनं हि जागरे मिथ्या किं पुनस्स्वप्ने। अतस्स्वप्नसृष्टिर्नपरमार्थभूता " इति। तदिदमाह--स्वप्न इति। अयमत्र शब्दान्वयः-- स्वप्नेऽर्थास्सृष्टास्सन्तु। अथापि बहुविधा भ्रान्तिरत्र स्वप्ने

दुस्त्यजा प्रधवस्तानां पित्रादीनामिदानीन्तनवदनुभवात् स्वप्नलब्धानां सुवर्णादीनामस्थिराणामपि स्थायितादि

भ्रमाच्च, अतः स्वप्नस्य अपारमार्थ्यं तव वक्तव्यमिति। तदिदमर्धाह्गीकारेण निराकरोति-- सत्यमिति। तत्र

अङ्गीकृतमनङ्गीकृञ्च विभज्य दर्शयति-- श्रुत्यादीति। श्रुत्यादिसिद्धेऽर्थे श्रुतहानायोगात् सर्वकर्तुर्भगवतस्तत्का

- लमात्र तत्तत्पुरुषमात्रानुभाव्यस्तुसृष्टिमङ्गीकृत्यात्यन्तव्याहतेष्वर्थेषु बाधादेव जागरवद् भ्रान्तिमङ्गीकृत्य सर्वं

निर्वहन्तश्श्रुतिसिद्धमर्थं न क्षिपाम इति।।

7. तर्हि स्वयमेकत्र वर्तमानस्य स्वप्ने देशान्तरगमनं पारमार्थिकं कथं स्यादित्याशङ्क्य नानाशरीरपरिग्रहवतो

योगिन इव विश्वकर्तुर्भगवतस्सङ्कल्यप्रभावात् सर्वं सङ्घटत इत्याह -- कश्चिदिति। अयमत्र शब्दान्वयः--

-कश्चिध्योगी योगप्रभावात् स्वपरगृहयोस्स्वैरसञ्चारन्यायेन पूर्वदेहान्निष्क्रान्तो विशति परवपुर्देहान्तरं प्राप्नोति। तेनैव तत्र सञ्चारादिकमपि करोति।पूर्वं शरीरमपि भूयस्समागत्य प्राप्नोतीति। तथा स्वप्ने पूर्वशरीरं

परित्यज्य भगवता सृष्टं शरीरान्तरं स्वप्नद्रष्टा प्रप्नोति स्वप्नान्ते पूर्वशरीरं पूनः प्रप्नोतीति केचित्प्रतिपेदिरे।

तदिदमाह -- इत्थमिति। पक्षान्तरमप्याह-- श्वासवृत्त्येति। अयं खल्वन्येषामभिप्रायः -- यदि स्वप्ने शयितः पुरुषः पूर्वशरीरं परित्यज्य शरीरान्तरं परिगृह्णाति, तदा पूर्वस्मिन् शरीरे श्वासवृत्तिर्न स्यात्। अतस्तस्मिन्नेव

शरीरे जीवोऽवतिष्ठते। भगवता सृष्टेषु तु स्वाप्नेषु शरीरान्तरेषु " प्रदीपवदावेशः " इति वक्ष्यमाणान्यायेन

धर्मभूतज्ञानव्याप्त्या सौभरिन्यायस्य सिद्धत्वात् धर्मभूतज्ञानव्याप्त्यैव शरीरान्तरपरिग्रह इति निरणैषुरिति।।

8. अत्र सङ्गतिर्भाष्ये " एवं कर्मानुरुपगमनागमनजन्मादियोगेन जाग्रतो जीवस्य दुःखित्वं ख्यापितम्। इदानीमस्य स्वप्नवस्था परीक्ष्यते " इति। तदर्थविचारस्तु -- " न तत्र रथा न रथयोगा न पन्थानो भवन्ति "

इत्यारभ्य स्वप्नसृष्टिराम्नायते, सा किं पारमार्थिकी, उत मायामात्रमिति। किं "सृजते स हि कर्ता " इति निर्देशः

पारमार्थिकतामवगमयति नेति। किमयं निर्देशस्सृष्टिकर्तुः कर्तृत्वपरः, उत स्वप्नज्ञानवत्कर्तृत्वपर इति। किं

प्रजापतिवाक्यावगतसत्यसङ्कल्पत्वस्य जीवस्य स्वप्ने सङ्कल्पमात्रात् सृष्टिस्सम्भवति नेति। य एषु सुप्तेषु

जागर्ति कामंकामं पुरुषो निर्मिमाणः " इति जीवस्य स्वप्ने सङ्कल्पमात्रात् स्रष्टृत्वमवगमयति नेति। किमिदं

वाक्यं जीवपरमुत परमात्मपरमिति।अस्मिन् खल्वधिकरणे स्वप्नसृष्टिर्जीवकार्यमुत परमात्मकार्यमिति चिन्त्यते।

अत्र पूर्वपक्षवादी मन्यते --उक्तमिति।उक्तं हि दहरवाक्यशेषभूते प्रजापतिवाक्ये प्रजानां पत्या सत्यसङ्कल्पता

ध्यं दहरवद् दहराकाशवज्जीवस्यापि।भविनीति सप्तमी। जीवे इत्यर्थः। तेन स्वसङ्कल्पात् सृष्टिस्स्वप्ने

जीवस्यैव समुचिता। किञ्चात्रपुत्रादीनां सृज्यत्वमुच्यते।पुत्रादिसम्बन्धो जीवस्यैव सङ्घटते रथादीनां जीवानुकूल

-वस्तूपलक्षणत्वात्। तेन पुत्रादिकतृत्वेन प्रकृतो जीवस्स्वाभीष्टं स्वाप्नमर्थः सृजेदित्यर्थः। इममर्थं प्रतिक्षिपति

--मैवमिति।तत्र हेतुमाह-- मुक्ताविति। ताद्दग्गुणोक्तेः --जीवस्यापहतपाप्मत्वदिगुणाष्टकाविर्भावस्योक्तेः स्वप्नावस्थायामन्धप्रयो जीवः कथमपहतपाप्मत्वादिगुणाष्टकं प्राप्नुयादित्यर्थः। हेत्वन्तरमप्याह --अनभिमतेति।

यदि जीवस्स्वयमेव स्वार्थं स्वप्ने सृजति तदानीं नियतमेवानुकूलं सृजेत्। सुप्तः खलु कदाचित्प्रतिकूलानपि

स्वप्ने पश्यति। तन्न युज्यते सत्यसङ्कल्पत्वे जीवस्य स्वप्रतिकूलं स्वयमेव कथं सृजेदिति। तृतीयमपि हेत्वन्तरमाह -- स्वाप्नानां सूचकत्वादिति। शुक्लानि सर्वाणि शुभावहानीत्येवं स्वप्नेऽपीश्वरसङ्कल्पेन स्वयमागतानि शुभाशुभसूचकानीति प्रतिपत्तव्यमित्यर्थः। तस्मादीश्वरस्रष्टृत्वमेव स्वप्नप्रपञ्चस्य। तदिदमाह -

निखिलजगदिति।।

9. अत्र " कामङ्कामं पुरुषो निर्मिमाणः " इति विषयवाक्ये किं णमुल्यप्रत्ययेनाभिधानम् ? किं वा कामंकाममिति कर्मभूतविषयविशेषाभिधानम्? इत्याशङ्क्य भगवतस्सत्यसङ्कल्पस्य स्रष्टृत्वाभिधानार्थं णमुलेव

समुचित इत्याह - कामंकाममिति। जीवस्यासत्यसङ्कल्पस्य कर्तृत्वायोगात्। तथा च सतीश्वर एवानुध्यते।

अयंच परमात्मा सुप्तेषु पुरुषेषु जागर्ति। तेन तस्याश्चर्यरुपकार्यकरणे कर्तृत्वं युज्यत इत्यर्थः। तस्य जागरणञ्च श्रतिसिद्धमित्याह --विशदमिति। " प्राज्ञेनात्मना सम्परिष्वक्तः " इति हि श्रूयते। ननु जागिवत् स्वप्नस्यापि परमार्थसृष्टिरूपत्वे कथं तत्तत्कालावसायित्वम्? कथंवा तत्तदेकैकपुरुषमात्रानुभाव्यत्वं? इत्याशङ्क्य

निरङ्कुशस्वतन्त्रेश्वरसङ्कल्पविशेषादित्यभिप्रायेण परिहरति--तत्तदिति। न केवलं स्वप्न एव तत्तत्कालावसान

-कार्यसृष्टिः, अपितु जागरेऽपि मेघोदयादीनां ताद्दक्त्वेनोपलम्भो द्दश्यते। ननु तथप्येकपुरुषानुभाव्यत्वं न द्दश्यत

इति चेत् तदपीश्वरसङ्कल्पादिति मन्तव्यम्। द्दश्यन्ते हि मन्त्रौषधसिद्धाञ्जनादिप्रभावत् तत्तत्पुरुषमात्रानुभाव्या

विषयविशेषाः। अपर्यवियाज्यः खल्वीश्वरसृज्यत्वे हेत्वन्तरमप्याह --तत्तत्कर्मानुरूपं फलवितरणमिति। स्वप्नदर्शनं हि सुखदुःखात्मकत्वात्कर्मफलं कर्म चेश्वरसङ्कल्पविशेष इतीश्वरायत्तत्वमेव स्वाप्नस्यार्थजातस्य।

पापी हि पापानुरूपं स्वप्नं पश्यति धर्मोत्तरस्तु तदनुरूपमिति महानयं मार्गस्सर्वैरप्यनतिलङ्घनीयएव। एतदप्युक्तमाप्तैरिति -- अयमभिप्रायः।कस्यचित्क्वापि काले शुभप्रप्तिरितस्य पुनरशुभप्राप्तिरिति निमित्तसामुद्रिकतत्तद्ग्रहसञ्चारादिना विद्वद्भिरभिधीयते, प्रतिबन्धादिना यदि तन्न स्यात् तत्स्वप्नेऽपि न प्राप्यत

इति तैरेवाभिधीयते, अतोऽपि कर्मफलत्वं सिद्धं स्वाप्नस्य सुखदुःखादेरिति।।

10. अत्र " मायामात्रन्तु कात्स्न् र्येन " इति सूत्रे मायाशब्दप्रयोगमात्रमवलम्ब्य श्रुतिमुखसुगता वेदवादच्छद्मबौद्धा मृषावादिनो विश्वमिथ्यात्वमाहुः। तन्मतं दूषयति -- मायेति। तत् प्रपञ्चमिथ्यात्वं तैश्शास्रारम्भे कथितमिति पुनरत्राभिधाने पौनरुक्त्यमसङ्गतत्वञ्च। तेनेश्वरविचित्रसृष्टिस्स्वप्नप्रपञ्च इत्येतदेवात्रोच्यते नपुनर्विश्वमिथ्यात्वम्। मायाशब्दमात्रवलम्बनेनैव हि मृषावादिनामिदमभिधानम्, तदपि तेषामनालम्बनमित्याह -- मायाशब्द इति। न हि लोके मायाशब्दो मिथ्यावचन इत्याभिधानिकाः पठन्ति।

" माया तु वयनं ज्ञानम् " इति हि नैघण्टुका ज्ञानविशेष एव मायाशब्दं प्रयुञ्जते। "इन्द्रो मायाभिः पुरुरूप ईयते"

इत्यादावीश्वरस्सङ्कल्पविशेषैर्नानारूपोऽनुभूयत इति ह्युच्यते। आह च पराशरः--

" अनेकशक्तिरूपाणि तत्करोति जनेश्वर।

देवतिर्यङ्मनुष्याख्याचेष्टावन्ति स्वलीलया।।

जगतामुपकाराय न सा कर्मनिमित्तजा।। इति।

लीलेति स्वसङ्कल्प एवोच्यते। स च सङ्कल्पो ज्ञानञ्च माया, अतो न मायाशब्दो मिथ्यावाची, अपित्वाश्चर्यसृष्टिवाची, यद्वा तत्सृष्टिहेतुभूतशक्तिविशेषवाची, अथवा तत्तत्सृष्टिनिदाननिमित्तभूतसङ्कल्पविशेषवा

--ची। द्दश्यन्ते हि प्रयोगाः " देवमायेव निर्मिता " इति। मिथ्यात्वे हि कल्पितेति व्यपदिश्येत। अन्यदपि।

" तेनमायासहस्रं तत् शम्बरस्याशुगामिना।

बालस्य रक्षता देहमैकैकश्येन सूदितम्।। इति।

अत्र हि सूदितमिति नाश्यत्वमेवोच्यते। नाशो हि परमार्थसतः प्रध्वंसः। अन्यथा बाध्यत्वमेवोच्येत। बाधो हि

प्रतिपन्नोपाधौ निषेध्यत्वमिति भृषावादिनो वदन्ति। "मायां तु प्रकृतिं विध्यात्" इति मायाशब्दस्य मिथ्यार्थत्वव्यावृत्त्यर्थं हि प्रकृतिं विध्यादित्युच्यते। अत एव " मायामृगो हृतः " इत्यत्र मारीचस्य प्रध्वंस एव वर्ण्यते। मेघनादमायादिष्वपि मन्त्रविशेषसाध्यपरमार्थसर्पाणामेव मायेति व्यवहारः। कथमन्यथा गरुडप्रभावविशेषैर्निराकरणायत्वं युज्यते? किञ्च सर्वलोकप्रसिद्धोऽयं व्यवहारः। सामभेददानदण्डमायेन्द्रजालोपेक्षा इति साप्तोपाया नीतिशास्त्रेषु निर्दिश्यन्ते। तत्र मायेन्द्रजालयोर्वैषम्यमुच्यते।

मन्त्रादिशक्तिविशेषात् परमार्थसर्पादिसृष्टिर्माया। तस्मादेव मन्त्रादिशक्तिविशेषादपरमार्थगजतुरगरथपादातादि

प्रदर्शनेन परकटकभञ्जनमिन्द्रजालफलमिति। एवमन्यत्राप्युदाहरणानि द्रष्टव्यानि। अथापि पुराणेषु पामरप्रयोगेषु

च मिथ्याविषयेऽपि मायाशब्दः प्रयुज्यत इत्याशङ्क्योत्तरमाह-- उपचरत्विति। न ह्यौपचारिकः प्रयोगश्शब्दस्य

शक्तिविशेषं नियमयतीत्यर्थः। तदिदमाह -- किं तत इति। प्रयोगप्राचुर्यमितिहासपुराणादिष्वपि प्राचुर्येण

सत्यभूतएवासुरराक्षसास्त्रादावेव द्दष्यत इत्याह -- सत्य इति। " मेघोदयस्सागरसंनिवृत्तिः " इत्युपक्रम्य

" विष्णोर्विचित्राः प्रभवन्ति मायाः " इति पुराणेष्वपि पठ्यते। तर्हि कृत्स्नस्यपि कार्यस्य मायाशब्दवाच्यत्वे किं

नियामकमित्याशङ्क्याह--उचितनियमन इति। अयमर्थः-- आश्चर्यरूपकार्यविशेषो मायेत्युच्यते इन्द्रजाले

मायाशब्दभिधानमाश्चर्यरूपत्वाविसेषादौपचारिकमिति मायेन्द्रजालयोर्विभागः। " देवी ह्येषा गुणमयी मम माया

दुरत्यया " इति वचनं त्रिगुणस्यैव विचित्रप्रप्चसृष्टिहेतोमार्याशब्वाच्यत्वं व्यक्तमेव स्थापयति।।

3.2.2.

1. अत्र सङ्गतिर्भाष्ये " इदानीं सुषुप्तिस्थानं परीक्ष्यते " इति। पूर्वं स्वप्नो निरूपितः, इदानीं सुषुप्तिस्थानमित्यर्थः। तदर्थविचारस्तु-- किं नाडीपुरीतह्ब्रह्माणि जीवस्य विकल्पेन सुषुप्तिस्थानानि? उत

समुच्चयेनेति। किमेषां प्रसादखट्वापर्यङ्कवत् कार्यभेदोऽस्ति नेति। " सत आगच्छामहे" इति ब्रह्मणः प्रबोधश्रवणं

ब्रह्मणः पर्यङ्कस्थानीयतामवगमयत् किं कार्यभेदमवगमयति नेति। अत्र पूर्वपक्षीमन्यते--स्थानं जन्तोरित्यादि।

जन्तोस्सुषुप्तौ श्रुतिरनियमतो नाड्यः पुरीतत् ब्रह्मेति च स्थानं वक्ति वदति। तस्मात् त्रयाणामपि स्थानानां

मिथो नैरपक्ष्यात् नाड्यो वा पुरीतद्वा ब्रह्मवेति विकल्प इति पूर्वपक्षः। उक्तमर्थं प्रतिक्षिपति--तन्नेति। प्रतिक्षिपमेव युक्त्या विवृणोति--प्रासादेति। अयमर्थः-- समुच्चये कार्यभेदाभावे हि विकल्पो न्याय्यः। अत्र पुनः

कार्यभेदेन समुच्चयेन योजितानां प्रासादखट्वापर्यङ्कन्यायेन नाडीपुरीतद्ब्राह्मणं विकल्पो न न्याय्य एव।स च

विकल्पोऽष्टदोषदुष्ट एव। तदेवाह--पक्षेपक्ष इति। " व्रीहिभिर्यजेत " " यवैर्यजेत " इति विकल्पेनानष्ठीयमानयो

व्रीहियवयोः प्रथमं व्रीह्यनुष्ठाने यवशास्त्रविषयौ द्वौ दोषौ स्तो यवशास्त्रे प्रमाण्यत्यागोऽप्रामाण्यस्वीकारश्चेति।

समनन्तरं कदाचिद्यवशास्त्रानुष्ठाने व्रीहिशास्त्रे प्रमाण्यत्यागोऽप्रामाण्यस्वीकारश्चेति द्वौ दोषौ स्तः। तस्मिन्नेव

यवानुष्ठानसमये यवशास्त्रे त्यक्तप्रामाण्यस्वीकारस्स्वीकृताप्रामाण्यपरित्यागश्चेति द्वौ दोषौ भवतः। पुनः परिवृत्य

व्रीहिशास्त्रानुष्ठानरूपे तृतीये प्रयोगे व्रीहिशास्त्रे त्यक्तप्रामाण्यस्वीकारः स्वीकृताप्रामाण्यपरित्यागश्चेति द्वौ दोषौ

स्त इति प्रयोगत्रयादष्टदोषदुष्टत्वं द्वयोरपि शास्त्रयोश्चत्वारश्चत्वारो दोषा इति प्रथमानुष्ठानवेलायां द्वौ दोषौ,

द्वितीयानुष्टानवेलायं चत्वारस्तृतीयानुष्ठानवेलायां पुनर्द्वौ दोषाविति बुद्ध्या विभज्य धीमद्भिर्भावनीयम्।

प्रकारान्तरेणाप्यष्टदोषदुष्टत्वमाहुर्विकल्पविषयमाचार्यः-- व्रीह्यनुष्ठाने यवशास्त्रे प्रतिपत्त्यनुष्ठानापूर्वफलबाध इति

चत्वारो दोषाः। एवं यवानुष्ठाने व्रीहिशास्त्रे प्रतिपत्त्यनुष्ठानापूर्वफलबाध इति चत्वारो दोषा इत्यष्टदोषदुष्टत्वम्।

तेनायमर्थः--गत्यभावे विकल्पस्स्वीकार्यः सम्भवन्त्यां गतौ समुच्चय इति। अत्र तु प्रासादखट्वापर्यङ्कन्यायेन समुच्चयस्य सम्भवाद् विकल्पो न स्वीकार्यः। क्रमघटितचतुर्दोषयुक्त इति -- प्रयोगत्रयसुद्धमष्टदोषदुष्टत्वमनु

--वदति। तेन प्रयोगद्वायादिति बालकानां प्रतिभासो दुष्प्रतिभास इत्यर्थः।।

3.2.3.

1. सङ्गतिर्भाषेये " किं सुषुप्त एव प्रबोधसमय उत्तिष्ठत्युतान्य इति संशये " इति। तदर्थविचारस्तु-- किं

सुषुप्तादन्यः प्रबोधसमये उत्तिष्ठति, उत स एवेति। किं सुषुप्तौ सकलोपाधिविनिर्मोकोऽस्त्युत नेति। किं कर्मानुस्मृतिशब्दविधयस्सकलोपाधिविनिर्मोकाभावं गमयन्ति नेति। ननु सुषुप्तिर्नाम मुक्तिप्रायैव मुक्तिः किल

जहदरसुखगणा दुःखसङ्घातविरहिता ब्रह्मण्यपीतिरेव प्रलय एव श्रुत्यैवख्याप्यते तेन तदनु सुषुप्त्यनन्तर

मुद्बुध्यमानस्तनुभृदन्य एवेति पूर्वपक्षानुवादः क्रियते-- मुक्तिरिति।इमं पक्षं प्रतिक्षिपति--मैवमिति। मुक्तेस्स्वापस्य विशेषं दर्शयति--कर्मानुवृत्तेरित्यादिना।पूर्वकर्मानुवृत्तेः कर्मफलस्य सुखदुःखादेर्दर्शनात् कर्मानुवृत्ति

र्द्दश्यते। अन्यत्वे कथमिव स्मरणं सम्भवति? शब्दोऽपि " त इह व्याघ्रो वा" इत्यादिभाष्योपात्तः। विधिरपि--

--सुषुप्तस्यैव मुक्तत्वे मोक्षार्थविधयः कथं सङ्घटेरन्? अयत्नलभ्यस्य किं यत्नेनेति। स्वपदनुवदनादिति--"नाहं

खल्वयमेवम् " इत्यादिना " नाहमात्र भोग्यं पश्यामि" "विनाशमेवपितो भवति " इति सुषुप्तस्यानुवदनाच्च। प्राचीन

एव विनष्टप्रायः पुरुषः प्रबुद्धो भवतीति मन्तव्यम्।।

2. अत्र सुषुप्तस्यैव प्रबोधसमये पुनरुत्थानमिति किमर्थं स्थाप्यते विशेषप्रयोजनाभावदित्याशङ्क्यात्यन्तोपयुक्तं

प्रयोजनविशेषमाह-- जीवानादित्वमित्यादिना पद्येन। जीवानामनादित्वसिद्ध्यर्थमिदं सूत्रं चेत् तत्रोक्तमेव

" न कर्माविभागादिति चेन्नानादित्वात्"।इत्यादिना। मोक्षे द्दषदनुकरणक्षेपणं मूढत्वक्षेपणमनेन सूत्रेण क्रियते चेत्

तदप्युत्तरत्र करिष्यते। स्थायित्वोपपादनेन जीवानां स्वर्गाध्यर्थप्रवृत्तिः क्रियते चेत् सापि श्रुतिनयविदिता

कृत्स्नस्यापि मीमांसाशास्त्रस्य स्थायित्वमन्तरेणानुपपत्तेस्स्वर्गाध्यर्थप्रवृत्तिरपि श्रुत्या तदनुग्राहकन्यायेन च पूर्वमेव

विदिता। आत्मस्थैर्योपपादनेन क्षणभङ्गभङ्गश्चेत् सोऽपि सौगताधिकरणादिषु सिद्धः। जीवस्य सुषुप्तावीश्ववरैक

त्वनिराकरणार्थमिदमधिकरणं चेत् तस्य कल्पान्तेऽप्येकत्वमपि नामरूपादिप्रहाणमात्रान्न पुनस्स्वरूपैक्यादिति

तत्रतत्रोक्तम्। तेन साप्युक्तिर्नियमितविषया। अतो भूयश्चिन्ता सुषुप्तेः न कर्तव्येति कस्यचिद् बालप्रायस्य

चोध्यमनूदितं परिहरति-- प्रलयसमदशासज्जिहासादिसिद्ध्या इति। नैयायिकदुर्दुरूढाः केचित् पाषाणप्रायेमेव

मोक्षं वदन्ति। तर्हि " नाहमत्र भोग्यं पश्यामि " "विनाशमेवापीतो भवति " इति निन्दिता सुषुप्तिरपि मुक्तिस्स्यात्,

नेयं मुक्तिरिति मनीषिभिः प्रर्थ्यते। एवं पाषाणवन्मुक्तिरिति वैराग्यपादे तन्मुक्तिनिन्दया तज्जिहासाविशेषोऽपि

सिध्यति तदर्थमयं प्रसङ्ग इति न नैरर्थक्यमित्यर्थः।।

3.2.4.

1. जाग्रत्स्वप्नसुषुप्तिरूपावस्थाविशेषान् परिशोध्यानन्तरं मूर्च्छारूपा सुषुप्तितुल्यावस्था विचार्यत इति सङ्गतिः।

जाग्रत्स्वप्नयोः प्रज्ञायुक्तत्वात् सुषुप्तिमूर्च्छयोः प्रज्ञाविलोपरूपत्वात् तयोर्मिथस्सङ्गतिः। तदर्थविचारस्तु-- किं

मूर्च्छा जाग्रत्स्वप्नसुषुप्त्यादीनामन्यतमावस्था, उतावस्थान्तरमिति। किं लक्षणतो भेदो व्यवस्थापयितुं शक्यते नेति। किं सूक्ष्मप्राणसम्बन्धो मूर्च्छेति लक्षणं भवति नेति। अत्र पूर्वपक्षी प्राह जाग्रत्स्वप्नसुषुप्तिमरणभेदेन चत्वारो

ह्यवस्थाविशेषा लोके प्रसिद्धाः। तत्र जाग्रत्स्वप्नौ बाह्यज्ञानविरहितौ न भवतः सुषुप्तिश्च श्वासपूर्णत्वान्न

मूर्च्छा मरणमेव प्रशमितकरणप्राणवर्गत्वादिति। तदिदमनुवदति--जाग्रदिति। तत्प्रतिक्षिपति--नेति। मूर्च्छामरणयोर्भेदे कारणभेदमेव तावत् प्रामाण्यति--मृत्यादेरिति। अभिघातादिमात्रान्मूर्च्छा शिरश्छेदादेर्मरणमिति

मूर्च्छामरणकारणयोर्भेदादित्येको हेतुः। हेत्वन्तरमाप्याह--स्थितीति। मूÐच्छते पर्यन्तस्थिताः स्थितो वा मृतो वेति

विशेरते। स च संशयो मूर्च्छामरणयोर्वैषम्यमावेदयति। तृतीयमपि हेतुमाह--उत्थितेरिति। मूÐच्छतेष्वेव कश्चिन्मन्त्रौषधादिविभावात् पुनरुत्तिष्ठते। मृतस्तु गच्छत्यमेव एवमुत्थानस्यानियतत्वादित्यर्थः। तर्हि मूर्च्छेति

कोऽयमवस्थाविशेष इत्याशङ्क्याह-- मर्तुमिति। मर्तुं प्रक्रम्य विधिना मध्ये विमतीति मरणस्यार्थसम्पत्तिरूपावस्थाविशेषो मूर्च्छेतिपरिकल्पनीयमिति। अर्धमरणं मूर्च्छेत्यर्थः।।

2. अत्राष्टानामप्यधिकरणानामन्योन्यार्थभेदोपपादनात् पेटिकाभेदमुत्तरपेटिकायामवान्तरपेटिकाभेदञ्चाह--

जन्तूनामिति। एवं चतुर्भिरधिकरणैर्जन्तूनां जाग्रत्स्वप्नसुषुप्त्याद्यवस्थासु यद्वैशसं तद्दर्शितम्। अतः परंतु

सर्वस्थानयोगेऽपि स्वयमनघशुभगुणं ब्रह्म संशोध्यत इति पेटिकाविभागः। उत्तरपेटिकायामपि पूर्वभागस्योत्तर

भागस्य चार्थभेदेन वैषम्यमाह-- संसर्गेत्यादिना। उभाभ्यामधिकरणाभ्यां दोषवत्ससर्गमूलांस्तत्तादाम्याभिधानमूलां

श्च दोषान् परिहरति। अथोत्तराधिकरणद्वयार्थमाह --हीनत्वेति। सर्वस्मात्परत्वाभावे निरतिशयौदार्याभावे

चोपास्यत्वासम्भवात् सर्वस्मात्परत्वहानिं निरतिशयौदार्यरहितत्वं चोत्तराभ्यामधिकरणाभ्यां निराकरोतीति मिथो

विभागः।।

3.2.5.

1. पूर्वाधिकरणे संसरन्तं मरणावस्थाधीनं जीवं वैराग्यातिशयसिद्धयर्थमुक्त्वा प्राप्यतृष्णाविशेषसिद्ध्यर्थं भगवत

उभयलिङ्गत्वमुच्यत इति सङ्गतिः। तदिदं व्यक्तमेव दर्शयति--नैर्गुण्यमिति। अत्र मृषावादिनां पक्षनूद्य

विशेषतस्तत्प्रतिक्षेपपार्थमेवेदमधिकरणं प्रवृत्तम्। ते खल्वेवमाहुः-" निर्गुणं निरञ्जनम् " इति ब्रह्मणो नैर्गुण्यमेव

प्रामाणिकम्। तर्हि " सत्यकामसत्यसङ्कल्पः " इत्यादि गुणवचनस्य का गतिरत्याशङ्क्याह-- गुणवचनमिति।

अविद्यापरिकल्पितधर्मार्थवादमात्रमेव गुणवचनं प्रलोभनार्थमित्यर्थः। तर्हि गुणाभावे किं ब्रह्मणो दोषवत्तवमेव

स्वाभाविकमिति भवतोच्यत इत्याशङ्क्याह-- नैर्दोष्यमिति। अयमर्थः-- ब्रह्मणि नैर्गुण्यं नैर्दोष्यं चोभयमपि

स्वाभाविकमिति। तदिदमाह-- वस्तुवत्त्येति। तर्हि श्रुतिपुराणादिसिद्धं ब्रह्मगुणविग्रहादिकं संसारसम्बन्धश्च

सर्वलोकप्रसिद्धः किं भवेदित्याशङ्क्याह--तदितरदिति। उक्तमेतदेकदेशमात्रमस्माभिः। इत्थमेवं

जीवेश्वरैश्वर्यापहरणप्रवृत्तकुहनावादमोमुह्यमानान् निराकर्तुं " न स्थानतोपि " इत्यधिकरणमारभ्यते। अनेकश्रृङ्गम्--बहुप्रकारमित्यर्थः।।

2. " दोषदर्शनात् " इत्यादिना भाष्ये सङ्गतिर्व्यक्ता। प्रदर्शिता चास्माभिः पूर्वमेव। तदर्थ विचारस्तु-- सुषुप्त्युत्

क्रान्त्यादिस्थानेषु स्थितस्य जीवस्य ये भवन्त्यपुरुषार्थाः, ते तदन्तर्यामिणस्तच्छरीरस्यापि प्रसज्यन्ते नेति। किं

जीवस्यापुरुशार्थसम्बन्धश्शरीरसम्बन्धनिबन्धनः, उत कर्मसम्बन्धनिबन्धन इति। किं सशरीरस्यापि ब्रह्मण

उभयलिङ्गत्वं श्रुतिप्रतिपन्नं कर्मसम्बन्धस्यैवापुरुषार्थत्वहेतुतामवगमयति नेति। किं श्रुतिप्रतिपन्नमुभयलिङ्गं

तात्त्विकम्? उतातात्त्विकम्? इति। किं " अथात आदेशो नेतिनेति " इति प्रकृतः सर्वविशेषनिषेधः ? उत

प्रकृतैतावत्त्वनिषेधः ? इति। किं सर्वविशेषनिषेधे वाक्योपक्रमोपसंहारसामञ्जस्यम् ? उत प्रकृतैतावत्त्वनिषेधे ?

इति। अत्र पूर्वपक्षाभिप्रायं विशेषतः प्रदर्श्य सिद्धान्ताभिप्रायेण निराकरणमपि दर्शयति--हेयमिति। इत्थं किल

पूर्वपक्षी मस्यते- पूयशोणिताद्मज्जनं हि यथा राजकिङ्करस्य हेयं तथा राज्ञोऽपि हेयमेव अन्यथा तस्य हेयत्वमेव न स्यात्। तथा चेश्वरस्यापि जीववत् देहावस्थानं दुःखकारणमेव स्यात्। ननु जीवः कर्मपरतन्त्रो देहे

वर्तते, ईश्वरः स्वेच्छयैव, अतो न दोष इत्याशङ्क्यपरिहरति -- स्वेच्छयेति। स्वेच्छयापि पूयशोणितादिमज्जनं

दुःखकारणमेव द्दश्यते। अपयर्नुयोज्यत्वाद् वस्तुस्वभावानामिति। उक्तमर्थं प्रतिक्षिपति-- नेति। तत्र हेतुमाह

निरुपधेरिति। अयमर्थः-- लोके हि त्याज्योपादेयभाव उपाधिभेदेनान्यथाक्रियते। यथा प्रातरनुकूलमौष्ण्यं मध्याह्ने प्रतिकूलमेव। शैत्यं च मध्याह्नेऽनुकूलं प्रातः प्रतिकूलमेव,एवं पुरुषभेदेनापि द्दश्यते। पशूनामनुकूलं

तृणादिकं मनुष्याणां प्रतिकूलम्। एवमवस्थाभेदेनापि क्षुधितस्यानुकूलमन्नं मृष्टमेव भुक्तवतः प्रतिकूलमेव। तदिदमुक्तं भगवता पराशरेण

" तदेव प्रीतये भूत्वा पुनर्दुःखाय जायते।

तदेव कोपाय यतः प्रसादाय च जायते।।

तस्माद् दुःकात्मकं नास्ति नच किञ्चित् सुखात्मकम्।। " इति।

प्रतिपत्तृभेदेनापि सुखदुःखविभागो द्दश्यते। एकस्मिन्नेव बालके तव पुत्रोऽयमित्युक्ते सुखम्, शत्रुपुत्र इत्युक्ते दुःखम्। एवं तत्तदुपाधिभेदात् सुखदुःखविपरिणामस्सर्वलोकसाक्षिकः सुप्रसिद्धः एवं पुण्यपापात्मकर्मोपाधिवशज्जीवानां सुखदुःखविभागो नापह्नोतुं शक्यते। यथा लोके वातपित्तश्लेष्मवतामनुकूल

प्रतिकूलात्मकवस्तुवैषम्यमायुर्वेदादिषु पठ्यते तथैवोपलम्यते च। तस्मान्नेश्वरस्य शरीरेष्ववस्थानात् कर्मसम्बन्ध

कथनं तत्प्रयुक्तसुखदुःखसम्बन्धकथनं वा योयुज्यते। नन्वीश्वरस्यापि शरीरसम्बन्धादेव कर्मसम्बन्धोऽपि स्यादित्याशङ्क्य परिहरति --नित्येति। अत्रायं विकल्पः-- किमीश्वरशब्देन सर्वस्वामी विश्वजगन्नियन्तोच्यते किं

वा राजादिमात्रम्। उत्तरत्र चेत् सिद्धसाधनमेव राजादीनामपि सुखदुःखानुभवस्य विभाव्यमानत्वात्। पूर्वत्र

नेश्वरत्वमेव सिध्यति सुखदुःखादिकमनुभवति, ईश्वरश्चेति व्याघातात्। कर्मफलं हि सुखदुःखानुभवः। कर्म

चेश्वराज्ञापरिपालनदुल्लङ्घनजनितो गुणविशेष एव। अथवाऽध्यात्मशास्त्रमर्यादया शासितुरीश्वरस्य निग्रहानुग्रह

सङ्कल्पः। तेनेश्वरस्य कथं सुखदुःखानुभवप्रसङ्गः ? यदि वदसि मोहादीश्वरस्यापि कश्चन प्रशास्ता अस्तीति तथा " न तत्समश्चाभ्यधिकश्च द्दश्यते " इत्यादिश्रुतिरेव भवतः कपोलताडनं करोतु। ताडितोऽपि यदि

प्रलपसि बहिष्कुर्वन्तु भवन्तं ब्रह्मवादिनः। तस्मादीश्वरस्याज्ञापकेश्वरान्तराभान्न शास्त्रवश्यत्वम्। शास्त्रवश्यत्वा--

-भावान्न कर्मानुबन्धः। कर्मसम्बन्धाभावाच्च न शरीरसम्बन्धप्रयुक्तसुखदुःखानुभवप्रसङ्ग इति मानामानविवेककोविदानां महानुभावानां मार्गः। अयमर्थः श्रुत्यैव व्यक्तमेव विभज्य दर्शित इत्याह-- श्रुत्यैवेति।

" द्वा सुपर्णा " इति हि श्रुतिरेकस्मिन्देहे वर्तमानयोर्जीवपरमात्मनोरेकस्य कर्मफलोपभोगमितरस्य कर्मफलभोगा--

-भावेननिरतिशयदीप्तियोगञ्चाह। " द्वा सुपर्णा " इत्यत्र जीवपरमात्मानावेव विभज्योक्ताविति प्रागेव प्रसाधितम्।

पैङ्गिश्रुतिविरोधाभावोऽपि तत्रैव विशदं प्रकाशित इत्युपरम्यतेऽस्माभिः।।

3. अत्र कश्चिदुक्तमर्थतत्त्वमान्ध्यादतिगर्वाच्चाजानन् पुनश्चोदयति। " तथहि कणभक्षादिपक्षे ईश्वरस्य धर्माधर्मयोः प्रेरकत्वेन शरीरान्तरवस्थाऽपि शरीरित्वाभावान्न ब्राह्मणादिशब्दवाच्यत्वम्। तेन " ब्राह्मणो यजेत "

" क्षत्रियो यजेत " इत्यादिवाक्येषु विधिगोचरत्वप्रसङ्ग एव नास्ति। युष्माकं सिद्धान्ते पुनर्ब्रह्मक्षत्रादिशब्दानां

प्राधान्येनेश्वरवाचकत्वादीश्वर एव विधिगोचरतामश्नुते। कुर्यान्नकुर्यादिति नियाम्यत्वादीश्वरत्वमेव भज्यते " इति।

तदिदमनुवदति- ब्रह्मक्षत्रादीति। अयमत्र शब्दार्थः-- ब्रह्मक्षत्रादिदेहेष्वणु र्जीव इव विभुरीश्वरोऽप्यात्मभावेन

शरीरप्रेरकत्वेन तिष्ठन् तत्तच्छब्दाभिलप्यो भवदनुमत्या ब्राह्मणादिशब्दवाच्य एव भवति। तेन स ईश्वरो

ब्राह्मणत्वाद्युपाधिविशिष्टस्तत्तद्विधिवश्यः कथं न भवति ?--ईश्वरत्वान्न भवतीति चेत् नहि साक्षात् श्रुतिप्रतिपन्नेऽर्थे

नास्तिकत्वमङ्गीकर्तव्यम्। तस्माद् विधिनिषेधशास्त्रगोचरस्येश्वरस्य सर्वदोषाकरत्वमिति। तमिममन्धप्रलापं

निराकरोति--मैवमिति। तदेव विवृणोति-न ज्ञाप्यत इत्यादिना। अयमत्र विकल्पः- किमज्ञातज्ञापनमप्रवृत्तप्रवर्तनं

वा विधिरिति भवतोच्यते ? न तावदज्ञातज्ञापनमीश्वरस्य सम्भवतीति तदाह--न ज्ञाप्यतेऽसाविति। तत्र हेतुमाह-

अविदितविरहादिति। सर्वज्ञत्वादित्यर्थः। न हि दिवाकस्य दीपेन कश्चिदुपकारः क्रियते। अप्रवृत्तप्रवर्तनमपि न

सम्भवति। उक्तार्थस्य द्रढिम्ने लोकद्दष्ट्या व्यतिरेकद्दष्टान्तमाह-- किञ्चिज्ज्ञ इति। लोके हि राज्ञा भृत्यादयः

किञ्चिज्ज्ञत्वात् कर्तव्येषु बोध्यन्ते परतन्त्रत्वात् प्रेर्यन्ते चेति सर्वलोकद्दष्टं नापह्नोतव्यम्। तस्मात् सर्वज्ञ ईश्वरो

बोध्यः प्रेर्यश्च स्यादिति वचनं न बुद्धिमतां वादः अपितु बुद्धिहीनानामित्युपहसन्ति सन्तः। यत् श्रुतिप्रतिपन्नत्वाद्

ब्राह्मणादिशब्दवाच्यस्येश्वरस्यापि प्रशास्यत्वमिति, तदपि हास्यम्--श्रुतिर्हि योग्यमेवार्थं वदति। न त्वत्यन्तायोग्यं

श्रुत्यन्तरविरूद्धञ्चेति स्वयमेव भावयतु भवानपीति।।

4. अस्मिन्नुभयलिङ्गाधिकरणे ह्यखिलहेयप्रत्यनीकत्वं कल्याणैकतानत्वञ्चोभयलिङ्गत्वेनोच्यते। एतच्च

त्रिभिर्न्यायैर्निरूपितैरुपपाद्यम्। " न हिंस्यात् सर्वा भूतानि " " अग्नीषोमीयं पशुमालभेत " इत्यत्रोत्सर्गापवादन्यायो

विहितव्यतिरिक्तविषयत्वान्निषेधशास्त्रस्येति। " प्रजापतिर्वरुणायाश्वमनयत् " इत्यादावुपक्रमाधिकरणन्यायः,

उपसंहारदुपक्रमो बलीयान् उपक्रमस्यासञ्जातविरोदित्वादुपसंहारस्य सञ्जातविरोधित्वादिति। "यद्युद्गातापच्छद्येत " इत्यादावनियतपौर्वापर्यविरोधे पुनरपच्छेदाधिकरणन्यायः। " पूर्वाबाधेन नोत्पत्तिरत्तरस्य हि

सिद्धयति " इति पूर्वं बाधितवैवोत्तरस्योत्पत्तेः। अत्र मृषावादिनः प्राहुः--सगुणवाक्यानि तावत् प्रवर्तन्ते तानि तु

पूर्वाण्येव विधिरूपार्थप्रतिपादकत्वात्। निर्गुणवाक्यानि तु पराणि निषेधरूपार्थप्रतिपादकत्वात्। लोके हि विधिपूर्वको निषेध इति सुप्रसिद्धमेतत्। तेन विधायकस्य प्रत्यक्षप्रमाणस्य च पूर्वभावित्वाद् बाध्यत्वम्। निषेधकानां

" निर्गुणं निरञ्जनम् " "नेह नानास्ति किञ्चन " इत्यादीनां वाक्यानां परत्वादि बाधकत्वम्। एवमनुमानस्यापि।

तथा कर्मशास्त्राणामपि। यानि तु वाक्यानि वेदान्तेऽपि सगुणोपासनपराणि तान्यपि कर्मशास्त्रतुल्यत्वादित्थमेव

बाध्यानि। यानि पुनः सगुणब्रह्मस्वरूपपराणीति कानिचिद्वाक्यानि सगुणवादिभिरभिधीयन्ते तान्यपि विधिविषयत्वात्

पूर्वभावित्वाद् बाध्यानि। निर्गुणवाक्यानि तु निषेधविषयत्वाच्चरमभावित्वेन बाधकत्वाच्च प्रमाणत्वेनावतिष्ठन्ते। यथा अपच्छेदाधिकरणे उद्गातृप्रतिहर्त्रपच्छेतयोरवक्रमेण जातयोर्निमित्तयोः परस्परविरुद्धप्रायश्चित्तद्वयप्रसङ्गे

पूर्वापच्छेदनिमित्तप्रायश्चित्तं बाधित्वोत्तरापच्छेतनिमित्तप्रायश्चित्तमेवानुष्ठीयति। तेनात्रापि विधिवाक्यविषयगुणं

बाधित्वा निर्गुणवाक्यविषयभूतनैर्गुण्यमेव प्रामाणिकैरङ्गीकर्तव्यमिति। तदिदमितरन्यायद्वयनिरूपणेन प्रतिक्षिपति--

-उत्सर्गेणेति। " न हिंस्यात् सर्वा भूतानि " इत्युत्सर्गः। " अग्नीषोमीयं पशुमालभेत " इत्यपवादः। तत्र अपवातेनोत्सर्ग एव क्षोम्यते न पुनरुत्सर्गेणापवाद इति तान्त्रिकप्रक्रिया। तेन " निर्गुणं निरञ्जनम् " इत्युत्सर्गः।

"सत्यकामस्सत्यसङ्कल्पः " इत्यपवादः। एकस्य सामान्यविषयत्वादितरस्य च विशेषविषयत्वात्। तेन सगुणवाक्येनैव निर्गुणवाक्यं हेयगुणविषयतया सङ्कोचनीयमिवि नीतिविदां निर्णयः। तदिदमाह--तस्मादिति।

" निर्गुणं निरञ्जनम् " इति ब्राह्मे गुणादौ निषेधः "सत्यकामस्सत्यसङ्कल्पः " इत्यादिविधिविषयमतिक्रम्य

तिष्ठेत्। एवमुत्सर्गापवादन्यायेन सगुणनिर्गुणवाक्ययोर्विषयभेदेन विरोधशान्तिमुक्त्वा विरोधे शान्ते ससि

अपच्छेदाधिकारणन्यायापेक्षैव नास्तीत्याह--नहि समविषयेति। तुल्यविषयत्वे सत्येव ह्यपच्छेदाधिकरणन्यायः

प्रवर्तते। अपच्छेदयोः अपच्छेदत्वेन तुल्यत्वात्। अत्र पुनर्न्यायान्तरसिद्धेन विषयभेदेन विरोध उपशान्तः। तेन

तदुपशमनहेतुरपच्छेदाधिकरणन्यायो नैरर्थक्यादनपेक्षणीय एव । विषदष्टस्य मणिमन्त्रादिष्वन्यतमेन विषदोषपरिहारे किमितरेण प्रतिविधानाभासेन? अत्रापच्छेचदाधिकरणन्यायप्रसङ्गस्याभासत्वमेव प्रदर्शयति--द्दष्ट

इति। अयमर्थः-- अनियतपौर्वापर्यविषये ह्यपच्छेदाधिकरणन्यायप्रसङ्गः, यथा कदाचिदुद्गता पूर्वमपच्छिद्यते

कदाचित् प्रतिहर्ता, तेन तत्रोत्तरप्राबल्यम्। इह तु नियतपौर्वापर्यमेव विधिः पूर्वो निषेधः पर इति। उपक्रमाधिकरणे हि दातृंप्रतिग्रहीत्रोः कस्याश्वप्रतिग्रहेष्टिरिति चिन्तायामुपक्रमवाक्यानुसारेण दातुरित्येव निर्णीतम्। तेनात्रापि पूर्वप्राबल्यात् सगुणवाक्यानामेव प्राबल्यम्, न पुनर्निर्गुणवाक्यानामिति निर्णेतव्यम्। अत्र वक्तव्यशेषमशेषमपि तत्त्वमुक्ताकलापव्याख्याने तत्त्वटीकादौ च द्रष्टव्यम्। भाष्ये च प्रथमसूत्र एव " उत्तरप्राबल्यकथनं माध्यमिकविजयप्रलङ्गेनापहसितम् " इति। तदेवात्र

विस्तरेणानुसन्धेयमवहितकरणैरन्तेवासिभिः। किञ्चपजीव्यविरोधमालपन्ति न्यायविदः। यथाहुः---

" पूर्वात्परबलीयत्वं तत्र नाम प्रतीयते।

अन्योऽन्यनिरपेक्षाणां यत्र जन्म धियां भवेत्।। " इति।

तेन स्वरूपे स्वप्रामाण्ये च भेदप्रतीतिसापेक्षाणां भेदनिषेधशास्त्राणां प्राबल्यकथनमश्रुतमीमांसानां श्रुतिविस्मृतमीमांसानां वा कथनम्। नहीदं पूर्वमिदं परमिति भेदप्रतीतिमन्तरेणापच्छेदाधिकरणेऽपि प्राबल्यदौर्बल्यनिर्णयः। न च तत्प्रतीतिमन्तरेण प्रामाण्यनिर्णय इत्युपरम्यते।।

5. " तर्हि श्रुतिमेवाश्रयामः। साहि प्रपञ्चमिथ्यात्वमेव सर्वत्र वदति। तत् तत्त्वमेव। नखलु माता विषं ददाति।

तेन " असदेवेदमग्न आसीत् " इत्यादिश्रुतिसिद्धत्वात् प्रपञ्चमिथ्यात्मेव तत्त्वम् " इति केचित् प्रलयन्ति। तदेतत्

श्रुतिपर्यालोचनयैव प्रतिक्षिपति--सत्त्वं कार्यस्येति। अयमर्थः- "कथमसतस्सज्जायेत " इति वाक्यं हि कार्यस्य सत्त्वमङ्गीकृत्य कारणासत्त्वमेव प्रतिक्षिपति। तेन कार्यमपि सत् कारणमपि सदित्युक्तं भवति। तेन "तद्धैक आहुः " इत्येकशब्दप्रयोगात् असत्त्वस्य परपक्षत्वमेव प्रतीयते। शब्दान्वयस्तु-- कथमसतस्सद्भवोदित्यधीतिः

कार्यकारणयोर्द्वयोरपि सत्त्वमवगमयतीति। ननु मा भूदिदं वाक्यं " यथा सोम्य" इति वाक्यमस्माकमवलम्बनं

स्यादित्याशङ्क्य परिहरति-- द्रव्यान्यत्वमिति। तदपि वाक्यं कारयकारणयोर्द्रव्यान्यत्वमात्रमेव प्रतिक्षिपति। नपुनः प्रपञ्चमिथ्यात्वं प्रतिपादयतीत्यर्थः। तर्हि नेह नानास्ति किञ्चन " इति वचचचनमस्माकमवलम्बनमिति च

भवद्भिर्न वक्तव्यमित्याह-- अन्तर्भावादिति। विशिष्टे भगवति विशेषणानां अन्तर्भावात् " नेह नाना " इति

वाक्यमप्यब्रह्मात्मकनानात्वमेव प्रतिक्षिपति। तर्हि साक्षात् "नेति नेति"इति प्रपञ्चनिषेधकं वाक्यमस्माकं कुलधनमिति चेत् तदपि स्वप्नलब्धसुवर्णमित्याह --निर्दिष्टेति। पूर्वं ब्रह्मणः कानिचिद् विशेषणान्युक्त्वा

निर्दिष्टेयत्त्वमेव ब्रह्मण इति मन्दस्य शङ्कां नेति नेतीतिवादो व्यपनयति। इति न, इति न, इति प्रागुक्तप्रकारविशेषमात्रं निषिध्यते, नपुनर्वक्ष्यमाणं गुणजातमपि। अत एव सूत्रकारः प्राह " प्रकृतैतावत्त्वं हि प्रतिषेधति ततोब्रवीति च भूयः " इति। एवं सर्वासामपि श्रुतीनां विषयभेदेन प्रामाण्यसिद्धस्सगुणब्राह्मवादिनामेव

वेदान्तार्थनिर्णयसाद्गुण्यमिति निर्गुणवादो निर्गुणानामेव स्वेच्छालापः।।

6. " ननु सन्त्वेतानि समाधानानि, अथाप्यसाधेयमिदमेकं द्दश्यते। सर्वत्रावस्थितस्य भगवतो " जलाधारेष्विवांशुमान् " इति द्दष्टान्त उपादीयते। तन्मिथ्यात्वमेव प्रतिपादयति " इति कश्चिनमनुते, तस्याप्युत्तरमाह--तत्तद्दूस्विति। तात्पर्ये हि शब्दः प्रमाणम्। नात्र जीवानां मिथ्यात्वं विवक्ष्यते प्रमाणविरुद्धत्वात्।

अपितु ब्रह्मणस्सर्वत्रावस्थितस्यापि विशेषमभूततत्तद्वस्तुगत वृद्धिह्नासभाक्त्वमेव केवलं निषिध्यते। यथा तरङ्गेषु

प्रतीयमानस्य चन्द्रबिम्बस्य तरङ्गतवृद्धिह्नासादिभाक्त्वं न परमार्थतो विद्यते। एवं सर्वान्तर्यामित्वेनावस्थितस्य

परस्य ब्रह्मणस्तत्तद्वस्तुप्रयुक्तभेदोषसम्बन्धो नास्तीति। अयमत्र विद्यमानस्यापि ब्रह्मणः प्रभावविशेषादौपाधिकदोषप्रसङ्गाभाव इति द्दष्टान्तप्रदर्शनमात्रमेतदिति। अयमत्रान्वयः--तत्तद्वस्तुप्रदेशे

सकलगुणतया परिपूर्णं द्दश्यः परमात्मा वृद्धिहासादिभेदविधुर इति हि " जलाधारेष्विवांशुमान् " इत्युच्यते।

तात्पर्यानुगुणमेवार्थस्योपवर्णनीयत्वात् किमर्थमियं क्लिष्टकल्पना ? असंसर्गार्थमेवात्र निदर्शनमुच्यत इत्याशङ्कते-- अस्पर्शोदाहृतिश्चेदिति। सर्वैरस्पृष्टमेवात्र ब्रह्मोच्यत इत्यर्थः। तत्रोत्तरमाह- न हीति। न ह्येक

एव द्दष्टान्तो महर्षिभिरुच्यते। क्वचिद् " जलाधारेष्विवांशुमान् " इति, इतरत्र " आकाशमेकं हि यथा घटादिषु

पृथग्भवेत् " इति क्वचिदविद्यमानं प्रतिबिम्बमुदाह्नियतेऽपरत्र विद्यमानमेवाकाशम्। तेनोभयद्दष्टान्तसामाञ्जस्यार्थ

मुचित एवार्थ उदाहर्तव्यः। न पुनस्तद्गतदोषैरस्पृष्टत्वमेव। अन्यथैकोपादाने इतरप्रच्यवनादुभयमपि न सिध्येत्।

एवं विस्तरेणार्थतत्त्वमुपपाद्योभयलिङ्गत्वं निगमयति--तस्मादिति। द्विलिङ्गम्--अखिलहेयप्रत्यनीककल्याणैकतानत्वादुभयगुणयुक्तम्। द्विविधविभवम्-उभयविभूतिविशिष्टम्। "पुरुष

एवेदं सर्वम् " इत्यादिप्रमाणप्रसिद्धविभूतिद्वयविशिष्टमित्यर्थः। विवृतं हि भगवता पराशरेण " समस्तकल्याणगुणात्मकोऽसौ इत्यादिना। वेदान्तपक्ष इति कथनं मृषावादिपक्षस्य बौद्धपक्षनिक्षेपार्थम्।।

3.2.6.

1. सङ्गतिर्भाष्ये " तस्याचिद्वस्तुनो ब्रह्मरूपत्वप्रकार इदानीं चिन्त्यते ब्रह्मणो निर्दोषत्वसिद्धयर्थम् " इति।

अयमर्थः-- पूर्वाधिकरणे ब्रह्मणो निर्दोषत्वं प्रतिज्ञातम्। तस्य निर्दोषत्वस्य प्रतिष्ठापनार्थमचिद्वस्तुनो

ब्रह्मरूपत्वमहिकुण्डलन्यायेनोत प्रभाप्रभावन्न्यायेन, अथवा विशेषणविशेष्यभावेनेति चिन्त्यत इति पूर्वाधिकरणेन

सङ्गतिरिति। तदर्थविचारस्तु- किमचिद्वस्तुनो ब्रह्मरूपत्वमहिकुणडलन्यायेन ? उत प्रभाप्रभावद्रूपेण ? उत

विशेषणविशेष्यबानेनांशांशित्वेन इति। किं " स वा एष महानज आत्माजरो ऽमरः " इत्याद्यचिद्धर्मप्रतिषेधो विशेषणविशेष्यभावेन ब्रह्मरूपत्वं प्रपञ्चस्यावगमयति नेति। अत्र पूर्वपक्षमाह-विश्वस्रष्टुरिति। विश्वस्रष्टुः परमपुरुषस्य स्वांशतोऽचिद्वर्गप्रजनने स्वदुःखकारणत्वं नास्त्येव। अचितो दुःखाभावात्। अंशतश्चाचित्त्वक्लृप्तौ

मृत्तत्कार्यादिकञ्च बहूदाहृतं द्दष्टान्तजातं सुप्रतिज्ञं स्वरसमेव भवति। अतो ब्रह्मैवाव्याकृतादिसृष्टिं विहारवशाद् विक्रियामपि करोति। ततो विकाररूपाप्यचित्सृष्टर्युज्यत एवेत्यर्थः। तदिदं प्रतिक्षिपति--नेति। तदेव

विवृणोति--स्वांश इति। अयमर्थः-- द्विविधो ह्यनर्थः। दुःखप्रजननमित्येकः। निरतिशयसुखानुभवयोग्ये वस्तुनि

मौढ्यापादनमित्यपरः। अचिद्वस्तुनश्चिद्विलक्षणत्वेन दुःखजननाभावेऽपि निरतिशयज्ञानानन्दात्मनि वस्तुन्यंशे

अचिद्रूपतया मौढ्यापादनमपि स्वानर्थापादनमेव। तस्मादचिद्रूपस्वांशसृष्टिर्न घटत एव।।

2. उक्तपक्षेण सह पक्षान्तराण्यप्यनूद्य निराकरोति--कश्चिदिति। पूर्वं ब्रह्म स्वयमेव स्वस्मिन्नचित्त्वमापादयतीत्याशङ्क्य दूषितम्। अधुना पूर्वोक्तदोषपरिहारार्थं केचिदनादिसिद्धो नित्य एव

कश्चिदाचिदंशो विविधविकृतिमान् वर्तत इत्याहुः। तत्रापि विरोधस्तदवस्थः-- सर्वज्ञस्य ब्रह्मणो नित्यमेव

ताद्दशमौढ्यसंवलितरूपकल्पनस्यात्यन्तदौस्स्थ्यात्। पक्षान्तरमनुवदति-- फेनादीति। सन्मात्रे ब्रह्मणि सागरे

फेनतरङ्गबुह्बुदन्यायेन चिदचिदीश्वरात्मकं तत्त्वत्रयं विकृतिवशाज्जायत इत्यन्ये प्राहुः। तदपि ताद्दशमेव ;

निर्विकारे विकारकल्पनात् स्वानर्थकरणदोषस्य तादवस्थ्याच्च। कतिचित्पुनश्चन्द्रचन्द्रिकान्यायेन

जगह्ब्रह्मणोरैकजात्यमेव ब्रुवते। तद् जगह्ब्रह्मणोरैक्यप्रतिपादकवेदान्तवाक्यानामननुकूलत्वादनादरणीयमेव।

वस्तुत्वमात्रेण साजात्यञ्चेत् सर्वलोकप्रसिद्धत्वान्न वेदान्तवेद्यम्। आत्मतया साजात्यंचेत् अचिद्वस्तुनि नास्त्येव।

ईश्वरत्वेन साजात्यञ्चेत् तत्त्वत्रयपरिक्लृप्तिपराहतम्। " भोक्ता भोग्यं प्रेरितारम् " इति श्रुतिविरुद्धञ्च। अतो

विशेषणविशेष्यभावेनैकात्म्यमिति वेदान्ततत्त्ववेदिनां निर्णयः। तेन सर्वे वादिनः सर्ववेदान्तवाक्यस्वास्यविरोधादत्र

वित्रासनीया इति शब्दान्वयः।।

3.2.7.

1. भाष्य एव पूर्वाधिकरणनिगमनवाक्यान्वितेनोत्तराधिकरणोपक्रमवाक्येन सङ्गतिरुच्यते " ब्रह्मणो निर्दोषत्वेन

कल्याणगुणाकरत्वेन चोभयलिङ्गत्वमपि सिद्धम्। इदानीमस्मात् परस्माज्जगन्निमित्तोपादानरूपपरमकारणात्

परब्रह्मणः परमपि तत्त्वमस्तीति कैश्चिद्धेत्वाभासैराशङ्क्य निराक्रियते " इति। तदर्थविचारस्तु-- यदिदमुभयलिङ्गं ब्रह्म किमस्मात्परमपि किञ्चित् तत्त्वमस्ति ? उत नेति। किमस्यैव परत्वे सेतून्मानसम्बन्धभेदव्यपदेशानामुपपत्तिरस्ति ? न वेति। अत्र सूत्रकारेणोपात्तान् पूर्वपक्षहेतूननुक्रमेणानूद्य

सौत्रक्रमेण परिहारमपि दर्शयति--सेतुमिति। " एतं सेतुं तीर्त्वा "इति तर्तव्यत्ववचनात् "चतुष्पाद् ब्रह्म षोडशफलम् " इति ब्रह्मणः परिमितत्ववचनात् प्राप्यसम्बन्धितोक्तेः "अमृतस्यैष सेतुः " इति प्राप्यस्यान्यस्यामृतस्य प्रापकतया तत्सम्बन्धित्वेनाभिधानात्, अन्याधिक्यश्रुतेरपि " परात्परं पुरुषमुपैति दिव्यम् "

"परात्परं यन्महतो महान्तम् " इति सर्वस्मात् परस्यान्यस्य श्रुतेश्च। अतिवहननयात् अतिवाहिकन्यायेनायं परमपुरुषो विश्वकारणभूतः प्रापक एव स्यान्न पुनः प्राप्यः। प्राप्यञ्चान्यदेव किञ्चिद् भवेदिति व्योमातीतवादिनः। तदिदं प्रतिक्षिपति -- असदिति। यज्जगत्कारणं तदेवध्येयम् " कारणं तु ध्येयः " इति नियमात्। यच्च ध्येयं तदेव प्राप्यम् " ब्रह्मविदाप्नोति परम् " "ब्रह्मवेद ब्रह्मैव भवति " इति प्राप्यप्रापकयोरेकत्वनिर्णयात्। अतो योऽमृतस्य सेतुस्तदेवामृतमिति त्रय्यन्तवादिनां निर्णयः। अस्मिन् ब्रह्मणि

सेतुत्वाद्युक्तिः कथमिति चेदत्रोत्तरम्- सेतुत्वेति। बहुप्रमाणैरविरुद्धां वृत्तिमङ्गीकरोतु। ईश्वरस्यैव तावत्प्राप्यत्वं

प्रापकत्वञ्च सकलवेदान्तसिद्धत्वादङ्गीकरणीयमेव। तेन सेतुत्वाद्युक्तीनां योग्यार्थकल्पनयार्थोपवर्णनं कार्यमित्यर्थः। अन्यथा लोके मुख्यामुख्यप्रयोगविभागो न स्यात्। अमुख्यप्रयोगाणां परित्याज्यत्वञ्च स्यात्। उप क्रमोपसंहापादितात्पर्यलिङ्गपरिशोधनेन विदुषां तत्रतत्र वाक्यार्थोपवर्णनमपि न स्यादिति सर्वशास्त्रसङ्क्षोभः।।

2. अत्र पूर्वं सेतुत्वादिवचनं याग्यार्थकल्पनया योज्यमित्युक्तम्। तानेव योग्यानर्थाननुक्रमेण दर्शयति-सेतुत्वमिति। सेतुत्वं सेतुतुल्याद् विधरणनियामात्--धारकत्वनियमादित्यर्थः। भगवानेव हि सर्वधारकः। अर्थान्तरमप्याह--बन्धनादिति स एव भगवालसङ्करेण सर्वमपि तत्त्वजातं सम्बध्नाति।परिमितिवचनस्यापि गतिमाह--व्याप्तेऽपीति। व्याप्तेऽप्यस्मिन्परस्मिन् ब्रह्मणि परिमितिवचनं सार्थकमिति दहराकाशादिप्रसङ्गेषु तत्रतत्र सूत्रितमेव। " चतुष्पाद् ब्रह्म " इति वचनं तु "पादोऽस्य विश्वा भूतानि " इतिवत् तत्तच्छØतिभिरनुगणमेव कल्पनीयमनन्तभूम्नोऽपि ब्रह्मणः। " अमृतस्यैष सेतुः " इत्यमृतरूपस्य

ब्रह्मण इति वा ब्रह्मप्राप्तिरूपमोक्षस्यामृतस्येति वा योजनीयम्।।

3. अत्र नारायणस्य परत्वमङ्गीकृत्य तस्मादप्यन्यस्य परत्वमुच्यत इति पूर्वपक्षिणा वर्ण्यते। तत्र द्दष्टान्तोऽप्युक्तः। यथा "अक्षरात् परतः परः " इत्यत्र परतोऽक्षरादन्यः पर इति पर उच्यत इति। एवमुक्ते

द्दष्टान्तदार्ष्टान्तिकयोवषैम्यमाह--अन्यस्येति। अयमर्थः द्दष्टान्ते हि प्रथमान्तपरशब्दनिर्दिष्टस्य परस्याधिक्यवादे

पञ्चम्यन्तपरशब्दनिर्दिष्टमवधितया द्दष्टम्। तस्य च परशब्दवाच्यत्वं तत्कार्यरूपमहदाद्यपेक्षयेति वचनान्निर्णीतम। तत्र स्वकार्यापेक्षया परस्मादक्षरात् परो जीवो वा परमात्मा वेति वक्तुं शक्यते। इह पुनः

" न ह्येतस्मादिति नेत्यन्यत् परमस्ति " इति परमात्मापेक्षया परः प्रतिक्षिप्यते। तस्मादन्यः परो न कल्पनीय एव।

ननु " ततो यदुत्तरतरम् " इत्यत्र तच्छब्देन प्रकृतं परमपुरुषं निर्दिश्य ततोऽप्युत्तरतरं तत्त्वान्तरं निर्दिश्यते। अतः

परमपुरुषादुत्तरं तत्त्वमस्तीति केचिदूचुः। तत् परिहरति- एवन्त्वादिति। तत्र तत इत्येवन्त्वादिति हेतुरनूद्यते।

पूर्वं बहुभिः प्रमाणैः परमपुरुष एव परतत्त्वमित्युपपादितत्त्वादित्यर्थः। तेन "यदुत्तरतरम् " इत्यादिकं परमपुरुषमेवाह नपुनस्तत्त्वान्तरम्। तत इति शब्दस्यार्थान्तरमप्याह--यदि वेति। ततः परमपुरुषव्याप्यत्वेन पूर्वोक्तात् प्रपञ्चात् उत्तरतरं यदरूपमनामयमित्यन्वयः। अत्रापि परमपुरुष एव परत्वेनोच्यते। यदि परमपुरुषादुत्तरतरं वस्त्वस्तीत्यभिधीयते तदा प्रकरणोपक्रमे पुरुषसूक्तप्रत्यभिज्ञानेन परमपुरुषादुत्तरस्य

प्रतिक्षेपादुपक्रमोपसंहारयोरुपक्रमबलीयस्त्वस्यन्याय्यत्वादुपक्रमानुगुण्येनोपसंहारवाक्यमस्मदुक्तप्रक्रिययैव योजनीयमिति भावः। इयमत्रशब्दयोजना--अन्यस्येश्वरस्य " अक्षरात्परतः परः " इत्याधिक्यवादे परं प्रकृत्यादिकं अवधितया यत्र द्दष्टं तत्र तस्मिन्नेवोदाहरणे तदवधिरव्याकृतादिस्तदपेक्षया अवधिरस्यात्। स्वयञ्च "अक्षरात् परतः परः" इति स्वकार्यवर्गात् परत्वेनापि निर्दिश्यते। अत्र तु " न ह्येतस्मादिति नेत्यन्यत्परमस्ति " इति "इति न " इत्युपदिष्टादन्यत्परं नास्तीति परान्तरराहित्येनोपदिष्टे विषये तत्परोक्तेस्तस्मात्परस्यान्यस्योक्तेरयुक्तेः। तेन परत्वकल्पनं परमपुरुष एव पर्यवस्यति। " ततो यदुत्तरतरम् " इत्यत्र तु पञ्चम्यन्तस्य तच्छब्दस्य हेतुपरत्वमित्येको निर्वाहः। अवधिपरत्वेऽपि पूर्वोक्तात् परमपुरुषव्याप्यात्

प्रकृतत्वेन तच्छब्देन निर्देष्टुं योग्यादित्यपरो निर्वाह इति।।

3.2.8.

1. अत्र पूर्वोत्तराधिकरणयोस्सङ्गतिमाह- आराध्य इति। यत्र हि परत्वमौदार्यञ्च स एव हि सेव्य इति लोकप्रसिद्धम्। परत्वे सत्यपि कदर्यस्यासेव्यत्वात्। तथौदार्ये सत्यपि निर्धनस्यासेव्यत्वात्। तेनोत्तरपादप्रतिपाद्योपास्यत्वसिद्धयर्थं भगवतः

परत्वमुक्तं पूर्वाधिकरणे। इह पुनः फलप्रदत्वकथनात् औदार्यमुच्यत इति पूर्वोत्तराधिकरणसङ्गतिः। तदिदं परत्वं भगवतस्त्रिकाण्ड्यां सर्वत्रोक्तमनूद्य तदन्वितमौदार्यमधुना प्रख्याप्यते। अन्वयार्थस्तु--"सर्वे वेदा यत्रैकं भवन्ति " " सर्वे होतारो यत्रैकं भवन्ति"।

"वर्णाश्रमाचारवता " इत्यादिभिः प्रमाणैः प्रथमकाण्डे विष्णुरेव सर्वकर्मसमाराध्यता निर्णीतः। मध्यमकाण्डेपि

"अग्निरवमो देवतानां विष्णुः परमः" इति स एव सर्वदेवतान्तर्यामित्वेन तदध्यक्षतया प्रतिपादितः। अस्मिन्नपि

ब्रह्मकाण्डे पुनरेतावता दशभिरपि पादैर्भाषितो भवभयचकितप्राप्त्युपास्त्येकलक्ष्यमिति प्रागेवास्मिन्पादे

विशदतरमुपपादितम्। अथोभयलिङ्गपादान्ते विद्याप्रतिपादनारम्भे तत्तच्छास्त्रार्थयोग्यं नित्यनैमित्तिककाम्यरूपाणां

प्रवृत्तिनिष्ठधर्माणां कर्मयोगज्ञानयोगभक्तियोगादिरूपाणां निवृत्तिनिष्ठधर्माणाञ्चानुगुणं फलं दिशतीति विद्यारम्भ

सिद्ध्यर्थं विशदमुपपाद्यते। नहि प्रयोजनमन्तरेण प्राणिनां प्रवृत्तिस्सम्भवति। नच प्रयोजनं प्रदातारमन्तरेण। न च

प्रदातृत्वं परत्वौदार्याभ्यां विना। नापि चैतौ गुणौ पुरुषोत्तमादुभयविभूतिविशिष्टस्वात्मप्रदानमहावदान्याद् भगवतो

नारायणादन्यत्र सम्भवत इति भावः।।

2. सङ्गतिरुक्ता। तदर्थविचारस्तु- किं सापूर्वात्कर्मोपासनात् स्वर्गापवर्गफलोत्पत्तिः उत कर्मोपासनप्रीताद्र वाय्वाद्यवस्थात् केवलाच्च परस्माद् ब्रह्मण इति। किं "स एवैनं भूतिं गमयति " "यमेवैष वृणुते तेन लभ्यः "

इत्यदिवाक्यशेषो वाय्वाद्यवस्थस्य केवलस्य च फलप्रदातृत्वगमयति नेति। किमयं वाक्यशेषो यथप्रतीयमानार्थः,

उतान्यपर इति। अत्र पूर्वपक्षवादी मन्यते--कृष्यादेरिति। लोकेकृष्यादेर्मर्दनादेरपि फलमस्तीत्यविवादमेतत्।

अन्यथा प्रवृत्त्ययोगात्। तच्च फलं द्दष्टद्वारेणैव जायते न पुनरद्दष्टद्वारा कल्पनागौरवप्रसङ्गात्। अव्यवहितफलोत्पत्तौ द्दष्टमपि द्वारं नापेक्षते। धर्माणां पुनः साधनत्वं श्रुत्यवगतत्वादपरित्याज्यमेव। न च "आदित्यो यूपः " इत्यादिवत् श्रुतिरत्र बाधवती। तेन बाधदोषोज्ज्ञिताभिश्श्रुतिभिरवगतत्वादस्येव धर्माणां साधनत्वम्। इत्थं धर्माणां साक्षात् साधनत्वे श्रूयमाणेऽपीश्वर प्रसादात् फलमिति वचनमीश्वरप्रशंसार्थमेवेति

कल्पयितुं युक्तम्। आशङ्कितमर्थं प्रतिक्षिपति- नेति। तत्र हेतुमाह--श्रौतेति। अत्रायं विभागः--कर्मैव कालान्तरभाविफलं ददातीत्येक पक्षः। कर्मव्यतिरिक्तमपूर्वाभिधानमित्यपरः। कर्मरूपाराधनप्रीतो देवताविशेष इति

तृतीयः। प्रथमपक्षे कर्मणश्चितप्रध्वस्तत्वात् फलहेतुत्वमेव न सम्भवति। द्वितीये तु पक्षे श्रुतहानाश्रुतकल्पनाभ्यां

द्वौ दोषौ स्तः। श्रूयते हि " स एनं प्रीतः प्रीणाति " इत्यादिना देवतायाएव फलप्रदत्वम्। तेन तृतीयः पक्षः श्रौदत्वादर्थविरोधाभावाच्च स्वीकर्तव्य इति देवताया एव फलप्रदत्वं सिद्धम्। इदं तु सामान्यं " अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च" इति सर्वकर्मसमाराध्यत्वं सर्वकर्मफलप्रदत्वं चोच्यते। अप्रदानशीलस्य हि प्रभुत्वं

गगनकुसुमकूर्मरोमनरविषणादिष्वन्यतमायते। तेन प्रभुत्वमिति फलप्रदत्वमेवोच्यत इति भाष्यकारा निरणैषुः। तस्यैव वाक्ये वक्तुं योग्यत्वाद्काङ्क्षितत्वाच्चेति।।

3. अत्र फलप्दत्वकथने तत्रतत्र पूर्वोक्तार्थविशेषेण पौनरुक्त्यमाशङ्क्य प्रतिक्षिपति-- यद्यपीति। पूर्वं हि देवताधिकरणे " प्रीतिः फलप्रदानञ्च देवतानां न विद्यते " इति वदतां प्रतिक्षेपात् फलप्रदत्वमुक्तमेव। समनन्तरं तु "कृतप्रयत्नापेक्षस्तु विहितप्रतिषिद्धावैयर्थ्यादिभ्यः " इत्यस्मिन्नपि सूत्रे पूर्वकर्मानुरूपं पुण्यपापयोरीश्वरः प्रवर्तयतीति कर्मफलमीश्वराधीनमित्युक्तम्। तत् किमर्थं फलप्रदत्वमत्राप्युच्यते ? तदेतदङ्गीकृत्यैव प्रतिक्षिपति--

तथापीति। " साक्षी चेता " "अवाक्यनादरः " इत्यादौ तत्रतत्रवेदान्तवाक्ये साक्षित्वानादरत्ववचनात् तच्छ्रवणमात्रेण बिभ्यतउपासकस्योपासनप्रवृत्तिरेवोत्सीदेत्।तेनेश्वरस्योपेक्षकत्वादिशङ्कातङ्कपङ्किलबुद्धेरुपास-

कस्य भयनिवारणार्थं परमोदारस्य भगवतश्श्रियः पत्युः शरणागतरक्षणैकतानचित्तस्यौदार्यमेव प्रधानगुणमस्मिन्नधिकरणे प्रतिष्ठापयति सूत्रकार इति साफल्यान्न पौनरुक्त्यगन्धावकाशः।।

4. ईश्वरस्य फलप्रदानप्रकारं राजतत्पुत्रन्यायेन लोकद्दष्टप्रक्रियया प्रतिष्ठापयति--सम्राज इति। लोके हि केषाञ्चित् पुत्राणां कश्चिदपि पिता सम्राडेव भवति स च सानुकम्पः कर्तव्याकर्तव्ययोरुचितमप्यर्थं जानाति सर्वेषु च पुत्रेषु साम्यमेव भजते वदान्यश्च भवति। सर्वष्वपि पुत्रेषु औदार्यमपि साधारणमेवेत्यर्थः। एवम्भूतात्

पितुः पुत्रा नियतरुचिभिदायन्त्रितास्स्वस्वेच्छानुरूप्येण स्वाभीष्टं तंतमर्थं विन्दन्ति लभन्ते। एवं परमपुरुषादप्येतद्गुणजातोपेतात् पुत्रकल्पास्सर्वे तत्सेवकाः पुरुषाः स्वाभीष्टमर्थं लभन्त इतिशेषः। तत्र

प्राप्यप्रापकतद्विरोधितदुपशमनादिकं सकलमपि पितापुत्रन्यायेनेश्वरेऽपि स्यादिति विशदं प्रकाशयति-- तत्रेति।

स्वतः प्राप्यं गृहक्षेत्रादिकं दायरूपं यत् यतः पित्राज्ञोल्लङ्घनादिहेतोस्तस्य विहतिर्भवति। तत्प्रशान्तिश्च यस्मात्--पुनरागत्य तत्पादप्रणामादेः। यच्च देयं धनाभरणपट्टवस्त्रच्छत्रचामरादिकम्। अविशेषादपराधक्षमापणाभावे दमनमपि शिक्षणमपि यथालोकं तत्सर्वमत्रापि स्यात्। राजभृत्यस्य तु राजाज्ञोल्लङ्घने पादच्छेदादिमनम्, तत्पुत्रस्य तु जीविकासङ्कोचादिकम्। एवमभागवतानां पापफलं शास्त्रोक्तं

नरकप्रायणादिकम्। भागवतानां तु बुद्धपूर्वकापराध प्रसङ्गे " न खलु भागवता यमविषयं गच्छन्ति। इहैवैषां

केचिदुपप्लवा भवन्ति" इति काणत्वखञ्जत्वादिकमेव दमनम्। तेन " लघुर्दण्डः प्रपन्नस्य राजपुत्रापराधवत् "

इत्युक्तप्रकारेण प्रपन्नानामपराधाननुरूपदण्डनमत्यल्पमेव स्यादिति सकलफलप्रदे भगवति परमकारुणिके विश्वासेन ब्रह्मविद्यानुष्ठानं सहसैव कर्तव्यमितीदमधिकरणमुपासनारम्भमेव सन्धुक्षयति।।

5. पादार्थेषु प्रधानार्थविशेषान् प्रकटयन् भगवत्पारम्यबुद्धिमुद्दीपयति--शुद्धानन्द इति। अयमत्र शब्दार्थः-- तत्

एवमुपपादनात् शुद्धानन्दस्वरूपे परस्मिन्ब्रह्मणि शुभगुणजलधौ सत्यनित्यस्वदेहे परमार्थनित्यविग्रहवति

देवीभूषायुधपरिजनपरिच्छदादिभिरतिशयिनि। कनद्भोगलीलाविभूताविति विभूतिद्वयविशिष्टत्वमाह। कनदिति

देदीप्यमानत्वमुच्यते। "अथ यदतः परो दिवो ज्योतिर्दीप्यते " इति हि श्रुतिः। शेषित्वेति--आधेयत्वविधेयत्वशेषत्वैर्विश्वस्य शरीरत्वम्, आधारत्वादिभिरीश्वरस्य शरीरत्वमिति वेदान्तार्थतत्त्वनिर्णयसारः। सम्बन्धस्य स्तास्नुत्वं नित्यसिद्धत्वम्। स्वर्गापवर्गप्रसवितरीति "फलमत उपपत्तेः "

इत्यधितकरणार्थं विशेषतः प्राह। एवम्भूते हरौ निर्निमेषा द्दष्टिरस्माकं श्रुतिरेवाबाधितप्रमाणमित्यर्थः। तेन

श्रुतिसिद्धेष्वेतेष्वर्थेषु विवादो न वैदिकैः कर्तव्य इत्यर्थः । तेन कक्षानुमानतुल्यैरनुमानाभासैरीश्वरगुणविग्रहविभूत्यादिकं निराकुर्वतां सर्वेषामेव पूर्ववादिनां श्रुतिरेव परिपन्थिनीति निरशिरःपवित्रत्वानुमानमपि ते नमस्कुर्वन्तु। पुरस्कुर्वन्तु च " ब्राह्मणेन सुरा पेया " इत्यादिकमपि वचनम्।

अथवा मनुष्यत्वादिभिस्स्वब्राह्मण्यमपि तिरस्कुर्वन्त्विति हास्यमेवावशिष्यते।।

6. उत्तरत्र विद्याभेदेषु गुणभेदकथनार्थमेतत्पादे प्रत्यधिकरणमुक्तानर्थभेदान् प्रत्येकमुपादाय प्रकटयति-- पाद

इति। स्वप्नसम्बन्ध्यर्थस्रष्टा सुषुप्त्याधृतिस्सुषुप्त्याधारस्सुप्तगोप्ता सुप्तस्य विनाशाभावेन संरक्षकः। मुग्धोह्ब्रोधातिकर्ता मूÐच्छतस्योह्बोधं कदाचित् करोति। कदाचिन्मरणमित्यादि शब्दार्थः। अनघशुभगुण

इत्युभयलिङ्गत्वमुच्यते। अचिद्भिरंशी स्वदेहैरित्यहिकुण्डलाधछिकरणार्थ उच्यते। अथ पराधिकरणार्थः--

पारम्यस्यैकसीमेति। एक एव परस्तस्मात् परो नास्तीत्यर्थः। सकलफलद इति फलाधिकरणार्थः। एवमुच्यते

भगवान् किमर्थमित्याशङ्क्याह- भक्तिभूम्न इति। वक्ष्यमाणब्रह्णविद्यारूपभक्त्यभिवृद्ध्यर्थमित्यर्थः। ननु व्यावहारिकं गुणजातमेताद्दशमस्त्विति वयमपि ब्रूम इति मृषावादिनः प्रवदान्त तत्रोत्तरमाह-- सत्ये हीति। एवमुक्ते गुणादौ सत्ये सत्येव ह्यनन्तरपादे परभजनादौ रूपभेदादिकं वक्तुं शक्यते। अयमर्थः- तत्त्वमेव

वेदान्तशास्त्रमुपपादयति। तत्प्रतिपाद्यमर्थजातमतत्त्वं चेत् किं तत्त्वम् ? न किमपीति चेत् माध्यमिकसङ्करप्रसङ्गः। विशेषणमातत्त्वं विशेष्यमात्रं तत्त्वमिति चेत् कः प्राह ? श्रुतिरितिचेद् वाच्यत्ववेद्यत्वादिभिः पुनरपि मिथ्याभूतं ब्रह्म स्यात्। स्वयम्प्रकाशं तदिति चेत् कि तत् स्वयम्प्रकाशत्वम् ?

अवद्यत्वे सति अपरोक्षव्यवहारानुगुणत्वमिति चेद् व्यवहारानुगुणत्वादेव पुनरपि मिथ्यात्वमुन्मज्जेत्।

स्वयम्प्रकाशत्वमृषात्वान्न दोषइति चेत् स्वयम्प्रकाशत्वस्य मिथ्यात्वे परप्रकाशत्वमेव तथ्यमिति पुनरपि द्दश्यत्वान्मिथ्यात्वं समर्थयसे ब्रह्मण इत्यसम्बद्धवादिना भवता विवादमपि कर्तुमपत्रपामहे।।

इति तृतीयाध्याये द्वितीय पादः



। 3.3.1.

1. एवं पूर्वोक्तैर्दशभिः पादैर्मोक्षोपायोपयुक्तं तत्त्वज्ञानं प्रतिष्ठापितम्। उत्तरत्र षड्भिः पादै परब्रह्मप्राप्तिरूपफलसंवलितं तद्धेतुभूतमुपासनं विशदमेव प्रकाश्यत इति पूर्वोत्तरयोरन्वयमाह--तत्त्वज्ञानेति।

मोक्ष्यमाणस्य पुरुषस्य तत्त्वज्ञानानुविद्धं हिततममुपासनमुत्तरत्र वक्तुं तत्त्वे विषये तर्कज्वरजनितमहासन्निपातप्रलापान् परवादान् निर्धूयाधुना तत्त्वबोधे निष्पन्ने सति तत्त्वज्ञानस्य सञ्जातत्वात्।

" दग्धाखिलाधिकारत्वात् ब्रह्मज्ञानाग्निना मुनिः।

वर्तमानश्श्रुतेर्मूÐन्ध नैव स्याद्वेदकिङ्करः।। "

इति वेदकिङ्करत्वमपलपद्भयो मृषावादिभ्यः " स खल्वेवं वर्तयन् यावदायुषं ब्रह्मलोकमभिसम्पद्यते "

इति श्रुतिसिद्धं यावज्जीवानुवर्त्यं मुररिपुभजनं मुक्तिसिद्धये वक्तीत्यन्वयः। इत्थं किल मृषावादीमन्यते- य एव

ह्यहङ्कारादियुक्तः सएव वेदकिङ्करः ; कर्तृत्वभोक्तृत्वयोरनात्मधर्मत्वात्। काम्यकर्तृत्वं तावत् संसारहेतुत्वान्निरस्तमेव ज्ञानिनः। ब्रह्मोपासनकर्तृत्वमपि तथैव निरस्तं तस्यापि सांसारिकधर्मान्तर्भावात्। ब्रह्म तु

न ज्ञेयं नोपास्यं न प्राप्यमपि। नच वेदैरयमर्थो ज्ञाप्यते। नित्यस्वयम्प्रकाशत्वात् स्वयम्प्रकाशत्वमपि न निरुच्यते।

तदनिर्वचने कथं ब्रह्मसिद्धिरितिचेत् मा भूत् ब्रह्मसिद्धिः। अत एव ह्यध्यात्मविदः प्रवदन्ति " अवचनेनैव प्रोवाच "

इति। एवमसम्बद्धवादिनो मिथ्यावादिनस्सद्विद्यामपि स्वसमयसारभूततया परिगृहीतां परित्यजन्ति किमुत

दहरविद्यादिकान् विद्याभेदान् विविधगुणपरिष्कारयुक्तान्। अतस्तत्प्रतिक्षेपारभ्यत इति।।

2. अत्र तृतीयाध्याये चतुर्णामपि पादानामर्थभेदं द्विकदच्वयस्याप्यर्थभेदान्मिथोभेदं पौर्वापर्यनियमञ्च दर्शयति--

भीमाभ्य इति। अत्र पूर्वपादद्वयेऽधिकारसम्पत्तिहेतुरधिकारश्च संसारविरक्तिसंवलितो भगवति तृष्णायोगः

उभावेतावुभाभ्यां पादाभ्यामभिधीयते इति विशदं प्रकाश्यते। तत्र भीमाभ्य इत्यादिना वैराग्यपादार्थमाह तृष्णामित्यादिनोभयलिङ्गपादार्थम्। अयमत्र शब्दान्वयः-- यावताकृष्णामृताब्धौ तृष्णां परणयति तावदुक्तमिति

उत्तरपादद्वयार्थमाह -- इत्थमिति। अयमत्र शब्दान्वयः-- उभाभ्यां पादाभ्यां लब्धाधिकारो यत्र साङ्गे साधने

प्रवर्तते तत् साङ्गं साधनं परस्मिन् पादद्वन्द्वे बहुभिदाबर्बरं निर्ब्रवीति--बहुभेदेन विषमितं विकल्पितं निर्ब्रवीति

सूत्रकारः। अयमर्थः--ब्रह्मविद्याविशेषाः खलु " नानाशब्दादि " इति सप्रमाणकं भिन्नतयोपदिष्टाः। "विकल्पोऽविशिष्टफलत्वात् " इत्येकफलसाधनत्वेन त एव विकल्पिताः। एवमुभयाकारयुक्तसाधनजातमुदिश्यत इति । अयमत्रानुक्रमः-- वैराग्यपूर्वं हि प्राप्यतृष्णा जायते प्राप्यविषयप्रेप्सायं जातायामुपायाधिकारः उपायेप्रवृत्तस्याधिकारिणः पुरस्तादुपाये निर्णीते उपरिष्टात् करणस्थानीयसर्वब्रह्मविद्याङ्गकर्मोपादित्सा जायत इति विद्याङ्गपादस्य पश्चाद्भाव इति।।

3. ननु पादार्थाभिधाने भगवता भाष्यकारेण " इदानीं ब्रह्मोपासनानां गुणोपसंहारविकल्प निर्णयाय विद्याभेदाभेदचिन्ता प्रस्तूयते " इत्युक्तम्, अत्र कोऽयं पादार्थः ? किं भेदचिन्ता उताभेतचिन्ता अथवा क्वचिद्भेदचिन्ता क्वचिदभेदचिन्ता यद्वा भेदाभेतचिन्तेति। नाद्यः ; सार्वत्रिकत्वाभावात्। अत एव न द्वितीयः।

न च तृतीयः ; अनुवृत्तार्थासिद्धेः। न चतुर्थः ; भेदाभेदात्मकस्य चिन्तनीयस्य व्याहतत्वेन तद्विषयचिन्ताया अयोगात्। चिन्ताशब्देन संशयात्मकं विचारमभिधाय पक्षद्वयाभिधानेऽपि एतस्मिन्पादे गुणोपसंहारानुपसंहारचिन्ता

हीयेत। सैव हि चिन्ता पादेऽस्मिन् प्रधाना ; गुणोपसंहारपाद इति समाख्यायोगात्। तदिदं सर्वमभिप्रेत्याह- एकस्मिन्निति। अयमत्र शब्दार्थः- एकस्मिन् पादे एक एवार्थस्स्वीकार्यो निपुणनयकृता पुरुषेण। द्वयोस्तर्कणं

विचारो न स्यात्। भेदाभेद इत्येकोऽर्थो नास्त्येव, शब्दप्रयोगमात्रेण शशविषाणादिवदस्तित्वेऽपि तस्यैव चिन्तनमस्मिन् पादे स्यात् न पुनरन्यस्य गुणोपसेहारानुपसंहारादेश्चिन्तनम्। तदिदमाह- अन्यहानप्रसङ्गादिति। उक्तमर्थं सङ्कलय्य निगमयति--तस्मादिति। एवं विकल्पदुष्टत्वादस्मिन् पादे प्रकीर्णा नयविततिर्न्यायविस्तरः प्रशिथिल इति प्रेक्षितग्रन्थचोद्ये विद्याभेदाभेदचिन्ता क्रियत इति द्दष्टभाष्यग्रन्थस्य कस्यचित् पुरुषस्य चोद्ये सति वेद्यावच्छिन्नविद्यानियमकृदयं पाद इत्यैदमर्थ्यंतात्पर्यंसमर्थ्यम्।

अयमर्थः-- नात्र भेदो नाप्यभेदः प्रधानतया चिन्त्यते, भेदाभेदौ गुणोपसंहारानुपसंहारार्थावेव। तेन

गुणोपसंहारपादप्रसिद्धिरपि युज्यते। तर्ह्युपसंहारोऽनुपसंहारो वा पादार्थ इति पुनश्चोद्यमुन्मज्जतीति चेत्

यथायोग्यमुपसंहारानुपसंहारान्यतरनिर्णयः पादार्थ इत्यैकार्थ्यसिद्धिः। वेद्यावच्छिन्नविद्यानियमकृदयमिति वेद्यं भिन्नं

चेत् विद्या च भिन्ना, अभिन्नं चेत् सा चाभिन्ना, तेन वेद्यानुरूपं विद्यानियमनमिति पादर्थैक्यसिद्धिः। अत्र वेद्यभेदस्तु गुणभेदात् नपुनर्ब्रह्मभेदात्। तेन गुणोपसंहारपादप्रसिद्धिस्सुतरां सङ्घटत इति।।

4. पूर्वस्मिन् श्लोके वेद्यावच्छिन्नविद्यानियमकृदयमिति पादस्यैकार्थ्यं समर्थितम्। अत्र कश्चिदाह- अस्त्वैकार्थ्यम्, अथापि विद्यैक्यप्रतिपादकेऽस्मिन्पादे अभेद एवैकः पादार्थः। न पुनर्विद्या भेदः, तर्हि " विद्याभेदाभेदचिन्चा " इति कथं भाष्यकारैरुच्यते ? इति चेत् अस्त्वपवादप्रदर्शनम्। विद्यैक्यमेव पादार्थः।

ऐक्यासम्भवे क्वचिद्भेदोऽपि स्यादित्यपवाद एव प्रदर्श्यते नपुनर्भेदः पादार्थभूत इति। इमामाशङ्कामनुवदति--

आख्यावन्तमिति। अयमत्र शब्दार्थः--गुणानामुपसंहारतो गुणोपसंहारपाद इत्याख्यावन्तमेतं पादं निजगदुः।

तत् तस्मात्कारणादाख्यासामर्थ्यात् विद्यैक्यप्रतिपादतकेऽस्मिन्पादे भेदचिन्ता त्वपवादत्वेनैव प्रसक्ता न पुनः

पादार्थतया। इममाशङ्का परिहर्तुमेव भाष्यकारैरुक्तं " विद्याभेदाभेदचिन्ता " इति। तदाह-- इत्थमिति। कः

पुनस्सर्वानुवृत्तः पादार्थ इति चेत्तत्राह- विषय इति।।

5. अत्र कश्चिच्चोदयति-गुणभेदात् विद्याभेद इति भवद्भिरिक्तम्। तर्हि फलभेदोऽपि स्यात्। "यथाक्रतुरस्मिन्

लोके पुरुषो भवति तथेतः प्रेत्य भवति " इति हि श्रूयते "तं यथायथोपासते तथैव भवति " इति च। तेन यद्गुणविशिष्टं भगवन्तमुपास्ते तद्गुणविशिष्टमेव प्राप्नोतीति श्रुत्यर्थः। विशेषविधौशेषनिषेधस्य न्याय्यत्वात् उपास्यगुणव्यतिरिक्तगुणविशिष्टभगवत्प्राप्तिरर्थान्निषिध्यत इति परिपूर्नब्रह्मानुभवो मोक्ष इति वादमात्रमेव स्यात्।

तदिदमनुवदति--निस्सीमेति। निस्सीमानन्दपर्वोत्कर्षहेतुभूतनिरुपधिकानन्तसम्पद्गुणौधे परमात्मनि वेद्याकारभेदप्रयुक्तभेदवद्विद्याभेदैर्विभज्य प्रणिधिर्यदि स्यात्, तर्हि प्राप्तिरपि ब्रह्मणि अंशत एकदेशेन स्यात्।

यावानुपासनविषय आकारस्तावानेव प्राप्याकारस्स्यात्। तथा च न परिपूर्णब्रह्मानुभवः फलमित्यापतेत्। एतच्चोद्यमपाकरोति-मैवमिति। अपाकरणमेव विवृणोति-तैरेवेति। अयमर्थः-- "यथाक्रतुरस्मिंल्लोके पुरुषो भवति "

इत्यत्रोपास्याकारस्यान्यूनभावेव प्राप्तिरुच्यते। "तथैव भवति " इति कृत्स्नस्याप्युपास्याकारस्य प्राप्त्यभिधानात्।

न्यूनत्वे पुनरुपास्याकारस्य कृत्स्नत्वमेव भज्येत। अधिकाकारसम्बन्धस्त्वत्र न विधीयते नापि निषिध्यते। विशेषविधौ शेषनिषेधन्यायात् निषिध्यत इति चेत् अयमपि भ्रान्तिमूल एवोपन्यासः। विधायकप्रमाणान्तराभावे हि

आर्थो निषेधः परिगृह्येत। अत्र तु विधायकमस्ति " निरञ्जनः परमं साम्यमुपैति " इति श्रुत्यैव परमसाम्याभिधानात्। इदञ्च परमसाम्यं भोगमात्र एवेति सूत्रकारैरेव स्थापयिष्यते " भोगमात्रसाम्यलिङ्गाच्च " इति। तेन नहि वचनविरोधे न्यायः प्रभवतीति न्यायेनाधिकनिषेधो दुर्न्यायवेदिनामेव निर्णयः। तर्हीश्वरसाम्याङ्गीकारे जीवस्यापीश्वरत्वं प्रसज्य इति चेन्न ; सूत्रकारैरेव मात्रशब्दं प्रयुञ्जानैर्निरस्तत्वात्।

शब्दार्थस्तु--तैरेवधर्मैरुपास्यैरेव भगवद्गुणैस्तदितरसहितै रनुपास्यैर्गुणैरपि सहितैः पूर्णं ब्रह्मैव पूर्णकामस्य

मुक्तस्य प्राप्यमिति नान्यदत्र फलमस्ति। स्वर्गादिसाधनेषु तूपास्यमन्यत् फलमन्यदिति प्रसिद्धमेतत्। तेनात्र

तत्क्रतुन्यायेनोपास्यानुपास्यकलगुणविशिष्टं तदेव ब्रह्म प्राप्यमिति तत्क्रतुन्यायस्सिध्यति। तेन न क्वचिदपि विद्यासु फलवैषम्यप्रसङ्गः।।

6. अत्र पादसङ्गतिर्भाष्ये " उक्तं ब्रह्मोपासिसिषोपजननाय वक्तव्यं ब्रह्मणः फलदायितापर्यन्तम्। इदानिं ब्रह्मोपासनानां गुणोपसंहारविकल्पनिर्णयाय विद्याभेदाभेदचिन्ता प्रस्तूयते " इति। अधिकरणावतारमप्याह "प्रथमं तावत् " इत्यादिना। "फलमत उपपत्तेः " इत्यत्र उपास्यस्य ब्रह्मणस्सर्वफलप्रदाने प्राधान्यमुक्तम्, अधुना पुनर्मूर्धादिपादपर्यन्तपरिक्लृप्त्या सविग्रहब्रह्मोपासनरूपाया वैश्वानरविद्यायाः परविद्यान्तरात् प्राधान्येन सैव प्रथमं

विचार्यते। अत एव भगवता पराशरेण ब्रह्मविद्याप्रसङ्गेसविग्रहमेव ब्रह्म प्रथमं चिन्तनीयं शुभाश्रयत्वात्, ब्रह्मस्वरूपं तु न योगयुजा चिन्त्यम्, आरूढयोगेनैव चिन्त्यमित्युक्तम्। अस्याञ्च विद्यायां पूर्वकाण्डशाखान्तराधिकरणोक्तसकलन्यायसमुच्चयस्य विद्यमान्तवात् एतद्विचारपूर्वकमेव विद्यान्तरविचारौचित्यादेषैव विद्या पूर्वं विचार्यत इतियभिप्रायः। एतदेव " प्रथमं तावत् " इति द्वाभ्यामपि पदाभ्यां

द्योत्यते। तदर्थविचारस्तु-- नानाशाखास्वधीताया वैश्वानरादिकाया विद्यायाः किं प्रतिशाखं भेदः, उतैक्यमिति। किं

शाखान्तरे प्रत्यभिज्ञास्ति नेति। किं " तेषामेवैतां ब्रह्मविद्यां वदेत शिरोव्रतं विधिवद्यैस्तु चीर्णम् " इति शिरोव्रतवतामाथर्वणिकानां विद्योपदेशनियमोभेदोपपादकतया प्रत्यभिज्ञानिरोधी नेति। किं शिरोव्रतं विद्याङ्गम्,

उताध्ययनाङ्गमिति। अत्र कर्मकाण्डशाखान्तराधिकरणोक्ताभेदचकन्यायैरभेदमुक्त्वा पुनर्भेदकन्यायैराक्षिप्य भेदकानां तेषामन्यार्थत्वप्रदर्शनेनाभेदमेव पुनः प्रतिष्ठापयामास सूत्रकार इत्याह--भेद इत्यादिना। अयमर्थः- कर्मकाण्डे हि संयोगरूपचोदनाख्याविशेषात् कर्मणामैक्यमुक्तम। संयोगो नाम फलसंयोगः। रूपञ्च द्रव्यदेवते।

द्रव्यदेवते हि कर्मणो रूपमिति तान्त्रिकाः। चोदना लिङ्लोट्तव्यप्रत्ययादिशिरस्कः क्रियावाचिशब्दः। आख्या ज्योतिष्टोमादिनामधेयम्। तेषामविशेषात् कर्मैक्यमिति " संयोगरूपचोदनाख्याविशेषात् " इति सूत्रार्थः। भेदकप्रमाणानि तु शब्दान्तरादीनि। अपर्यायशब्दश्शब्दान्तरं यजति जुहोति ददातीत्यादि। अभ्यासस्तु " समिधो

यजति " "तनूनपातं यजति " इत्यादिरूपः पुनः पुनः पाठः। सङ्ख्या "तिस्र आहुतीर्जुहोति " इत्यादिषु द्दष्टा त्रित्वादिः। गुणस्तु " तप्ते पयसि दध्यानयति सा वैश्वदेव्यामिक्षा वाजिभ्यो वाजिनम् " इत्यादिषु श्रुतो वाजिनादिः। "उपसद्भिश्चरित्वा मासमग्निहोत्रं जुहोति " इत्यादिषु प्रकरणान्तरमुपलभ्यते। नामधेयमपि भेदकं

द्दश्यति "अथैष ज्योतिरथैष विश्वज्योतिरथैष सर्वज्योदिः " इत्यादौ। तेन पूर्वकाण्डोक्तन्याकलापैर्भेदकैरबेदकैश्चेदमधिकरणं व्यारचितम्। तत्र शब्दान्वयस्तु-कर्मकाण्डे द्वितीयाध्याये शब्दान्तराद्यैर्भैदो विधिषु नियमितः प्रतिपादितः। समुदयनियतात् समुच्चितात् संयोगाद्यैक्यतः संयोगरूपचोदनाख्याविशेषात् अन्यः कर्मणामभेदोऽपि स्थापितः। कर्मब्रह्मकाण्डयोरैकशास्त्र्यात् न्याप्रवृत्तेरपि तुल्यत्वात् विद्यामपि कर्मनीतिरेव नीतिः। इत्थं सामान्येनार्थतत्त्वमभिधाय एतस्याधिकरणस्य

सिद्धान्तारम्भपूर्वकत्वात् प्रथमं सिद्धान्तमभिधाय पूर्वपक्षाभिप्रायेणाक्षिप्य पुनस्तमेव सिद्धान्तं स्थापयामपि सूत्रकार

इति दर्शयति-- आदाविति। शब्दान्वयस्तु- तेनैव कर्मकाण्डेनैव चोदनादरेभेदादादावुदितमुक्तं शाखान्तरनयं

श्रुत्यैवाक्षिप्य श्रुत्यन्तर्गतात् भेदकप्रमाणादाक्षिप्य तं पूर्वोक्तमेवार्थं प्रतिसमाधित स्थापयामास। तत्र हेतुमाह

भेदकान्यार्थतोक्तयेति। भेदकस्य प्रमाणस्य अर्थान्तरे तात्पर्यादित्यर्थः।।

7. अत्रोक्तार्थापवादरूपं विद्याभेदतुमनूद्य तत्परिहारमपि भाष्योक्तमेव विशदं प्रकाशयति- शखास्विति। अयमर्थः-- अविशेषपुनश्श्रवणात् प्रकरणान्तराच्च विद्याभेद एवात्र समुचितः। "समिधो यजति " "तनूनपातं यजति" इत्यादौ यजति यजतीत्यविशेषपुनश्श्रवणात् "उपसद्भिश्चरित्वा मासमग्निहोत्रं जुहोति" इत्यत्र

प्रकरणान्तराच्च कर्मभेदो द्दष्टः। एवमत्रापि ताभ्यामेव हेतुभ्यां विद्याभेदो ऽङ्गीकार्य एव। अयमत्रान्वयः-

ब्रह्मविद्यावादिनीषु शाखासु तत्रतत्र प्रक्रिया अन्या द्दष्टा अत्र च अविशेषमपि पुनश्श्रवणं द्दष्टं ततो विद्याभेदस्स्यादिति। तदेतत् प्रतिक्षिपति-नेति। तदुभयं अविशेषपुनश्श्रवणं प्रकरणान्तरञ्च अध्येतृभेदाद्युक्तमेव। अयमर्थः-- इत्थं किल मीमांसकानां मर्यादा। अविशेषपुनश्श्रवणं प्रकरणान्तरञ्च विधेयभेदावहमेव यद्यध्येतृभेदो न स्यात्। प्रतिपत्तृभेदे सति अविशेषपुनश्श्रवणं प्रकरणान्तरञ्च न भेदकमेव।

तेनात्र प्रतिपत्तृभेदस्य विद्यामानत्वात् न विद्याभेदप्रसङ्गः। ननु " तेषामेवैता ब्रह्मविद्यां वदेत शिरोव्रतं विधिवद्यैस्तु चीर्णम् " इति शिरोव्रतवतामेव ब्रह्मविद्योपदेशनियमात् विद्याभेदोऽस्त्विति मयोक्तं तत्र कोऽयं परिहार इति पूर्वपक्षिणोऽभिप्रायमाशङ्क्य तत्रापि परिहारमाह-- अयुक्तेति। कथमयुक्तत्वमित्यत्राह-- स्वाध्याय

इति। अत्र ब्रह्मविद्यापदं स्वाध्यायवाचकमेव न पुनर्विद्यावाचकं " नैतदचीर्णव्रतोऽधीयीत " इति वेदव्रतेन

वेदाध्ययनस्यान्वयोक्तेरित्यर्थः।।

8. अत्र कश्चिच्चोदयति रूपैक्यात् विद्यैक्ये सिद्धे सति किमितरदुपसंहार्यम् ? तदेव रूपैक्यमिति चेन्न इतरेतराश्रयादिप्रसङ्गात् रूपैक्यात् विद्यैक्यं विद्यैक्याति रूपैक्यमिति। अथवा चक्रकमेव रूपैक्यात् विद्यैक्यं

विद्यैक्यात् वेद्याकाररूपगुणोपसंहारो गुणोपसंहारात् रूपैक्यमिति। तर्हि वैद्याकारादन्यो गुण उपसंहार्य इति चेत्

स चान्यो विरुद्धो वा कि वा अविरुद्धः। विरूद्धश्चेत् तर्हि विरुद्धधर्मयोरेकत्रोपसंहाराङ्गीकारे सति लोके सर्वत्र भेद एव न स्यात्। उष्णत्वशीतत्वयोरेकत्रोपसंहारसम्भवे कोऽन्यो भेदकः? तेन कर्मणां विद्यानां वा

तत्तदसाधारणभेदकधर्मोपसंहारे यागादानहोमादीनां सद्विद्यादहरविद्याभूमविद्यादीनां भेदएव न स्यात्। ननु विकल्पेनोपसंहारस्स्यात् कदाचित् स्वधर्मान्वयः अन्यदा तद्विरुद्धान्यधर्मान्वय इति, तदपि न ; विकल्पयोयाष्टदोषदुष्टत्वात्। किञ्च विकल्प एवात्र न सम्भवति स्वधर्मस्य श्रुत्यैवोपदिष्टत्वात् अन्यस्य विरुद्धधर्मस्य श्रुत्या अनुपदिष्टत्वात्। तुल्ययोर्हि विकल्पो न पुनरतुल्ययोः। तेनोपसंहार्यो धर्मः कोऽयमिति।

तस्मात् भेदाभेदचिन्ता गुणोपसंहारानुरसंहारार्थेति व्यर्थाभिधानमिति। तदेतदनुवदति-- रूपैक्यादिति। शब्दान्वयस्तु--

रूपैक्यादैक्यसिद्धौ किमितरदुपसंहार्यम् ? अन्यो गुणश्चेत् विद्यान्तरादिव्यवस्थितो गुणश्चेत्

कर्मणां विद्यानां वा क्वचिदपि रूपभेदव्यवस्थितो भेदो न स्यात्। विकल्प्यं तदिह किमिति। अत्र किमिति प्रतिक्षेपे। विकल्प्यं तद्रूपमिह न भवत्येव विद्यान्तरासाधारणत्वात्। तेन एवमुपपादनेन भेदाभेदचिन्ता न गुणोपसंहारार्था भवतीति निष्फलेति। अत्रोत्तरम्-नेति। उपसंहार्यानुपसंहार्यविभागं व्यक्तमेव दर्शयति--वेद्याकारेति। वेद्याकारैक्यं विद्यैक्यं दिशति। तत्तु वेद्याकारैक्यमनुपसंहार्यमेव प्रागेव सिद्धत्वात्। तेन

न चक्रकम्, नाप्यन्योन्याश्रयः। तथा च विद्याया ऐक्ये सिद्धे तदधिकं विद्याया ऐक्यापादकाकारादधिकमन्यदेव

किञ्चिदङ्गमाकृष्यते तच्चापि तत्तच्छाखासु सर्वत्र श्रुतं चेत् अनुपसंहार्यमेव श्रुतत्वात्। क्वचिदेव श्रुतं चेत् तदानीं विद्यैक्यात् शाखान्तरेऽप्युपसंहर्तव्यमिति न्यायमार्गः। इयं किल मर्यादा किं भवतैव परक्लृप्तेत्याशङ्कय

कर्मकाण्डविदामपीयमेव मर्यादेति म्वोक्तमर्थं सर्वविद्वज्जनसम्मत्या द्रढयति-कर्मण्यपीति। अस्मदुक्तानङ्गीकारे सर्वशास्त्रव्याकोपस्स्यादित्यर्थः। अयमत्र शब्दान्वयः-- कर्मण्यपि कर्मकाण्डेऽपि एवमेव एवम्प्रकारेणैवोपसंहारविषयो गुणो भेदकगुणातिरिक्त एव स्वीकृतः। अत्र हि यागदानहोमादीनां भिन्नानां कर्मणां

तत्तदसाधारणधर्माद्भेदकादतिरिक्तः कश्चित् धर्मस्संयोगरूपचोदनाख्याविशेषात् कर्मैक्ये सिद्धे तस्मादेवैक्यात् सर्वत्रोपसंह्रियत इति। अयमर्थः-- कर्मसु परस्परविरुद्धो धर्मो नोपसंहार्यः, रूपाद्यैक्यादैक्ये सिद्धेऽपि ऐक्यापादकं रूपमपि नोपसंहार्यम्, तद्व्यतिरिक्तमपि रूपमेकत्रैव प्रतिपन्नं चेत् इतरत्रोपसंहार्यम्। तच्चोभयत्रापि

प्रतिपन्नंचेत् अनुपसंहार्यमेवेति तान्त्रिगोष्ठीनिष्ठानां निर्णयः।।

3.3.2.

1. अत्र सङ्गतिर्भाष्ये " एवं चोदनाद्यविशेषात् विद्यैकत्वम्, एकत्वे च गुणोपसंहारः कर्तव्य इत्युक्तम्। अतः परं

काश्चन विद्या अधिकृत्य प्रत्यभिज्ञाहेतुभूतचोदनाद्यविशेषोऽस्ति नेति निरूप्य निर्णीयते " इति। तदर्थविचारस्तु-

अस्त्युद्गीथविद्या वाजिनां छनेदोगानाञ्च, किमुभयत्र विद्यैकत्वमुत विद्याभेद इति। तदर्थं विचार्यते-- किमुभयत्र

विद्याप्रत्यभिज्ञानमस्ति नेति। किमुभयत्रोद्गीथस्यैवोपासनकर्मत्वमुत च्छन्दोगानामुद्गीथावयवप्रणवस्येति। किमुभयत्रोद्गीथशब्दः उद्गीथपरः उत च्छन्दोगानामुद्गीथावयवभूतप्रणवपरा इति। किं " ओमित्येतदक्षरमुद्गीथमुपासीत " इति प्रणवपरोद्गीथशब्दस्योपक्रमस्थत्वं " उद्गीथमुपासाञ्चक्रिरे " इत्युद्गीथशब्दस्य प्रणवपरतामवगमयति नेति। पूर्वं वैश्वानरविद्यां संयोगरूपचोदनाख्याविशेषात् विद्यैक्यमुक्तम्, एवं तर्हि विद्यान्तरेष्वपि तेनैवाविशेषेण विद्यैक्यं ग्राह्यम्। तत्रोदाहरणत्वेन तावदुद्गीथविद्योच्यते। तदिदमाह-- प्राग्वदिति। वैश्वानरविद्यावत् शाखाभेदेऽप्युपशमितभिद् स्यादेकैवोद्गीथविद्या। इत्थमाशङ्क्य तद्तन्निराकरोति- तदसदिति। तत्र हेतुमाह- उभयथेति। रूपभेदो हि सर्वेष्वपि भेदकेषु प्रधानः, सच रूपभेदोऽत्र नैकविध्येनोपलभ्यते, अपितूभयथा। तेन भेदकप्रमाणभूयस्त्वात् भेद एवाङ्गीकार्यः। उक्तमेव भेदकप्रमाणद्वैविध्यं दर्शयति-- गातेति। क्वचिदुद्गीथविद्यायामुद्गाता ध्येयतयोच्यते, अपरत्रतु गेयम्, अयमेको

रूपभेदः। रूपबेदान्तरमप्याह- गेय इति। क्वचित् सकलगेयानुध्यानम्, अन्यत्रासकलगेयानुध्यानमिति विभागः।

एवं रूपवैषम्यसिद्धौ संयोगरूपचोदनाख्यासु रूपव्यतिरिक्तानां संयोगादीनामभेदोऽपि विद्याया अभेदं न गमयत्येव। तदेव विवृणोति-- भिदेति। इयं खलु मीमांसकानां मर्यादा संयोगरूपचोदनाख्यानामेकभेदेऽपि कर्मभेदस्सिध्येदेव। तद्वदत्रापि प्रधानभूतस्यैकस्यापि रूपस्य भेदे सिद्धे विद्याभेदोऽङ्गीकर्तव्य एव। अत्र पुनः प्रधानस्य रूपस्य भेद उभयथा दृष्यते। तेन सुतरामपि विद्याभेदस्सिद्ध इति भावः।।

2. पूर्वमुद्गीथविद्ययोर्भेदसिद्ध्यर्थं वेद्याकारभिदा प्रतिज्ञाता तामेव वेद्याकारभिदां विशदमुपपादयति- छन्दोगेति। छान्दोग्यवाक्ये दावदुद्गीथशब्दस्तदवयवभूतप्रणवपर एव। तत्र हेतुमाह-- प्रक्रमादिप्रसिद्धेरिति।

छान्दोग्यवाक्योपक्रमे उद्गीथशब्दस्य प्रणवपरत्वेनाभिधानात्, वाजसनेयके तु नियामकप्रकरणाद्यभावात् उद्गीथशब्दः कृत्स्नोद्गीथाभिधायी। तेन क्वचिदुद्गीथाभिधायी अन्यत्रोद्गीथावयवभूतप्रणवाभिधायीति रूपभेदस्सिध्यति। उद्गीथो नाम सामावयवो भक्तिविशेषः, तदवयवः प्रणव इति तयोर्भेदः प्रसिद्धः। एवं तर्हि

वाजिनामुद्गीताशब्द उपक्रमस्थ औपचारिकस्स्यात् उद्गातर्युद्गीथशब्दप्रयोगात् तेनोपचार एव दोष इति चेत्

नात्रोपचारदोष इत्याह-- तदिति। अयमर्थः- उद्काता नाम उद्गीथस्य कर्ता, तत्कर्त्रा साधनीये कार्ये तस्याप्युद्गीथस्य नागृहीतविशेषणेतिन्यायेन साधनत्वमस्त्येव, तेन "उद्गीथेनात्ययाम " इत्युद्गीथस्यैव साधनत्वोपदेशे सति नोपचारप्रसङ्ग

इति शब्दार्थः। द्विषदुपशमने-- शत्रुपराजये। तत्फलत्वोक्त्यबाधात्- उद्गीथफलत्वोक्तेरबाधादिति।।

3. गुणोपसंहारपादे ब्रह्मविद्यैव सञ्चिन्तनीया, अध्यात्मशास्त्रत्वात् तथा सैव सर्वत्र सञ्चिन्त्यते च, अथापि किमत्र स्वयमब्रह्मविद्या शत्रुपराजयादिक्षुद्रफलान्तरार्था चोद्गीथविद्या सञ्चिन्त्य इत्याशङ्क्य द्वेधा समाधानमाह-

यद्यपीति। तत्रैकदेशिभिरुक्तः परिहारस्तावदुच्यते-- यद्यपि इयमब्रह्मविद्यैव क्षुद्रफलार्था च तेनात्र न ग्राह्या च

मोक्षशास्त्रे, तथापि संयोगरूपचोदनाख्याविशेषादितिन्यायेन सञ्चिन्तनीयत्वाविशेषादत्र सञ्चिन्त्यत इत्येकदेशिनामयं पक्षः। अपरेषां तु इयं विद्या काम्यपि ब्रह्मविद्यानुष्ठानोपयुक्तस्य तद्विरोधिनिराकरणस्य साधनत्वेनोपदिष्टत्वात् उपयोगविशेषस्य विद्यमानत्वेन ब्रह्मविद्यान्तर्गतत्वात् तत्र विशेषतस्सञ्चिन्तनीयेति। शत्रवो हि विद्यानुष्ठानप्रतिपक्षा वादादयः तत्प्रवर्तकाश्च पुरुषा इति। तेषां परिभवश्च विद्यासाद्गुण्यमेवापादयतीत्युद्गीथादिविद्याचिन्तनमत्रैव विशेषेण सङ्गच्छत इति।।

4. अत्रैवोद्गीथविद्यायाश्चिन्तनीयत्वे प्रकारान्तरेणापि हेतुद्वयमाह--अज्ञातेति। इदं किल हेतुद्वं उद्गीथाद्युपासनानि ब्रह्मद्दष्टिरूपाणि तानि च द्रष्टन्यब्रह्मपरिज्ञानाभावे कर्तुमेव न शक्यन्ते। तेनोद्गीथाद्युपासनचिन्तनस्यात्रैव सङ्गतिः। अत एव पूर्वं द्रष्टव्यब्रह्मविषयवैश्वानरविद्यादिकमस्मिन् पादे प्रथममेव चिन्तितम्। इदानीं ब्रह्मद्दष्टिरूपोद्गीथादिविद्या चिन्त्यत इति। अयमत्र शब्दान्वयः-- अज्ञातब्रह्मस्वरीपयाथात्म्यः कथमिव कुत्रचिदुद्गीथादिषु ब्रह्मद्दष्टिं विमृशेत्। तस्मात् ब्रह्मज्ञानमन्तरेण उद्गीथादिद्दष्टिविधीनामशक्यचिन्तनत्वात् आगत्य अत्रैव ब्रह्मकाण्ड एव चिन्तनीयता स्यात् पुनः कर्मकाण्डे

ईद्दशसङ्गत्यभावात्। अयमेको हेतुरुद्गीथाद्युपासनचिन्तनानामत्रैव कर्तव्यत्व उक्तः। हेत्वन्तरमप्युपयोगविशेषरूपं दर्शयति-- आदध्युरिति। " यदेव विद्यया करोति, तदेव वीर्वत्तरम् " इति विद्याङ्गकर्मणां वीर्यवत्तरत्वापादकत्वेनोद्गीथविद्या विशेषणात्रैव कर्तव्या, वीर्यवत्तरत्वं नाम विद्याङ्गकर्मणामप्रतिबद्धफलत्वम्। प्रतिबन्धकाभावे हि विद्याङ्गकर्माणि ब्रह्मविद्यां सहसैव साधयितुं शक्नुवन्ति।

तेन ब्रह्मविद्योत्पत्तिप्रतिबन्धकनिराकरणार्थत्वात् स्वयं ब्रह्मद्दष्टिरूपत्वाच्च उभयताप्युद्गीथादिविद्यानामत्रैव चिन्तनं

समुचितमित्यर्थः। अयमत्र निर्णयः-- विद्याङ्गकर्मणां स्वफलवितरणे वीर्यवत्त्वातिरेकमुद्गीथादि विद्याः खल्वादध्युः। तस्मात् ब्रह्मध्यानार्थकर्मणामतिशयजननेनोद्गीथाद्युपासनचिन्तनं प्रस्तुतापेक्षितमेवेति।।

3.3.3.

1. पूर्वस्मिन्नधिकरणे रूपभेदाद्विद्याभेद इत्युक्तम्, ततः पूर्वं वैश्वानराधिकरणे रूपैक्याद्विद्यैक्यमिति, अधुना पूर्वाधिकरणवत् रूपभेदाद्विद्याभेदमाशङ्क्य तत्प्रतिक्षेपेण वैश्वानराधिकरणवत् रूपैक्यात् विद्यैक्यमेव पुनः प्रतिष्ठाप्यत इति सङ्गतिः। तदर्थविचारस्तु-- छन्दोगानां कौषीतकीनाञ्च प्रणविद्या आम्नाता, किमुभयत्र विद्यैक्यमुत भेद इति। किमुभयत्र वसिष्ठत्वादिगुणकमुपासनमुत कौषीतकीनां तद्विधुरमिति। किं कौषीतकीनां

प्रणविद्यामपि वसिष्ठत्वादिप्राप्तिरस्ति नेति। किं कौषीतकीनां "यदहं वसिष्ठास्मि त्वं तद्वसिष्ठोऽसि" इत्यनुवादाभावेऽप्युपक्रमे प्राणायत्तस्थितिकार्यकरत्वाभिधानात् वागादीनां तथारूपवसिष्ठत्वादिप्राप्तिः प्राणविद्यायां

गम्यते नेति। तत्र पूर्वपक्षमाह-- छान्दोगमयवाजसनेयककौषीतकि ब्राह्मणेषु ज्यैष्ठ्यश्रैष्ठ्यादीन्यधीतानि प्राणे,

कौषीतकिविद्यायामस्य सर्वस्यापि गुणजातस्य साम्येऽपि केवलं वागादिवसिष्ठत्वादिकम्, मद्वसिष्ठत्वादिकं त्वद्वसिष्ठत्वाधीनमिति वागादिभिः प्राणमुद्दिश्य नानूदितम्। तत्रेत्थंरूपभेदाद्बह्वीषु शाखासु प्रतिपन्ना प्राणविद्या

भिद्यतामिति। इमं पूर्वपक्षमनुवदति--ज्यैष्ठ्येति। तत्प्रतिक्षिपति--मैवमिति। वागादीनां तत्तज्ज्यैष्ठ्यश्रैष्ठ्यवासिष्ठ्यादिगुणानां प्राणपरवशतावर्णनस्याविशेषात् वागाद्यैः प्राणे स्वस्वधर्मोपचरणमात्रं

न कृतम्, तावता न रूपभेदः। वागादीनां वसिष्ठत्वादेः प्राणाधीनत्वोपपादनादेव वागादिवसिष्ठत्वं प्राणवसिष्ठत्वमित्यर्थादुक्तं भवतीति न पृथग्वक्तव्यमवशिष्यते। तेन न रूपभेदाद्विद्याभेदावकाश इति। तद्तत्सर्वं

भाष्य एव सुव्युक्तं विवृतमिति नाचार्यैर्विवरणीयमवशिष्टं किञ्चिदस्तीत्युपरम्यते।।

3.3.4.

1. पूर्वं त्रिभिरधिकरणैर्विद्यानां भेदाभेदचिन्ता कृता, तत्र च वैश्वानरविद्यायां " वायुः प्राणः " इति वायुः परमपुरुषप्राणत्वेन ध्येयतया परिकल्पितः। उद्गीथविद्यायां पुनरुद्गीथादिषु प्राणद्दष्टिरूपत्वेन प्राणप्रसङ्गः कृतः। इतः पूर्वस्मिन्नधिकरणे साक्षात् प्राण एव निरूपितः। अतोऽपि च पूर्वेषामधिकरणानां परस्परसाङ्गत्यम्।

ज्यैष्ठ्यादिगुणोपपादनान्तर्भावेन वसिष्ठत्वादीनामप्यनुसन्धेयत्वमुक्तम्। तत्प्रसङ्गात् ब्रह्मणस्सर्वविद्यावेद्यत्वात्

तत्स्वरूपनिरूपकधर्माणामानन्दादीनां तत्स्वरूपनिरूपणान्तर्भावेनानुसन्धेयत्वमुच्यतेइति सङ्गतिः। भाष्येच सङ्गतिस्स्पष्टा द्दश्यते " अत्र ब्रह्मस्वरूपगुणानां सर्वासु परविद्यासूपसंहारोऽस्ति नेति विचार्यते " इति। तदर्थविचारस्तु- किमानन्दादयो गुणास्सर्वासु विद्यासूपसंहार्याः, उत यत्र श्रूयन्ते तत्रैवेति। किमानन्दादीनामैश्वर्यादिवत् गुण्यपृथक्त्वमात्रमेव, उत ब्रह्मस्वरूपवत् स्वरूपप्रतीत्यनुबन्धित्वमस्तीति। पूर्वपक्षाभिप्रायेण सङ्गतिं प्रदर्शयन् पूर्वपक्षं तावदाह--नानाशब्देति। अयमर्थः-- पूर्वं गुणभेदाद्विद्याभेद इति भवतैवोक्तम्, तेन तत्र तत्र श्रुतानामन्येषां गुणानां व्यवस्थितिस्सिद्धा, तद्वदेव सत्यत्वादीनामपि धर्माणां ब्रह्मस्वरूपव्यतिरिक्तानां विद्याभेदेन व्यवस्थितिरिति पूर्वपक्षिणोऽभिप्रायः। उत्तरत्र सूत्रकारो " नाना शब्दादिभेदात् " इति गुणभेदाद् भिदुरां ब्रह्मविद्यां वक्ष्यति। तेन स्वप्रकरणपठितात् रूपादन्यत् विद्यान्तरस्य रूपम् अन्यत्र विद्यान्तरे न योज्यम्। उभयत्रापि पठितं चेत् उभयत्रापि योज्यमस्तु नाम। इयमेव

हि नीतिविदां मर्यादा। तस्मात् एवं न्यायमर्यादानिर्णीतत्वात् सत्यत्वपूर्वा गुणाअपि सत्यत्वज्ञानत्वानन्तत्वानन्दत्वामलत्वान्यपि तदितरगुणवत् व्यवस्थापनीयस्स्युरिति पूर्वः पक्षः। तदिदमपाकरोति- मैवमिति। अपाकरणप्रकारमेव विवृणोति-- ब्रह्मेति। अयमर्थः- लोके हि वस्तूनां गुणा द्विविधाः, तत्र स्वरूपनिरूपकाः केचित्, निरूपितस्वरूपविशेषकाश्चापरे, यत् स्वरूपनिरूपकं तत् वस्तुस्वरूपप्रसङ्गे सर्वत्रान्वेति

यथा घटप्रसङ्गे घटत्वम्। निरूपितस्वरूपविशेषकं तु रक्तत्वकृष्णत्वादिकं तत्रतत्र व्यवतिष्ठते। एवं स्वरूपनिरूपकत्वादानन्दादीनि सर्वत्रानुवर्तन्ते। परे पुनः प्रियशिरस्त्वादयस्तत्रतत्र व्यवतिष्ठन्त इति सर्वविद्यासाधारण्यमेवानन्दादीनाम्। ब्रह्मस्वरूपेति -- ब्रह्मस्वरूपावर्गतिर्यस्माद्भवति तत् स्वरूपवत् सर्वासु विद्यास्वपेक्षणीयमिति। अयमन्वारोहः। स्वरूपनिरूपकधर्मत्वात् स्वरूपप्रतिपत्त्यर्थमेवेति तत्त्वम्।।

2. प्रसक्तं सत्यत्वादिकं स्वरूपेण विभज्य दर्शयति-- सत्यत्वमिति। सत्यत्वं विश्वहेतौ परस्मिन्ब्रह्मणि बहुविधचिदचिद्विक्रियाजालहानेर्भवति ज्ञानत्वं ज्ञातृभावात् भवति। ज्ञानब्दः कर्तर्यपि प्रयुज्यते "कृत्यल्युटो बहुलम् " इति कर्तर्यपि ल्युट्प्रयोगसम्भवात्। "नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः " इति कर्तर्येव ल्युप्रयोगमाश्रित्य निर्वोढुं शक्यत्वात्। "तद्गुणसारत्वात्तु तद्व्यपदेशः " इति ज्ञानगुणसारे ज्ञानशब्दस्य प्रयोक्तुमपि शक्यत्वात्।

स्वरूपस्य स्वप्रकाशत्वेन स्वप्रकाशस्वरूपवाचिनो ज्ञानशब्दस्य तत्रैव समन्वयाच्च। नन्वत्र कर्तृत्वेन भावत्वेन प्रत्यभेदेनापि बहुधानिर्वाहे सति अर्थभेदात् स्वरभेदस्यादित्याशङ्क्य तत्राप्युत्तरमाह - स्वरबहुलतयेति। स्वरस्य वैकल्पिकत्वादित्यर्थः। यत्र स्वरानुपपत्तिर्न विद्यते तत्र तथैव स्वीकार्यम्। यत्र पुनस्स्वरभेदोऽङ्गीकार्यः, तत्र " बहुलं छन्दसि " इति स्वरादीनां बहुलत्वेन न सङ्कटं किञ्चित्। अन्यथा कथं " उणादयो बहुलम् " इत्यादिव्यपदेशो भगवतः पाणिनेरपि। त्रिविधपरिच्छेदाभावरूपं ब्रह्मणोऽनन्तत्वं वक्तुं परिच्छेदप्रकारमाह- त्रिद्वियकाभिरिति। त्रिपरिच्छिन्ना घटादयः देशतः कालतो वस्तुतश्च परिच्छिन्नत्वात्। द्विपरिच्छिन्नः परमाणुः अणुत्वादनन्तर्यामित्वाच्च। एकपरिच्छिन्नः पुनः कालः विभुत्वे नित्यत्वे च सति केवलमनन्तर्यामित्वेन वस्तुपरिच्छिन्नत्वात्। ब्रह्मण आनन्त्यमप्याह- तस्येति। तिसृभिः परिच्छित्तिभिरयोगात् परब्रह्मण आनन्त्यमिति।

सदा निर्मलानन्दधाम्न इति वचनमानन्दस्य ब्रह्मगुणेषु प्राधान्यप्रक्यापनार्थम्।।

3. ननु जन्मादिसूत्र एव ब्रह्मणो लक्षणमुक्तम्। तच्च लक्षणं लक्षणत्वादेव समानासमानजातीयव्यावर्तकम्, अतस्तेनैव लक्षणेनालम्, किमर्थमिदं स्वरूपलक्षणमिति सत्यत्वादिकमुच्यत इत्याशङ्क्य प्रयोजनविशेषाभिधानेन परिहरति-- उक्तमिति। नन्विचि चोद्यं द्योतयति। तेनैव स्वरूपावगातिः स्यात्। सत्यत्वादिकमत्र निरर्थकमेव।

सत्यादिशब्देन तदेव ब्रह्मोच्यते चेत् पौनरुक्त्यम्। अन्यच्चेत् तर्हि ब्रह्म न स्यात्। नहि ब्रह्मद्वितयमस्ति। लक्षणान्तरं चेत् कृतकरत्वादेव नैरर्थक्यम्। प्रयोजनविशेषोऽस्ति चेत् तत्त किमिति विशदं प्रकाशयेति पराभिप्रायः। परिहरति- नेति। तदेव विवृणोति- हेतोरिति। ईश्वरस्य जगत्कारणत्वे प्रतिपन्ने कारणत्वाशङ्कितदोषपरिहारार्थं सत्यत्वादिकमभिधीयत इति भाष्यकारैरेव प्रागेवोक्तम्। अचित्संसृष्टजीवमुक्तनित्यानामनुक्रमेण व्यवच्छेदात्। तेन सर्वविलक्षणत्वेन प्रतिपन्नब्रह्मस्वरूपपरिशोधनार्थं सत्यादिवाक्यमपीति न नैरर्थक्यप्रसङ्गः। किञ्चास्मत्पक्षे ब्रह्मणि नानागुणोपादानमुपासनार्थम्, अथवा फलदशायामनुसन्दानार्थमिति सर्वसाफल्यसिद्धिः।।

4. ननु ब्रह्मध्यानार्थं सत्यत्वाद्यनुसन्धेयमित्युक्तं भवता, तर्हि ब्रह्मानुध्यानं प्रियशिरस्त्वाद्यनुसन्धानेनापि सिध्यतीत्याशङ्क्य वैषम्यं दर्शयति- नन्विति। अयमत्र शब्दार्थः-- ब्रह्मानुध्यानं "तस्य प्रियमेव शिरः " इत्यादिभिरपि सिध्यतीति।

प्रियशिरस्त्वादीनामपि ब्रह्मणि नियमेनानुसन्धानं स्यादित्याशङ्क्य तत्रार्धाङ्गीकारमाह- बाढमिति। अयमर्थः-- त्वदुक्ते किञ्चिदङ्गीक्रियते किञ्चिच्च न, प्रियादीनां परमानन्दरूपब्रह्मान्तर्भावादङ्गीकारः पक्षादीनां परकल्पनामात्रत्वादनङ्गीकारश्च। तेन प्रियादीनामपि ब्रह्मस्वरूपावगतिहेतुत्वात् ते प्रियदयो गुणाः सर्वानुवृत्ताः। प्रियाद्यैस्तदवगतिः-- प्रियमोदप्रमोदादिभिर्ब्रह्मस्वरूपावगतिरित्यर्थः। तर्हि पुच्छत्वादिकमपि " ब्रह्मपुच्छं प्रतिष्ठा " इत्यादिभिरधीतमनुसन्धेयं स्यादित्याशङ्क्यासम्भवान्नेत्याह-- पुच्छाद्यंश इति। असम्भवमेवाह-- निरंशे ब्रह्मणि पुच्छाद्यंशे न भवतीत्यन्वयः। तर्हि ब्रह्मणि पुच्छत्वद्दष्टिस्स्यात्, द्दष्टिविधौ ह्यविद्यमानस्य दर्शनं भूषणमेव स्यादित्याशङ्क्य परिहरति- न चेति। अपकृष्टे ह्युत्कृष्टद्दष्टिविधानं द्दष्टिविधिः। यथा "मनो ब्रह्मेत्युपासीत " इत्यादौ। इह पुनर्ब्रह्मणि पुच्छत्वादिद्दष्टिश्चेत् विपरीतमेव स्यात्। उत्कृष्टब्रह्मणि अपकृष्टपुच्छत्वादिद्दष्टिविदेरयोगात्। तर्हि " तस्य प्रियमेव शिरः" इत्यादेः कथमिह परिकल्पनमित्याशङ्कायां तत्परिकल्पने निर्वाहमाह-- तस्मादिति। एवं प्रियशिरस्त्वादीनां बुद्ध्योहार्तत्वोपपादनात् उत्तरत्राभिधीयमानचित्याग्निरूपक्रमवदिह परस्मिन् ब्रह्मणि शिरःप्रभृतिपरिकल्पनं समुचितमेव।।

5. अत्रानन्दादिशब्दानामर्थभेदं पक्षभेदेनोक्त्वा भाष्यकाराभिमतप्रकारेण स्वीयमर्थं निगमयति- आनन्दत्वेति।

केचिदत्र सौत्रमानन्दशब्दं स्वरूपस्य आनन्दरूपत्वप्रधाने वर्णयन्ति। अपरे पुनः धर्मानन्दाभिदानमाहुः। तद्गुणसारत्वादिति न्यायेनानन्दित्वमेवानन्दशब्दः प्राहेति। तथा तृतीयं पक्षमाह- तदुभयवचनमिति। आनन्दित्वमानन्दत्वञ्चोभयमपि आनन्दशब्दः कथयतीति। अत्र पक्षद्वमपि विकल्पेनैककोटित्वेनोपात्तम्। अयमर्थः- आनन्दत्वमेवोच्यत इत्येके। अपरे आनन्दित्वमेव यद्वोभयमपीत्याहुः। यद्वा केचिच्छब्दावृत्त्या पक्षत्रयमपि त्रयाइणां पक्षइति पृथक्पृथक् पक्षत्वेन वाच्यम्। अत्रानन्दशब्दोक्तमर्यादां ज्ञानशब्देऽप्यतिदिशति- ज्ञानोक्ताविति।

ज्ञानत्वं ज्ञानित्वं तदुभयं वा ज्ञानशब्देनोच्यत इति। एवं पक्षभेदानुक्त्वा भाष्यकाराभिप्रेतं पक्षं वैशद्याय दर्शयति--तदितरसमतेति। अयमर्थः -- ब्रह्मस्वरूपप्रतिपत्तिवेलायां ब्रह्मव्यतिरिक्तार्थसाम्यशङ्का यावता विशेषणेन न स्यात् तावद्धर्मानुवृत्तिस्तावद्विशेषणानि बहुभजनपदे सर्वब्रह्मविद्यावेद्ये परस्मिन् ब्रह्मणि अनुसन्धेयानीत्यत्र स्थाप्यते। तानि च सत्यत्वज्ञानत्वानन्तत्वानन्दत्वामलत्वान्यनुक्रमेणोपयुक्ततया भाष्य एव स्थापितानीति तत्रैव विस्तरेण द्रष्टव्यम्।।

3.3.5.

1. पूर्वप्रस्तुतावशिष्टतया सङ्गतिर्भाष्ये। तदर्थविचारस्तु-- छान्दोग्यवाजसनेयकवाक्ययोः प्राणवासोद्दष्टिपरत्वमाचमनीयास्वप्सु प्रतीयते नेति। अत्र पूर्वपक्षमाह- आचामेदिति। भाष्ये वाक्यार्थस्य विस्तृतत्वात् शब्दान्वयमात्रप्रदर्शनमत्र क्रियते। अत्राचामेदिति विधिश्रवणात् विधेश्च " अप्राप्ते शास्त्रमर्थवत् " इति न्यायेनापूर्वार्थे तात्पर्यात् स्मृत्याचारप्राप्ताचमनव्यतिरिक्तमाचमनान्तरं विधीयत इति। तमिमं पक्षं प्रतिक्षिपति--मैवमिति। प्रतिक्षेपप्रकारमाह -- स्मृत्यादीति। भोजनाङ्गस्याचमनस्य समृत्यादिसिद्धत्वात् प्राणवासस्त्वानुसन्धानपूर्वमेवात्र विधीयते। तेनापूर्वार्थविशेषविधानादस्मिन्पक्षे न विधिभङ्गः। तर्ह्यपूर्वाचमनविधानाभावे पूर्वस्य तस्याचमनस्य सिद्धत्वात् आचामेदिति कथं विधिश्रवणमित्याशङ्क्याह-- भुज्जीतेति। यथा "स्नात्वा भुज्जीत " इत्यत्र प्राप्ते भोजने विधिश्श्रूयते, अथापि विधिरप्राप्तस्नानविधानपर एव, एवमत्राप्याचामेदिति पूर्वप्राप्ताचमने विधिश्श्रूयतां नाम, अथाप्यप्राप्तप्राणवासस्त्वानुसन्धान एव विधिर्भवेत्। अतो न शब्दान्वयविरोधः। अन्यत्र स्थितस्य विधिश्रवणस्य उपक्रमोपसंहारादितात्पर्यलिङ्गपरामर्शेनान्यत्रान्वयेन निर्वाहस्तान्त्रिकाणां सम्मत एवेति तथैवात्र स्यात्। प्राप्तधात्वर्थनिष्ठ इति पूर्वप्राप्ताचमनमुच्यते। श्रवणं तत्रास्तु तथापि तात्पर्यमन्यत्रेत्यर्थः। अत्राप्युपक्रमोपसंहारादिपरमर्शेन वाक्यस्य प्राणवासस्त्वानुसन्धानविधानपरत्वं भाष्य एव विवृतमिति विस्तरभयादुपरम्यते। ननु प्राणविद्या पूर्वमप्युक्ता किमर्थमिदानीमप्युच्यत इति बालिशचोद्ये परिहारमाह-- प्रागिति। पूर्वं प्राणविद्यायां भेदाभेदादिचिन्ता कृता, इदानीं प्राणविद्यायामाचमनीयानामपां प्राणवासस्त्वानुसन्धानरूपमङ्गं चिन्त्यत इत्यधिकरणभेदोपपत्तिः।।

2. एवमुक्तेऽप्यधिकरणार्थे शिष्याणां वैशद्याय उक्ताननुक्तांश्च हेतुविशेषान् संगृह्य कथयति- आदाविति। उपक्रमोपसंहारयोर्वासःपरिधानमित्येको हेतुः। अपरमपि हेतुमाह-- मन्यतिरिति। "मन्यन्ते " इति मन्यतिशब्दप्रयोगे द्दष्टिविध्यर्थ एव। ननु प्राणवासस्त्वमस्तु, अनेन किं प्रयोजनमित्याशङ्क्य प्रयोजनमाह-- आराध्यप्रियार्थेति। अयमर्थः-- विहितायाः क्रियाया योग्यमेव प्रयोजनं कल्प्यम्, यथा विहिताया आचमनक्रियायाः प्रयोजनमाराध्यप्रीतिः, एवं प्राणवासस्त्वानुसन्धानस्यापि प्रयोजनमाराध्यप्रीतिरेव। सा च मन्यतिराराध्यप्रियार्थेत्यन्वयः। ननु

प्राणवासस्त्वानुसन्धानवचनं स्तोत्रमेव किं न स्यादित्याशङ्क्य प्रतिक्षिपति-- स्तुतिरिति। गत्यभावे हि स्तुतिरभिनन्द्या, अत्रापूर्वार्थविधानेन गतिसम्भवे सति स्तुतिर्न कल्प्येत्यर्थः। अत्र च

"अद्भिः परितधति " इति परिधानरूपापूर्वार्थस्य विशेषतः प्रतिपादनात् प्राणवासस्त्वानुसन्धानविधिर्युक्त एव। किञ्च प्राणोऽत्राराधनीयत्वेन प्रतिपाद्यते आराधनीयस्य च देवताविशेषस्याद्भिः परिधानवचनमाराधनाङ्गत्वात् युज्यत एव। यथा लोके वस्रप्रदानं देवताराधनाङ्गं तद्वदिहापीति भाव्यम्।।

3.3.6.

1. अत्र पूर्वाधिकरणं प्राणविद्याशेषत्वेन प्रसङ्गसङ्गत्योक्तम्, तत्पूर्वाधिकरणे पुनस्स्वरूपेनिरूपकधर्मणां स्वरूपप्रतीत्यन्तर्भावेनोपसंहार्यत्वमुक्तम्। अधुना पुनस्सत्यसङ्कल्पत्वान्तर्भूतानां वशित्वादिगुणानामुपसंहार उच्यत इति सङ्गतिः। तदर्थविचारस्तु-- वाजसनेयकेऽग्निरहस्ये बृहदारण्यके च शाण्डिल्यविद्या आम्नाता, किमत्र विद्या

भिद्यते नेति। किमुभयत्र रूपभेदोऽस्ति नेति। किमग्निरहस्ये वशित्वादिप्राप्तिरस्ति नेति। किं मनोमयत्वसत्यसङ्कल्पत्वाम्नानमेव गुणिप्रत्यभिज्ञाया वशित्वादिप्राप्तिं गमयति नेति। अत्र पूर्वपक्षी मन्यते- "समिधो यजति " इत्यादिवत् अविशेषपुनश्श्रवणात् विद्याभेदोऽवर्जनीयः। नचाध्येतृभेदादविशेषपुनश्श्रवणमिति न तेन भेद इति वाच्यम् ; शाखैक्ये सति अध्येतृभेदासम्भवात्। एकस्यां शाखायामध्येतृभेदो न सम्भवतीति साधारणोऽयं न्यायः। अतोऽत्र विद्याभेदस्स्यादिति। नचात्र गुणविधिः कश्चित् द्दश्यते येन विद्यैक्यमाश्रीयेत। यदि गुणाभिधानमत्र स्यात्, तदा खलु पूर्वस्यामेव विद्यायां गुणविधानार्थं पुनश्श्रवणमिति वक्तुं शक्यते। तस्मात् विद्याबेदः स्वीकर्तव्य इति। तदिदमाह--शाखैक्य इति। अयमत्र शब्दार्थः--शाखैक्ये सिद्धे सति अध्येतृभेदोऽस्तीति वक्तुं न शक्यते। अत्र कश्चिदपि गुणो न विधेयः, तेन गुणविधानार्थं पुनरभिधानमिति न वाच्यम्। तस्मादुक्ताविशेषश्रवणमिह विद्यां कथं न भिन्द्यादिति। उक्तं पक्षं प्रतिक्षिपति--मैवमिति। प्रतिक्षेपप्रकारमाह-यद्यपीति। अत्र गुणविधिर्नास्तीति भवतोक्तं तत्तथैव, विधेयस्य गुणान्तरस्यात्रादर्शनात्। तथापि पूर्वोक्तस्यैवात्रानूक्तिर्व्यक्त्यै विविच्याभिधानेनोक्तार्थाभिव्यक्त्यै सौकर्यतश्च शिष्याणां सौकर्यार्थश्च। तत्र द्दष्टान्तमाह -- व्यसनेति। लोके हि समासेनोक्तमर्थं विग्रहवाक्येन व्यासेनापि वदन्ति तद्वदत्रापि सत्यसङ्कल्पत्वशब्देनोक्तमेव तदन्तर्गतं वशित्वादिकं वशित्वादिशब्देनापि विव्रियते तेन विवरणार्थमेव पुनरनुवाद इति न कश्चिद्दोष इति।।

2. अत्र कश्चिच्चोदयति-- ननु वाजसनेयकवाक्ये स्थलद्वयपठिता शाण्डिल्यविद्या भाष्यकारैरुपात्ता न पुनश्छान्दोग्यवाजसनेयकयोः पठिता शाण्डिल्यविद्या भिन्ना अभिन्ना वेति विचारिता, तत् किमर्थमित्याशङ्क्य एकत्र निर्णीतस्य न्यायस्येतरत्रापि स्वयमेव योज्यत्वात् स्वयमेव शिष्या विदाङ्कुर्वन्त्विति भाष्यकाराभिप्राय इति परिहरति-- छन्दोगैरिति। अयमत्र शब्दार्थः-- छन्दोगेस्तथा वाजिभिश्च स्फुटमेवानुपठिता शाण्डिल्यविद्या भाति इहोदाहरणे भेदाभेदावमर्शो भाष्यकारैः किमिति न सन्दर्शित इति। इममाशङ्कां परिहरति- तद्ब्रूम इति। तदेव विवृणोति-- यत्र यत्रेति। वाजसनेयके वा छान्दोग्ये वा यत्रयत्र वशित्वाद्यधिकपठनं द्दश्यते तत्रतत्राधिकानां गुणानां सत्यसङ्कल्पत्वादिगुणान्तर्भावादियुक्तौ सत्यामधिकमनधिकं वेति साधारणोक्तेर्युक्तत्वादित्यर्थः। एकत्र निर्णीतन्यायसिद्धार्थस्य पुनरभिधानापेक्षाभावादित्यर्थः।।

3. पुनरुक्तस्यार्थस्यात्यन्तवैशद्यार्थं वाजसनेयकोक्तस्थानद्वन्द्वशाण्डिल्यविद्यायाः प्रकारभेदं दर्शयन् अत्र विद्यैक्यसिद्ध्यथ रूपभेदाभावमप्याह-- स्थानद्वन्द्व इति। वाजसनेयके ह्यग्निरहस्ये वशित्वादिविरहिता सत्यसह्कल्पत्वाद्युक्तिमती शाण्डिल्यविद्या सम्माम्नाता। बृहदारण्यके वशित्वाद्यविरहिता सैवाम्नात्। तेनात्र वेद्यभेदेन रूपभेदात् शाण्डिल्यविद्याया भिदुरता कल्पनीयेति चेत्। तदिदं प्रतिक्षिपति- नेति। तदेव विवृणोति--

आरण्येति। बृहदारण्यकोक्तं वशित्वादिकमग्निरहस्योक्तसत्यसङ्कल्पताया भिन्नं चेत् तदा रूपभेदात् विद्याभेद

इति वक्तुं शक्यते, नचैतद्भिन्नं सत्यसङ्कल्पत्वविवरणरूपत्वात् वशित्वादेः, तेन रूपभेदाभावात् न विद्याभेदः।

तदेवोपपादयति--सेति। सा सत्यसङ्कल्पता अग्नेः रहस्ये अधीता। सत्यसङ्कल्पताया विवरणरूपत्वात् वशित्वादिकमपि तत्रैवाधीतमेव भवति। तेन रूपभेदाभावात् न विद्याभेद इत्याह- अधिकविरहत इति।।

3.3.7.

1. पूर्वं शाण्डिल्यविद्यायां रूपभेदाभावात् विद्यैक्यमुक्तम्, तर्हि बृहदारण्यकोक्तादित्यमण्डलाक्ष्यन्तर्वर्तिपुरुषविषयविद्यायामपि

रूपभेदाभावात् विद्यैक्यमित्याशङ्क्य स्थानभेदाद्रूपभेदोऽस्तीत्यभिधीयत इतीह सङ्गतिः। तदर्थविचारस्तु- आदित्याक्ष्यन्तर्वर्तिनोराम्नाते किमेते नामनी यथाश्रुतमेकैकव्यवस्थिते, उतोभयत्राप्यव्यवस्थयोपसंहार्ये इति। किमत्र विद्यैक्यमुत नेति। किं व्याहृतिशरीरस्योपास्यत्वमुभयत्र विद्यैक्यं गमयति नेति। किमुपास्यगुणैक्यमात्रमभेदहेतुः, उत स्थानैक्यमपीति।

स्थानं किमुपास्यान्तर्गतमुत नेति। अत्राक्ष्यादित्यान्तर्वर्तिनोः पुरुषयोरुपासने रूपैक्याद्विद्यैक्यमाशङ्क्य उभयत्रापि स्थानभेदेन रूपभेदात् विद्याभेत इति दर्शियति-- अक्षीति। शब्दार्थस्तु-- अक्ष्यादित्योपलक्ष्ये भगवति भजनं संयोगरूपचोदनाद्यैक्यादेकमेव स्यात्। तेन द्वयोरपि नाम्नोरूभयस्थानस्थे परस्मिन् ब्रह्मणि अनियतिरेव स्यादिति। तमिमं पक्षं प्रतिक्षिपति-नेति। तत्र हेतुमाह- स्थानत इति। स्थानभेदेन रूपभेदस्य विद्यामानत्वात्। तमेव रूपभेदमुपपादयति-- स्थानमिति। स्थानं हि भगवतस्तत्स्थानावस्थितत्वप्रतिपत्त्यै ह्युपदिश्यते। अत्र

प्रतिबन्दीमाह-- न चेदिति। यदि स्थानं नैरर्थक्येनोपदिश्यते तर्हि तत् रूपमपि ताद्दग्विधमेव स्यादित्यर्थः। उक्तमर्थं सहेतुक्तं निगमयति- तस्मादिति। अनयोर्नाम्नोर्व्यवस्थयैवोपसंहार इत्यर्थः।।

3.3.8.

1. पूर्वाधिकरणे नाम्नोस्स्थानभेदात् व्यवस्था कृता इह पुनरनारभ्याधीतस्य सम्भृत्यादिकस्यापि तेनैव स्थानभेदेन व्यवस्थोच्यत इति सङ्गतिः। तदर्थविचारस्तु-- राणायनीयानां खिलेषु "ब्रह्मज्येष्ठा वीर्या सम्भृतानि " इत्यादिवाक्यानि श्रूयन्ते तत्र सम्भृतिद्युव्याप्त्यादिकं कथ्यते।तत्किं सर्वविद्यासूपसंहार्यमुत कासुचिदेवति। तदर्थं विचार्यते-- किमनारभ्याधीतानां सर्वासु विनियोगः, उत कासुचिदेवेति। किं सामर्थ्यं सर्वासु विद्यासु विनियुङ्क्ते उत कासुचिदेव विनियुङ्क्त इति। अत्र पूर्वपक्षमाह-- सम्भृत्यादिरिति। " ब्रह्म ज्येष्ठा " इत्यादिवाक्योक्तः सम्भृत्यादिर्गुणौघः प्रकरणपठनाभावात् सर्वास्वपि विद्यास्वन्वीयेतेति। सिद्धान्तमाह-- नेति। तत्र हेतुमाह-- क्वचिदिति। अयमर्थः-- न सर्वत्रान्वेति, अपितु क्वचिदेव, अगतिकात् लिङ्गात् क्वचिदेवेति स्थापितत्वात्। लिङ्गस्यागतिकत्वमनन्यथासिद्धत्वम्। तदेव हि प्राबल्यहेतुः। अन्यथासिद्धानां हेतूनां दुर्बलत्वात्। अनन्यथासिद्धत्वमेव विशदं प्रकाशयति-- अल्पेति। अयमर्थः-- " ब्रह्म ज्येष्ठा " मन्त्रे " ब्रह्माग्रे ज्येष्ठं दिवमाततान " इति ब्रह्मणो विश्वव्यापित्वमुक्तम्। तच्च विश्वव्यापित्वमल्पस्थानासु विद्यासु न घटते, अपितु व्याप्त्या ब्रह्मोपासनेष्वेव घटते। तेनैतन्मन्त्रस्थविश्वव्याप्त्यादेः स्वोचितस्थानवृत्तेरवश्यम्भावादेकस्मिन् मन्त्रे द्युव्याप्त्या सह पठिता इतरे सम्भृत्यादिधर्मास्तत्समस्थानिनः द्युव्याप्तिर्यत्र वर्तते तत्रैव सह वर्तन्त इति तत्समस्थानिन इति।।

3.3.9

1. द्युव्याप्तिसन्निधिसमाम्नातस्य सम्भृत्यादेस्तत्समानस्थानानुप्रवेशात् एकविद्यान्वय उक्तः, इदानीं ब्रह्मविद्यासन्निधिसमाम्नातपुरुषविद्याया ब्रह्मविद्याशेषत्वमुच्यत इतिसङ्गतिः। तदर्थविचारस्तु-- तैत्तिरीयके "तस्यैवं

विदुषो यज्ञस्य " इत्यादिना पुरुषविद्या आम्नाता, तथा छान्दोग्येऽपि "पुरुषो वाव यज्ञः " इत्यादिनापुरुषविद्या आम्नाता, किमुभयत्र विद्यैक्यमुत विद्याभेद इति। तदर्थं विचार्यते-- किमुभयत्र रूपफलसंयोगभेदोऽस्ति न वेति। किं " प्र ह षोडशं वर्षशतं जीवति " इति च्छान्दोग्योक्तायुःप्राप्तिरेवोभयत्र फलमुत तैत्तिरीयपुरुषविद्यायां ब्रह्मप्राप्तिः फलमिति। किं तैत्तिरीयपुरुषविद्या " ब्रह्मणे त्वा महस ओमित्यात्मानं युञ्जीत " इति प्रकृतब्रह्मविद्याङ्गमुत नेति। किं " तस्यैवं विदुषः " इति निर्देशो ब्रह्मविद्याङ्गत्वमवगमयति नेति। अत्र पूर्वपक्षमुपन्यस्य प्रतिक्षिपति-- आख्याद्यैक्यादिति। संयोगरूपचोदनाख्यानामैक्यात् पुरुषविषययोर्विद्ययोरभेद इति। तमिमं प्रतिक्षिपति-- अयुक्तमिति। संयोगरूपचोदनाखायविशेषात् पुरुषविद्ययोरैक्यमित्ययुक्तम्। अयुक्तत्वमेव दर्शयति--यज्ञाद्याकारक्सृप्तेरिति। तैत्तिरीयके यथा यज्ञाद्याकारक्लृप्तिः, न तथा छान्दोग्ये। उभयत्रापि वैषम्यस्य दर्शनात्।तेन रूपभेदात् विद्याभेदः। किञ्च तैत्तिरीयके पुरुषविद्या ब्रह्मविद्याशेषत्वात् पूर्वोक्तब्रह्मविद्याफलमेव अत्र फलतया निर्दिश्यते। छान्दोग्ये तु आयुःप्राप्तिः फलत्वेनोच्यते। तेनोभयत्रापि फलभेदोऽस्तीति न सेयोगाद्यविशेष इति विद्यैक्यम्।।

2. अत्र कश्चित् पुरुषविद्याप्रसङ्ग एव न कर्तव्यः प्रस्फुटपूर्वपक्षहेत्वभावादित्याशङ्कते तामाशङ्कां प्रतिक्षेप्तुमनुवदति--स्फुट इति। द्वयोरपि पुरुषविद्ययोः रूपादिभेदे स्पष्टे सति नामसाम्यादिमात्रात् हठेनैव समुपनतः पुरुषविद्यापूर्वपक्षः अत्यन्तमृदुत्वादवाच्य इति एतदधिकरणं विफलमेवेति। इममाशङ्कां निराकरोति-- नेति। निराकरणे

कारणमाह--अन्येति। अत्र खलु द्वे विद्ये " ब्रह्मणे त्वा महस ओमित्यात्मानं युञ्जीत " इति पूर्वं विहिता न्यासविद्या अन्या। इयं तु " तस्यैवं विदुषः " इत्याम्नाता पुरुषविद्या तच्छेषभूता अन्या तेन न्यासविद्याप्राधान्यकथनार्थं तच्छेषभूता पुरुषविद्या पुनरत्र विशोध्यते। छान्दोग्यस्था पुरुषविद्या पुनरायुःप्राप्त्यर्थत्वेन विघानात् न ब्रह्मविद्याङ्गभूता त्वनया पुरुषविद्यया तादात्म्यं भजत इति न पुरुषविद्ययोरैक्यप्रसङ्ग इति वक्तव्यमशेषं न्यासविंशत्यादिषु प्रबन्धान्तरेषु व्यक्तमुक्तमिति नेह प्रतन्यते।।

3. अत्र पुरुषविद्याविषयपक्षद्वयं तत्तदेकदेशिप्रोक्तमनूद्य उभयथापि भाष्यकारपरिकल्पिताधिकरणचिन्ता सङ्घटत इति सन्दर्शयति-- यद्यैवमिति। अयमत्र केषाञ्चित् पक्षः-- इद्द यज्ञद्दष्टिर्न कल्प्यते अपितु पूर्वोक्तन्यासविद्यानिष्ठस्य माहात्म्यप्रदर्शनार्थं सकलमपि कर्मजातं तस्य शरीर एव वर्तत इति यज्ञक्लृप्त्या

प्रशंसामात्रमुच्यते यज्ञानङ्गभूतचातुर्मास्यादेर्मध्ये परिकल्पनात्। अपरे पुनरेवं मन्यन्ते-- अपर्यनुयोज्यस्वभावा खलु श्रुतिः। अतस्तत्प्रामाण्यवशात् ताद्दग्विधं यज्ञान्तरमस्तीति तत्कल्पनरूपा पुरुषविद्यापि काचित् विद्यत इति

पुरुषविद्यायोर्भेदोऽपि प्रतिपाद्यत इत्यैक्यासिद्धिः। तेन क्वचित्पक्षे पुरुषविद्ययोरभावादैक्यासिद्धिः पक्षान्तरे तु तयोरूपदिभेदादैक्यासिद्धिरित्यैक्यनिराकरणार्थमिदमधिकरणं सङ्गच्छते। तदिदं सर्वमभिप्रेत्याह-- तिष्ठत्विति। द्वयोरपि पक्षयोर्भाष्यकारकल्पिताधिकरणप्रकारस्य सुघटतैव वर्तते। तर्हि कोऽयं परमार्थ इत्याशङ्क्य यथासम्प्रदायमभिधीयताम्, असाम्प्रदायिकपक्षो न संग्राह्य इति सामान्यतः प्राह-- सम्प्रदाय इति। युक्तियुक्तत्वात् प्राक्तन एव परिग्राह्य इत्यर्थः।।

3.3.10

1. ब्रह्मविद्यासन्निधिसमाम्नानात् ब्रह्मविद्याङ्गत्वं पुरुषविद्याया उक्तम्, इदानीं पुनर्ब्रह्मविद्यासन्निधिसमाम्नातानां " शन्नो मित्रः " इत्यादिमन्त्राणां ब्रह्मविद्याङ्गत्वं स्यादिति शङ्कया सङ्गतिः। तदर्थविचारस्तु-- किमुपनिषदारम्भेष्वधीताः "शुक्रं प्रविध्य " " शन्नो मित्रः " इत्यादयो मन्त्राः प्रवर्ग्यादीनि च कर्माणि विद्याङ्गमुत नेति। किमेषां श्रुतिलिङ्गवाक्यैः कर्मस्वेव विनियोगः, उत ब्रह्मविद्यायां प्रकरणाद्विनियोगः। किमेषां प्रकरणपाठोऽङ्गत्वाय उत दिवाकीर्त्यारण्यानुवाक्यतायै। अत्र पूर्वपक्षमाह-- युज्येरन्निति। "शन्नः " इत्यादिमन्त्रा ब्रह्मविद्यापरिसरपठितत्वात् तेषां विद्याशेषत्वाविशेषाच्च सर्वविद्यास्वपि शेषत्वेन युज्येरन्निति। तदेतत्प्रतिक्षिपति-- नेति। तत्र हेतुमाह-- तदुदितेति। अयमर्थः-- लिङ्गात् तत्तत्कर्मशेषत्वं प्रतीयते, सन्निधेर्ब्रह्मविद्याशेषत्वम्, तत्र लिङ्गसन्निध्योर्लिङ्गस्यात्यन्तबलीयस्त्वं सर्वेषामपि सम्मतम्। तत्र " शन्नो मित्रः " इत्यादिमन्त्रस्य " नमो ब्रह्मणे " इत्यादिना लिङ्गेनाध्ययनशेषत्वस्य स्पष्टद्दष्टत्वादत्यन्तकनीयसा सन्निधिना कल्पनीयं ब्रह्मविद्याशेषत्वे "शुक्रं प्रवीध्य " इत्यादिमन्त्रस्यापि ब्रह्मविद्यासन्निधिसमाम्नातस्य ब्रह्मविद्याशेषत्वं स्यात्। तत्त विरुद्धमेव " शुक्रं प्रविध्य हृदयं प्रविध्य " इति परपीडाप्रार्तनात्मकस्य कर्मणो ब्रह्मविद्याविरोधित्वेन तदङ्गत्वकल्पनायोगात्, लिङ्गतो दुर्बलत्वाच्च सन्निधिसमाम्नानस्य। तेन न ब्रह्मविद्याशेषत्वमिति कथं सर्वविद्याङ्गत्वकल्पनं योयुज्येत।।

3.3.11

1. अत्र ब्रह्मविद्यासन्निधिसमाम्नातानां "शुक्रं प्रवीध्य " इत्यादीनां ब्रह्मविद्यानङ्गत्वमुक्तम्। तथा सन्निधिसमाम्नातहानोपायनचिन्ता अनन्तरं प्राप्तेति सङ्गतिः। अथवा "शुक्रं प्रवीध्य " इत्यादिमन्त्राणां लिङ्गात् तत्तत्कर्मशेषत्वमुक्तम्, इह पुनरूपायनस्य प्रहाणविषयत्वरूपार्थसामर्थ्यलिङ्गात् उभयोरन्योन्यान्वयनियमेवोभयोरुभयत्रानुसन्धेयत्वमुच्यत इति सङ्गतिः। तदर्थविचारस्तु-- " अश्व इव रोमाणि विधूय पापं चन्द्र इव रोहोर्मुखात् " "तथा विद्वान्पुण्यपापे विधूय " इति क्वचित् सुकृतदुष्कृतयोर्हानिचिन्तनमाम्नातम्, "सुहृदस्साधुकृत्यां द्विषन्तः पापकृत्याम् " इत्युपायनचिन्तनं क्वचिदाम्नातम्, क्वचिदुभचिन्तनम् " तत्सुकृतदुष्कृते धूनुते तस्य प्रिया ज्ञातयस्सुकृतमुपयन्ति अप्रिया दुष्कृतम् " इति, तत्र किं

हानिचिन्तनोपायनचिन्तनोभयचिन्तनानि समुच्चीयेरन् उत विकल्पेरन्निति। किमुपायनं हानिशेषतया विद्याङ्गमुत स्वतन्त्रतयेति। कुमुपायनवाक्यं शाखान्तराधीतमपि हानिवाक्यशेषभूतं उत स्वतन्त्रम्। किं कौषीतकीनामुभयाम्नानमुपायनवाक्यस्य हानिवाक्यशेषताविरोधि नेति। अत्र विषयं विशोध्य उद्ग्रन्थमेव पूर्वपक्षं निराकुर्वन् सैद्धान्तिकमर्थं सम्यगेव प्रमाणन्यायाभ्यामुपपादयति-- शाखे द्वे इति। अयमत्र शब्दान्वयः-- द्वे शाखे मुक्तिभाजः पुरुषस्य पुण्यपापप्रहाणं क्वचित् कथयतः। अन्या पुनः शाखा प्रियतदितरयोर्दारसंक्रान्तिकाले पुण्यपापप्रवेशं ब्रूते। प्रियप्रिययोः पुण्यपापसङ्क्रान्तिमाचष्टइत्यर्थः। क्वचित् शाखायां हानञ्चोपायनञ्च समुच्चित्य कथितमिति अन्यत्र

पृथगाम्नातयोस्तयोस्सम्पर्क एव न्यायानुगृहीतप्रमाणविषयत्वेन सिध्यति। असन्निहितानां शाखान्तरश्थानां वाक्यानामन्योन्यान्वयसिद्धिः कथं स्यादित्याशङ्क्य सर्वशाखाप्रत्ययन्यायमेव प्रागुक्तमिह प्रत्यभिज्ञापयति-- वाक्यमिति।।

2. पूर्वं हानोपानयोर्वैकल्पिकत्वं पूर्वपक्षिणोक्तं प्रमाणतर्काभ्यां परिहृतम्, तर्हि मा भूत् तयोर्वैल्पिकत्वम्, तथापि तच्चिन्तने वैकल्पिकत्वं स्यादित्याशङ्क्य तदपि नेत्याह-- इत्थमिति। अयमत्र शब्दार्थः-- इत्थं ब्रह्मज्ञानं कर्मत्यजनं कर्मप्रहाणं प्रियाप्रिययोस्सङ्क्रानातिसम्पृक्तमस्तु नाम। चिन्तायां पुनर्व्यवस्था विकल्प एव भवतु। कुत

इत्यत्राह-- पृथगनुपठनादिति। तत्प्रतिक्षिपति-- असदिति। सर्वत्रैकरूप्येण कल्पने सम्भाव्यभाने सत्यपि वैरूप्येण कल्पनाया अन्याय्यत्वादित्यर्थः। तदिदमाह--क्लृप्तिदौस्स्थ्यादिति। वैरूप्यकल्पनाया अन्याय्यत्वमेव विशदं प्रकाशयति-- सर्वेषामिति। सर्वेषामपि मुक्तिभाजां द्वितयमपि हानमुपायनमुभयमपि यथोपासनं साध्यं समानमेव। एवं हानमुपायनञ्च पुण्यपापयोरस्तीत्युक्तम्। तद्वत् हानोपायनचिन्ताच ब्रह्मविन्माहात्म्यविद उपासकस्याधिकारिणः कर्तव्येत्युभयत्र हानोपायनयोरपि चिन्ता स्वीकार्या। यथोपासनं फलप्राप्तिरिति नियमेन हानोपायनचिन्ताऽभावे हानोपायनरूपफलप्राप्तेरयोगात्। लोके खलु इष्टानिष्टचिन्तयोरिष्टानिष्टफलप्राप्तिस्स्वफलमेवेति हि सर्वे मन्यन्ते। अतो हानोपायनयोर्ब्रह्मविद्याफलत्वात् उपासनदशायां फलचिन्तनं कर्तव्यमेवेति निर्णयः। श्रूयते हि उपासनदशायां फलचिन्तनम्, "ब्रह्मलोकमभिसम्भवानि " एतमितः प्रेत्याभिसम्भवितास्मि " इत्यादि। " विष्णुर्जयतु नासुरः " इति ब्रह्मविदां विष्णुभक्तिविरोधिनिराकरणं प्रार्थनीयतया फलमेवेति सुप्रसिद्धमेव।।

3. नन्वत्र प्रियाप्रिययोस्सुकृतदुष्कृतसङ्क्रान्तिरुपदिष्टा सेयं विरुद्धैव, नह्यन्येन कृतं कर्मान्यत्र सङ्क्रामति, नह्यन्यकर्मफलमन्यत्रोत्पद्यते, अकृताभ्यागमकृतविप्रणाशप्रसङ्गात्, तेन विरूद्धमेतद्भवदुक्तमित्याशङ्कते-- कर्त्रेति। अयमत्र शब्दान्वयः-- यः करोति कर्म तेनैव कर्त्रा तत्फलं भोग्यमिति कर्मकाण्डे स्थापितम्। द्दश्यते हि "शास्त्रफलं प्रयोक्तरि " इति। तस्मात् ब्रह्मज्ञकर्म शात्रौ मित्रे वा सङ्क्रामतीति न घटते। तदिदं प्रतिक्षिपति-- अयुक्तमिति। विद्यामाहात्म्य इति-- अयमर्थः-- न ह्यस्माभिर्ब्रह्मविन्निष्ठपुण्यपापयोः प्रियाप्रिययोस्सङ्क्रान्तिरुच्यते, नापि प्रियाप्रियफलयोस्सुहृदि दुहृदि वा जननम्, अपि तु स्वकर्मफलमेव सुहृदां दुहृदामप्युच्यते। यो हि ब्रह्मविद्विषये प्रीणाति यश्च तस्मै द्रुह्यति तयोरूभयोरपि स्वाचरितस्य सुकृतस्य दुष्कृतस्य च निष्फलत्वोयागात् स्वकीयकर्मफलमेवोच्यते। तर्हि स्वकर्मफलभोगे कर्मफलसंक्रान्तिवचनं कथं स्यात् ? तदिदमवहितमनाश्श्रृणु, अन्यकर्मणोऽन्यत्र संक्रान्तेरयोगात् अन्यककर्मफलस्यान्यत्र जननायोगाच्च न कर्मसंक्रान्त्यतिदेशो नापि फलजननातिदेशः, अपि तु तत्तत्कर्मफलपरिमाणमोवोच्यते। परमकारुणिकेन भगवता यावत्पुण्यफलमध्यात्मवित्सु न दत्तं तावत्पुण्यफलमध्यात्मविदनिकूलषु स्वकृतानुकूल्यफलतया दीयते. यावत्पापफलमध्यात्मवित्सु न दत्तं तावत्पापफलमध्यात्मवित्प्रतिकूलेषु स्वकृतप्रातिकूल्यफलतया दीयत इति। तेनाध्यात्मविदनुकूलप्रतिकूलयोर्दीयमानफलपरिमाणप्रदर्शनमात्रमत्रोच्यते न पुनरन्यकर्मणामन्यत्र संक्रान्तिरिति सर्वं समाहितम्।।

3.3.12

1. सङ्गतिर्भाष्ये " सुकृतदुष्कृतयोर्हानमुपायनञ्च सर्वसु विद्यासु चिन्तनीयमित्युक्तम्। तद्धानं किं देहवियोगकाले देहादुत्क्रान्तस्याध्वनि च, उत देहवियोगकाल एवेति विशये " इति। तदर्थविचारस्तु-- किं सुकृतदुष्कृतहानं देहवियोगकाले ऽध्वनि च, उत देहवियोगकाल एवेति। किमुभयत्र हानिश्रवणं उत देहवियोगकाल एवेति। किं " स एतं देवयानं पन्थानमापद्यग्निलोकं गच्छति" इत्युपक्रम्य " स आगच्छति विरजां नदीं तां मनसात्येति तत्सुकृतदुष्कृते धीनुते " इतिचरमश्रुतस्य " तत्सुकृतदुष्कृत धूनुते " इति वाक्यावयवस्य " स एते देवयानम् " इत्येतस्मात् प्रागन्वयः, उत यथापाठमन्वय इति। किं " अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतः" इत्यशरीरस्य सुखदुःखाननुभवश्रवणानुरोधेन प्रागन्वयवर्णनं न्याय्यम्, उत देवयानगमनश्रवणानुरोधेन सूक्ष्मशरीरस्थित्यर्थं यथापाठमन्वयवर्णनं न्याय्यमिति। अत्रवर्णनं न्याय्यमिति। अत्र पूर्वपक्षी मन्यते-- ताण्डिनो हि

देहवियोगकाले सुकृतदुष्कृतविधूननमधीयते " अश्व इव रोमाणि विधूय " इत्यादिना। कौषीतकिनस्तु " स आगच्छति विरजां नदीं तां मनसात्येति तत् सुकृतदुष्कृते धूनुते" इति विरजातरणानन्तरं सुकृतदुष्कृतविधूननं तच्चिन्तनमपि ब्रह्मविदा कर्तव्यं तथैवांशेनास्त्विति। तदिदमाह--कर्मोद्धूतिरिति। शब्दान्वयस्तु-- क्वचिदुपनिषदि कर्मविधूननं मुमुक्षो

देहवियोगकाले श्रूयते अन्यस्यामुपनिषदि मार्गे, तेन द्वयमपि प्रमाणम्। शकलशो द्विधैवमस्तु केषाञ्चित् कर्मणां देहवियोगकालेऽपरेषां मार्ग इति चिन्तनमपि शकलशोऽस्त्विति। तदिदं प्रतिक्षिपति माभूदिति। तदेव विवृणोति-- न हीति। यदि मार्गे किमपि फलमुक्तं स्यात् तदा तत्फलार्थं कर्मावशेषोऽस्तीति वक्तुं शक्येत मार्गानुभाव्यफलाभावात् सफलं कर्म सर्वमपि साम्पराये नश्यतीत्यर्थः। ननु यदि सर्वं कर्म देहावसाने नश्येत्, तर्हि अर्चिरादिमार्गेण गमनमेव न स्यात् तथाच निरर्थक एवाध्यात्मविदां प्रयास

इत्याशङ्क्य परिहरति-- अथेति। मुक्त्यै गत्यर्थदेहानुवृतिं्त ब्रह्मविद्यैव कुर्यात्। तर्हि द्वयोः प्रमाणयोस्तुल्यबलत्वात् कथं देहावसान एवेति नियम इत्याशङ्क्य पाठक्रमादर्थक्रमस्य बलीयस्त्वेन देहावसाने कर्मक्षयस्यार्थक्रमप्राप्तत्वात् पाठक्रमप्राप्तं मार्गे कर्मक्षयं बाधित्वा अर्थो वर्ण्यत इति न कश्चिद्विरोधः।।

2. स्यादेतत् निश्शेषं कर्म विदुषो यदीहैव नश्येत् तदा "तस्य तावदेव चिरम् " इति वाक्यं स्थूलदेहान्तमात्रे विश्राम्येत्। तथा च तदानीमेवासौ मुक्तस्स्यात्। एवञ्च सति अर्चिरादिगमनस्य प्रयोजनवत्त्वं न स्यात्। नचार्चिरादिगमनं नास्तीति वक्तुं शक्यम् ; " परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते "इत्यर्चिरादिमार्गण गत्वा परमपुरुषप्राप्त्यनन्तरमेव मोक्षस्याम्नातत्वात्। तत् कथं स्थूलदेहावसाने निश्शेषकर्मविलोप इति कस्यचित् शङ्का। तदिदमनुवदति-- निश्शेषमिति। उक्तशङ्कां निराकरोति-- अयुक्तमिति। अयुक्तत्वमेवोपपादयति-- स्यादिति। अयमर्थः-- सुखदुःखादिफलप्राप्तिहेतुः कर्मकलोपो देहावसाने यद्यपि विश्रान्तः, तथापि परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पत्तिपर्यन्तं ज्ञानसङ्कोचमात्रहेतुसूक्ष्मकर्मशेषोऽनुवर्तते। कथमेतदिति चेत् " परं ज्योतिरूपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते " इति श्रुतिसामर्थ्यात्। नहि स्वाभाविकज्ञानवतः पुरुषस्याकारणक एव तावन्तं कालं ज्ञानसङ्कोच इति वक्तुं शक्यते। न च तस्य भगवन्निग्रहशेषमन्तरेण कारणान्तरमस्तीति। तेन भगवन्तं प्राप्तस्यैवासङ्कुचितब्रह्मानुभवरूपमोङसिद्धेस्साक्षादेव श्रुतत्वादनुक्रमेणैव भगवन्निग्रहनिवृत्तिरिति सिद्धम्।।

3.3.13

1. पूर्वाधिकरणे स्थूलदेहावसान एवार्चिरादिमार्गोपक्रमे स्थूलसर्वकर्मक्षयः, सूक्ष्मसंस्कारशेषेण परं ज्योतिरुपसम्पन्नस्यैव स्वेन रूपेणाभिनिष्पत्तिरित्युपक्षिप्तम्। तत्र प्रस्तुतोऽयमर्चिरादिमार्गो यस्यां विद्यायामधीतस्तद्विद्यानिष्ठस्यैव स्यात् किं वा सर्वविद्यानिष्ठस्येति चिन्त्यत इति सङ्गतिः। तदर्थविचारस्तु-- किमर्चिरादिगतिः पञ्चाग्निविद्यानिष्ठानामेव उत सर्वविद्यानिष्ठानामिति। तदर्थं विचार्यते-- किं पञ्चाग्निविद्यायां "य एवमेतद्विदुर्ये चामी अरण्ये श्रद्धां सत्यमुपासते तेऽर्चिषमभिसम्भवन्ति " "तद्य इत्थं विदुर्येचेमे ऽरण्ये श्रद्धा तप इत्युपासते तेऽर्चिषमभिसम्भवन्ति " इतीतरानपि चोद्दिश्यार्चिरादिगतिविधिश्श्रूयते उत पञ्चाग्निविद्यानिष्ठानेवोद्दिश्येति। किं श्रद्धासत्यतपश्शब्दैरुपास्यब्रह्मोपस्थापनमुखेनात्रोपासनान्तरप्रतिपत्तिरस्ति नेति। किमुपकोसलविद्यायां " आचार्यस्तु ते गतिं वक्ता " इति गत्यनुवाद उपासनान्तरप्रतिपत्तिमुपोह्बलयति नेति। तत्र शङ्कापूर्वकं पूर्वपक्षमुपन्यस्य सिद्धान्तमपि प्रकटयति-- पन्था इति। भाष्योक्तं संशयस्वरूपं प्रथमं दर्शयति। इदं हि भाष्यवाक्यं " उपकोसलादिषु येषूपासनेष्वर्चिरादिगतिश्श्रूयते किं तन्निष्ठानामेव तया ब्रह्मप्राप्तिः

उत सर्वेषां ब्रह्मोपासननिष्ठानाम् " इति। अत्र प्रारभ्येत्यादिना पूर्वपक्षं दर्शयति। अयमर्थः-- उपकोसलादिविद्याविशेषं प्रारभ्य यत्रयत्रार्चिराधाम्नानं तत्रतत्रैव स्यादर्चिरादिगतिः तदनुसारात् तच्चिन्तनमपि तथा नान्यत्रेति। तदिदं प्रतिक्षिपति-- नेति। तदेव विवृणोति--सर्वासामिति। अयमर्थः-- पञ्चाग्निविद्यायां " तद्य इत्थं विदुः " इति पञ्चाग्निविद्यानिष्ठाननूद्य " ये चेमे ऽरण्ये " इति विद्यान्तरनिष्ठांश्चानूद्यार्चिरादिमार्गो विधीयते,तेन सर्वासामपि विद्यानामर्चिरादिमार्गः फलतया साधारण एव तेन ब्रह्मविद्यानिष्ठानां फलचिन्तनस्यावश्यम्भावित्वात् अर्चिरादिमार्गचिन्तनमपि तद्वदेव मार्गवदेव साधारणं स्यादिति। नहि फलानुसन्धानमन्तरेणोपायनिष्ठानामुपासनं सम्भवति। अत एव " ब्रह्मलोकमभिसम्भवानि " इति चिन्तनमवश्यकर्तव्यत्वेन प्रतिपादितमिति पूर्वमपप्युक्तमस्माभिः।।

2. गतिचिन्तनादेरवश्यकर्तव्यत्वं भगवद्वाक्यपरामर्शेनाप्युपपादयति-- हेयोपादेयेति। अयमर्थः-- हेयमार्गो धूमादिमार्गः। उपादेयमार्गः पुनरर्चिरादिमार्गः। उभयमपि मार्गमुपदिशन् मुक्तिदाता भगवान् " नैते सृति पार्थ जानन् योगी मुह्यति कश्चन " इति गतिचिन्तनस्यावश्यकर्तव्यत्वमगायत्। तस्मादस्माद्दशाध्ययनाविशदार्थविशदीकर्तुर्भगवतो वाक्यावमर्शात् ब्रह्मप्राप्त्युपयुक्तकृत्स्नार्थप्रणिहितविहितम्। प्रणिहितं प्रणिधानं भावे निष्ठा। अयमत्र निर्णयः-- न केवलमत्र

मार्गचिन्ताविधानमुच्यते अपि तु ब्रह्मप्राप्त्युपयुक्तं यद्यदत्र प्रामाणिकमुपलभ्यते तत्सर्वमपि चिन्तनीयं देहावसानसर्वकर्मक्षयाप्रियाप्रियसंक्रान्त्यर्चिरादिमार्गविरजातरणादिकं सर्वमपि फलत्वादुपायदशायां

चिन्तनीयमिति।।

3. अत्र सूत्रकारैर्हानोपायनाभिधानस्य पादासङ्गतिमाशङ्क्य परिहरति-- हानादेरिति। अयमत्र पूर्वपक्षिणो भावः-- हानोपायनादिचिन्तनं विद्याङ्गमेव, अङ्गं च निरूपणीयमुत्तरत्र विद्याङ्गपादे, अयञ्च पादो विद्यास्वरूपोपतेशपरः, तस्मादत्र कथं सङ्गतिरिति। हानादेरर्चिरादेरपि सूत्रकारैश्चिन्तनं किमर्थमिहाभिहितम्? विद्याङ्गत्वसिद्ध्यै चेत् तदा अनन्तरे विद्याङ्गपादे भवतु नात्रेति। इमामाशङ्कां प्रतिक्षिपति-- मैवमिति। अत्रैव गतिचिन्तनादिसूत्रस्य स्थानपातित्वमस्त्येव। कुतइत्यत्राह-- विद्याङ्गतायामिति। गतिचिन्तनादेर्विद्याङ्गत्वे सत्यपि भजनमिव साधनभूतमुपासनमिव उपासनाङ्गभूतमिदञ्च गतिचिन्तनादिकमपि कर्मादिभ्यो विभक्तं इति कथयितुमिह तत्सूत्रणं स्थानपातीत्यन्वयः। अयमत्र भावः-- विद्याङ्गानि कानिचित् ज्ञानरूपाणि, कानिचित् क्रियारूपाणि, ज्ञानरूपाणां गतिचिन्तनादीनां प्रधानभूतविद्यातुल्यत्वप्रदर्शनार्थमिह तच्चिन्तनम्, इतरेषां कर्मरूपाणां प्राचुर्येण विद्याङ्गपादे चिन्तनमिति विभागः। तेन गतिचिन्तनादेस्स्थान एवाभिधानमिति नास्थानपातित्वशङ्कावकाशः।।

3.3.14

1. पूर्वमरिचिरादिगतेस्सर्वविद्यासाधारण्येन श्रुतत्वात् तच्चिन्तनस्यापि न्यायप्राप्तं सर्वविद्यासाधारण्यं प्रतिपादितम्, अधुना पुनरक्षरधियां सर्वविद्यासाधारण्यं न वेति चिन्त्यत इति सङ्गतिः। पूर्वाधिकरणे प्रकरणं पूर्वपक्षहेतुः, अत्रापि तथेति वा सङ्गतिः। तदर्थविचारस्तु-- बृहदारण्यके गार्गिब्राह्मणे " एतद्वै तदक्षरं गार्गि ब्राह्मणा अभिवदन्त्यस्थूलमनण्वह्रस्वम् " इत्याद्यस्थूलत्वादिकं तत्रैवोपसंहार्यमुत सर्वासु विद्यास्विति। तदर्थं विचार्यते-- किं निषेधरूपाणामस्थूलत्वादीनामेव ब्रह्मासाधारणाकारतया ब्रह्मस्वरूपनिरूपकत्वमुत केवलज्ञानानन्दादीनामित। किमस्थूलत्वादिकं विना शङ्कितकृत्स्नदोषव्यावृत्तिप्रतीतिरस्ति नेति। अत् पूर्वपक्षी मन्यते -- ननु गार्गिब्राह्मणादिषु क्वचिदेवाक्षरत्वादिकमाम्नातम्, यस्यां तु विद्यायां यावद्गुणजातमाम्नातं तावदेव तत्रोपसंहार्यं तत्प्रकरणपठतत्वात् ; अन्यथा सर्वं सर्वत्रोपसंहार्यमिति सद्विद्यादीनां गुणसङ्करस्स्यात्, ब्रह्मस्वरूपप्रतिपत्तिस्त्वानन्दादिभिरेवेति प्रागेवोक्तम्, तेन किमनेनाजागलस्तनायमानेन ब्रह्मस्वरूपप्रतिपत्तावक्षरत्वादिना गुणेनेति। तदिदमनुवदति-- यस्यामिति। अन्यत्रानुपसंहार्यत्वमाह- नान्यस्यामिति। तत्र हेतुमाह-- मानहानेरिति। सर्वस्यापि गुणस्य सर्वत्रोपसंहापस्स्यादित्यर्थः। एवं पूर्वपक्षमनूद्य दूषयति-- नेति। पूर्वपक्षप्रतिक्षेपप्रकारं विशदमेव दर्शयति-- हेतुत्वेति। अयमत्राभिप्रायः-- न केवलं ब्रह्मगुणमात्रमत्रोच्यते, अपि तु कारणत्वाशङ्कितदोषपरिहारेण स्वरूपप्रतिपत्तिहेतुर्गुणविशेषः। स पुनरमलत्वम्, तेन सहितास्सत्यत्वादयोऽपि। तथाहि सत्यत्वं सविकारमचिद्वस्तु व्यावर्तयति। ज्ञानत्वं विलुप्तबुद्धिकं तत्संसृष्टं जीवम्। अनन्तत्वं पूर्वावधिमन्तं मुक्तम्। आनन्दत्वमपि परवादिपरिकल्पितं निरानन्दमीश्वरम्। तेनामलत्वेन नित्यो व्यावर्त्यते। यद्यप्यनन्तपदेनैवाणुस्वरूपो नित्योऽपि व्यावर्त्यते तथापि धर्मभूतज्ञानतो देकालाभ्यामानन्त्यस्य तस्मिन् विद्यामानत्वात् कथञ्चिदानन्त्यं वक्तुं शक्यते। अमलत्वं तु सर्वेषां व्यावर्तकमेव। नित्योऽपि परतन्त्रचेतनत्वात् संसारे स्वरूपयोग्यतावान् केवलं भगवदपचाररूपसहकारियोग्यताभावात् नित्यमेवासंसारी वर्तते। ईश्वरस्तु स्वतन्त्रचेतनत्वात् संसारे स्वरूपयोग्यतारहितः। तेनेदमेवामलत्वमीश्वरस्यासाधारणमेव। किञ्चेतरसंसरणनिवर्तकत्वमीश्वरस्यासाधारणम्, तच्चामलत्वमेव। तेव स्वयं मलरहितत्वात् इतरमलप्रतिभटत्वाच्च ईश्वर एवामल इत्युच्यते। तर्ह्यमलत्वमेवास्तु किं सत्यत्वादिभिरिति चोद्यमवशिष्यते तच्चात्र नास्तीत्याह--हेतुत्वेति। द्वेधा हि लक्षणमभिधीयते एकेनैव विशेषणेन कृत्स्नालक्ष्यव्यावृत्तिर्तयेकः पक्षः, अपरस्तु नानाविशेषणैर्बुद्ध्यवतरणक्रमेणालक्ष्यव्यावृत्त्या लक्ष्यस्वरूपनिरूपणं क्रियते तदिदमिति भाष्यकाराभिप्रायः। अयमत्र शब्दार्थः-- कारणत्वेन वस्त्वन्तरनिष्ठदोषा आशङ्क्यन्ते। तेषां व्यपनयनं सत्यज्ञानानन्तानन्दामलपदैः क्रियते। तेन क्रमाद्दोषव्यपायप्रतिपत्तिः। प्रतिपत्तिसौकर्यार्थमनुक्रमादर्थविशेषप्रतिपत्तौ द्दष्टान्तमाह--आनन्देति। आनन्दमयाधिकरणेऽन्नमयप्राणमयमोनोमयविज्ञानमयानन्दमया उत्तरोत्तरं क्रमादेवाधिकत्वेन प्रतिपद्यन्ते। एवमत्राप्यनुक्रमेण सर्वाधिकत्वेन भगवान् प्रतिपाद्यते। तेन प्रथमत एवमलत्वेन भगवतस्सर्वाधिकत्व प्रतिपत्तौ किमेभिस्सत्यत्वादिभिर्विशेषणैरिति चोद्यं परिहृतमेवेति। अस्य सार्वत्रिकत्वात्--- एतस्यानुक्रमबोधनन्यायस्य

सर्वलोकप्रसिद्धत्वादित्यर्थः।।

2. अत्र कश्चिच्चोदयति-- सत्यत्वाद्यैर्गुणैस्स्वरूपावगतिरभिहिता सर्वाविद्यानुवृत्ततया। तेन भूयोऽपि तत्तुल्यधर्मेष्वक्षरत्वादिष्विदमधिकरणं वृथैव स्यादिति। तदिदमनुवदति--सत्यत्वाद्यैरिति। अनुदितमर्थं निराकरोति-- नेति। निकातकणप्रकारमेव विवृणोति-- कैश्चिदिति। " लब्धरूपे क्वचित् किञ्चित् ताद्दगन्यन्निषिध्यते " इति न्यायेन वस्तुस्वरूपप्रतिपत्तौ विशेषणान्तरैस्सिद्धायां पश्चादेव व्यावृत्तिप्रतिपत्तः, तथा च वस्तुम्बरूपप्रतिपत्तोर्नोपकरोतीत्यनध्यक्षितन्यायः कश्चिन्मन्यते तत्प्रक्षणस्यात्रोपरोधार्थमिदमधिकरणं सफलमेवेत्यर्थः। अयमत्र भावः -- लोके कर्मव्यतिरिक्तत्वे सति जातिमात्राश्रयो गुण इत्यादौ व्यावृत्तिप्रतिपत्तिरपि गुणादिस्वरूपविशेषप्रतिपत्तावुपयुज्यते। तद्वदत्रापि ब्रह्मस्वरूपप्रतिपत्तौ व्यावृत्तेः प्रतिपत्तिरुपयज्यते। तर्हि " लब्धरूपे क्वचित्किञ्चित्ताद्दगन्यन्निषिध्यते " इत्यस्य कोऽर्थः? केनापि प्रकारेण सिद्धे वस्तुनि इतरव्यवृत्तिरूपं प्रकारान्तरमपि प्रतीयत इति न कश्चिद्दोषः। अयमर्थः-- विधिनिषेधयोः पूर्वं विधिरूपेण केनापि प्रकारेण प्रतिपन्ने वस्तुनि पश्चात् निषेधप्रवृत्तिः न पुनरत्यन्ताप्रतिपन्ने इति।।

3. अत्र कश्चिदाह-- व्यावर्त्यानामनन्तत्वात् व्यावृत्तिरप्यनन्ता। तस्याः पुनरानन्त्ये तद्व्यावर्तकमप्यनन्तमेव वाच्यम्। तथा च कर्तुमेव न शक्यते । न ह्यशक्यं सागरतरणं कैश्चिदुपदिश्यते। अशक्यविधाने वाक्यस्याननुष्ठानलक्षणाप्रामाण्यप्रसङ्गादिति। तदिदमनुवदति-- व्यावर्त्येति। अयमत्र शब्दान्वयः-- व्यवर्त्यानन्त्यात् व्यावर्तनमप्यनन्तं स्यात् तेन तच्चिन्ता व्यावृत्तिचिन्ता किञ्चिज्ज्ञसाध्यपतया नोपदिश्येत।

तत्राशक्योपदेशे द्दष्टान्तमाह-- जलधितरणवदिति। तदिदं प्रतिक्षिपति--मैवमिति। प्रतिक्षेपप्रकारमेव दर्शयति-- तत्तदिति। द्रव्यत्वगुणत्वकर्मत्वादिसामान्यधर्मोपादाने नानन्तानामपि व्यक्तीनां यथा लोके निरासः एवमत्रापि प्रतिक्षेप्याणां धर्माणां सामान्यधर्मोपादानेन निरासस्स्यात्। अथवा एकेनैव विशेषणेन सर्वधर्मव्यावृत्तिस्सेत्स्यतीत्याह-अनवममिति। " अनवमं ब्रह्म " इत्येकेन विशेषणेनापरेषां प्रतिक्षेप्याणामवमानां संगृहीतिर्गृह्यतां संग्रहेणोपादानं स्वीक्रियतामित्यर्थः।।

3.3.15

1. हेयप्रत्यनीकत्वं ब्रह्मणोऽसाधारणं चेत् अशनायाद्यतीतत्वविशिष्टं ब्रह्म स्यात्, प्राणितृत्वादिविशिष्टस्तु जीवस्स्यादिति शङ्क्या सङ्गतिः। तदर्थविचारस्तु-- " यत् साक्षादपरोक्षाद्ब्रह्म य आत्मा सर्वान्तरस्तं मे व्याचक्ष्व " " यदेव साक्षादपरोक्षाद्ब्रह्म य आत्मा सर्वान्तरस्तं मे व्याचक्ष्व " इति प्रश्नः उषस्तकहोलयोः। प्रतिवचनमपि " यः प्राणेन प्राणिति स त आत्मा सर्वान्तरः " इत्येकत्र " योऽशनायापिपासे शोकं मोहम् " इत्याद्यनयत्र। किमुभयत्र विद्यैक्यमुत विद्याभेद इति। किं पूर्वत्र जीव उपास्यः परत्र परः, उतोभयत्र पर एवेति। किं तत्र " यः प्राणेन प्राणिति स त आत्मा सर्वान्तरः " इत्यादिप्रतिपेक्षया च औपाधिके, उत निरूपाधिके इति। किं " न द्दष्टेर्द्रष्टारं पश्यः, न मतेर्मन्तारं मन्वीथाः" इति पुनः-- प्रश्नप्रतिवचनपर्यालोचनया " यः आत्मनोऽन्तरः"

" को ह्येवान्यात् " इति प्रतिपन्ने ब्रह्मणो निरूपाधिकसर्वान्तरत्वप्राणनकर्तृत्वे प्रतीयेते नेति। किं "न द्दष्टेर्द्रष्टारम् "

इति द्दष्टेर्ज्ञानहेतुना द्रष्टारं ब्रह्म न मन्वीथा इति वाक्यार्थः, अहोस्वित् द्दष्टेरनुभूतेर्द्रष्टारं न मन्वीथा इति वा।

अत्र भाष्ये द्वौ पक्षावभिहितौ। एकत्र पक्षे क्वचिज्जीवपरत्वमाशङ्क्य सर्वत्र परमात्मपरत्वनिर्णयः। अन्यत्र उभयत्र परमात्मपरत्वे सत्यपि पूर्वत्र गुणभेदाङ्गीकारेण रूपान्तरविशिष्टब्रह्मपरत्वम्, उतरत्र परमात्मासाधारणाशनायाद्यतीतत्वादिगुणानुबन्धाद्रूपान्तरविशिष्टपरमात्मपरत्वमित्याशङ्क्योभयत्रापि रूपाभेदादेकरूपपरमात्मपरत्वमिति निर्णीयत इति। अत्र द्वयोरपि पक्षपरकल्पनयोः कारणं वैषम्यञ्च दर्शयति-- सूत्रेति। पूर्वस्यां कल्पनायां सूत्रस्वारस्यलाभः कारणं " भूतग्रामवत् " इति जीवस्य दर्शनात्। उत्तरस्यां तु श्रुतिस्वारस्यलाभो हेतुः द्वयोरपि प्रश्नयोः " साक्षादपरोक्षाद्ब्रह्म " इति ब्रह्मस्वरूपप्रश्नदर्शनात् । अयमत्र शब्दान्वयः-- सूत्रस्वारस्यलाभात् प्रथममसुभृतः जीवस्य पूर्वपक्षे निवेशः। सिद्धान्ते तु ब्रह्मणो निवेशः। अयं तोकशङ्कापनुत्त्यै-- बालिशशङ्कापनोदनायेत्यर्थः। अथ तोकशङ्कापनुत्त्यै उत्तरामपि कल्पनाममनुवदति--साक्षादिति। " यत्साक्षादपरोक्षाद्ब्रह्म " इति ब्रह्मशब्दानुविद्धं प्रश्नद्वयवाक्यं परामृशतां विदुषां अन्यशङ्कैव न स्यादिति विचार्य पूर्वत्रापरितोषात् अथानन्तरं भाष्ये परमात्मविषयतया पूर्वपक्षोऽपि

परिकल्पित इति।।

2. अत्र स्वाभिमतामुत्तरपक्षकल्पनां शिष्याणां सुखप्रतिपत्त्यर्थं पूर्वपक्षसिद्धान्तविभागेन विशदं प्रकाशयति-- यत्साक्षादिति।

अयमत्र शब्दान्वयः-- " यत्साक्षात् " इत्यमुष्मिन् वाक्ये " यदेव साक्षात् " इत्येतस्मिंश्च वाक्ये परं ब्रह्मैव वेद्यमस्तु अथापि प्रतिवचनभेदो रूपं भिनत्त्यमेव रूपभेदात् विद्याभेदश्च सिध्यति। न केवलं रूपभेदात्, प्रष्टृभेदादपि विद्याभेदस्सिध्यतीत्याह-- विद्याभिदिति। प्रष्टृभेदोऽपि विद्यां भिनत्तीत्यर्थः। क्वचिदुषस्तः प्रष्टा, अपरत्र कहोलः। यदीति पूर्वपक्षानुवादं द्योतयति। तदिदं प्रतिक्षिपति-- नेति। तत्र हेतुमाह-अनूद्येति। " यदेव साक्षादपरोक्षाद्ब्रह्म इति सावधारणमनूद्योषस्तेव श्रुतस्य पूर्वस्यैव ब्रह्मणः पुनरनुयोगादित्यर्थः। तर्हि पश्चादुक्तमशनायद्यतीतत्वं विद्यां भिनत्तीत्याशङ्क्य तदपि न भनत्तीत्याह-- पश्चादुक्त इति। अयमर्थः-- पश्चादुक्तं ह्यशनाया द्यतीतत्वं पूर्वाधिकरणोक्तामलत्वान्तर्गतमेव। तच्चामलत्वं सर्वविद्यासाधारणत्वात् न विद्यां भिनत्तीति। अथवा द्वयोरपि प्रष्ट्रोस्साधारणत्वात् सब्रह्मचर्येण सन्निहितयोस्साधारणत्वादित्यर्थः। एवं विद्यैक्ये सिद्धे विशदप्रतिपत्त्यर्थः प्रष्टृभेदो न विद्यां भिनत्तीति भावः।।

3. ननु भाष्ये सद्विद्याद्दष्टान्तेन साधारण्यमुपपादितम्, तत्र प्रष्ट्रैक्यमङ्कीकुर्महे तेन सर्वेषामप्युत्तराणां साधारण्यमस्तु नाम इह तु प्रष्टृभेदात् कथमुत्तरसाधछारण्यमित्यजानानस्य कस्यचिच्चोदकस्योक्तमेवार्थं विशदं प्रकाशयति-- सद्विद्यायामिति। अयमत्र भावः-- अस्तु नाम सद्विद्यायां प्रष्ट्रैक्यम्, अस्तु चात्र प्रष्टृभेदः,अथाप्युत्तरसाधारण्यमङ्गोकर्तव्यमेव, लोके ह्येकमेवाचार्यमुद्दिश्य द्वयोः शिष्ययोरागतयोरेकार्थं पृष्टवतोरुपदेशवेलायामेकैकाभिमुख्येनोक्तमर्थद्वयं द्वयोरपि प्रतिपन्नमुपादेयमनुसन्धेयञ्च भवति। एवमत्राप्युभयत्राप्युक्तमुत्तरमुभयोरपि साधारणमेव। किं कारणमत्रेति चेत् तयोस्सब्रह्मचर्यमेव। उभौ खलु सहैवागत्य पृष्टवन्तौ उभयमप्युत्तरं लब्धवन्ताविति लोकद्दष्टानुकूलमेतत्। अयमत्र शब्दान्वयः-- उपक्रमोपसंहारादि परामर्शेन विधिकत्वे प्रतिपन्ने सति सद्विद्यायां यथा प्रतिवचनभेदः प्रश्नभेदानुसारात् परामेव देवतां विशेष्यं प्रकटयति, तेनैव न्यायेन उषस्तः कहोलश्रुतमपि कहोलश्चोषस्तश्रुतमपि सङ्कलय्य प्रतिपदय् ध्यायेतां सर्वान्तरमेव ब्रह्म। ननूक्तस्सद्विद्यायामेकः प्रष्टेति विशेषः तेन तत्र विद्यैक्यमस्तु एवं तर्ह्यत्रापि विशेषोऽस्ति यत् पुनस्सब्रह्मचर्यमित्याह-- फलवदिति। यथा लोके श्रृण्वतां बहूनां सब्रह्मचारिणां शास्त्रश्रवणवेलायां प्रत्येकचोद्यप्रशमनार्थः पृथगुपदेशस्सर्वसाधारणः,तथोषस्तः कहोलश्रुतं सङ्कलय्य स च कहोल उषस्तश्रुतं सङ्कलय्य द्वावपि सर्वान्तरं ब्रह्म ध्यायेतामित्युक्तं भवति।।

3.3.16

1. प्राणितृत्वादीनामशनायाद्यतीत्वानाञ्चैकधर्मिनिष्ठत्वात् विद्यैक्यं प्रतिपादितम्, अत्रत्वपतपाप्मत्वादिगुणाष्टकस्य च वशित्वादेश्च धर्मिभेदाशङ्कया पूर्वपक्षोत्थानमिति सङ्गतिः। तदर्थविचारस्तु-- " अथ यदिदमस्मिन् " इति दहरविद्यायां छान्दोग्ये अपहतपाप्मत्वादिविशिष्टमुपास्यं ब्रह्म, वाजसनेयके वशित्वादिविशिष्टमुतोभयत्रापहतपाप्मत्वादिविशिष्टमिति। तदर्थं विचार्यते-- किं वाजसनेयके हृदयायतनत्वसत्यसङ्कल्पत्वावान्तरविशेषवशित्वादिमुखेन सत्यसङ्कल्पत्वसहचारापहतपाप्मत्वादीनां प्रतिपत्तिरस्ति नेति। अत्र च्छान्दोग्यवाजसनेयकवाक्ययोर्विद्याभेदाभेदचिन्ता भाष्ये व्यक्तमुक्ता, न पुनस्ताण्डिनां वाक्यमुपात्तम्, अथापि तद्वावाक्यस्यापि न्यायसिद्धं ब्रह्मविषयत्वमनूद्य भाष्योक्तामपि प्रक्रियां छान्दोग्यवाजसनेयकोयोरेकविद्यात्वप्रकटनीं निश्शेषशङ्कानिराकरणेन प्रकटयति-- आकाशमिति। अयमत्र वाक्यार्थः-- आकाशं ताण्डिनो ध्येयमधीयते वाजिनस्त्वाकाशशयितं पुरुषम्। तेन ताण्डिवाक्ये वाजसनेयकवाक्ये च विद्या भिद्येतेति कस्यचिच्चोद्यम्। तत् प्रतिक्षिपति-- नेति। तत्र हेतुमाह-- द्विविध इति। द्विविधोऽपि निर्देशो ब्रह्मनिर्देश इति निर्णीतो यतः, अतस्ताण्डिवाजसनेयवाक्ययोर्नविद्याभेद इति सिद्धम्। अतः परं तु भाष्यानुक्रमेण च्छान्दोग्यवाजसनेयकवाक्ययोर्भेदचिन्ता सन्तन्यते-- सर्वाधारत्वपूर्वैर्भगवदसाधारणैर्गुणैस्सामगाकाशशब्दः "दहरोऽस्मिन्नन्तर आकाशः " इति च्छान्दोग्यस्थाकाशशब्दः परमात्मविषयः। वाजसनेयके तु " य एषोऽन्तर्हृदय आकाशस्तस्मिंञ्छेते सर्वस्य वशी सर्वस्येशानः " इति वशित्वादिगुणोपेतस्य भगवत आकाशे शयानत्ववचनात् आकाशशब्दः परमात्माधारभूतसुषिरवाचकः। अत्र द्वयोरपि विद्ययो रूपभेदमाशङ्क्य परिहरति-- रूपं तु

नान्यदिति। छान्दोग्ये वाजसनेयके चोभयत्राप्यपहतापाप्मत्वादिगुणविशिष्टः परमपुरुष एवानुसन्धेयतयोच्यत इति रूपभेदो नास्तीति न विद्याभेद इति भाष्ये एव विस्तृतम्।।

2. अत्र च्छान्दोग्यवाजसनेकवाक्ययोरविरोधोपपादनप्रकारमुक्त्वा तेनैव प्रकारेण ताण्डिवाजसनेयकवाक्योयोरविरोधं सिद्धं कृत्वा तैत्तिरीयकोक्तदहरवाक्यमप्यनेनैव प्रकारेणोपपाद्यमित्याचष्टे---

छन्दोगानामिति।अयमर्थः--छान्दोगानामुपास्यं ब्रह्म अपहतपाप्मेद्युक्तगुणाष्टकजुष्टं प्रथितमेव।तच्च ब्रह्म अन्येषां वाजसनेयिनां वाक्ये वशित्वादिगुण घचतमिति रूपभेदोऽस्तु।अतो विद्याभेदोऽस्त्विति पूर्वः पक्षः।इमं निराकरोति--मैवमिति।निराकरोकरणप्रकारमाह--यत्तदिति।यत्तद्विशित्वादि गुणजातं तत् सत्यसङ्कल्पताया भेद एव।वशित्वं हि स्ववशे वर्तमानत्वं अथवा इतरान् स्ववशे वर्तयतीति निरुच्यते।तत् सत्ययङ्कल्पत्वमेव प्रकारान्तरेणोच्यते।तदिदमाह--तदिह भिदेति।इत्यैकार्थ्यनिरूढम्-- छान्दोग्यवाजसनेयकवाक्यकवाक्ययोरैकार्थ्यं निरूढमित्यर्थः। एवं ताण्डिवाजसनेयकवाक्यद्वयं निर्णीतम्। एवं तैत्तिरीयकस्थमपि दहरवाक्यं तद्वदेव छान्दोग्यवाजसनेयकवाक्यवत् विचारणीयमित्यर्थः।।

3. ननु दहराधिगहणे प्रागेव दहरवाक्यं निरूपितम्, तत् किमत्र प्रस्तूयत इत्याशङ्क्य प्रयोजनविशेषात् न पौनरूक्त्यमिति परिहरति-- नन्विति। दहराकाशः परमात्मासाधदारणगुमाद्यैः परमपुरुषएवेति दहराधिकरणे प्रागेवोक्तम्, अतः परमात्मव्यतिरिक्तार्थशङ्का नास्ति, तस्मादिदमाधिकरणं नोज्जिहीत इति कश्चिदाचष्टे। तत्प्रतिक्षिपति-- नेति। पौनरुक्त्याभावमुपपादयति-- व्योमातीतमिति। अयमर्थः-- व्योमातीतवादिनिराकरणार्थं पूर्वं दहराधिकरणं प्रवृत्तम्, दहराकाशः परमपुरुषः उपादानं तत उपरि किञ्चित् निमित्तं वस्त्वस्तीति वदन्तो व्योमातीतवादिनः पूर्वं प्रतिक्षिप्ताः, तेन तत्प्रतिक्षेपप्रधाने दहराधिकरणं , इदं पुनरधिकरणं विद्याभेदाभेदचिन्ताप्रधानम्, अतः प्रयोजनभेदान्नपौनरुक्त्यम्। पूर्वं प्रतिक्षिप्ता अपि व्योमातीतवादिनोऽत्र प्रसङ्गात् छिन्नमूलत्वं गमिता इति।।

3.3.17

1. पूर्वत्र सत्यकामत्वसत्यसङ्कल्पत्वादीनां गुणानामुपसंहार्यत्वमुक्तम्, एवमुद्गीथाद्युपासनानामपि नियमेनोपसंहार्यत्वं स्यादिति शङ्कोत्थानेन सङ्गतिः। तदर्थविचारस्तु-- " ओमित्येतदक्षरमुद्गीथमुपासीत " इत्यादिकर्माङ्गाश्रितोद्गीथाद्युपासनादीनि किं क्रतुषु नियमेनोपादेयानि उतानियमेन इति। तदर्थं विचार्यते-- किमेतानि क्रत्वङ्गोद्गीथादिमुखेन क्रत्वङ्गानि? उत गोदोहनादिवत् पुरुषार्थभूतानि ? इति । किं " तेनोभौ कुरुतो यश्चैतदेवं वेद यश्च न वेद " इत्यनियमदर्शनं गोदोहनादिवत् पुरुषार्थतामवगमयति नेति। " यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवति " इति अपापश्लोकश्रवणादिवत् किं फलार्थवादः, उत फलविधिरिति। अत्र " यस्य पर्णमयी जुहूर्भवति " इति पर्णमय्यधिकरणोक्तन्यायेन उद्गीथादौ क्रियाङ्गे भजनं कर्माङ्गं भवेत्। पर्णमय्यधिकरणेऽप्यव्यभिचरितक्रतुसम्बन्धिजुह्वादिमुखेन पर्णतादिकं क्रत्वङ्मित्येव हि निरणायि। तत्र यथा अपापश्लोकश्रवणादिकं फलं स्तुतिरेव, एवं " यदेव विद्यया करोति " इत्यारभ्य " तदेव विर्यवत्तरम् " इति फलोक्तिरर्थवाद एव स्यात्। उभयत्रापि " यस्य पर्णमयी जुहूर्भवति " " यदेव विद्यया करोति "

इति वर्तमाननिर्देशस्याविशिष्टत्वात्। तदिदमाह--उद्गीथादाविति। उक्तमिमं पूर्वपक्षं प्रतिक्षिपति-- गोदोहनेति। ननु गोदोहनादौ प्रधानफलात् फलान्तरस्य पशोर्दर्शनादधिकृताधिकारत्वमङ्गीकृतम्, इदमेवाश्रित्यविधानमित्युच्यते इह तु खतमित्याशङ्क्यात्रापि फलान्तरदर्शनमस्तीति परिहार उच्यते-- स्वर्गादीनामिति। अयमत्र शब्दान्वयः-- क्रतुषु स्वर्गादीनामेव फलत्वम्, क्रत्वङ्गाश्रयोद्गीथाद्युपासनेष्वत्र वीर्यातिरेकः पूर्वोक्तफलादधिकमेव फलम् । तत्र वीर्यवत्तरत्वं नाम कर्मान्तरैरप्रतिबद्धफलकत्वम्। लोके हि कर्मफलं प्रबलकर्मान्तरफलैः प्रतिबध्यते। उद्गीथाद्युपासनं तु प्राचीनकर्मान्तरप्रतिबन्धवारमसामर्थ्यं करोतीत्युद्गीथाद्युपासनस्य वीर्यवत्तरत्वं फलमित्यर्थः। द्दश्यते हि लोके स्वभावतः कारणं स्वकार्यकरणमातनुते, प्रतिबन्धकमागत्य तच्छकिं्त निरुन्धे, उत्तम्भकं पुनर्मणिमन्त्रादिकं तामेव करणशक्तिमुत्तम्भयति। तेनायमर्थः-- उद्गीथाद्युपासनसहितं चेत् कर्म सहसैव स्वकार्यं कुर्यात्, नचेत् सहसैव न कुर्यादिति। तेनोद्गीथादिकं कर्माङ्गं प्रधानफलेनैव फलवत्त्वात्। उपासनं तु न कर्माङ्गम् ; प्रधानफलातिरिक्तविर्यवत्तरत्वरूपफलान्तरवत्त्वात्। पर्णतादिकं तु पृथक्फलशून्यत्वात्

अव्यभिचरितक्रतुसमबन्धिजुह्वादिमुखेन क्रत्वङ्गमेव। ननु " यस्य पर्णमयी " " यदेव विद्यया " इति वाक्ययोस्तुल्यतया फलश्रवणे कथमिह वैषम्यमभिधीयते ? इत्थम् । इदमवधानेनाकर्णयेथाः। विषमरूपत्वाद्वाक्यश्रवणस्य, क्वचिद्विद्ययेति तृतीया श्रुतिराकर्ण्यते। सा च तृतीया फलसाधनत्वमेव साक्षादुपदिशति। पर्णतावाक्ये तु न तृतीयानिर्देशः। तेन तत्र न फलसम्बन्धः। तस्मादर्थवादमात्रमेव। तदिदं विशदमेव दर्शयति-- पर्णत्वादाविति। यदि करणत्वं न वदति किं तर्हि तत्राहेत्यत आह- कर्म चाहानुपास्ताविति। अनुपास्तौ उपासनव्यतिरिक्ते कर्मप्रयोगे अङ्गभूतजुह्वादेः परिग्रहरूपं कर्मैव

वाक्यं वदतीत्यर्थः। चोऽवधारणे कर्मैव वदतीति।।

2. अत्र कश्चिच्चोदयति-- उद्गीथे प्राणद्दष्टौ क्रतुफलादन्यदेव फलं वीर्यवत्तरत्वादिकं परामृशस्यैव पूर्वं " अन्यथात्वं शब्दात् " इत्यस्मिन्नधिकरणे विद्याभेदाभेदचिन्ता कृता। तेन पुनः फलान्तरार्थतया पूर्वपक्षोत्थानं विहतमेवेति। तदेतदनुवदति-- उद्गीथ इति। तदेतत् प्रतिक्षिपति-- मैवमिति। तदेव विवृणोति-- अत्रत्य इति। अयमर्थः-- उद्गीथविषये द्वावर्थावुपपद्यौ। अत्र पुनः फलान्तरार्थतया कर्मानङ्गत्वनिर्णयः। तत्र त्वनागतावेक्षणन्यायेन एतदधिकरणनिर्णीतमर्थमुपजीव्य विद्याभेदाभेदचिन्ता। ततो न पौनरुक्त्यम्। अयमत्र शब्दान्वयः-- अत्रत्येऽनङ्गभावे स्थिरनिहितधियः श्रोतुरधिकारिणस्तत्र विद्यैक्यशङ्का सा च परिहृतेत्योकोऽयं समाधिः। समाधानान्तरमप्याह-- त्यक्त्वेति। अस्याङ्गानङ्गभावौ परित्यज्य विद्याद्वयं पृथगपृथगिति पूर्वत्र चिन्ता, तत्र विद्याद्वयस्य पृथक्त्वे निर्णीते विद्यायाः पृथक्फलत्वेनाश्रयिकर्मत्वमत्र केवलं समर्थ्यते।।

3.3.18

1. पूर्वधिकरणं प्रसङ्गादायतम्, अधुना तत्पूर्वदहरविद्याविषयनिरूपणमत्र क्रियत इति सङ्गतिः। तदर्थविचारस्तु--- " तद्य इहात्मानमनुविद्य व्रजन्त्येतांश्च सत्यान् कामान् " इति अपहतपाप्मत्वादीनामपि भेदेनोपासनं विहितम्, तत्र गुणचिन्तने गुणविशिष्टतया दहरस्यात्मनश्चिन्तनमावर्तनीयं नेति। तदर्थं विचार्यते- किं दहरमात्रचिन्तने गुणवद्दहरचिन्तनमपि कृतं नेति। अत्र कश्चिदाह-- " य इहात्मानमनुविद्य व्रजन्त्येतांश्च सत्यान् कामान् " इति पृथगनुद्यानवचनबलात् धर्म्युपासनात् विभक्ता धर्मोपास्तिः। तदर्थं गुणिपरिगणनं धर्मोपासनार्थं धर्म्युपादानं तन्त्रतोऽस्तु एकवारमेवास्तु। अयमर्थः-- धर्म्युपासनार्थं धर्म्युपादाने कृते तदुपजीवनादेव धर्मोपासनार्थं पुनर्धर्म्युपादानं न कर्तव्यम्, पूर्वोपात्तधर्म्युपादानेनैवोत्तरोपासनेऽपि धर्मिसिद्धेरिति। तदेतत् सर्वमनुवदति-- कामानिति। तदिदं निराकरोति-- अयुक्तमिति। अयुक्तत्वमोवोपपादयति-- तत्तदिति। अपहतपाप्मत्वादिगुणगणविशिष्टोपासने तत्तद्गुणवैशिष्ट्यभेदात् प्रतिविधि तत्तद्गुणविशिष्टब्रह्मोपासनविधाने सर्वत्रापि गुणिनोब्रह्मणश्चिन्तनावृत्तिरर्थ्या अर्थादनपेता। तेन पूर्वं "अनुविद्य " इति विहितगुण्यनुसन्धाने एतांश्च सत्यान्कामाननुविद्य व्रजन्तीति तत्तद्गुणविशिष्टब्रह्मानुसन्धाने गुण्यनुसन्धानं प्रत्येकमेव कर्तव्यमित्यर्थः। अस्मिन्नर्थे पूर्वकाण्डोक्तन्यायं द्दष्टान्ततया सूत्रकारोक्तं दर्शयति-- राजत्वाद्यैरिति। अयमर्थः-- " इन्द्राय राज्ञे पुरोडाशमेकादशकपालं निर्वपेत् " इत्यादौ तत्तद्विशेषणविशिष्टेन्द्रे प्रदानाख्यं कर्मावृत्तम् । एवमपहतपाप्मत्वादिनानाविशेषणविश्ष्टे परस्मिन् ब्रह्मणि स्थिते तस्यैव परस्य ब्रह्मणः पौनः पुन्येनावृत्तिरर्थवतीति।।

2. अत्र कश्चिदाह-अत्र खलु द्विविधमुपासनमुक्तम्, निर्गुणस्वरूपोपासनमेकम्, गुणविशिष्टब्रह्मोपासनमपरम्, इह च यथोपासनं फलमिति न्यायेन निर्गुणस्वरूपोपासनात् निर्गुणब्रह्मप्राप्तिः, तदिदमुच्यते " परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभनिष्पद्यते " इति, सगुणोपासनात् पुनस्सगुणब्रह्मप्राप्तिः, तदप्यत्रोच्यते " जक्षत् क्रीडन् रममाणः " इत्यादिना, तेन क्रममुक्तिमत्रोपकल्पयामः, ततस्सगुणोपबासनात् सगुणं प्राप्य निर्गुणोपासनात् निर्गुमपि प्राप्नोतीति। तदिदं सर्वमनुवदति-- तत्तद्भोगेति। तत् प्रतिक्षिपति-- असदिति। अयमर्थः-- अत्रोभयविधोपासनं भवता किं प्रमाणमनुसृत्य कल्प्यते उत न। नाद्यः- उपासनस्य सर्वस्यापि सगुणविषयत्वात्। न द्वितीयः-- अतिप्रसङ्गात्। असत्या एव गुणा इति चेन्न " त इमे सत्याः कामाः " इति तत्सत्यत्वस्यैवात्यादरेण प्रतिपादनात्। " परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते " इत्येतस्मादनन्तरमेव " जक्षत्क्रीडन् रममाणः " इति सगुणफलत्य प्रतिपादनाच्च। पूर्वमेव निर्गुणवाक्यस्य हेयगुणनिषेधविषयत्वेन व्यवस्थापनादिति। तेन निर्गुणमेव नास्ति

कुतस्तस्योपासनं कुतस्तरां निर्गुणब्रह्मप्राप्तिः कुतस्तमाञ्चोपासनफसवैविध्येन वाक्यार्थभेदपरिक्लृप्तिरिति। उक्तमेवार्थं वैशद्याय पुनरूपपादयति-- शास्त्रोऽस्मिन्निति। अस्मिन् शास्त्रे खलु " अथातो ब्रह्मजिज्ञासा " इत्यारभ्य " अनावृत्तिश्शब्दादनावृत्तिश्शब्दात् " इति सूत्रपर्यन्तं निर्गुणब्रह्मोपासनप्रसङ्ग एव नास्ति। इष्टमेवैतद्भवतां उपास्यत्वेन मिथ्यात्वप्रसङ्गात्। फलञ्च निर्गुणोपासने परिकल्पयितुं न शक्यते।

तत्फलं ब्रह्मस्वरूपं चेदनादिसिद्धत्नादफलमेव। तस्मात् सगुणादेवोपासनात् फलसिद्धिः। तच्च फलं सगुणात्मकमेवेति सिद्धम्। मा भूत् शास्त्रे निर्गुणब्रह्मोपासनम्, मा भूदपि तत्फलम्, अथाप्यस्मत्संप्रदायपारम्पर्यात् परिकल्पितमितिचेत् तत्रोत्तरमाह-- नोच्छास्त्रमिति। तिष्ठन्त्वेतानि दूषणानि, इदमेकं ब्रह्मास्त्रम्। अयं खलु पादो गुणोपसंहारपाद इत नामतः प्रसिद्धः। अस्मिन्पादे गुणविषेधवचनं भवतामुमिमत्तप्रलपितमेवेत्याह--गुणनियमनत इति।।

3. एतस्मिन्नधिकरणे पूर्वपक्षोत्थानमाक्षिप्य समाधातुमुपक्रमते-- प्रत्येकमित्यादिना। " अपहतापाप्मा" इत्यादिना प्रत्येकानुसन्धानम्। " व्रजन्त्येतांश्च सत्यान् कामान् " इत्यादिना मेलनानुसन्धानम्। यद्वा तद्वा भवतु। उभयथानुसन्धानेऽपि गुणिनमन्तरेण गुणानुसन्धानाभावात् ब्रह्मानुसन्धानं स्वयमेव सिध्यति। अत्र गुण्यननुसन्धानं कथमिवाशङ्क्यते आशङ्काभावे कथमिवसमाधीयतइति चोदकाभिप्रायः। तदिदं प्रतिक्षिपति-नेति। प्रतिक्षेपप्रकारमाह-- गुणानामिति। गुणानां बुद्ध्यारोहे यदवधि चचगुणिनो रूपं सत्यत्वज्ञानत्वानन्तत्वादिरूपं अर्थ्यं अर्थादनपेतं तदवियुक्तमित्यर्थः। तत्क स्वयमेव सिध्यत्येव। ततोऽन्यत् यत् तत् विद्यैकान्तं स्थानादिरूपम्। तदावृत्तीति-- तस्य स्थानादेरावृत्तिसहितस्य ब्रह्ण आवृत्तिचिन्ताप्रवृत्तेरिति शब्दार्थः। अयमर्थः-- सर्वविद्यासाधारणसामान्यगुणातिरिक्ततत्तद्विद्याविशेषवियतस्थानादिविशेषणसहितस्यैव ब्रह्मण आवृत्तिरिति।।

3.3.19

1. अत्र भाष्ये सङ्गतिरुक्ता " किं पूर्वप्रकृतविद्यया एकविद्यात्वेन तदुपास्यविशेषनिर्धारणमनेन क्रियते " इति पूर्वपक्षोत्थानक्रमाभिधानात्। तदर्थविचारस्तु-- किं सर्वासु परविद्यासु नारायण एवोपास्यः, उत दहरविद्यायामेव नीरा#ायण उपास्य इति। तदर्थ विचार्यते-- किं नारायणानुवाके सर्वविद्योपास्यविशेषनिर्धारणं क्रियते उत दहरविद्योपास्यविशेषनिर्धारणमिति। किमत्र " पद्मकोप्रतीकाशं हृदयञ्चाप्यधोमुखकम् " इत्यादिना प्रतीयमानदहरविद्योपास्यदहरोद्देशेन नारायणत्वं विधीयते, उत सर्वविद्यासु अक्षरशिवशम्भुपरब्रह्मपरज्योतिःपरततत्त्वमादिशभ्दनिर्दिष्टमुपास्यं वस्त्विह तैरेव शब्दैरनूद्य नारायणत्वं विधीयत इति। किं " पद्मकोप्रतीकाशम् " इत्यादिहृदयायतनत्वश्रवणानुरोधेन दहरोद्दे#ेन विधानं न्याय्यम्, उत विधेयनारायणत्वानुरोधेन लिङ्गभूयस्त्वेन सर्वोपास्योद्देशेन नारायणत्वविधानं न्याय्यमिति। अत्र सङ्गतिगर्भं पूर्वपक्षोपन्यासमाह-- प्रक्रान्तेति। " अणोरणीयान् " इत्यस्मिन्ननुवाके दह्रविद्या प्रक्रान्ता। " सहस्रशीर्षम् " इत्यनुवाकः पूर्वप्रकृतदहरविद्यावेद्यनिर्धारणार्थं इति पूर्वपक्षोत्थानम्। तद्दूषयति-- मैवमिति। पूर्वपक्षप्रतिक्षेपप्रकारं प्रकटयति-- तत्तदिति। श्रुतिलिङ्गवाक्यादिषु प्रमाणेषु उत्तरोत्तरदौर्बल्यस्य न्यायसिद्धत्वात् प्रकरणाद्वाक्यं बलीयः। " नारायण परं ब्रह्म " इति पदान्तरसमभिव्याहारो वाक्यम्। तच्च वाक्यं " तत्त्वं नारायणः परः, नारायण परो ज्योतिः " इत्यादिरूपं सर्वविद्यावेद्योपस्थापनं करोति। भवता पुनः प्रकरणादेव दहरविद्यामात्रशेषत्वमभिधीयते। तेन दुर्बलप्रमाणसिद्धं दहरविद्यामात्रशेषत्वं परित्यज्य प्रबलप्रमाणसिद्धं सर्वविद्याशेषत्मेव संग्राह्यमिति। तद्दमाह-- अधिकबलं प्रक्रियातो हि वाक्यमिति।।

2. ननु न केवलं प्रकरणमात्रमस्माभिरवसम्ब्यते, अपि तु दहरविद्याशेषत्वोपपादकलिङ्गमप्यस्मिन्वाक्ये द्दश्यते तेन तद्विरोधे सि वाक्याल्लिङ्गस्य प्राबल्यात् दहरविद्याशेषत्वमेवाङ्गीकार्यमित्याशङ्क्य परिहरति-- वाक्यैरिति। अयमर्थः-- यद्येकमेव वाक्यं तदा लिङ्गल्य प्राबल्यं वक्तुं शक्येतापि। अत्रतु बहूनि वाक्यानि विद्यन्ते, अतस्तेषामेव प्राबल्यम्। नच तानि लिङ्गेन विरुध्यन्ते। सर्वविद्याशेषत्वमेव हि वाक्यैरुपपाद्यते। अत्रोपलक्षणन्यायेन कतिपयोपादानमिति सर्वविद्याशेषत्वसिद्धो दहरविद्यापि सर्वविद्यान्तर्गतेति तद्विद्याशेषत्वमपि वाक्यानामभिमतमेव। तेनोपशान्तविरोधं स्ववाक्ये दहरविद्याशेषत्वलिङ्गमविरोधेनावतिष्ठते। प्रकरणमपि दहरविद्याशेषत्वोपपादकं तच्छेषत्वलाभेन कृतार्थत्वात् सर्वविद्याशेषत्वप्रतिपादकवाक्यैः प्रबलैर्न विरुध्यते। किञ्च " सहस्रीर्षं देवम् " "

सहस्रशीर्षा पुरुषाः " इति पुरुषनारायणप्रत्यभिज्ञारूपलिङ्गमुपक्रमस्थत्वादत्यन्तप्रबलमेव दृश्यते। तेन लिह्गादुपसेहारस्थात् न दहरविद्यामात्रशेषत्वसिद्धिः। अयमत्र शब्दान्वयः-- वाक्यैस्सर्वार्थतायामुपपादितायां दहरभजनमप्यत्रभागीति अस्मिन्नर्थे भागवदिति सार्थः कृतार्थतावान् अस्मिन्वाक्ये दहरविद्याशेषत्वोपपादकलिङ्गान्वितोभागः, तस्मादेव कृतार्थत्वात् लिङ्गस्य विरोध एव नास्ति। स्वाभिमतार्तलाभेन विरोधाभावात् लिङ्गमुदासीनमेवावतिष्ठते। एवं कृतार्थत्नेनोदसीनं लिङ्गं बहुभिस्तत्परैर्वाक्यैर्योद्धुं नालमेव। एवञ्च सति प्रकरणमपि स्वयमलसं स्वभावतो दुर्बलत्वात् दहर विद्याशेषत्वस्यापि लाभेन कृतार्थत्वाच्च। तेन नैकस्यास्य लिङ्गस्योपकरोति। नहि बहुषु विरुद्धेषु बलवत्सु विद्यामानेषु स्वयं कृतार्थत्वादलसस्य लिङ्गस्य स्वयमपि स्वभछावतो दुर्बलं कृतार्थत्वादलचसं च प्रकरणमुपकरोति। किञ्चोपक्रमोपसंहारादिषड्विधतात्पर्यलिङ्गपरामर्शेन वाक्यार्थे निर्णीते प्रतिपन्नमर्थान्तरं त्याज्यमेवेतिहि न्यायमार्गः। अत्र पुनस्सर्वविद्योपजीव्यत्वात् नारायणस्यैव परमप्राप्यत्वप्रतिपादनमिति स्फुटप्रतिपन्नमसंकुचितमर्थं परित्यज्य दहरविद्यामात्रशेषत्वं नोपपादनीयमिति सर्वविद्याशेषत्वमेव वाक्यस्येति सिद्धम्। अयमर्थः-- इदं तु वाक्यं न

केवलशेषत्वोपपादकम्। समन्वयाधिकरणे विधिशेषत्वमन्तरेणापि वाक्यप्रामाण्यस्योपपादनात्। अथापि सर्वविद्योपकारकमेव, परतत्त्वपरिज्ञानमन्तरेण तद्ध्यानस्य कर्तुमशक्यत्वात्। तेन प्रमाणबलात् सर्वोपजीव्यत्वसिद्धिरिति तत्परित्यागक्लृप्तिर्वितथैव।।

3. उक्तं नारायणस्यैव पारम्यं नानाविधपरपक्षप्रतिक्षेपपूर्वकं सम्प्रतिपन्नप्रमाणविशेषप्रतिपादनादुपपादयति-- आत्मैक्यमिति। सर्वेऽप्यात्मान एकमेवेति भास्करयादवप्रकाशशङ्करमतानुसारिणो वदन्ति। सर्वासां देवतानामैक्यामिति प्रशिथिलपरिपठितकतिपयनिगमाः पामरप्रायाः। त्रिमूर्त्युत्तीर्णं किमपि तत्त्वमस्तीति व्योमातीतवादिनः। केवलपुराणपठनमात्रसंतुष्टा विषेशज्ञानविधुरा ब्रह्मविष्णुरुद्राणां तुल्यत्वमिति प्रतिपेदिरे। तादृशा एवान्ये पुनस्त्रयाणामैक्यमिति। अपरे पुनरयथायथमेव यथाभिमानं कल्पयन्तो भास्करादिष्वन्यतममेव सर्वस्मात्परं वर्णयन्ति। अनिपुणा एवैते। वेदविरोधात् स्मृतिविरोधात् सत्त्वोत्तरपुराणविरोधाच्च एतेषां फणितीस्तत्त्वविदो नाद्रियन्ते। तर्हि किं प्रमाणं भवतामित्याशङ्क्य प्रमाणोपादानपूर्वकं परतत्त्वनिर्णयमुपपादयति- त्रय्यन्तैरिति। एककण्ठैरिति सर्वश्रुत्यविरोधमाह। तदनुगुणेति सोपबृंहणत्वमाह। श्रीमानिति " ह्रीश्च ते लक्ष्मीश्च पत्न्यौ " इत्युत्तरनारायणोक्तनियमकलिङ्गं दर्शयति। नारायण इति अस्यैव नारायणानुवाकोपादानम्। पतिरिति " पतिं विश्वस्य " इत्यादिनानाविधश्रुतिप्रतिपन्नशेषशेषिभावव्यक्तीकरणम्। स एव हि प्रणवार्थः। प्रणव एव हि सकलवेदसारः " सर्वे वेदा यत्पदमामनन्ति " इत्यारभ्य " तत्ते पदं संग्रहेण ब्रवीभ्योमित्येतत् " इति निगमनात्। नः पतिरिति बहुवचनोपादानात् " नित्यो नित्यानाम् " इति श्रुतुसिद्धजीवनानात्वमुपपाद्यते। अखिलतनुरिति अन्तर्यामिब्राह्मणादिसिद्धमध्यात्मशास्त्रसारभूतं सर्वशरीरत्वमुच्यते। मुक्तिदो मुक्तभोग्य इति तृतीयचतुर्थाध्यायप्रतिपाद्यार्थतत्त्वमभिधीयते। मोक्षप्रदत्वं तृतीये मुक्तप्राप्यत्वं चतुर्थे इति तयोरर्थविभागः।।

3.3.20

1. प्रकरणाद्बलीयसा वाक्येन नारायणानुवाकस्य सर्वविद्यासाधारण्यमुक्तम्। इहतु प्रकरणस्य बाधकाभावात् मनश्चितादयः क्रियामयक्रत्वनुप्रवेशिन इति शङ्क्या सङ्गतिः। तदर्थविचारस्तु-- वाजसनेयके " मनश्चितो वाक्चितः प्राणचितश्चक्षुश्चितश्श्रोत्रचितः कर्मचितोऽग्निचितः " इति मनश्चितादयोऽग्नय आम्नायन्ते , ते किं क्रियमयक्रत्वन्वयेन क्रियारूपाः. उत विद्यामयक्रत्वन्येन विद्यारूपा इति। तदर्थं विचार्यते -- किमिष्टकचिताग्निसन्निधानात् तद् द्वारा सन्निहिते क्रतौ क्रियामये विनियोगोऽस्ति तेषामुत नेति। किं " विद्यया हैवैत एवंविदश्चिता भवन्ति" दान्हैतानेवंविदे सर्वदा सर्वाणि भूतानि विचन्वन्ति इति श्रुतिलिङ्गवाक्यैर्विद्यारूपक्रतौ विनियोगोऽवगम्यते नेति। किं " मनसेषु ग्रहा अगृह्यन्त मनसास्तुवन्त

मनसाशंसन्" इति स्तोत्रशस्त्राद्यनुबन्धान्वयात् "तेषामेकैक एव तावान्यावानसौ पूर्वः " इत्यतिदेशात् फलसम्बन्धसम्भवात् विद्याविधिः कल्प्यः, उत विधिप्रत्ययाश्रवणात् वेदनाश्रवणाच्च न कल्प्य इति। अस्मिन्नधिकरणे सूत्रकारोक्तस्यार्थजातस्य भाष्यकारैरेव सुव्यक्तं विवृतत्वात् पूर्वपक्षत्सिद्धान्तस्वरूपोपपादनमात्रेण स्वयमपि किञ्चिदाष्टे। तेन भाष्य एवान्तेवासिभिरापादचूडमत्यन्तादरेणाधिकरणार्थश्चिन्तनीयः। अत्र हि मनश्चिताद्यग्नयः

पूर्वमिष्टकचिताग्न्यन्वयेन पूर्वप्रसक्तक्रियामयक्रत्वनुप्रवेशेन क्रियारूपाः, किं वा परिकल्पितविद्यामयक्रत्वनुप्रवेशेन विद्यारूपा इति चिन्ता। अत्र पूर्वपक्षाभिप्रायमनुवदति-- अङ्गमिति। पूर्वप्रसक्तेष्टकचितसमुपस्थपितस्य क्रतोरेव मनश्चितादिरप्यङ्गं स्यात्। अयमर्थः-- पूर्वमपि क्रियामयक्रतुर्नश्रुतः अथाप्यव्यभिचरितक्रतुसम्बन्धीष्टकचिताग्निश्रवणाबलात् परिकल्प्यत एव। तस्यैवात्र प्रकरणात् सन्निहितस्यैव क्रतोर्मनश्चितादिरपि विकल्पादङ्गमस्तु। तदिदमाह-- बुद्वीति। मनश्चित्प्रभृतिः स्वयं बुद्धयात्मापि अङ्गिसाकाङ्क्षत्वात् पूर्वप्रसक्तस्य प्रकरणोपस्थापितस्य क्रियामयक्रतोरेवाङ्गं स्यादित्यर्थः। ननु स्वयं ज्ञानात्मकं क्रियामयक्रतोः कथमङ्गमं स्यादित्याशङ्क्य तत्र दृष्टान्तमाह-- यथेति यथा द्वादशाहे मानसग्रहस्य क्रियामयक्रत्वङ्गत्वं तथात्रापि स्वरूपतो विद्यारूपाणामपि मनश्चितादीनां क्रियामयक्रत्वङ्गत्वं स्यादित्यर्थः। तत्र हेत्वन्तरमप्यस्तीत्याह-- तद्वीर्यस्येति। इष्टकचितादीनां वीर्यं मनश्चितादिष्वतिश्यते। तेनेष्टकचितादीनां यथा क्रियामयक्रतूपकारसामर्थ्यम्, एवं मनश्चितादीनामपि तत्सामार्थ्यान्वयस्य विद्यामानत्वात् क्रियामयक्रत्वनुप्रवेशेन इत्यर्थः। तदिदं निराकरोति-- न सदिति। तदेतदुपपादयति-- उदित इति। अयमर्थः-- स्ववाक्ये विद्यामयक्रत्वभावे हि पूर्ववाक्यपरिकल्पितक्रियामयक्रत्वनुप्रवेशे मनश्चितादीनां सापेक्षत्वं

स्यात्। स्ववाक्य एव श्रूयमाणानुबन्धादिपरिकल्पितो विद्यामयक्रतुरस्ति। तेन स्ववाक्यस्थं विद्यामयक्रतु हित्वा पूर्ववाक्यपरिकल्पितेन क्रियामयक्रतुना मनश्चितादयस्सम्बध्यन्त इति न कल्पनीयमिति। श्रुत्याद्यैरिति-- स्ववाक्ये विद्यामयक्रतुरस्तीति श्रुतिरोवोपपादयतीत्यर्थः। तर्हि क्रियामयक्रत्वनुप्रविष्टानामिष्टकचितानां सामर्थ्यातिदेशादत्रापि मनश्चितादीनां क्रियामयक्रत्वनुप्रवेशो ह्यवश्यमङ्गीकर्तव्य इति मयैवोक्तं तत्र कुमुत्तरं दत्तमित्याशह्क्याह-- उपकृतीति। अयमर्थः-- अतिदेशो हि साम्याद्भवति, तेनेष्टकचितादीनां स्वाङ्गिभूतक्रियामयक्रत्वनुप्रवेशेन यत्सामर्थ्यमस्ति, तत्सामर्थ्यं मनश्चितादीनां स्वाङ्गिभूतविद्यामयक्रत्वनुप्रवेशेनैवास्तीति नातिदेशविरोधः।।

2. नन्वत्र भवता कल्प्यविद्यामयक्रत्वनुप्रवेशो मनश्चितादीनामुच्यते ततो वरं पूर्वसिद्धक्रियामयक्रत्वनुप्रवेश इति चोदकस्य कस्यचिन्मन्दस्योत्तरमाह-- कल्प्य इति। अत्र विद्यामयक्रतुरेव न कल्प्यते पूर्वं क्रियामयक्रतुरपि कल्प्य एव तेन पूर्वकल्पितक्रियामयक्रतुमाकृष्य तेन मनश्चितादीनामनवयाद्वारमत्रैव परिकल्पितविद्यामयक्रत्वन्वय इत्यर्थः। अयमत्र शब्दान्वयः-- क्रियात्मा क्रतुरपि कल्प्य एव तच्च कल्पनं प्रागुपात्ततदङ्गशक्त्यैव क्रियते। अत्र कल्प्यस्य विद्यामयक्रतोर्वैषम्यमाह--वाक्यस्थैरिति। वाक्यस्थैरेवानुबन्धैरिह समपनतो विद्यामयक्रतुर्भाति प्रकाशते। तेन परवाक्यस्थानुबन्धपरिकल्पितक्रियामयक्रतोश्श्रेयानेवासौ स्ववाक्यस्थानुबन्धपरिकल्पितो विद्यामयक्रतुरिति तदन्वय एव मनश्चितादीनामित्यर्थः। अस्मिन्नर्थे न्यायनुग्रहं विशदं दर्शयति-- दूरस्थेति। दूरस्थैराकृष्टस्य च योगात् स्ववचनपठितैराकृष्टस्य च योगो सघीयानेव। लघुपक्षाश्रयणं हि न्यायप्राप्तम्। तर्हि विद्यामयक्रतोरत्र विधिप्रत्ययो नास्ति साक्षाद्वेदनशब्दश्च नास्तीत्याशङ्क्य विधिश्रवणाभावेऽपि विधिकल्पनं कर्मकाण्ड एव सम्मतमित्याह-- अप्राप्तेऽर्थ इति। विद्यारूपक्रत्वनुप्रवेशे प्रमाणतःप्रतिपन्ने वेदनशब्दाभावोऽपि न दोषायेतिशेषः। शेषमशेषमपि भाष्य एव विशदं द्रष्टव्यम्।।

3.3.21

1. अत्र पूर्वाधिकरणं प्रसङ्गादायातम्, तत्पूर्वाधिकरणेन सङ्गतिर्भाष्यकारैरोवाक्ता "" सर्वासु परविद्यासूपास्योपासनस्वरूपवदुपचासकस्वरूपस्यापि ज्ञातव्यत्वमुक्तम्, " त्रयाणामेव चैवमुपन्यासः प्रश्नश्च " इति। वक्ष्यति चास्य प्रत्यगात्मनः परमात्मात्मकत्वेनानुसन्धानं " आत्मेति तूपगच्छन्ति ग्राहयन्ति च " इति। किमयं प्रत्यागात्मा ज्ञाता कर्ता भोक्तेहामुत्र सञ्चार7मोऽनुसन्धेयः, उत प्रजापतिवाक्योदितापबतपाप्मत्वादिस्वरूपः "" इति । अयमत्र भावः-- लिङ्गभूयस्त्वाधिकरणे सर्वविद्योपास्यस्य नारायणस्यनिरूपणं कृतम्, अधुना सर्वास्वपि विद्यासूपासकस्यच उपास्यविशेषणभूततया स्वयमप्यनुसन्धेयस्य जीवस्य स्वरूपं निरूप्यत इति। तदर्थविचारस्तु-- " अहं ब्रह्मास्मि " इति परमात्मशरीरतया प्रत्यगात्मानुसन्धेयः, स किं ज्ञातृत्वकर्तृत्वभोक्तृत्वाद्याकारोऽनुसन्धेयः, उत प्रजापतिवाक्योक्तापहतपाप्तत्वाद्याकारेणानुसन्धेय इति । तदर्थं विचार्यते-- किं " यथाक्रतुरस्मिंल्लोके " इति यथोपासनं प्राप्तिरितिवचनं परमात्ममात्रविषयम्, उत प्रत्यगात्मविषयमपीति। किं " तं यथायथोपासते तथैव भवति " इति तच्छब्दनिर्देशो यथोपासनं प्राप्तिरितिवचनस्य परमात्मपरतामवगमयति नेति। किमत्र तच्छब्दो

जीवशरीरपरमात्मपरः, उत परमात्ममात्रपर इति। अत्र पूर्वपक्षमारचयति-- तत्कालाकारिण इति। " त्वं वा अहमस्मि भगवो देवते " इत्यादिभिरहंग्रहेण भगवदुपासनमुक्तम्, अहमिति बुद्धिस्तु तत्कालाकारयुक्त एवात्मनि वर्तते। तेनाहमिति परमात्मभजने कञ्चुकभूतस्य जीवस्य धीस्तत्कालाकारेण युक्तस्य जीवस्य स्यात्। तेन कर्तृत्वभोक्तृत्वादियुक्तयुक्तजीवात्मस्वरूपमेवोपासनदशायामनिसन्धेयमिति। तदिदमाह-- आसत्तेरिति। सन्निहितत्वादुपासनदशायामित्यर्थः। तत्र दृष्टान्तमाह-- मामुपास्स्वेत्युदितवदिति। यथा प्रतर्दनविद्यायामिन्द्रेण मामुपास्वेत्युक्ते तादात्विकसहस्राक्षत्वादियुक्त एवोपास्यः, न पुनरागामिमुक्ताकारयुक्तः, तद्वदत्रापीति। तदिदं निराकरोति-- नेति। तत्र हेतुमाह-- अन्यथेति। प्रकारान्तरेण सन्निकर्षस्य विद्यमान्तवादित्यर्थः। तदेव प्रकारान्तरमुपपादयति-- शुद्ध इति। द्वे हि रूपे जीवस्य शुद्धमशुद्धञ्च। यत् शुद्धं तदेवोपादेयम्। यदेवोपादेयं तदेवोपासनदशायामनिसन्धेयम् ; यथोपासनं फलस्यैव श्रुतिभिरामानातत्वात्। तेन शुद्धमेव रूपं बुद्धिसन्निहितमित्युपपादयितुं शुद्धस्यैव रूपस्य फलत्वं तावदाह-- शुद्धोह्यात्मात्रच साध्य इति। अस्तु शुद्धस्य फलत्वम्, अथापि कथं तस्य बुद्धिसन्निहितत्वमित्यत्राब-- फलमितिरिति। " ज्योतिष्टोमेन स्वर्गकामो यजेत " इत्यादौ स्वर्गफलानुसन्धानेन हि स्वर्गार्थप्रवृत्तिः एवमत्रापि फलभूतशुद्धस्वरूपानिसन्धानसाहित्येनैवोपासनप्रवृत्तिरिति बुद्धिसन्निहितत्वसिद्धिश्शुद्धस्यैव रूपस्य। अत्र तत्क्रतुन्यायोऽप्यमुमेवार्थं विशदमुपपादयतीत्याह-- बुद्धयासन्न इति। बुद्धयासन्नेऽन्तरङ्गे सति शुद्धस्वरूपे

तत्क्रतुन्यायसिद्धिः प्रमाणेन नियमिता भवति। अतश्शुद्धमेव स्वरूपमनिसन्धेयमित्यर्थः।।

2. ननु कर्तुर्यथावस्थितात्मस्वरूपमनुसन्ध्यमित्युक्ते कर्मकाण्डे कर्मकर्तुरपि तादृशमेव रूपमनिसन्धेयं स्यात्, एवञ्च तत्रैव जीवस्वरूपयातात्म्ये निरूपिते निरर्थक एव वेदान्तशास्त्रे जीवस्वरूपनिरूपणविस्तरस्स्यादित्याशङ्कापरिहारार्थं लौकिकवैदिकाद्यनुष्ठानकर्तृभूतजीवस्वरूपानुसन्धानविभागं विशदमेव दर्शयति-- कर्तुरिति। त्रिविधो हि कर्ता, लौकिकं शयनासनभोजनकृष्यादिकं कर्म कश्चित् करोति, परस्तु यागदानहोमादिकं वैदिकं कर्म। तृतीयः पुनः परब्रह्मोपासने परमपुरुषार्थप्राप्तिहेतुभूतम्। त्रिष्वप्यधिकारिषु कर्तृत्वानुसन्धानमस्त्येव। तत्र प्रथममाह-- दृष्टेति। दृष्टभोगार्थयत्ने भोक्ता कश्चिदस्तीत्येतावन्मात्रमेव गणयितुमुचितम्। स पुनर्देहो वा देहातिरिक्तो वेति विशेषनिश्चयो नास्तु अनुपयोगात्। दृश्यन्ते हि चदेहातिरिक्तात्मस्थार्यपरिज्ञानविधुराणामपि पामराणां स्वाभिमतप्राप्तिहेतवः प्रवृत्तयश्शतशस्सहस्रशोऽपि। अथ द्वितीयं प्रकटयति-- स्वर्गादीति। अयमत्र शब्दार्थः-स्वर्गाद्यर्थे कर्मणि स्वाधिकरानुविद्धा ब्राह्मणत्वादिस्वाधिकारानुविद्धा कालान्तरसम्बन्धिफलसम्बन्धानुवि देहान्तरानुगतिरात्मनो गणयितुमुचिता। नैतावता वेदान्तवैद्यार्थसिद्धिः। तृतीयमपि पक्षमाह-- मुक्त्यथ इति। मुक्त्यर्थे पुनरुपासने प्राप्त्यवस्था प्रणिधिकथनतः उपासनदशायां चिन्तनीयत्वकथनेव तत्क्रतुन्यायवाचा यत् चिन्त्यं तदेव प्राप्यमित्यर्थो गमित इति ज्ञापित इति अतिप्रसङ्गादिशङ्का नास्त्येव। अयमत्र भावः-- वेदान्त एव हि तत्क्रतुन्यायो विशेषतः ख्यापितः, न पुनः कर्मकाण्डे, तेनोपासनदशायां प्राप्त्यवस्थानुसन्धानं नियमेन कर्तव्यम्। कर्मकाण्डे तु कालान्तरबाविस्वर्गादिफलभोक्तृत्वानुरूपस्थैर्यानुसन्धानमात्रं कर्मारम्भे कर्तव्यमिति।।

3. अत्र कश्चिच्चोदयति-- विद्याभेदेषु वेद्याकाराणां विषमत्वात् यावदुक्तमेव चिन्त्यम्, अन्यथा परस्परसङ्करप्रसङ्गात्। प्रापच्यं पुनरुभयविभूतिविशिष्टम्, तेन बद्धरूपस्यापि सर्वान्तर्गततत्वेन ब्रह्मविशेषत्वात् प्राप्यत्वमस्त्येव। तत् कथं तस्य रूपस्याप्राप्यत्वात् चिन्तनीयत्वं नास्तीति निषेधः क्रियते। तस्मात् सन्निहितस्य बद्धरूपस्य चिन्तास्त्विति। तदिदमाह-- विद्येति। शब्दार्थस्तु-- सद्विद्यादहरविद्यादिविद्याविशेषु वेद्याकाराणां भिन्नत्वात् यावदुक्तमेव चिन्त्यम्। तत्र ब्रह्मविशेषणतया "अहं मनुरभवं सूर्यश्च " इत्यहङ्ग्रहोपासनात् जीवस्यापि चिन्तनीयत्वमस्ति, प्राप्यं तु ब्रह्म सर्वविशेषणविशिष्टम्, सर्वशब्दार्थे बद्धस्यापि जीवस्यान्तर्गतत्वात् बद्धरूपमपि ब्रह्मविशेषणत्वादनुसन्धेयमस्तु सन्निहितपरित्यागायोगात् इति। तदेतद्दूषयति-- नेति। प्रतिक्षेपमेव विवृणोति--कलुषित इति। अयमर्थः- अहंशब्दार्थो हि मुख्य एवाहङ्ग्रहोपासने ब्रह्मविशेषणतयानुसन्धेयः। तत्तु विशुद्धमेव रूपम्। तेनाहंशब्दश्रुतिविरोधात् कलुषितं रूपं नानुसन्धेयममुख्यत्वात्। किञ्च

प्रजापतिवाक्ये हि ब्रह्मविद्याशेषतयानुसन्धेयं जीवात्मस्वरूपमभिधीयते। तत्तु विशुद्धमेव गुणाष्टकविशिष्टमभिहितम्। तस्मात् विशउद्धानुसन्धानमेव जीवस्याचपि वेदान्ते षूपासनदशायां विहितमिति नाशुद्धरूपचिन्तनप्रसङ्गः। अत एव भगवता पराशरेण योगिध्येयार्थनिर्णये " हिरण्यगर्भो भगवान् " इत्युपक्रम्य " अशुद्धछास्ते समस्तास्तु देवाद्याः कर्मयोनयः " इत्यशुद्धानामचिन्तनीयत्वमुक्तमिति। तदिदमाह-- प्राजापत्यादिति।।

3.3.22

1. पूर्वस्मिन्नधिकरणे यत्र यत्र ब्रह्मण उपास्यत्वं तत्रतत्र सर्वत्रापि शुद्धस्य जीवस्योपात्यत्वमुक्तम्, अधुना पुनर्यत्रयत्र शाखासूद्गीथानुप्रवेशल्तत्रतत्र सर्वत्राप्युद्गीथाद्युपासनानुप्रवेशोऽस्ति नेति शङ्कया सङ्गतिः। तदर्थविचारस्तु-- " ओमित्येतदक्षरमुद्गीथमुपासीत " इति क्रत्वङ्गाश्रयोद्गीताद्युपासनानि प्रतिशाकं व्यवतिष्टेरन्निति। तदर्थं विचार्यते-- किं " उद्गीथमुपासीत " इत्युद्गीतशब्द उद्गीथमात्रे वर्तते, उतस्वरभेदभिन्नोद्गीथे इति। किं शाखाविशेषस्य स्वपभेदयोगात् स्वरभेदभिन्नोद्गीथव्यक्तेरेव सन्निधिः, उत शेषिभूतक्रतोस्सर्वशाखास्वेकत्वमुखेन सर्वोद्गीथव्यक्तीनां सन्निधिरिति। पूर्वमुद्गीथोपासनयोर्भेदचिन्ता कृता, समनन्तरं तस्यैवोद्गीथोपासनस्याश्रयिकर्मत्वेन कर्मफलात् पृथक्फलत्वेन पूरुशार्थत्वं प्रसङ्गाच्चिन्तितम्, अधुना पुनरेकत्राम्नातस्योद्गीथोपासनस्य सर्वत्राम्नातोद्गीथमात्रशेषत्वं प्रतिपाद्यत इत्यर्थविभागात् न पौनरुक्त्यम्। अत्र पूर्वपक्षमाह-- उद्गीथादेरिति। असौ भजनविधिस्स्वसान्निध्यगीते उद्गीथविशेष एव स्यादिति। तमिमं पूर्वपक्षं प्रतिक्षिपति-- मैवमिति। प्रतिक्षेप प्रकारं दर्शयति-- सर्वाङ्गीति। सन्निधिवशादेव हि तत्रैवोपासनस्यान्वय इति भवतोच्यते सन्निधिस्सर्वेषामप्युद्गीथानां समान एव सर्वशाखाप्रत्ययन्यायेन सर्वाङ्गिभूतक्रतोस्सन्निधाने सिद्धे सर्वेषामप्युद्गीथानामत्रैव सान्निध्यसिद्धेरिति। ननु सामान्यं व्यक्तिविशेषमन्तरेणानुष्ठानयोग्यं न भवति। तेनोद्गीथमिति सामान्येनोक्तं तत्रत्योद्गीथविशेषरूपव्यक्तिमपेक्षते, ततश्च तस्मिन्नेवोद्गीथविशेषे उपासनान्वय) स्यात् ; न स्यात् , यथा "व्रीहीर्भियजेत " इत्युक्ते व्रीहिमात्रेण यागोऽनुष्ठीयते, एवमत्राप्युद्गीथमात्रान्वयेनोपासनमनुष्ठीयतां नाम। शब्दार्थस्तु--

सामान्यं व्यक्त्यपेक्षानुष्ठानमपि नियामकप्रमाणाभावे "व्रीहीर्भियजेत " इत्यत्र व्रीहितावत् यं कञ्चन व्यक्तिविशेषमुपादायावतिष्ठते। तर्हि " पशुना यजेत " इत्यत्रच्छाग एव पर्यवसानं कथं स्यात् ? इत्थं स्यात्। तत्र हि विशेषपर्यवसानसाकाङ्क्षत्य पशुशब्दस्य विशेषोपस्थापच्छाग शब्दो मन्त्रवर्णे श्रूयते। इह तु तादृशशब्दविशेषो नास्ति। तस्मादुद्गीथमात्रविषयमुपासनं न पुनस्सन्निहितोद्गीथविषयमिति सिद्धमित्याह-- शब्दश्चेति। उद्गीथसामान्यं वदति नतु भिदां नपुनरूद्गीथविशेषमिति।।

3.3.23

1. पूर्वाधिकरणे उद्गीथादिकं प्रस्तुतम्,तत्र सामावयवोद्गीथादेस्समस्तस्य व्यस्तस्य चोपासनं श्रुतिसिद्धमिति पूर्वमेवोक्तम्, एवं वैश्वानरविद्यायां किं समस्तस्योपासनं कार्यंम् उत व्यस्तस्य उतोभयस्येति शङ्कया सङ्गतिः। तदर्थविचारस्तु-- किं वैश्वानरविद्यायां पृथिव्याद्यवयवस्य वैश्वानरस्य व्यस्तस्यैवोपास्यत्व्, उत व्यस्तस्य समस्तस्य च, अथवा समस्तस्यैवेति। किं " उद्दालको हवै भगवन्तः " इत्यादिवाक्ये उपासनविधिर्व्यस्तस्यैव उत व्यस्तस्य समस्तस्य च, अथवा समस्तस्यैवेति। किं प्रत्यवयवं वैश्वानरव्यपदेशात् फलसम्बन्धश्रवणाच्चवयवेषूपासनविधिनानात्वे " यस्त्वेतमेवं प्रादेशमात्रमभिविमानम् " इति समुदायानुवादाः, उत "अत्त्यन्नं पश्यति प्रियं भवति" इति व्यस्तोपासने फलश्रवणात् " यस्त्वेतमेवं प्रादेशमात्रमभिविमानमात्मानं वैश्वानरमुस्ते सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेश्वात्मस्त्वन्नमत्ति " इति समस्ते फलश्रवणाच्च उभयत्र विधिर्न्याय्यः, उत एकवाक्यतानुरोधेन "यस्त्वेतम् " इत्यत्र समस्तस्यैवोपासनविधिः, अवयवोपासनं तु अवयुत्यानुवाद इति। अत्र कश्चिदाह-- वैश्वानरविद्यायां व्यस्तोपासने फलनिर्देशात् व्यस्त एव चिन्तनीयः। समस्तोपासने फलनिर्देशस्तु अर्थवाद एव। अथवा व्यस्तोपासनवत् समस्तोपासनेऽपि फलनिर्देशात् व्यस्तश्चिन्तनीयः,समस्तश्चापि तथा चिन्तनीय एवेत्।तमिमं पक्षमनुवदति--व्यस्त इति।तदेतत् प्रतिक्षिपति--मैवमिति।तत्रोपपत्तिमाह--व्यस्तेष्विति। अत्र हि व्यस्तोपासनेषु दोषोऽभिधीयते, तेन व्यस्तोपासनेषु फलवचनमर्थवादमात्रमिति कल्पनीयम्। उक्तमेवार्थं

वैश्वानरेष्टिवाक्य दृष्टान्तेन द्रढयति-- दृष्टमिति। यथा " वैश्वानरं द्वादशकपालं निर्वापेत् " इत्यस्मिन् वाक्ये द्वादशकपाल निर्वापस्यैव विधेयत्वम्," पूत एव " इत्यादिना तस्यैव फलनिर्देष उच्यते। अष्टाकपालादीनां न विधिः तत्र फलनिर्देशश्चावयुत्यानुवादमात्रमिति तान्त्रिकगोष्ठानां निर्णयः। तद्वदत्रापि समस्तस्यैवोपासनं विधीयते न पुनर्व्यस्तस्य। तत्र फलनिर्देशेऽप्यवयुत्यानुवादेन स्तुतिमात्रमेवेति।।

2. अत्र समस्तोपसनमिव व्यस्तोपासनमपि विहितमेव प्रतीयते फलनिर्देशश्चोभयत्रास्ति, इत्थं भूमविद्यायामपि पूर्वमल्पोपासनमुक्त्वा पश्चादुत्तरोत्तरमधिकोपासनमुच्यते तत्र पूर्वेषामुपासनानामल्पाल्पफलमङ्गीकृतम्, अवयुत्यानुवादत्वमपि न कल्पितम्, कथमिदं वैषम्यमुच्यत इति केनाप्यनुयुक्ते वैषम्यद्वयं दर्शयन् समाधातुमुपक्रमते-- सामस्त्यस्येति। इत्थमत्र शब्दान्वयः-- महावाक्यतात्पर्यवृत्तया समस्तानुसन्धानस्यास्मिन् वाक्ये योगे समन्वये द्रढिमवति सति व्यस्तेषूपासनेषु वैश्वानरोष्ट्यादिवत् अंशानुवादेन स्तुतिनियतन्यायात् फलनिर्देशास्यान्यपर्यं स्तुतिपरत्वमेव भवति। भूमविद्यायां तु पूर्वस्मादुत्तरस्याधिकफलसाधनत्वेन वक्तुं युज्यते अनन्वितत्वात्। अपि तु अल्पफलादधिकफल्याधिक्येन भूमत्वं वाच्यम्। तेनाविधित्वेन पूर्वेषामपि फलसम्बन्धो वाच्य इति वैषम्यसिद्धिः। अत्र हेत्वन्तरमप्याह-- नाप्येवमिति। वैश्वानरविद्यायां व्यस्तोपासने प्रत्यवायश्श्रुतः। भूमविद्यायां तु पूर्वपूर्वोपासने प्रत्यवायो न श्रुतः। तेनेदमपि किञ्चिद्वैषम्यम्। तस्मात् विषमस्य दृष्टान्तस्योदाहरणं नार्थसिद्धयै उभयत्रैकरूपत्व रूपार्थसिद्धयै न भवत्येव।।

3.3.24

1. पूर्वस्मिन्नधिकरणे विद्याविसेषविषयचिन्ता कृता, इदानीं सर्वविद्याविषयचिन्ता क्रियत इति सङ्गतिः। अथवा वैश्वानरविद्यायां समस्तोपासनस्यैवोपपन्नत्वेन व्यस्तोपासनानामभावात् विद्यानानात्वं निराकृतम्, अधुना सद्विद्यादहरविद्योपकोसलनिद्यादिषु नानात्वं भेदकप्रमाणानुरोधादुपपाद्यत इति सङ्गतिः। तदर्थविचारस्तु-- वेदान्तविधेयानां सर्वासां विद्यानां किमैक्यमेव उत भेद इति। तदर्थं विचार्यते-- किं प्रत्यायावृत्तिरूपविदिधात्वर्थोपासनस्य सर्वत्र ब्रह्मकर्मतया रूपाभेदात् अपुनरावृत्तिरूपफलाभेदाच्चैक्यसामाश्रयणं न्याय्यम्, उतोपासयब्रह्मण एकत्वेऽपि अपहतपाप्मत्वादिगुणाविशिष्टस्योपास्यतयोपासनस्यापि भेदसम्भवात् तादृशोपासनप्रतिपादने निरपेक्षत्वात् वाक्यानां भेदसमाश्रयणं न्याय्यमिति। अत्र पूर्वपक्षी विद्यैक्यं सयुक्तिकमुपपादयति-- सर्वास्विति। अत्र प्रथमाधिकरणे संयोगरूपचोदनाख्यविशेषात् विद्यैक्यमुक्तम्, तदत्रापि समानम्। सर्वास्वपि विद्यासु ब्रह्मैव वेद्यमिति रूपमविशिष्टम्।

संयोगोऽप्यविशिष्ट इत्याह-- फलमपीति। तथा आख्याप्यविशिष्टा ब्रह्मविद्येति। अस्तु त्रितयमिदमविशिष्टम् तथापि चोदना भिद्यते क्वचित् " विद्यात् " इति, क्वचिच्च "उपासीत "इति, क्वचिच्च " निदिध्यासितव्यः " इति, क्वचिच्च " निचाय्य तं मृत्युमुखात्प्रमुच्यते " इति दर्शनपर्यायेण धातुना मृत्युतरणोपाय उच्यते। भगवद्गीतादिषु भक्तिशब्देनैव क्रियासमभिहारेणापवर्गसाधनं विधीयते। अतः कथं चोदनाबेद सति विद्यैक्यशङ्का? मैवम्। भाष्य एव भगवता भाष्यकारेणैव सर्वेषामेवैषां विधीनां छागपशुन्यायेनैकार्थ्यमुपपादितम्। तेनैकार्थ्यं सिद्धम्। अपर्यायप्रायाणामेव हि शब्दानां प्रयोगे चोदनाभेदमाहुस्तान्त्रिकाः। यथा यजति ददाति जुहोतीति। अत्र पुनरेकत्रैव विश्रान्तेर्न चोदनाभेदः। तदिदं दर्शयति-- ध्यानादीति। विधिरप्यविशिष्ट एवेत्यर्थः। तस्मात् विद्यैक्यमेवेति। तदेतन्निराकरोति-- तन्नेति। अत्राख्यादिभेदरूपं हेतुचतुष्टयामाह--आख्येत्यादिना। आख्याभेदस्तावत् सद्विद्यादहरविद्याभूमविद्येत्यादिः। नच सामान्यनाममात्रैक्यं विशेषनामप्रयुक्तं विद्याभेदं निवारयति यथा " अथैष ज्योतिरथैष विश्वज्योतिरथैष सव्र्ज्योतिः " इति विशेषनामप्रयुक्तं भेदं सर्वसादारणयागादिशब्दमात्रं न निवारयति। तद्वदत्रापि ब्रह्मविद्येति समान्यनाममात्रं विद्याभेदं न निवारयितुं शक्नोति। रूपभेदश्च सर्वास्वपि विद्यासु स्फुटमोवोपलभ्यते। ब्रह्मेति रूपसामान्यं तु तत्तद्विद्यासु प्रतिनियतगुणविशेषप्रयुक्तरूपभेदस्य न परिपन्थितामश्नुते विशेषणभेदाद्विशिष्टभेदस्यापरिहार्यत्वात्। इत्थं हि कर्मकाण्डेऽप्यनुष्ठाननियमः। इत्थं रूपभेदमाख्याभेदञ्चोपपाद्य चोदनाभेदमप्युपपादयति-- तदुपहितेति। तत्तद्विद्यासाधारणगुणविशेषितवेदनविद्यौ " अर्थेनैव विशेषो हि निराकारतया धियाम् " इति न्यायेन तेनतेनार्थेनैव तत्तद्विद्याभेदसिद्धेस्चोदनानामपर्यायत्वमेवेति भाष्यकारैरेव सुव्यक्तमुपपादितम्। अत्र संयोगभेदोऽप्यस्तीत्याह-- मिश्रमिति। मधुनिद्यायां वसुपदप्राप्तिपू#ोर्वकपरमात्मप्राप्तेः फलत्वात् क्वचित् मिश्रं फलम्, विद्यान्तरेषु

केवलपरमात्मप्राप्तेः फलत्वादमिश्रमेवफलमिति संयोगभेदोऽप्यस्ति। इत्थं ब्रह्मविद्यासूक्तन्यायेन वेदान्तभागोक्तासु काम्यविद्यास्वपि भेदो निरूप्य इत्याह-- काम्येति।।

2. अत्र खलु " नाना शब्दादिभेदात् " इति विद्याभेदं वदन् सूत्रकारश्शब्दभेदमेव पुरस्करोति, शब्दभेदो नाम चोदनाभेदः, चोदनाभेदोऽपि यजतिददातिजुहोतीत्यपर्यायेण शब्देन भावार्थविधिः। अत्र पुनर्भाष्यकारैरेव वेदनोपासनादिशब्दानां पर्यायत्वमुपपादितम्। तेन शब्दसाम्ये सति कथं " नाना शब्दादिभेदात् " इति सूत्रकारोणोच्यत इति कश्चिदाक्षिपति-- नानाशब्देति। विद्यात्, उपासीत, ध्यायीत, इति धातुभछेदादिति पराभिप्रायमाशङ्कयोत्तरमाह-- नहीति। धातेवो हि स्वरूपभेदमात्रेण शब्दभेदत्वमश्नुवते, अस्तिविद्यतेभवतीत्यादीनामपि शब्दभेदत्वप्रसङ्गात्। तेनापर्यायशब्दप्रयोग एव शब्दभेदो वाच्यः। विद्यादित्यादीनां पर्यायत्वं प्रागेव समर्थितमिति। सत्यमित्यर्धाङ्गीकारेण परिहरति। यद्यपि शब्दान्तराधिकरणोक्तमुख्यशब्दभेदो नास्ति, अथापि रूपभेदप्रयुक्तश्शब्दभेदउपचर्यते। तत् किमर्थमित्यत्राह-- रूपभेदद्रढिम्न इति। अयमर्थः-- रूपभेद एवात्र साक्षाद्भेदकः। स तु रूपभेदो धात्वर्थविशेषकत्वेन धात्वर्थमपि भनत्तीति भिन्नार्थवाचकत्वेन शब्दभेदोऽपि सिध्यतीत्यौपचीरिकी शब्दभेदोक्तिः। अत्रोपचारोक्तौ प्रयोजनमाह--ज्ञानमिति। मृषावादिनः खल्वविधेयमेव ज्ञानं मोक्षसाधनमित्याहुः तन्निरासेन ज्ञानस्य विधेयत्वसिद्ध्यर्थं विद्याविषयचोदनाभेदोऽस्तीत्युच्यते। अयमभिसन्धिः-- यदि वेदनध्यानोपासनादिशब्दानां तत्तत्प्रकरणस्थानां पर्यायत्वम्, यदि वा छागपशुन्यायेन विशेषपर्यवसानम्, यदि वा भाष्यकारोक्तक्रमेण भिन्नेषु प्रकरणेषु वेद्यभेदनिबन्धनवेदनभेदप्रतिपादकत्वेनापर्यायत्वम्, सर्वथापि विधेयमेव ज्ञानम्। विधेयादेव ज्ञानादपवर्गसिद्धिरितीममर्थं प्रतिपादयितुं चोदनाभेदकथनमिति।।

3. एवं भाष्यकारोक्तप्रकारेण शब्दभेदमुक्त्वा भाष्काराभिप्रायस्तं मुख्यमेव शब्दभेदं उपपादयति-- यद्वेति। अयमर्थः-- नानाशब्दादिभेदादिति सूत्रकारश्शब्दभेदमेव तावत् प्राह। स च शब्दभेदोऽपर्यायशब्दकथनम्। तच्च ब्रह्मविद्यायास्साक्षादेवास्ति। भक्तिप्रपत्त्योर्मोक्षोपायतया विहितयोर्विधिभेददर्शनात्। " अनित्यमसुकं लोकमिमं प्राप्य भजस्व माम् " इति भक्तिविधिर्दृश्यते " मामेकं शरणं व्रज " इति प्रपत्तिविधिः। प्रपत्तिरेव हि शरणागतिः।

" अनन्यसाध्ये " इत्यस्मिन् प्रपत्तिलक्षणवाक्ये " प्रपत्तिश्शरणागतिः " इति पर्यायत्वेनोपदेशात्। तेन साक्षादेव भक्तिप्रपत्त्योर्विधिभेद उपलभ्यत इति मुख्यएवायं शब्दभेदो भाष्यकारभावस्थः। यजतिददातिजुहोतीत्यादिशब्दभेदवदस्यापि शब्दभेदस्य साक्षादेव शब्दभेदलक्षणोपेतत्वात्। अयमत्र शब्दान्वयः-- यद्वेति पक्षान्तरोपन्यासमाह। शब्दादिभेदादिति वदता सूत्रकारेण सम्यगेव न्यासोपासे विभक्ते। तत्र दृष्टान्तमाह-- यजनहवनवदिति। तत्र विभागहेतुं दर्शयति-- शब्दभेदादिति। अभाक्तादिति मुक्यत्वाह। तेन पूर्वोक्तप्रकारात् प्रकारान्तरसिद्धिः। एवं चोदनाभेदमुक्त्वा तद्वेदवाख्याबेदो

रूपभेदस्संयोगबेदोऽप्यस्तीत्याह-- आख्येति। भक्तौ हि चसद्विद्यादहरविद्येत्यादिराख्या, प्रपत्तौ पुनर्निक्षेपोन्यासश्शरणागतिरित्यादिः। भक्तिरू#ोपे चचचचदहचरविद्यादे अपहतपाप्मत्वादिकं रूपम्। इह पुनरूपायान्तरस्थानापत्तिर्भगवतो रूपम्, तदेव निरपेक्षोपायत्वमित्यध्यात्मविद्भिरभिधीयते। भक्तियोगनिष्ठानां हि सद्विद्यादहरविद्यादिसापेक्षः परमपुरुषः फलं ददाति। इह पुनरुपायान्तरस्थाने स्वयमेवावस्थितस्तदेव मुक्तिरूपं फलं ददाति। इतमेवोच्यते " सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज " इति। अस्यार्थस्य विस्तरो न्यासविंशत्यादिष्वाचार्यप्रबन्धेष्वनुसन्धेयः। इतरसम इति-- यथा सद्विद्यादीनामाख्याभेदाद्रूपभेदात् संयोगभेदाद्भेद उपपद्यते तथैव प्रपत्तेरपि भेद इत्यर्थः। यद्यपि सर्वासां ब्रह्मविद्यानां प्रधानफलं मोक्षः तथाप्यनुसन्धानवेलायां तत्तद्रूपविशिष्टभगवदनुभवरूपफलवैषम्यमस्तीति भावः। अधिकारभेदादपि रूपभेदमाह-- किञ्च भिन्नोऽधिकारश्शीघ्रप्राप्त्यादिभिरिति। भक्तियोगनिष्ठस्य प्रापब्धकर्मावसाने हि मोक्षः। प्रपत्तिनिष्ठस्य तु प्रारब्धमपि कर्म प्रपत्तिरेव क्षपयितुं शक्नोति " उपायभक्तिः प्रारब्धन्यतिरिक्ताधनाशिनी। साध्यभक्तिस्तु सा हन्त्री प्रारब्धस्यापि भूयसी।। " इति वचनादेव प्रपत्तेश्शीघ्रफलप्रदत्वश्रवणात्। शब्दार्थस्तु -- उपायरूपा भक्तिः प्रारब्धं चन हन्यात् अपि तु तद्व्यतिरिक्तमेव हन्यात् । साध्यभक्तिः प्रपत्ति) प्रारब्धमपि हन्यात्। अत एव भक्तेः प्रपत्तिर्भूयसी फलाधिक्यात्। अत्र आदिशब्देन "भक्त्यादौ शक्त्यभावः " #ित्याचार्यग्रन्थोक्ताः पञ्चदशाप्यधिकारविशेषा उच्यन्ते। शक्तिर्ज्ञानं जन्म विलम्बक्षमत्वमित्येतानि समस्तानि भक्त्यधिकारः। तत्रैकैकवरहे द्विकद्विकविरहे त्रिकत्रिकविरहे सर्वविरहे च

सम्पद्यन्ते प्रपदनाधिकारा इति पञ्चदशत्वसिद्धिः। ननु ब्रह्मविद्यानां ब्रह्मप्राप्तिरेव फलम्, तच्चैकमेवेत्याशङ्कमानस्य बालबुद्धेरन्यत्र फलभेदं दृष्टान्ततया दर्शयति-- जगुरिति। मधुविद्यायां हि वसुपदप्राप्तिरूप्वपरमात्मप्राप्तिः फलम्। दहरविद्यादौ तु परमात्मप्राप्तिमेव फलतया निर्दिशति। अतस्संयोगभेदादपि न्यसोपासनयोस्सिद्धएव भेदः।।

3.3.25

1. अत्र भाष्य एव सङ्गतिर्व्यक्तमुच्यते " ब्रह्मप्राप्तिफलनां सद्विद्यादहरविद्यादीनां नानात्वमुक्तम्। इदानीमासां विद्यानामेकस्मिन् पुरुषे प्रयोजनवत्त्वेन समुच्चयोऽपि सम्भवति उत प्रयोजनाभावात् विकल्प एवेति विशये " इति। तदर्थविचारस्तु-- किमेकस्मन् पुरुषे प्रयोजनसमभवात् सर्वासां समुच्चयः उक विकल्पः। तदर्थं विचार्यते-- किं सर्वासु विद्यासु फलरूपा ब्रह्मप्राप्तिरेकरूपा उत स्वर्गादिप्राप्तिवत् विलक्षणेति। अत्र पूर्वपक्षी मन्यते-- लोके हि ज्योतिष्टोमाग्निहोत्रप्रभृतयस्स्वर्गाद्यर्थं विहिता एकेनैवाधिकारिणा फलाधिक्यार्थं समुच्चयेनैवानुष्ठीयन्ते, तत्तदनुष्ठानाधिक्येन फलञ्चाधिकमुपलभ्यते, एवमत्रापि ब्रह्मविद्याः परब्रह्मप्राप्रत्यर्थं समुच्चयेनानुष्ठीयन्ताम्, फलमपि देशकालाधिक्येन तारतम्येन लभ्यतामिति। तदिदमाह-- ज्योतिष्टोमेति। नचैकस्यैवाधिकारिण एकमुपासनमिति नियमोऽस्तीत्याह-- न चेति। " न चैकं प्रति शिष्यते " इति न्यायेन सर्वोऽपि भजनविधिस्सर्वान्प्रत्येव विधीयते। तेन समुच्चयस्सम्भवत्येवेति। नन्वेकस्योपासनस्य चिरकालानुष्ठेयत्वात् उपासनान्तरस्य कालो नास्तीत्याशङ्क्य परिहरति--कर्तुमिति। ज्योतिष्टोमाग्निहोत्रादिवत् अत्राप्यनुक्रमेणानुष्ठातुं शक्यत इत्यनुष्ठानकालाभावात् न समुच्चय इति न भ्रमितव्यमित्यर्थः। तमिमं पक्षं प्रतिक्षिपति-- नेति। तत्र हेतुमाह--मिथ इति। अयमर्थः-- " स खल्वेवं वर्तयन् यावदायुषम् " इति ब्रह्मविद्याया आशरीरपातमनुष्ठेयत्वं श्रूयते। तच्च सर्वासामपि ब्रह्मविद्यानां समानमेव। तेनैकयैव ब्रह्मविद्यया कृत्स्नस्यापि कालस्यावरूद्धत्वात् ब्रह्मविद्यान्तरानुष्ठानकालाभावात् समुच्चयो न भवत्येव। इत्थमुपपादितमर्थं निगमयति-- सम्पूर्णेति। अत्रैकमेव फलं दृश्यते या सम्पूर्णब्रह्मलब्धिः, तत्सिद्धयै पृथगेवानुष्ठेयान्युपासनानि, तानि च पृथगेव विधीयन्ते। तत्र हेतुमाह-- प्रायणान्ते समाधाविति। अयमर्थः-- एकैकस्सद्विद्यादहरविद्यादिस्समाधिः प्रायणान्तो विधीयते। तेन विधेयानां सामस्त्येनानुष्ठानविरोधात् प्रत्येकानुष्ठानलाभाय पृथगेव साधनत्वमिति विकल्प एव स्वीकार्यः।।

2. ननु भवता ब्रह्मविद्यानां फलैक्यात् विकल्प एवेति प्रतिज्ञानम्, नहि प्रतिज्ञामात्रेणार्थसिद्धिः, फलैक्यमेव हि नाङ्गीकुर्महे कारणभेदे कार्यभेदस्यावस्यसम्भवात्, कारणानि तु ब्रह्मोपसनानि भिन्नान्येव रूपादिभेदात्, तेन फलभेदोऽप्यवश्याश्रयणीयः, तस्मात् भिन्नफलत्वे कथं विकल्प इतीमं पूर्वपक्षमनुवदति-- रूपादीनामिति। शब्दान्वयस्तु-- रूपादीनां विशेषैः परभजनं नैकरूपं विभक्तम्। नैकरूपमिति नगनैकादिशब्दवन्नसमासः। कारणभेदमुपपाद्य फलभेदमाप्याह-- सामग्रीभेदत इति। सम्मतं न्यायत इति -- कारणभेदात्कार्यभेदो लोकसम्मत एवेति। तदितं प्रतिक्षिपति-- न स्यादिति। तत्र हेतुमाह-- सर्वास्विति। " भोगमात्रसाम्यलिङ्गाच्च " इति " निरञ्जनः परमं साम्यमुपैति " इतिश्रुतिप्रतिपन्नं भोगसाम्यमेव फलतोयच्यते

तेन फलैक्यसिद्धिः। ननु सालोक्यादीनां चतुर्णामपि फलत्वेनाभिधानात् कथं फलैक्यमित्याशङ्क्याह-- प्राप्यैक्यमिति। " सायुज्यमन्ये स तु मोक्ष उक्तः " इत्यनेन ब्रह्मणस्सायुज्यमेव मोक्ष इति निर्णीतम्। सोलोक्यादीनि तु तदन्तर्गततया फलत्वेनानूद्यन्त इति भावः। अनेन भिन्नानामुपायानां भिन्नमेव फलमिति शङ्कापि निरस्ता। लोकतो वेदश्चोपायभेदेऽपि फलैक्यदर्शनात्। लोके हि बहुभिर्मार्गैरेकमेव ग्रामं प्राप्नुवन्ति वेदेऽपि यागदानहोमादिभिर्बहुभिरपि कर्मभिस्तत्र तत्र विहितैरेकमेव फलं प्राप्नुवन्ति कर्मठाः। तथा अध्यात्मविदोऽपि स्तुतिनमस्कारकीर्तनादिभिः परमपुरुशषमाराध्य स्वाभिमतं फलं प्राप्नुवन्तीति भारतादिप्रसिद्धम्। एवं नानाविद्यानिष्ठाः स्वाधिकारानुरूपतत्तद्विद्यानुष्ठानेन परमपुरुषं प्राप्नुवन्तीति श्रुतुसिद्धत्वात् सुसङ्गतमेतत्।।

3.3.26

1. पूर्वाधिकरणे तासुतासु ब्रह्मविद्यासु फलतारतम्यमाशङ्क्य तन्निवार्य फलप्रसङ्गात् पूर्वाक्तोद्गीथविद्यायाएव फलमत्र बहुभिर्हेतुभिराक्षिप्य समाधीयत इति सङ्गतिः। अथवा भाष्य एव " यथा कामम् " इति पदेन सङ्गतिरुक्ता। यथाकामं विकल्पसमुच्चयो वेति हि पूर्वत्रोक्तम्। तथोद्गीथादिविद्यायथाकाममुपादेया नवेति

शङ्कया सङ्गतिः। तदर्थविचारस्तु-- क्रत्वङ्गाश्रयाण्युद्गीताद्युपासनानि क्रतुषु नियमेनोपादेयानि उत गोदोहनादिवदनियमेनेति। किं क्रत्वङ्गोद्गीथदिमुखेन पर्णतादिवत् क्रत्वर्थानि उत गोदोहनादिवत् क्रत्वङ्गाश्रिततया " यदेव विद्यया करोति " इति फलश्रवणात् पुरुषार्थभूतानि। तदर्थं विचार्यते-- किं गोदोहनादीनां पुरुशार्थत्वं स्ववाक्ये फलसम्बन्धश्रवणात् उत क्रतुफलात् पृथक्फलसंबन्धश्रवणादिति। अत्र सङ्गत्यभिधानपूर्वकं पूर्वपक्षमुक्त्वा पूर्वपक्ष्यभिप्रायस्थान् हेतुनुक्रमेण समाधातुमुक्रमते-- तत्तदिति। पूर्वाधिकरणे तासुतासु ब्रह्मविद्यासु फलतारतम्यं वारयित्वा समानफलसाधनत्वमुक्तम्। फलसाधलप्रसङ्गादनेनाधिकरणेन

" तन्निर्धारणानियमः " इत्यत्र प्रागेवोक्तमुद्गीथविद्याफलं बहुभिर्हेतुभिः पुनराक्षिप्य तत्तद्धेतुनिरासेन दृढीकरोति। अनेनोद्गीथविषययोरनयोः पौनरुक्त्यं परिहृतम् ; पूर्पवोक्तक्षेपसमाधानतया एतस्याधिकरणस्योधिकप्रयोजनलाभादिति। एवं किल पूर्वपक्षी मन्यते-- पूर्वं हि गोदोहनन्यायेनोद्गीथविद्यायाः पुरुषार्थत्वमुक्तम्, तन्नोपपद्यते गोदोहनवाक्ये स्ववाक्य एव फलनिर्देषो दृश्यते " गोदोहनेन पशुकामस्य प्रणयेत् " इति। उद्गीथविद्यावाक्ये तु न फलनिर्देशः, केवलं " उद्गीथमुपासीत " इत्युपासनस्योद्गीथविषयत्वमेव प्रतीयते। " यदेव विद्यया करोति " इति वाक्यान्तर एव फलनिर्देशो दृश्यते। इदं तावदेकं वैषम्यम्। वैषम्यान्तरमपि-- गोदोहनवाक्य एव " पशु कामस्य प्रणयेत्" इति विधिश्रुतुरस्ति, " यदेव विद्यया करोति " इति वाक्ये करोतीति वर्तमाननिर्देश एव, नतु विधिश्रुतिः। तेन " यस्य पर्णमयी जुहूर्भवति न स पापं श्लोकं श्रृणोति " इति वर्तमाननिर्देशोपेतपर्णमयत्ववाक्यवत् न पुरुषार्थसाधकत्वसिद्धिः। वीर्यवत्तरत्वरूपफलनिर्देशोऽप्यपापश्लोकश्रवणरूपफलनिर्देशवदर्थवाद एव। तेनाव्यभिचरितक्रतुसम्बन्धिजुहूमुखेन पर्णमयत्वं यथा क्रत्वङ्गम्, एवमुद्गीथोपासनमप्यव्यभिचरितक्रतुसम्बन्ध्युद्गीथमुखेन क्रत्वमङ्गमिति। इदमपि वैषम्यं गोदोहनवाक्यादस्य वाक्यस्य। तृतीयमपि वैषम्य सौत्रमेव दृश्यते। "उद्गीथमुपासीत " इति द्वितीयाश्रुत्या साक्षादेवोद्गीथाङ्गभूतमुपासनं विधीयते। उद्गीथश्च कर्माङ्गम्। तेन तद्द्वारेणोपासनमपि कर्माङ्गम् ; "गोदोहनस्य पशुकामस्य प्रणयेत् " इतिवत् विधिवाक्येऽधिकारान्तरश्रवणात् उद्गूथाङ्गभाव एव हि विधेय इति गम्यत इति। समाहारादिति हेतवन्तरमपि दृश्यते " होतृषदनाद्धैवापि दुरुद्गीथमनुसमाहरति " इत्युपासनस्य नियमेव समाहारोऽभिधीयते। तथा हि -- वदनहीनमुद्गीथं दुरुद्गीथम्। तस्य होतृषदनादनुसमाहाभिधाने सति उद्गीथोपोसनस्य नियमे कर्तव्यत्वमुक्तं भवति। अवश्यकर्तव्यस्य ह्यपचारे समाधानं वक्तव्यम्। तेनोपासनस्यावश्यकर्तव्यत्वात् कर्माङ्गत्वमेव। अत्र गुणसाधारण्यश्रुतिरपि कर्माङ्गत्वं हेतुरस्ति। तदप्युक्तं भाष्य एव "" उपासनगुणस्य उपासनाश्रयस्य प्रणवस्य सोपासन्सय "तेनेयं त्रयीविद्यावर्तते ओमित्याश्रावयत्योमिति शंसत्योमित्युद्गायति " इति साधारण्यश्रुतेश्चोपासनसमाहारो गम्यते " इति। एवमाक्षेपहेतूननुक्रमात् निरोकरोति-- मा भूदिति। स्ववाक्ये फलमुक्तं मा भूदेव। अथापिह पर्णमयत्वादिनीतिर्न स्यात् पूरुषार्थत्वप्रतिपादकस्य स्फुटतरस्य हेतोरत्र विद्यमानत्वात्। अस्ति पर्णमयीवाक्ये वर्तमाननिर्देशः अस्ति च "यदेव विद्यया करोति " इति वाक्ये वर्तमाननिर्देशः। तावता साम्येन उद्गीथोपासनस्य न पर्णतादिवदपुरुशार्थत्वसिद्धिः। " यदेव विद्यया करोति, तदेव वीर्यवत्तरम् " इति तृतीयानिर्देशेन फलसाधनत्वस्य

स्फुटतराभिधानात् उद्गीथोपासनस्य पुरुषार्थत्वमेव। पर्णतायास्तु फलसाधनत्वप्रतिपादकविभक्तिविशेषाभावात् क्रत्वङ्गत्वमेवेति विभागः। तदिदमाह-- स्पष्टेति। अत्र "यदेव विद्यया करोति " इति वाक्ये विद्या फलकरणतया स्पष्टैव दृश्यते। अतः पर्णमयीवाक्याद्वैषम्यमिति।।

2. पूर्वं " उद्गीथमुपासीत " इति द्वितीयाश्रुत्योद्गीथाङ्गत्वमुपासनस्येत्युक्तम्, तत् परिहरति-- तादर्थ्यमिति। अत्र कर्मश्रुतिः तादर्थ्यमङ्गत्वं नावगमयति। तत्र हेतुमाह-- आश्रयालम्बमात्रादिति अत्र कर्मश्रुतिः पुरुषार्थस्यैवोपासनस्याश्रयमेवोद्गीथमवलम्बते न ततोऽङ्गत्वं वदतीत्यर्थः। विद्याहानौ दुरुद्गीथत्वात् प्रतिविधानमुक्तमिति कर्माङ्गत्वे हेतुर्भवतोक्तः, सोऽपि हेतुरन्यथासिद्ध इत्याह-- विद्याहानाविति। विद्याहानौ दुरुद्गीथत्वमुक्त्वा यत् प्रतिविधिवचनं तदपि तत्फलार्थिप्रसङ्गे युक्तमेव। अयमर्थः-- यस्त्वधिकारि कर्माङ्गभूतोद्गीथे वीर्यवत्तर्तवादिकं विद्याफलं कामयित्वा विद्यामारभ्य विद्यं यथावत् न करोति तस्याधिकारिण एव होतृषदनादनुसमाहरोऽभिधीयते, न पुनः कर्माङ्गभूतोद्गीथकर्तुस्सर्वस्याप्यधिकारिणः, अतो न

कर्माङ्गत्वसिद्धिरुद्गीथोपासनस्य। अयमत्र शब्दान्वयः-- उपासनफलभूतवीर्यवत्तरत्वाद्यर्थिप्रसङ्गे विद्याहानौ होतृषदनात् समाहारवचनं युक्तमेव। " तेनेयं त्रयी विद्यावर्तत इति तच्छब्देनोपासनसहितं प्रणवं निर्दिश्य त्रय्यामनुगमनवचनादुपासनस्य प्रणवाङ्गत्वमिति यदुक्तं तदपि नास्तीत्याह-- तार इति। सोपासने तारे स्तवनमस्तु नाम अनुगमात् त्रिष्वपि वेदेष्वनुवृत्तत्वात्। तथाप्युपासनस्य नाङ्गत्वम्। उपासनस्य वीर्यवत्तरत्वादिफलसाधनत्वेन पुरुषार्थत्वेऽपि तस्य स्तोत्रत्वेन योजयितुं शक्यत्वादित्यर्थः। ननु पूर्वमेवोद्गीथविद्याप्रसङ्गे सर्वमिदमधुनोक्तमर्थजातं वक्तव्यमेव, किमर्थमिह स्थानं हित्वोच्यत इत्याशङ्क्याह-- प्राग्वक्तन्यस्येति। अयमत्र भावः-- ब्रह्मविद्याङ्गप्रतिपादनमुत्तरपादे करिष्यते तत्प्रसङ्गार्थं पादान्तेऽङ्गाङ्गित्वचिन्तनमधुना कृतमिति नास्थानपातित्वदोषः।।

3. उक्तानामधिकरणानां प्रधानार्थभेदान् विभज्योद्गृणाति-- विद्यैक्येति। प्रथमाधिकरणे विद्यैक्यम्। अतः परम् उद्गीथविद्याद्वितयविभजनम्। इत्थमनुक्रमात् प्राणविद्यैकभावः। सर्वासु विद्यास्वानन्दतादेस्स्वरूपनिरूपकधर्मस्य स्वरूपवदनुगतत्वम्। प्राणवासस्तत्वदर्शनम्। शाण्डिल्यविद्यैक्यम्। अहश्शब्दस्य अहंशब्दस्य च विभज्यावस्थानम्। सम्भृत्यादिगुणस्य स्थाननियमः। पुरुषविद्याभेदः। " शन्नः " इत्यादिमन्त्राणामध्ययनशेषत्वम्।।

4. हानोपायनयोररन्योन्ययोगः तयोर्हानोपायनयोः प्राप्तकालः, तथा अर्चिरादेस्सर्वविद्यासाधारणत्वम्, सर्वत्र विद्यासु अस्थूलतादिगुणसंगतिः, अनेकशिष्यश्रुतानामन्योन्यव्यतिहरणम्। दहरविद्यानामैक्यम्। उद्गीथमाश्रित्य दृष्टौ उपासने गुणफलविधिः। अपहतपाप्मत्वादिगुणोपासनेषु सर्वत्र गुणिन आवृत्तिः। सर्वपरविद्यावेद्यो नारायण इति निर्णयः।।

5. मनश्चित्प्रभृतयो विद्यारूपा विद्यामयक्रत्वनुप्रवेशिनः। क्षेत्री तु शुद्ध एवानुचिन्तनीयः। क्रियाङ्गबूतसर्वोद्गीथादिषु उपासनविधिः। वैश्वानरविद्यायां सामस्त्येनैव भजनम्। अथ विद्यानानात्वम्। मोक्षार्थानां विद्यानां विकल्पः। उद्गूथोपासनस्य पूर्नमुक्तस्यापि सदृढमेव युक्तिभिरनियतिरूचे।।

 

 इति तृतीयाध्यायतृतीयपादः सम्पूर्णम्।।



श्रीः

3.4.1.

1. गुणोपसंहारपादे मोक्षसाधनभूतब्रह्मविद्यानिरूपणं कृतम्, अथ ब्रह्मविद्याङ्गभूतकर्मनिरूपणं क्रियत इति सङ्गतिः। ननु पूर्वस्मिन्काण्डे कर्माणि निरूपितानि स्वर्गस्वाराज्यदिसांसारिकफलसाधनानीति तेषां कथं ब्रह्मविद्याङ्गत्वम् कथं वा तत्प्रतिपादनेन विद्याङ्गपादस्य वेदान्ते समन्वय इत्याशङ्क्य परिहरति-- कर्मेति। अयमत्र शब्दान्वयः-- कर्म प्रागेव चिन्तयित्वा कर्मजिज्ञासानन्तरमेव ब्रह्मणो जिज्ञास्यत्वमुक्तम् " अथातो ब्रह्मजिज्ञासा " इति। अस्मिन्पादे कर्मणां विद्याङ्गतोक्तिर्वितथा पौनरुक्त्यात्। किञ्च कर्मणां विरोधिफलसाधनत्वेन विरुद्धत्वाच्च। तदिदमाह-- अनेकधात्याज्यतोक्तेरिति। " न कर्मणा न प्रजया " " प्लवा ह्येते अदृढा यज्ञरूपाः " इति त्याज्यत्वमेव कर्मणामुच्यते। इत्थमाशङ्कितमर्थं प्रतिक्षिपति-- मैवमिति। प्रतिक्षेपप्रकारं द्वेधा विभज्य दर्शयति- कर्मैवेति। कर्माणि खलु फलान्तरे यानि विनियुक्तानि तान्येव विनियोगभेदेन विद्याङ्गत्वेन विनियुज्यन्ते। अतस्तेषामङ्गत्वसिद्धिः। तथा स्वर्गादिष्वविनियुक्तान्यपि परमपुरुषचरणयुगलध्यानार्चनप्रणामादीनि बहूनि कर्माणि श्रुतिस्मृतिहासपुराणसत्त्वोत्तरागमसदाचारप्रमाणकानि विद्यन्ते तेषां विद्याङ्गत्वप्रकारपरिशोधनं क्रियत इति पादारम्भस्य सार्थकत्वसिद्धिः। अत्राप्ययमन्वयः-- कर्मैव यज्ञादिकं कर्मैव फलसङ्गकर्तृत्वत्यागादि गुणसमन्वितं भगवद्गीतादिप्रमाणकविनियोगपृथक्त्वेन भिन्नं काम्यकर्मणो विभक्तं विद्यानिष्पत्तिहेतुर्भवतीति तन्निवृत्तिधर्म इति नामान्तरेण कथ्यमानं सुकृतमेव स्यात्। तथा विद्यानिष्पत्तिहेतुतयेतिहासपुराणादिप्रसिद्धं नमस्कारादिकमपि निवृत्तिधर्म इति तदुभयप्रकारविशेषोपपादनेन विद्याङ्गपादन्यायकलापः प्रतायत इति सुसंगतमेतत्।।

2. अत्र केषां परित्यागः कार्यः केषां वा परिग्रह इत्यजानानस्य शिष्यस्य त्याज्योपादेयप्रकारविशेषोपपादनेन विभागमाह-- त्याग इति। काम्यक्रियाणां परित्यागः कर्तव्य एव ब्रह्मविद्यानिष्ठस्य। क्वाप्यनर्हक्रियाणां पापरूपाणामित्यर्थः। निषिद्धकाम्ययोस्स्वरूपेण परित्यागमुक्त्वा नित्यनैमित्तिकयोरपि फलसङ्गकर्तृत्वत्यागमाह- स्वैकाधीनत्वबुद्धेरिति। अयं कर्तृत्वत्यागः ईश्वरनिरपेक्षकर्तृत्वबुद्धेस्स्वात्मनि परित्यागात्। कलत्यागमप्याह-- अनुपाधिकेति। परमात्मशेषभूतस्वार्थबुद्धिर्न विरुद्धा, स्वतन्त्रस्वार्थबुद्धिर्विरुद्धेत्यनुपधिकशब्देन विशेषयति। राजभृत्यादिपरिपोषणं राजार्थम्, न स्वार्थम्, एवमध्यात्मविदां तत्त्वज्ञानादिसम्पादनमपु न स्वार्थम्,अपितु स्वशेषिभूतपरमात्मातिशयार्थमेवेति भावः। पतिव्रतालङ्कारो हि पत्यर्थो नतु स्वार्थ इति हि तत्त्वविदामालापः। तेन " पतिं विश्वस्यात्मेश्वरम् " इत्युक्तपरमात्मशेषत्वेनैव स्वातिशयमपि कुर्वते तत्त्वविदः। अत्र गीतइति भगवद्गीताप्रतिपाद्यत्वमुच्यते। एवं त्याज्यत्वमुक्त्वा विदुषामुपादेयमपि विभज्य दर्शयति-- अत्रेति। अहिंसासत्यास्तेयादीनां नियमरूपाणं पापक्षयहेतूनां सर्वजातिसाधारणानां तथा वर्णाश्रमादिप्रतिनियतिमतामुपास्त्यङ्गभावमत्रास्मिन्पादे ब्रूते।।

3. अत्र पादसङ्गतिर्भाष्ये " गुणोपसंहारानुपसंहारफला विद्यैकत्वनानात्वचिन्ता कृता। इदानीं विद्यातः पुरुषार्थ उत विद्याङ्गकात्कर्मण इति चिन्त्यते " इति। अनेन पूर्वपादे विद्याचिन्ता, अस्मिन्पादे विद्याङ्गचिन्तेति विभागः प्रदर्शितः। अत्र प्रथमाधिकरणे कर्मणामङ्गत्वसिद्धयर्थं विद्याया अङ्गित्वं प्रसाध्यत इति प्रथमाधिकरणस्यास्मिन्पादे प्राथम्यसिद्धिः। किञ्च गुणोपसंहारान्तिमाधिकरणे उद्गीथविद्यायाः पृथक्फलत्वेन पुरुषार्थसाधकत्वमुक्तम्, अधुना ब्रह्मविद्यायाः फलवत्त्वेन पुरुषार्थसाधकत्वं साध्यत इति च सङ्गतिरधिकरणस्य। तदर्थविचारस्तु-- किं विद्यातः पुरुषार्थ उत विद्याङ्गकात् कर्मण इति। तदर्थं विचार्यते-- किं विद्या क्रतुकर्तुभूतात्मसंस्कारमुखेन क्रत्वर्थभूता आहोस्विदपुनरावृत्तिसाधनतया पुरुषार्थेति। किं " ब्रह्मविदाप्नोति परम् " " तमेवं विदित्वातिमृत्युमेति " इत्यादिवेदान्ताः फलविधय उत फलार्थवादाः। किं परविद्यासु कर्मतया प्रतीयमान आत्मा जीवात्मा, उत तदतिरिक्तः परमात्मेति। किं " यक्ष्यमाणो हवै भगवन्तोऽहमस्मि " #ित्याचारदर्शनादिलिङ्गानुगृहीतं

तत्त्वमस्यादिसामानाधिकरण्यमुपास्यस्य जीवात्मत्वमवगमयति नेति। किमिदं लिङ्गमनैकान्तिकं नेति। अत्र पूर्वपक्षमनुवदति-- कर्तेति। यः कर्मणां कर्ता जीवः, तस्मादधिकं ब्रह्म नास्त्येव। तस्मान्मकादौ यज्ञादौ उपनिषदस्तद्बुद्धयैवोपयुक्ताः जीवस्वरूपपरिज्ञानेनैवोपकुर्वन्ति। इत्यज्ञमीमांसकोक्ताविति पूर्वपक्षमनूद्य सिद्धान्तमाह-- जीवान्येति। जीवव्यत्तिरिक्तब्रह्मचिन्तात्मकभजनविधौ कर्मणामङ्गभावं प्राह। ननु जीवपरत्वे सप्रमाणे कथं ब्रह्मपरत्वमुपनिषदामित्यत्राह-- क्षिप्तान्यलिङ्ग इति। प्रतिक्षिप्तजीवलिङ्ग इत्यर्थः। यानि जीवलिङ्गानि प्रतिभान्ति तानि

प्रतिभासमात्रसिद्धत्वान्न तत्त्वानीत्यर्थः। कीदृशानां कर्मणां ब्रह्मविद्यामङ्गभाव इत्याशङ्क्याह-- सत्त्वसंवर्धकानामिति। केन प्रकारेणेत्यत्राह-- कलुषशमनत इति। अयमत्रान्वयः-- सत्त्वसंवर्धकानां फलसङ्गकर्तुत्वादिविधिराणां कलुषशमनतोऽन्तःकरणनैर्मल्यापादनद्वारेण सत्त्वसंवर्धनेन ब्रह्मविद्यायामङ्गत्वं भवति विमलकर्मानुष्टानेन निर्मलीकृतमनसां ब्रह्मविद्ययैवापवर्गप्राप्तिरिति विद्यायाः पुरुषार्थत्वमेवेति।।

4. अचत्र कश्चिच्चोदयति-- एवमेकादशभिः पादैः परं ब्रह्मैव परतत्त्वमिति प्रसाधितं कथमस्मिन्नधिकरणे जीवस्यैवोपनिषत्प्रतिपाद्यत्वशङ्केति। तदिदमाह-- पादैरिति। अयमत्रान्वयः-- अत्रैकादशभिः पादैः परं ब्रह्मैव वेद्यतया निरूढं प्रसिद्धम्। भूयः कथं गगनलिपिसमैः आकाशाक्षरसन्निभैः क्षुद्रलिङ्गैराभासहेतुर्ब्रह्मविद्या क्षोभ्यत इति। तत्रार्धाङ्गीकारेणोत्तरमाह-- सत्यमिति। उक्तार्थस्य सत्यत्वेनाङ्गीकाराः, अथापि बालबुद्धीनां विकटविद्वद्क्षोभितानां सङ्क्षोभणप्रशमनेन संरक्षणार्थं वक्तव्यशेषोऽस्तीत्यर्धाशेनानङ्गीकारः। अयमर्थः-- धृर्तोक्तीनां तावन्निश्शेषनिराकरणं कर्तव्यमेव, किञ्च वादरायणशिष्यतल्लजस्य जैमिनेर्ब्रह्मनिराकरणमत्यन्तानिष्टमित्युक्तं भवति।।

5. अत्र विद्यायाः कर्माङ्गत्वे पूर्वपक्ष्यभिप्रेतानि लिङ्गान्यनुक्रमेणानूद्य निराकरोति-- कुर्वन्नेवेत्यादिना। अयमर्थः-- " कुर्वन्नेवेह कर्माणि जिजीविष्च्छतं समाः " इति कर्मणः प्राधान्यं वदति तेन ब्रह्मविद्या कर्माङ्गमिति तावदेकं चोद्यमन्यथासिद्धम्। तद्वाक्यं ब्रह्मविदः कर्म कर्तव्यमेवेत्याह नपुनर्विद्यायाः कर्माङ्गत्वं तत्साधकविशेषलिङ्गाभावात् तेनेदं वाक्यं ब्रह्मविदि नियताचारतोक्तिरेव। हेत्वन्तरमप्यनूद्य निराकरोति-- अन्वारम्भ इति। " तं विद्याकर्मणि समन्वारभेते " इति विद्याकर्मणो र्ब्रह्मविदि नियतान्वयवचनात् ब्रह्मविद्या कर्माङ्गमिति। तदपि न- तत्र विद्याकर्मणोस्साहित्यमेवोच्यते, नपुनर्विद्याया अङ्गत्वम्, नापि च कर्मणोऽङ्त्वम्, साहित्ये सति यथाप्रमाणं विद्या वा कर्म वा अङ्गित्वमश्नुवीत, अत्र पुनः " यज्ञ दानेन" "कर्मणैव हि संसिद्धिम् " " इयाज सोऽपि सुबहून् " इति प्रमाणकोटिसहस्रानुसारेण कर्मैव विद्याङ्गम्, न पुनर्विद्या कर्माङ्गमिति। धीक्रियाब्यां सहैवान्वारम्भो ज्ञानकर्मणोरङ्गतां वा अङ्गितां वा न नियमयेदिति शब्दान्वयः। परवाद्यबिमतं तृतीयमपि हेतुं निराकरोति-- विद्यापूर्वमिति। " यो वा एतदक्षरं गार्ग्यविदित्वा " इति विद्यारहितं कर्म निराकृत्य " यो विदित्वा " इति विद्यापूर्व कर्मानूद्य " स ब्राह्मणः " इति ब्राह्मणत्वप्राप्तिरूपफलोपदेशात् विद्या कर्माङ्गमिति। एतच्च वाक्यं ब्रह्मविद्याङ्गकर्म ब्रह्मज्ञानपूर्वकमेव कर्तव्यमिति वदति, न पुनर्ब्रह्मविद्यायाः कर्माङ्गत्वं वदतीती तत्रतत्रोक्तम्। तदेव विवृणोति-- न ह्येतदिति।" यदेव एतदक्षरं गार्गि विदित्वा " इत्यत्रानुष्ठानोपयुक्तं वेदान्तजन्यं ज्ञानमेवोच्यते तेनैतद्वाक्यं न ब्रह्मोपासनरूपां विद्यामनुवदतीत्यर्थः। अतो न ब्रह्मविद्यायाः कर्माङ्गत्वम्। अथवा " आचार्यकुलाद्वेदमधीत्य " इति विद्यायाः कर्माङ्गत्वमाशङ्क्य तस्यापि वेदाद्ययनमात्रपरत्वं न पुनर्ब्रह्मविद्यापरत्वमुच्यते-- नह्येतदिति। मा भूदेतैर्हेतुभिर्ब्रह्मविद्यायाः कर्माङ्गत्वम्, अथाप्युद्गीथविद्यायाः कर्माङ्गत्वविधानादस्तु विद्याकर्माङ्गमित्याशङ्क्य तदपि प्रागेव प्रतिक्षिप्तमित्याह--नचेति। एवं पराभिप्रेतहेतुसमुदायनिरासात् कर्मैव विद्याङ्गमित्यर्थः।।

6. विद्या कर्माङ्गमिति वदतः पूर्वपक्षिणो भावं विकल्प्य दूषयति-- स्वाध्यायेति। किं वेदाध्ययनमेव विद्येति भवताभिधीयते किं वा अद्ययनजनितमक्षरराशिग्रहणम् अथवा तज्जन्यं शारीरकमीमांसाश्रवणम् अथवा तदुपबृंहितवेदान्तवाक्यार्थपरिज्ञानं उत मननसन्तानमुखेन तज्जन्यं ब्रह्मोपासनम् इति विकल्पः।

तत्र प्रथमपक्षस्य दूषणं दर्शयति-- स्वाध्यायेति। " स्वाद्यायोऽध्येतव्यः "

इत्यध्ययनमक्षरराशिग्रहणप्रात्यर्थमेव विधीयते। नोत्तराङ्गम्-- उत्तरकर्मानुष्ठानार्थं न विधीयते। अत्र कर्मकाण्डानुमतं दृष्टान्तमाह-- आधानवदिति। आधानां ह्यग्निसिद्धये विधीयते, नपुनरुत्तरकर्मानुष्ठानार्थम्। अक्षरराशिग्रहणमिति द्वितीयपक्षेऽपि तस्य श्रवणशेषत्वेन सुप्रसिद्धत्वात् तत्रापि वक्तव्यम् नावशिष्यते। वेदान्तवाक्यपरिज्ञानमिति चतुर्थः पक्षः परिशिष्यते, तत्रोत्तरमाह-- विद्याङ्गमिति। वेदान्तवाक्यार्थपरिज्ञानं ब्रह्मोपासनाङ्गमेव भवतु, एकविषयत्वात् सापेक्षत्वाच्च। न पुनः कर्माङ्गम् परस्परापेक्षाभावात्। ननु वाक्यजन्यं ज्ञानमेव ब्रह्मविद्या, ब्रह्मज्ञानाद् ब्रह्मविद्याप्राप्तिरित्यसङ्गतमात्माश्रयादित्याशङ्क्य परिहरति-- यदधिकेति। वाक्यजन्यज्ञानादुपासनात्मकं ज्ञानमधिकमेव। वाक्यजन्यज्ञानं हि परोक्षं सकृच्च मननहेतुर्भवति। उपासनात्मकं त्वहरहरभ्यासाधेयातिशयमाप्रायणादनुवर्तमानमपरोक्षज्ञानशिरस्कं साक्षाद् ब्रह्मप्राप्त्यर्थञ्च कथं कर्मानुष्ठानं सेत्स्यति तेन ब्रह्मज्ञानं कर्मणोऽप्यङ्गं स्यात् ; नेत्याह-- नित्यात्मज्ञानमात्रमिति। प्रवृत्तिधर्मनिष्णातैः क्रियमाणेषु कर्मसु।

देहातिरिक्तनित्यात्मज्ञानमेव ह्यपेक्ष्यते।। तच्च कर्मकाण्ड एव सिद्धम्। ब्रह्मकाण्डसाध्यं तु ब्रह्मज्ञानं प्रवृत्तिधर्मनिष्ठानां विरुद्धमेव तत्परित्यागहेतुत्वात्। तेन पञ्चमः पक्षः परिशिष्यते सोऽपि न-- वीतरागमात्रनुष्ठेयस्य परब्रह्मोपासनस्य स्वर्गादि प्रापककर्माङ्गत्वप्रसङ्गाभावात्। तेन न विद्यायाः कर्माङ्गत्वसिद्धिः। अथापि परब्रह्मविद्या काम्य कर्माङ्गमिति मोहाद् यदि वदसि तदुन्मत्तप्रलपितमेव। यदि ब्रह्मविद्या काम्यकर्माङ्गम्, कथं तर्हि ब्रह्मविद्यानिष्ठस्य काम्यकर्मपरित्यागस्सर्वत्राप्यध्यात्मवित्सु श्रूयते? विद्यां प्रति अङ्गित्वेनानुष्ठेयस्य कर्मणस्त्यागे प्रधानलोपः ; अत्यागे पुनस्त्याज्यताप्रतिपादकप्रमाणविरोध इति। अयमत्र शब्दान्वयः-- सा परब्रह्मविद्यापि यद्येषां पूर्वकाण्डप्रतिपाद्यकाम्यकर्मणामङ्गं तदा सविद्ये ब्रह्मविद्यानिष्णातेऽधिकारिणि काम्यकर्मत्यागः कथं स्यादिति।।

7. विद्यायाः कर्माङ्गत्वे दूषणमाह-- नाङ्गमिति। अयमर्थः-- किं विद्यायाः कर्माङ्गत्वं श्रुतिलिङ्गादिष्वन्यतमेन प्रमाणेन? यदि वा मानमन्तरेण ? उत्तरत्र सर्वं सर्वाङ्गं स्यात्। पूर्वत्रापि श्रुत्यानैतदस्ति । विद्यायाः कर्माङ्गत्वप्रतिपादकश्रुतेरदर्शनात्। न च लिङ्गेन, तस्याप्यदर्शनात्। नापि वाक्यस्थानसमाख्याभिः, तासाम्प्यनुपलम्भात्। प्रकरणमेकवशिष्यते तदपि नास्तीत्याह-- न हीति। कर्माधिकृतधिकारिणमधिकृत्य यदि ब्रह्मविद्या वि#ीधीयते तदा तस्याः कर्मशेषत्वमङ्गीकार्यम्, न च तद् विद्यते ततः कर्माङ्गत्वं कथमिव विद्यायाः। ननु ब्रह्मविद्यानिष्ठानामेव तपस्तीर्थतनादिविधानाद् विद्यायास्तत्तद्धर्मशेषत्वमित्याशङ्क्य सा च विपरोतकल्पनेत्याह-- स्यादिति । तत्तत्कर्मणां विद्या अङ्गं स्यादिति न वक्तव्यम् कल्पनाया विपरीतत्वात्। तपस्तीर्थादिनिष्ठानां व्यासपराशरादीनां विद्यैव प्रधानं कर्म गुण इति सर्वेऽपि निर्वहन्ति। तथा च श्रूयते " यज्ञेन दानेन तपसा नाशकेन ब्राह्मणा विविदिषन्ति"

"क्रियावानेष ब्रह्मविदां वरिष्ठः " " कर्मणैव हि संसिद्धिमास्थिता जनकादयः " "कषाये कर्मभिः पक्वे ततो ज्ञानं प्रवर्तते " इति सहस्रशोऽपि वचनजातम्, तस्मात्कर्मैव विद्याङ्गमिति विदुषां निर्णयः। यदि च विद्या यज्ञादिकर्माङ्गम्, तदोर्ध्वरेतसांयज्ञादिकर्माभावात् विद्या विश्येदेव। अङ्ग्यभावे सति किमनेनाह्गेन निष्फलेन सफलत्वे वा कथमङ्गत्वं परिकल्प्यते। तर्हि ऊर्ध्वरेतसामाश्रममेव परित्यजामः, तदाश्रमनिष्ठानां विद्यामप्यविद्या#ुपरिकल्पितामामनाम इत्याशङ्क्योत्तरमाह-- जाबालैरिति। जाबावरूप्ध्वरेतोविधिः पठ्यते। तथान्यैरपि श्रुतीतिहासपुराणपाठकैरूर्ध्वरेतसामाश्रमस्तत्रतत्रानूद्यते। अतस्सोऽप्याश्रमस्स्वीकर्तव्यः। तेषां ब्रह्मविद्या च यथाप्रमाणमङ्गीकर्तव्या। यज्ञादिकर्माभावाद् विद्यायाः कर्मशेषत्वमपि परिहर्तव्यमिति। ननु सर्वमप्येतदनुवादमात्रम्, न पुनर्विधिः। तेनोर्ध्वरेतसामाश्रमस्य प्रमाणमूलत्वं नास्तीत्याशह्क्य परिहरति-- तस्मात्प्राप्तिरिति। अयमर्थः-- परिदृश्यमानस्य प्रमाणजातस्यानुपवादत्वे पुरोवादमन्तरेणानुपपत्तेः पुरोवादश्श्रुतार्थापत्या परिकल्प्यत इति तस्याप्याश्रमस्य प्राणामिकत्वसिद्धिः। अन्यथापि एषामनुवादत्वाभावेऽपि अप्राप्तविषत्वादेतदेव प्रमाणम्। अयमत्र शब्दार्थः- एतेषामनुवादत्वे प्राप्तिः पुरोवादोक्तिः परिग्राह्या एतेषामप्राप्तविषयत्वे स्वयमेवैतानि वाक्यानि प्रमाणानीति।

ननु बाधकप्रामाणाभावे हि प्राप्तिः परिकल्प्या, विद्यते हि बाधकप्रमाणम् "विरहा वा एष देवानां योग्निमुद्वासयते " इति, तेनोर्ध्वरेतसामाश्रमो नास्तीत्याशङ्क्य परिहारमाह-- तन्निषेध इति। सरागस्यैवाग्निपरित्यागनिषेधः। वीतरागस्य तु ब्रह्मचर्याद्याश्रमपरित्यागेन चरमाश्रमपरिग्रहस्य सर्वेष्वपि स्मृतीतिहासपुराणेषु सुप्रसिद्धत्वात्। श्रुतिषु च जाबालादिपठितासु निर्बाधमेव दृष्टत्वादिति।।

3.4.2.

1. पूर्वं हि ब्रह्मसंस्थस्य स्तुत्यर्थमनूदितत्वं पूर्वपक्षीकृत्याश्रमद्वयस्य विधिरेव प्रत्यपादि। एव मधुना पुनस्स्तुतुप्रसङ्गात् रसतमत्वप्रतिपादवाक्यानि स्तुतिपराणि अथवा नेति शङ्क्या पूर्वपक्षोत्थानमिति अस्याधिकरणस्य प्रासङ्गिकी सङ्गतिः। ननु पूर्वमेवायमुद्गीथप्रसङ्गः कृतः किमर्थं पुनरुच्यते इत्याशङ्क्य भाष्यकारैरेवोद्गीथविषयाधिकरणयोः प्रयोजनभेदेन वैषम्यमुक्तम् " अत्र प्रतिपादितमुपासनपरत्वमङागीकृत्योपासनस्य पुरुषार्थत्वेन क्रतुषूपादानानियम उक्तः " इति। अयमर्थः-- अत्रोपासनपत्वे तात्पर्यं पूर्वत्र क्रतुषूपादानानियमे तात्पर्यमिति। तदर्थविचारस्तु स एष रसानां रसतमः परमः परार्ध्योऽष्टमो य उद्गीथः इत्येवञ्जातीयकानि वाक्यानि किं सामावयवभूतोद्गीथादिस्तुतिमात्रपराणि उतोद्गीथादिषु रसतमत्वदृष्टिविधिपराणीति। तदर्थं विचार्यते-- किं पदानामेषामर्थवादत्वसमाश्रयणं न्याय्यम् उत विधिपरत्वम्। अत्रापूर्वत्वं किं विधित्वमवगमयति नेति। अत्र पूर्वपक्षमाह-- जुह्वादीति। इयमेव जुहुस्स्वर्गो लोके आह्वनीयः इति जुह्वादिस्तोत्रवद् रसतमाद्युक्तिरपि यज्ञाङ्गभूतोद्गीथादिस्तुतित्वमेव भजतु । पूर्वपक्षं निराकरोति-- मैवमिति। निराकरणमेव विवृणोति--

तत्तदिति। यद्युद्गीथादिविधानप्रकरण एवेदं वाक्यं स्यात् तदानीं विहितार्थप्रशंसारूपार्थवादत्वं भजेत। तेन तत्प्रकारणरहितत्वेनार्थवादत्वं न भजेत। किञ्चैतद्वाक्यसमीप एव तत्तद्दृष्टोर्विधानञ्च दृश्यते, नैवं जुह्वादिवाक्ये अनारभ्याधीतत्वात्। तस्मादनन्यार्थशिष्टेऽन्यस्याङ्गतया विधानरहिते " यदेव विद्या करोति, तदेव वीर्यवत्तरम् " इति फलवत्युद्गीथोपासने कल्प्यमानो विधिरेव युज्यते न पुनरर्थवादत्वम्। पर्णमयत्वादिकं त्वन्यार्थशिष्टं फलसाधनत्वप्रतिपादकविभक्त्यभावाच्च फलशून्यं तस्मातत्र न विधिरिति प्रागेवोक्तमिति भावः।।

2. उक्तमेव विधिपरत्वं विशदप्रतिपत्त्यर्थं युक्तिभिः प्रतिष्ठापयति-- किञ्चेति। अयमर्थः-- विधिपरत्वं नास्तीति वदता किमत्रानुवादत्वमेवोच्यते उत विधेयस्तुतिपरत्वं उभयमपि नास्ति-- प्राप्तेरभावात्। पूर्वमेव रसतमत्वादिविशिष्टविधाने सत्येव ह्यत्रानुवादत्वं कल्पयितुं शक्येत। तथैव स्तुतिमात्रत्वमपि कल्पयितुं शक्येत अत्र तु प्राप्तेरभावादुभयमपि कल्पयितुं न शक्यते। नाधीरोप्यस्तुतिर्वा अन्यत्राधिरोप्यस्य रसतमत्वादेस्स्तुतिश्च न भवतीति। ननु तत्र तत्रोभयपरिकल्पनमपि दृश्यते तत्किमत्र नाश्रीयत इत्याशङ्क्याह-- युक्तेति। " विधिना त्वेकवाक्यत्वात् स्तुत्यर्थेन विधीनां स्युः " इति न्यायानुसारेण विध्येकवाक्यत्वे प्रतिपन्ने सत्येवागत्या गतिरियं युक्ता। सा गतिरत्र रसतमत्वादि दृष्टिविधायकवाक्ये नास्ति आसक्तिहानेः विध्यासक्तिहानेः विध्येकवाक्यत्वप्रसङ्गाभावादित्यर्थः। नन्वत्र विध्यासक्त्यभावेऽपि यत्र विधिरस्त्यन्यत्र तत्रेदं वाक्यमुत्कृष्य स्तुतिपरत्वेन नेयमिति चेत् तदपि नेत्याह-- अगतिकविषये तत्प्रसह्य प्रसह्यमिति। उत्कर्षकल्पनं हि गतिशून्यविषय एव बलादङ्गीकरणीयम् अत्र पुनरस्ति गतिः अपूर्वार्थविषयस्य रसतमत्वादिदृष्टिविधानस्योपपादनादित्यर्थः। किञ्च बहूनां विधीनां मध्य एव रसतमत्वादिदृष्टिप्रतिपादनपरमिदं वाक्यं पठ्यते तेन समभिव्याहारसामर्थ्यादस्य वाक्यस्य विधिपरत्वमेव न्याय्यमित्याह-- मध्य इति।।

3. अत्र पूर्वपक्ष्यभिप्रेतामाभासयुक्तिमनूद्य प्रतिक्षिपति-- विद्यार्थत्व इति। " स एष रसानां रसतमः " इत्यादिवाक्यस्य विद्यार्थत्वमेव नपुनस्स्तुतित्वमिति हि भवतोक्तम्। तन्न युज्यते विद्यर्थत्वेऽपि स्तुतिपरत्वं युक्तमेव अविद्यामानस्यैव रसतमत्वादेर्दृष्टयर्थमत्राभिधानात्। अतस्स्तुतिपरमेवेदं वाक्यमविद्यमानर्थकथनादिति पूर्वपक्षिणोऽभिप्रायःर। तदिदमयुक्तमित्याह-- अयुक्तमिति। तत्र हेतुमाह-- दृष्ट्युद्देशेऽतिचारादिति। दृष्टिविधिषु व्यभिचारादत्यर्थः। गरुडमात्मानं जानीयादित्यादिषु

दृष्टिविधिष्वसतः कीर्तनमस्त्येव अथापि विधिपरत्वमङ्गीक्रियते तेन यदसतः कीर्तनं तद्विधिपरं न भवतीतिनियमाभावाद् व्यभिचरितमेवेदमिति। नन्वसतः कीर्तनादिति युक्तेर्व्यभिचारेऽपि सन्देह एव स्यात् व्यभिचारे हि विवक्षितार्थासाधकत्वेन सन्देहामेवावहति तेन रसतमत्वादिवाक्यं विधिर्वा स्तुतिरिवा ईवत्विति सन्देह एव स्यादिति पूर्वपक्षिवाक्यं बालभाषितमेवेत्याह अथ चति। बालभाषितत्वं प्रकटयति-- नित्य इति। अत्रायं विकल्पः-- किं नित्यमेव संशयस्स्यादिति भवतोच्यते किं वा यावन्नियामकविशेषादर्शनमिति। पूर्वत्र वेदाप्रामाण्यमेव स्यादित्याह-- नित्य इति। नियामकदर्शनेऽपि नित्यस्य संशयस्य सुलभत्वात्। अस्तु संशयः, स च संशयः। विशेषदर्षनादित्युक्तिवार्य इति द्वितीयपक्षेऽपि दोषमाह-- युक्तीति। इत्थम्भावे बुभुत्स्ये-- प्रमाणवाक्यस्येत्थम्भावो न्यायपर्यालोचनमेव " इतिकर्तव्यताभागं मीमांसा पूरयिष्यति " इतिवचनात्, अत्र वाक्यानुग्राहकन्याये निरूपयितुमभिलषिते सति वच इह फलवत् " " यदेव विद्यया " इति फलवत्त्वेन प्रतिपन्नं रसतमत्वादिवचो रसतमत्वादिदृष्टिविध्यर्थमेव भवति न पुनस्स्तुतिमात्रम्। अयमर्थः-- न्यायानुगृहीतवाक्यपर्यालोचनाक्षमाणां नोत्तरमेव देयम्। तत्पर्यालोचनक्षमाणां तु रसतमत्वादिवाक्यं रसतमत्वादिदृष्टिविधानार्थमेवेति सिद्धं भवति। अयमत्र शब्दान्वयः-- विद्यर्थत्वेऽपि अविद्यमानार्थकीर्तनात् स्तुतिरेव युक्तेत्ययुक्तम्। असतः कीर्तनादिति होतोर्गरुडमात्मानं जानीयादित्यादिदृष्टिविधो स्तुतिमात्रत्वव्यभिचारात्। तर्हि स्तुतिर्वा विधिर्वेति संशयस्स्यादिति बालभाषितं वैदिकार्थे नित्यसंशयाङ्गीकारे वेदाप्रामाण्यमेव स्यात्। विशेषदर्शनात् संशयनिवृत्त्यङ्गीकारे त्वत्रापि विशेषदर्शनमस्ति। विधित्वनियामकयुक्तीनां वह्वीनां वाक्यार्थनिर्णयेतिकर्तव्यातरूपाणामत्र विद्यामानत्वादिति। तेन विधित्वमेव न पुनस्स्तुतिमात्रत्वमित्यर्थः।।

3.4.3.

 1. अत्रापि प्रासङ्गिको सङ्गतिः। पूर्वस्मिन्नधिकरणे हि रसतमत्वादिवाक्यानां स्तुत्यर्थत्वं पूर्वपक्षीकृत्योपासनपरत्वं स्थापितम्। एवं प्रतर्दनाद्याख्यानानि किं स्तुत्यर्थत्वेन नेयानि उत पारिप्लवार्थत्वे नेति शङ्कयोत्थानात्। तदर्थविचारस्तु " प्रतर्दनो हवै दैवोदासिरिन्द्रस्य प्रियं धामोपजगाम " " श्वेतकेतु र्हारुणेय आस "

इत्याद्याख्यानानि वेदान्तवाक्यस्थानि किं पारिप्लवप्रोयगार्तानि उत विद्याविधानार्थानीति। तदर्थं विचार्यते-- किं पारिप्लवे सर्वाख्यानानां विनियोग उत मन्वाद्याख्यानानामेवेति। किं " आख्यानानि शंसन्ति " इति पारिप्रवाख्यानशब्दः सर्वाख्यानपरः उत मन्वाद्याख्यानपर इति। किं " मनुर्वैवस्वतो राजा " इति तत्रैवाकायानविशेषस्याम्नानमाख्यानशब्दस्य विशेषपरतामवगमयति नेति। अत्र सर्वेषामप्याख्यानानां " आख्यानानि शंसन्ति " इति विधिबलात् पारिप्लवार्थत्वमिति पूर्वपक्षमाशङ्कते-- विद्यास्विति। सर्वास्वपि विद्यास्वाख्यानभेदाः " प्रतर्दनो हवै " इत्यादय आख्यानविशेषाः-- " आख्यानानि शंसन्ति " इति विधिमहिम्ना परिगृहीताः पारिप्लवार्थास्सन्त्वेवेति। तदिदं प्रतिक्षिपति-- न स्युरिति। तत्र हेतुमाह-- विद्याविधानैरिति। तत्तदाख्यानप्रकरणपठितैस्तत्तद्विद्याविधानैस्तेषां सर्वेषामाक्यानानामेकवाक्यत्वदृष्टेः पारिप्लवार्थत्वं नास्तीत्यर्थः। नह्यत्र " उद्गीथमुपासीत " इत्युद्गीथसामान्यस्योपासनसम्बन्धप्रतिपादकदिं्वतीयश्रुतिवत् सर्वाखायानानां पारिप्लवसम्बन्धप्रतिपादिका काचित् श्रुतिरस्ति। केवलं प्रकरणमेव विद्यते। तत्पुनः प्रकरणं प्रकृततमाख्यानं पारिप्लवार्थत्वेन नियमयति। तर्हि पारिप्लवार्थमाख्यानशंसनविधानस्य को विषय इत्याशह्क्याह-- मन्वादीति। तत्र कथितं मन्वाद्याख्यानमात्रमेव पारिप्लवार्थं भवत्विति न नैरर्थक्येन विधिभङ्गप्रसङ्गः। ननु प्रकरणान्मन्वाद्याख्यानमस्त्वङ्गम्, अथाप्याख्यानान्तराण्यपि पारिप्लवाङ्गं भवत्वित्याशङ्क्य परिहरति-- तेनेति। अयमर्थः-- पारिप्लवस्य स्वप्रकरणपठितेन मन्वाद्याख्यानेन नैराकाङ्क्षात् प्रतर्दनाद्याख्यानानाञ्च स्ववाक्यपठिततत्तद्ब्रह्मविद्यासमन्वयेन नैराकाङ्क्षयाच्च सर्वेषामाक्यानानां पारिप्लवे समन्वयक्लृप्तिर्निष्प्रमाणिकेति। शब्दार्थस्तु-- उक्तेनानेन हेतुना आकाङ्क्षानिवृत्तौ मन्वाद्याख्यानाधिकप्रतर्दनाद्याख्यानानां पारिप्लवार्थत्वक्लृप्तिर्न स्यादिति।।

3.4.5.

 1. अत्र व्याख्यातयोरधिकरणयोः प्रासङ्गिकत्वे भाष्य एव व्यक्तमुक्तं " स्तुतिप्रसङ्गादवान्तर सङ्गतिविशेषेणार्थद्वयं चिन्तितम् " इति। एतस्य पुनरधिकरणस्य प्रथमाधिकरणेन सङ्गतिरपि भाष्योपात्ता " विद्यावन्त ऊर्ध्वरेतस आश्रमिणस्सन्तीत्युक्तम् " ऊर्ध्वरेतस्सु च शब्दे हि " इत्यादिभिस्सूत्रैः। इदानीमूर्ध्वरेतसो यज्ञाद्यभावात् तदङ्गिका विद्या न सम्भवतीत्यासङ्क्याह " इति। तदर्थविचरस्तु-- किं परिव्राजकानां ब्रह्मविद्यायामधिकारोऽस्ति नेति। किं " विविदिषन्ति " इत्यादिना यज्ञाद्यङ्गिकैव विद्या उताश्रमप्रयुक्तधर्माङ्गिकोति। तदर्थं विचार्यते-- किं " ब्रह्मसंस्थो.मृतत्वमेति " "ये चेमेऽरण्ये श्रद्धा तप इत्युपासते" " एतमेव प्रव्राजिनो लोकमिच्छन्तः प्रव्रजन्ति " इत्योवमादीनि वाक्यान्यूर्ध्वरेतसो विद्यासम्बन्धं प्रतिपादयन्त्याश्रमप्रयुक्तधर्माङ्गिका विद्येत्यवगमयन्ति नेति। किं कर्मणो विद्योत्पादकत्वं सम्भवति नेति। अत्र पूर्वपक्षशङ्कामनुवदति-- यज्ञादेरिति। " यज्ञेन दानेन तपसा नाशकेन इति यज्ञादेर्ब्रह्मविद्याङ्गत्वेनोपदेशाद् यज्ञाद्यनधिकृतेषु ऊर्ध्वरेतस्सु अङ्गिनः उपासनस्याधिकारो नस्यात्। अङ्गवैकल्योऽङ्गिनस्साद्गुण्याभावेन फलसाधनत्वभङ्गादिति। इमं पक्षं प्रतिक्षिपति-- नेति। करतत्र हेतुमाह--बहुविधेति। अयमर्थः-- बहुविधानां सत्यवचनादीनां सामान्धर्माणां स्वाश्रममात्रवियतानां विशेषधर्माणाञ्चाङ्गत्वोक्तेः। किञ्च चतुर्णामाश्रमाणां विद्यायोगस्तत्प्रतिपादको विधिश्च श्रूयते श्रुत्यैव प्रतिपाद्यत इत्यर्थः।न केवलं श्रुतिः, स्मृतिरप्यस्तीत्याह-- स्मर्यते चेति। चतुर्णामाश्रमाणां धर्मविधानं हि प्रायेण स्मृतीनां प्रवृत्तिप्रयोजनम्। तेन चतुर्णामप्याश्रमाणां स्वोचितकर्मानुष्ठानेन ब्रह्मविद्यायामधिकारोऽस्ति। ननु तर्हि मोक्षाश्रम इति सन्न्यासाश्रमस्य विशेषतः प्रसिद्धिः कथमुपपद्यत इत्याशङ्क्य परिहरति-- प्रायेणेति। अयमर्थः-- पुत्रपौत्रादिबहूपप्लवोपप्लुतानां गृहस्थानां तावद् ब्रह्मविद्यायामैकाग्र्यं भज्यते। केषांचित्तु भागधेयवशात् सिध्यत्यैकाग्रयम्। एवं ब्रह्मचा रिवानप्रस्थानामपि चसन्न्यासिवदत्यन्तैकाग्रयाभावात् भज्येत वा नवा ब्रह्मविद्याधिकारः। सन्न्यासिनस्तु परित्यक्तपरिग्रहत्वेन प्रायेण ब्रह्मविद्याधिकारः परिपूर्णस्सम्पत्स्यत इति तस्मिन्नैव मोक्षाश्रमत्वप्रसिद्धिर्योज्यते।।

3.4.6.

 1. पूर्वमूर्ध्वरेतस्स्वग्नीन्धनाद्यनपेक्षोक्ता, अधुना पुनः गृहस्थेषु यज्ञादिकर्मापेक्षोच्यत इति सङ्गतेस्स्फुटत्वात् भाष्ये तदनुक्तिः। तदर्थविचारस्तु-- किं गृहस्थस्य यज्ञादिकर्मवतो ब्रह्मविद्यायामधिकार उत तद्रहितस्येति। तदर्थं विचार्यते-- किं यज्ञादिकर्म विद्याङ्गं नेति। किं " यज्ञेन " इति श्रुतिर्विद्याङ्गतया यज्ञादिकर्म विनियुङ्क्ते नेति। किं कर्मणो विद्योत्पादकत्वं सम्भवति नेति। अत्र पूर्वपक्षमारचयति-- त्यक्त इति। ऊर्ध्वरेतस्सु यज्ञादिधर्मे परित्यक्तेऽपि परभजनविधेर्दृष्टत्वाद् गृहस्थेऽपि विद्या यज्ञादिकर्मानपेक्षा भवेदिति। तदिदमपाकरोति-- अनालोचितोक्तिरिति। अपाकरणप्रकारं दर्शयति- यज्ञेनेति। अस्य गृहस्थस्य। यज्ञेनेत्यादिकाभिश्श्रुतिभिः सा विद्या तत्प्रसाध्या यज्ञादिप्रसाध्यैव अवगता। ननु यज्ञेनेत्यादिभिः

" विविदिषन्ति " इति विविदिषासाधनत्वमेवोच्यते यज्ञादीनाम्, नपुनर्विद्यासाधनत्वम्, तत्कथमुच्यते कर्मणां वेदनसाधनत्वमित्यत्रोत्तरमाह-- जिज्ञासेति। यथा अश्वेन जिगमिषतीत्यत्र जिगमिषां प्रति प्रधानभूतगमनसाधनत्वमेवाश्वस्य तथा जिज्ञासां प्रति प्रधानभूतज्ञानसाधनत्वमेव यज्ञादीनामिति न्यायसिद्धोऽयमर्थः। तेन जिज्ञासार्थत्ववादे निवर्त्य एवेत्यर्थः। अयमत्र भावः " धातोः कर्मणस्समानकर्तृकादिच्छायां वा " इति सूत्रे धात्वर्थप्राधान्येनैवोच्छायां सन् विधीयते, तेन सन्प्रत्यय एव धात्वर्थप्राधान्यं स्वयमेव वदतीति यज्ञादिभिर्वेदनस्यैव साध्यत्वाङ्गीकारे न सन्प्रयोगविरोध इति। एवमसिना जिघांसतीति दृष्टान्तान्तरमुदाहर्तव्यम्। श्लोके तावत् पदा जिगमिषतीति पाददृष्टान्त उक्तः।।

 2. ननु पादेन जिगमिषतीत्यादे गत्यभावात् सन्प्रयोगस्य धात्वर्थमात्रपरत्वम्, गत्यभावश्चोपलम्भविरोधात् नहि पादे जिगमिषासाधनम् अपि तु गमनसाधनमेव अतोऽर्थविरोधात् दृष्टान्ते प्रयोगवैपरीत्यं भवतु नाम यज्ञादिभिर्विविदिषन्तीत्यादौ तादृशो न कश्चिदर्थविरोधोऽस्तीति

पूर्वपक्ष्यभिप्रायमाशङ्क्य निराकरोति-- नन्वित्यादिना असदित्यन्तेन। पूर्वपक्षिणोक्तस्य दृष्टान्ते गत्यभावस्य पक्षेऽपि साम्यं प्रदर्शयति-- गत्यभाव इति. साम्यमेव प्रकटयति-- इच्छेति। तथा हि ब्रह्मजिज्ञासां प्राप्तुमिच्छोः कर्मानुष्ठानं भवतोच्यते। तन्न विषयवैलक्षण्यज्ञानमन्तरेण कर्मभिरिच्छाया असाध्यत्वात्। विषयवैलक्षण्यज्ञानार्थं कर्मेति चेत् तर्हि ज्ञानार्थमेव कर्मेत्युक्तं स्यात्। तथाचापसिद्धान्तः, स्ववचनविरोधश्च। कर्मणो जिज्ञासाहेतुत्वस्य स्वोक्तस्यैवोपघातात्। अथवा कर्मानुष्ठानादिच्छा, इच्छया कर्मानुष्ठानमिति वैघट्यम्। वैघट्यमेव विवृणोति-- जिज्ञासामिति। जिज्ञासां प्राप्तुमिच्छोः कर्मानुष्ठातुः पुरुषस्य पूर्वमेव ज्ञानमिष्टं न न भवति-- इष्टमेव भवतीत्यर्थः। अतो ज्ञानेच्छैव जिज्ञासा सा पूर्वमेव सिद्धा। तां प्राप्तुकामः कर्मानुष्ठाय तां पुनः प्राप्नोतीत्यसङ्गतमेतत्। अयमत्र शब्दान्वयः-- जिज्ञासां प्राप्तुमिच्छोः पुरुषस्य ज्ञानं पुरैवेष्टं न न भवति, ज्ञानार्थमेव हि जिज्ञासा प्रार्थ्यते, ज्ञानार्थमित्युक्ते ज्ञानस्याभिलषितत्वं प्रागेव सिद्धम्। ज्ञानाभिलाष एव हि जिज्ञासा । सा पूर्वमेव सिद्धा।।

 3. ननु पूर्वमेव जिज्ञासायां सत्यां कर्मानुष्ठानम्, कर्मानुष्टाने सति जिज्ञासेत्यन्योन्याश्रयणादिकमुक्तम्, तन्न सम्भवति विषयविशेषेण ज्ञानभेदात् तथाहि पूर्वं सामान्यतो ज्ञानम्, तेनेच्छा, इच्छातः कर्मानुष्ठानम्, कर्मानुष्ठानात् पुनरिच्छाविशेषः, तस्मादुत्तरोत्तरमिच्छाज्ञानानुवृत्तिरिति न कश्चिद्दोष इति पूर्वपक्ष्यभिप्रायमनूद्य परिहरति-- नन्विति। अयमत्र शब्दार्थः-- इच्छानुवृतिं्त प्रति कर्म विहितं योज्यम्। न पुनः पूर्वेच्छां प्रति। ततः किमित्याह सिद्धान्ती। अयमभिप्रायः-- यावज्जीवमिच्छानुवृतिं्त प्रति कर्मानुष्ठानं प्रयोज्यं चेत् तर्हि विविदिषार्थस्य कर्मणो नित्यानुवृत्तत्वादिनुष्ठेयस्य स्वरूपप्रतिपत्त्यर्थं कर्मविचारस्यैव पूर्ववृत्तित्वं सिद्धं भवतीति स्वसिद्धान्तविरोधः। किंचोत्तरोत्तरमिच्छासिद्धयर्थं पूर्वमेव धीविशेषप्रजननमुदितं तावता न वारितं स्यादित्याह-- नेच्छार्थमिति। अयमर्थः-- इच्छातः पूर्वमेव ब्रह्मज्ञानविशेषसद्भावोऽङ्गीकार्य इति तस्य ज्ञानस्य सद्भावः कर्मणेति कर्मविचारस्य पूर्ववृत्तत्वसिद्धिः। अस्तु वा अयं विधिर्विविदिषार्थः, वेदनार्थमपि कर्मविधिरस्तीत्याह-- ज्ञानार्थमिति। अस्तु विविदिषार्थमपि कर्मानुष्टानम्, अथापि " क्रियावानेष ब्रह्मविदां विरिष्ठः " " कषाये कर्मभिः पक्वे ततो ज्ञानं प्रवर्तते " " कर्मणैव हि संसिद्धिमास्थिता जनकादयः " " इयाज सो.पि सुबहून् " इत्यादिभिर्ज्ञानार्थमपि कर्म नापलपितुं शक्यते। ततोऽपि कर्मविचारपूर्ववृत्तत्वं सिद्धं शास्त्रस्य। तर्हि " विविदिषन्ति" इत्यस्य सन्प्रयोगस्य का गतिरित्यासङ्क्य " निदिद्यासितव्यः " इति न्यायमतिदिशति-- निद्यानन्यायत इति। अयमर्थः-- यथा " निदिद्यासितव्यः " इति ध्याने सन्प्रयोगो विधेयस्य ध्यानस्येष्टतामाह, न पुनरिच्छाया विधेयत्वम् तद्वदत्रापि " विविदिषन्ति " इतीच्छाया न विधेयत्वम् इच्छाविषयत्वेन ज्ञानस्य प्राप्यत्वमुच्यत इति सुसङ्गतमेतत्।।

3.4.7.

 1. अत्र सङ्गतिर्भाष्ये एव सुव्यक्तमुच्यते "गृहस्थस्य शमदमादीन्यप्यनुष्ठेयानि

उत नेति चिन्तायाम्"इति। तदर्थविचारस्तु-किं विद्यानिष्ठस्य गृहस्थस्य शमदमादीन्युपादेयानि उत नेति।किं यज्ञादीनां समदमादीनाञ्च विरोधोऽस्त्युत नेति। किमत्र विधीयमाना करणव्यापारोपरमरूपा

शान्तिर्यज्ञादिव्यतिरिक्तव्यापारशान्तिरुत सर्वव्यपारशान्तिः।अत्र पूत्वपक्षमुपन्यस्य निराकरोति--यज्ञादीति।

अयं किल पीर्वपक्षसिद्धान्तसंग्रहः। यज्ञादिकर्मणां करणणव्यपाररूपतिवात् शमादिनां तदुपरमत्वाच्च गृहस्थे शमदमादीनामभाव इति पर्वः पक्षः। तर्हि प्रव्रज्यादिनिष्ठेष्वपि तत्तदाश्रमनियततत्तद्व्यापारभूयस्त्वात् तत्रापि शमदमादिर्न स्यात् तत्रविहितव्यतिरिक्तविषयत्वे शमदमादिरूपस्योपरमस्योक्ते गृहस्थेऽपिशमदमादिर्विहितव्यतिरिक्तविषयव्यपारोपरम

इति समस्समाधिरिति सिद्धान्तः। शब्दावनयस्तु----यज्ञादिव्यापृतत्वात् सर्वकालमनिभृतकरणे गृहस्थे शान्त्यादयो गुणा इत्युक्तम्। सन्न्यासाश्रमस्थितानामपि तत्तदाश्रमोचितानेकधर्मप्रवृत्तेः।

विधिबलात् तत्सर्वं करणव्यापाररूपमपि सह्यते चेत् सह तदपि गृहस्थाश्रमादिप्रयुक्तं कर्मापि तुल्यन्यायेन सहस्व। तैः प्रव्रज्यादिनिष्ठैः फलसङ्गकर्तृत्वत्यागेनैव कर्मानुष्ठीयत इति चेत् तद् गृहस्थेऽपि

समानमिति न वैषम्यसिद्धिः।।

 2. पूर्व भगवदपराधादिप्रसक्तानामधिकारिणां तदनुरूपप्रायश्चित्तरूपकर्मानुष्ठानेन भगवन्तं प्रसाद्य फलप्राप्तौ लोकदृष्टप्रक्रियया शिष्याणां विश्वसमातनोति-- प्रज्ञातेति। लोके हि प्रज्ञातस्वापराधास्सेवकाः पश्चादनुतापे सति लोकसिद्धैरेव उपायैस्स्वाधिकारानुरूपैरर्चयन्तः क्रमेण शमितरुषस्तस्य सेवाफलं लभन्ते। इत्थमस्माकमपि इदं कर्तव्यमिदमकर्तव्यमिति स्वाधिकारैः विभक्तैः कर्मभिर्निरुपधिसुहृदश्श्रीधरस्य निष्प्रत्यूहः प्रसादस्तत्परैरध्यात्मविद्भिरधिगम्य इत्यन्वयः।।

3.4.8.

 1. ब्रह्मविदां शमनतमादयोऽनुष्ठेया इत्युक्तम्। तत्र भोजननियतिरुपशमविशेषोऽस्ति नेतिचिन्त्यत इति सङ्गतिः। तदर्थविचारस्तु-- किं प्राणविदस्सर्वान्ननुमतिस्सर्वदा उत प्राणसंशयापत्तौ। किं ब्रह्मविद उषस्तेः प्राणसंशये सति उदिच्छिष्टान्नभक्षणदर्शनं प्राणविदस्सर्वान्ननुमतेरापद्विषयत्वमवगमयति नेति। अत्राह पूर्वपक्षी-- वचनात् प्रवृत्तिर्वचनान्निवृत्तिरिति हि लोकसिद्धोऽयं न्यायस्सर्वैरप्यनतिलङ्घनीय एव। प्राणविद्यानिष्ठे हि सर्वान्नयोग्यत्वमुच्यते। तेन निषिद्धभक्षणनिषेधः प्राणविद्या निष्ठव्यतिरिक्तविषय एव, यथा न हिंस्यादित्यादौ समान्यनिषेध आलभेतेति विहितव्यतिरिक्तविषयइति निर्णायते तद्वदत्रेति। इमं पूर्वपक्षमाह-- आहारस्येत्यादिना। अनूद्य प्रतिक्षिपति-- अयुक्तमिति। अयुक्तत्वमेवोपपादयति-- अङ्गत्वेनेति। प्राणविद्यायां सर्वान्नभक्षणवचनं विद्याङ्गत्वेन विधानाभावात् प्राणात्ययप्रसङ्गेष्वनुमतिवचनमात्रमेव। तदिदं सूत्रकार एव साक्षात्प्राह-- " सर्वान्नानुमतिश्च " इति। एतस्य प्राणविद्यानिष्ठस्य सर्वान्नानुमतिवचनं प्राणात्ययविषय इत्युपपादयितुं प्राणनिष्ठादधिकमहिमनि ब्रह्मनिष्ठेऽप्युषस्तौ प्राणात्ययविषयत्वेनैव दर्शनात् कैमुत्यन्यायेनोपपादयति-- पश्येति। शब्दान्वयस्तु-- प्राणविद्याधिकर्तुर्वचनादाहारस्य व्यवस्था न भवति। सामान्यमात्रेण प्रवृत्तः पुनरभोज्यभोजन निषेधो बलवद्विधिदर्शनेन संकुचेदेवेत्ययुक्तम्-- प्राणविद्याङ्गत्वेन विधानाभावात्। प्राणविदोऽधिकमाहात्म्यवत्युषस्तावपि " नवाजीविष्यम् " इति प्राणभङ्गप्रसङ्गे प्राणात्ययप्रसङ्गे निषिद्धभक्षणदर्शनात् प्राणविद्यायां केवलसर्वान्नभक्षणानुमतिवचनमापद्विषयमिति कैमुत्यन्यायसिद्धम्।।

3.4.9.

 1. अत्र सङ्गतिर्भाष्ये " यज्ञादिकर्माङ्गिका ब्रह्मविद्येत्युक्तम्। तानि च यज्ञादीनि कर्माण्यमुमुक्षुणा केवलाश्रमिणाप्यनुष्ठेयानि उत नेति चिन्तायाम् " इति। तदर्थविचारस्तु-- किं विद्याङ्गभूतान्याश्रमकर्माणि केवलाश्रमिणाप्यनुष्ठेयानि उत नेति। किमेषां विद्याङ्गत्वे केवलाश्रमाङ्गत्वं सम्भवति नेति। किं केवलाश्रमाङ्गत्वे नित्यानित्यसंयोगविरोधः प्रसज्यते नेति। अत्र पूर्वपक्षमनुवदति- वर्णादेरिति। "यज्ञेन " इत्यादिवाक्येन वर्णादेः कर्मणो ब्रह्मविद्याङ्गभावोऽभिदधे। तस्मात् अब्रह्मनिष्ठे ब्रह्मविद्याऽभावेन ब्रह्मविद्याङ्गकर्माननुसरणात्स्वैरित्वमेवास्तु। अत्रोत्तरम्-- मैवमिति। तत्र हेतुमाह-- नित्यत्वस्येति। इत्थं किल तान्त्रिकमर्यादा -- यानि कर्माण्येकत्र विनियुज्यन्ते तान्यन्यत्रापि विधिना विनियुक्तानि चेद् विनियोगपृथक्त्वादेवोभयत्रान्वयसिद्धिरिति। विनियुक्त्यन्यभावानुसारात्

विनियुक्त्यन्तरादित्यर्थः। अत्र चानुष्ठानं तन्त्रमेव भवति। यत्र हि देशकालाद्यैक्येन पृथगनुष्ठानं कर्तुं न शक्यते तत्र तन्त्रेणानुष्ठानमिति तान्त्रिकप्रक्रिया। उक्तार्थे सम्प्रतिपन्नदृष्टान्तमाह-- काम्येति। काम्याग्निहोत्रमनुष्ठीयमानं नित्यसिद्धिमपि करोतीति हि मर्यादा। एतच्च परविदां नित्यवर्गेऽपि योज्यमित्याह-- इहेति। अद्यात्मविदां नित्यानुष्ठानं हि ब्रह्मविद्याङ्गभावेन तत्सिद्धिमपि तन्त्रेण करोतीत्यर्थः।।

3.4.10.

 1. अत्र भाष्ये सङ्गतिरुक्ता, " चतुर्णामाश्रमिणां ब्रह्मविद्यायामधिकारोऽस्ति, विद्यासहकारिण आश्रमधर्मा इति चोक्तम्। ये पुनराश्रमानन्तरा वर्तन्ते विधिरादयस्तेषां ब्रह्मविद्यायामधिकारोऽस्तिनवेति विशये " इति। तदर्थविचारस्तु-- किं विधिरादीनां ब्रह्मविद्यायामधिकारोऽस्ति नेति। किं तेषां साङ्गब्रह्मविद्योपसंहारसामर्थ्यमस्ति नेति। किमाश्रमसाधारणधर्माङ्गिकापि विद्या सम्भवति नेति। "तपसा

ब्रह्मचर्येण " इत्यादिविनियोगोपबृंहितं रैक्वादीनां विद्यानिष्ठत्वदर्शनं विद्यायास्साधारणधर्माङ्गकत्वमवगमयति नेति। अत्र पूर्वपक्षमाह-- दारालाभ इति। दारालाभभावे परिव्राजकाश्रमप्राप्त्यनुरूपविरक्त्यभावे च मध्ये तिष्ठन्नन्तरेणाश्रमान् यो भवति- आश्रमशून्यो भवति य इत्यर्थः। तस्मिन्नधिकाराभावान्निश्शेषकर्मानुष्ठानशून्ये कथं भवति ब्रह्मविद्याधिकार इत्याशङ्का। तां निराकरोति-- नेति। माभूदाश्रमधर्मः, सामान्यैरेव वर्णधर्मैः फलसङ्गकर्तृत्वादिपरत्यागात्मकगुणनियतियुतैः सा ब्रह्मविद्या तस्मिन्नधिकारिणि साङ्गा भवत्येव। न केवलमस्माभि परिकल्प्यते, किंतु गाङ्गेयादिषु दृष्टमेतदित्याह-- भीष्मादाविति। तर्हि शूद्रेऽप्यधिकारः किं न स्यादित्याशङ्क्यापशूद्राधिकरणे शूद्राधिकारनिषेधस्य दृष्टत्वात्तस्य ब्रह्मविद्यायामनधिकार एव। विधुरादीनां वेदाद्ययनादिविद्यानुष्ठानौपयिकबहुधर्मदर्शनाच्चाधिकारोऽस्तीति न शूद्रस्य तादृशं कर्म बहुप्रमाणनिषेधादिति भावः।।

3.4.11

 1. अत्र भाष्य एव पूर्वपक्षोत्थानक्रमेण सङ्गतिर्दर्शिता "नैष्ठिकखानसपरिव्राजकाश्रमेभ्यः प्रच्युतानामपि ब्रह्मविद्यायामधिकारोऽस्ति नेति चिन्तायां विधुरादिवदाश्रमैकान्तैर्दानादिभिर्विद्यानुग्रहसम्भवादस्त्यधिकार इति प्राप्य उच्यते इति। तदर्थविचारस्तु-- किं नैष्ठिकाद्याश्रमभ्रष्टानां ब्रह्मविद्याधिकारोऽस्ति नेति। किमेषां साङ्गविद्योपसंहारसामर्थ्यमस्ति नेति। किमेषां प्रायश्चित्तात् शुद्धिमत्त्वं सम्भवति नेति। किं " यो ब्रह्मचारी स्रियमुपेयात् " इति विहितं प्रायश्चित्तं सर्वब्रह्मचारिविषयमुत नैष्ठिकभिन्नब्रह्मचारि विषयमिति। किं " प्रायश्चित्तं न पश्यामि " इति वचनं प्रायश्चित्तवचनस्य नैष्ठिकन्यतिरिक्तब्रह्मचारिविषयतामवगमयति नेति। अत्र पूर्वपक्षमाह-- आरूढ इति। नैष्ठिकादित्रयमारूढः समनन्तरं तत्परावर्तनात्पतितो यस्तस्मिन्नपि ब्रह्मविद्या भवत्येव। तद्दशार्हैस्स्वधर्मैस्सहकृता सहकृतत्वादित्यर्थः। पूर्वपक्षं निराकरोति-- मैवमिति। निराकरणहेतुमुपपादयति-- यद्यपीत्यादिना। यद्यपि नैष्ठिकस्य भ्रष्टत्व मुपपातकान्तर्गतम्, न पुनर्महापातकम्। लोके च महापातकपर्यन्तसकलपापक्षयहेतुभूतं हरिकीर्तनस्तुतिनमस्कारादिकमितिहासपुराणादिप्रसिद्धम्। अथापि नैष्ठिकादिभ्रष्टो ब्रह्मविद्यायां नाधिकारोति " प्रायश्चित्तं न पश्यामि" इति साक्षादेव प्रायश्चित्तनिषेधवचनस्य स्फुटतरमुपलभ्यमानत्वात्। नहि वचनविरोधे न्यायः प्रभवति। तेनेदमुपपातकं वा महापातकं वा यत्किञ्चिदेव भवतु। अथापि न ब्रह्मविद्यायामधिकारः। तदिदमाह-- तदपीति। तत्र हेतुमाह-- तादृङ्निषेधादिति। अनधिकारित्वप्रतिपादकनिषेधवचनसामर्थ्यादित्यर्थः। यद्यपि हरिकीर्तनादिकं शोधकमस्ति तदपि तस्य समाभाषणाद्यर्हतामेवापादयति नपुनर्ब्रह्मविद्याधिकारमिति भावः।।

 2. ननु " आपीठान्मौलिपर्यन्तं पश्यतः पुरुषोत्तमम्। पातकान्याशु नश्यन्ति किं पुनस्तूपपातकम्।। " इति भगवदवलोकनानुवृत्तिरेव महापातकोपपातकयोर्विनाशिकेत्युच्यते एवं योग एव योगभ्रष्टस्य पापनिरासकत्वेन तत्रतत्र शास्त्रेषूपदिश्यते तस्मात्कथं प्रायश्चित्ताभाव इत्याशङ्क्याह-- प्रायश्चित्तमिति। अयमत्र शब्दान्वयः-- उपपातकमहापातकयोर्ब्रह्मानुसन्धानमेव प्रायश्चित्तं वदन्ति। किञ्च योगिनां प्रमादात् प्राप्ते पाते योगमेव पुनः प्रायश्चित्तं वदन्ति मुनयः। तस्मादारूढपाते सत्यपि प्रायश्चित्तात् ब्रह्मविद्यायामधिकारोऽस्तीति न वक्तव्यम्। तत्र हेतुः-- अचोदनीयं हि शास्त्रमिति। अपर्यनुयोज्या खलु शास्त्रगतिः। यत् यथा शास्त्रोक्तं तत्तथैवाङ्गीकर्तव्यम्। ननु भगवदनुसन्धानस्य सर्वपापहरत्वकथनमपि शास्त्रमेव, न ह्येकस्य शास्त्रस्य शास्त्रान्तरं परतन्त्रम्। दृष्टा ह्यजामिलादेर्बहुपापवृत्तस्यापि मुक्तिप्राप्तिः। तत्कथमुच्यते प्रायश्चित्तं नास्तीत्याशङ्क्याह-- यावज्जीवमिति। अजामिलादिवत् यावज्जीवं

भगवदनुसन्धानमेव तादृशस्यापि पापस्य निष्कृतिरिति सूत्रकाराद्यभिप्रायः। उच्यते हि---

 " शुचिर्भवति संस्मृत्या स्नातो भवति कीर्तनात्।

  प्राणिपातेन पूतात्मा कृष्णस्यैते महागुणाः।। " इति।

अतो भगवदनुसन्दानमामरणान्तिकं प्रायश्चित्तं तादृशानां पापानामित्यर्थः।।

 3. उक्तमेवार्थं दृष्टान्तान्तरेणाप्युपपादयति-- यो बालमित्यादिना। यो बालं हन्ति यस्तु स्रियं हन्ति यश्च वा शरणागतं हन्ति यश्च कृतध्नः प्रायश्चित्तैर्विशुद्धानपि तानेतान् साधुसंसृष्ट्यनर्हाञ्जगदुः। स्मर्यते हि--

  "शास्त्रेषु निष्कृतिर्दृष्टा महापातकिनामपि।

 शरणागतहन्तुस्तु न दृष्टा निष्कृतिः क्वचित्।। " इति।

तथा "कृतघ्ने नास्ति निष्कृतिः " इति। एवं बालस्त्रीनिधननिन्दावचनानि पाठ्यानि। इत्थं वचनबलाल्लोकेच तादृशामुत्पथवृत्तीनामध्यात्मविद्भिरपरिग्रहाच्च सूत्रकारैर्दर्शितम्। किमर्थमिदं शास्त्रमेतादृशं निष्कृत्यभावप्रतिपादकं निष्ठुरवचनं वक्तीत्याशङ्क्याह-- शास्त्रमिति। यदि शास्त्रं शासनीयं भवति तर्हि पापप्रवणेषु शास्त्रस्य पारतन्त्र्यं तथाच सम्प्लुतो धर्मसेतुरिति। कृत्याकृत्यनियमाभावस्स्यादिति कृतं विस्तरेण।।

 4. पूर्वमेव शास्त्रमर्यादानुल्लङ्घनेन वर्ज्यावर्ज्यविभागः प्रतिपादितः किमर्थमिदं पुनः सूत्रकारेण प्रतिपाद्यत इत्याशङ्क्य प्रयोजनविशेषप्रतिपादनेन परिहरति-- ब्रह्मांशत्व इति। अयमत्र शब्दान्वयः- " भोक्ता भोग्यं प्रेरितारञ्च मत्वा सर्वं प्रोक्तं त्रिविधं ब्रह्ममेतत् " इति श्रुत्यनुसारेण चेतनाचेतनयोर्ब्रह्मांशत्वे समानेऽपि गुणविषमतया शुद्ध्यशुद्धिस्वभावै र्ब्राह्मणचण्डालादिदेहैर्योगात् प्रेक्षणस्पर्शनादेरनुज्ञा परिहरणञ्च भवतीतिप्रागेव सूत्रकारैरुक्तम्। तथापि पुनरिह विविधालेपकक्षोभशान्त्यै अलेपका मृषावादिपक्षमेवाश्रित्यानाश्रमित्वेन वर्तमानाः कृत्याकृत्यनियमाभावेन वर्तमाना ब्रह्मविन्नाममात्रधारिणो ऽकृत्यकरणकृत्याकरणकारिणः। अत्र विविधेतिवचनं प्रच्छन्नतादृग्विधवृत्तीनां परिग्रहार्थम्। अपरे पुनर्विष्णुभक्तिनाटकमाश्रित्यालेपकवृत्त्यैव वर्तन्ते। एवं विविधालेपकक्षोभशान्त्यै सम्यग्ज्ञातात्मनोऽपि प्रेक्षणस्पर्शनादेरनुज्ञापपरिहरणं प्रत्यबोधि। अयमर्थः-- भगवच्छेषत्वेन सम्यज्ञातात्मना तदाज्ञानुवर्तनमेव कर्तव्यम्। भगवदाज्ञा च श्रुतिस्मृती " श्रुतिस्स्मृतिर्ममैवाज्ञा " इति भगवतैवोक्तत्वात्। तेन तत्त्वविदामेव विशेषतः स्वाधिकारानुरूपं कर्मानुष्ठानं कर्तव्यमिति।।

3.4.12

 1. इदमधिकरणं प्रासङिगकम्। उपासनानुष्ठात्रननुष्ठातृविभागप्रसङ्गेनोद्गीथोपासनादेरनुष्ठात्रननुष्ठातृविभागचिन्ता क्रियत इति सङ्गतिः। तदर्थविचारस्तु-- क्रत्वङ्गाश्रयाण्युद्गीथाद्युपासनानि किं यजमानकर्तृकाणि उत ऋत्विक्कर्तृकाणीति। किं दहराद्युपासनानामिव फलिकर्तृकत्वं न्याय्यमुत गोदोहनादेरिवÐत्वक्कर्तृकत्वमिति। अत्र पूर्वपक्षी मन्यते-- " शास्त्रफलं प्रयोक्तरि " इति न्यायेन यः फली स एव कर्तेत्यङ्गीकरणीयम्। तथा चोद्गीथोपासनेऽपि फलिन एव यजमानस्य कर्तृत्वमङ्गीकार्यम् यथा दहराद्युपासनेषु फलिन एवोपासनकर्तृत्वमिति। तदिदमाह-- उद्गीथादाविति। उद्गीथोपास्तिः फलिना यज्वनैव भवति। ननु गोदोहनादौ फलित्वे सत्यपि यजमानेन न क्रियते तत् कथमित्याशङ्क्याह-- शक्येति। गोदोहनादौ ऋत्विक्कर्तृके प्रणयने यजमानेन गोदोहनं प्रयोक्तुमेव न शक्यते। तेन तत्र ऋत्विक्कर्तृकत्वसिद्धिः।अत्र पुनरुद्गीथोपासने बुद्धिरूप्तवादुपासनस्यÐत्वक्कर्तृकेऽप्युद्गीथे ह्युपासनं कर्तुं शक्यत इति विषमो दृष्टान्तः। एवं फलिककर्तृत्वौचित्याद् दृष्टान्तवैषम्याच्च यजमानकर्तृत्वमेवेत्याह--तस्मादिति। उक्तमर्थ निराकरोति-- नेति। तत्र हेतुमाह-- परिक्रीतकर्माश्रयत्वादिति। दक्षिणाप्रदानेन परिक्रीत एवÐत्वक् तत्कर्म चोद्गीथप्रयोगः तदाश्रयञ्चोपासनम्। अयमर्थः-- साङ्गस्य यज्ञस्य निर्विघातानुष्ठानेन फलहेतुत्वसिद्धयर्थं परिक्रीत एवÐत्वक् तत्र प्रतिबन्धनिवृत्तिर्येनोपासनेन भवति तदनुष्ठानमन्तरेण निर्विघ्नमेव कर्मफलं न सेत्स्यति। अतस्तत्र विघ्नोपशमनार्थमनुष्ठीयमानोपासनेऽपि ऋत्विक्कर्तृकत्वमेव स्यादिति। प्रतिज्ञातार्थे दृष्टान्तमाह-- यथान्यइति। यथा " गोदोहनेन पशुकामस्य प्रणयेत् " इत्यनुष्ठानेन

तादात्विकसकलकर्मानुष्ठातृत्वमृत्विज एव। चास्माभिरुपपत्तिमात्रैणैतत्कल्प्यते अपि तु श्रुतिमवलम्ब्य ब्रूमहे। एवमेव ह्येषा विद्यानूद्यते " यदेव विद्यया करोति " इति। उद्गीथे कर्तृत्वमृत्विज एव। तत्र विद्ययेति सहपठितविद्याकर्तृत्वमपि तस्यैव प्रतीयते। नहि चक्षुषा पश्यति देवदत्त इत्युक्ते चक्षुः प्रेरणं देवदत्तादन्यस्य भवति। एवं विद्याकर्तृत्वमृत्विज एव। ननु

गोदोहनप्रयोगे ऋत्विजा कर्तुं शक्ये यजमानस्य कर्तुं शक्त्यभावादकर्तृत्वम्। अत्र पुनर्यजमानस्योपासने शक्तिरस्तीति चेन्नेत्याह-- शक्यत्वमिति। नहि यस्य यत्र कर्तुं शक्तिरस्ति तेन तत्प्रयोक्तव्यमिति नियमोऽस्ति। सर्वेषामपि ऋत्विजां सर्वानुष्ठाने शक्तिरस्तीत्यनुष्ठानसङ्गरप्रसङ्गात्। अपि तु श्रुतिरेव कर्तारं नियमयति। यस्य हि श्रुतिर्यत्र कर्तृत्वमाह स एव तत्कर्तुमर्हतीति न्यायमार्गः।अत्र पुनः " यदेव विद्यया करोति" इत्युद्गीथप्रयोगे तदुपासने च कर्तृत्वमृत्विज एव श्रुतिर्दर्शयति। ऋत्विक्कर्तृत्वेनैव फलिकर्तृत्वमपि सेत्स्यति। यजमानेनैव स्वकार्यकरणार्थं दक्षिणाप्रदानेन ऋत्विजां क्रीतत्वात्। अत्र लोकसिद्धमपि दृष्टान्तमाह-- स्वामिभृत्यक्रमेणेति। राजभृत्याः खलु राज्ञा पोषिता राजकार्यं राज्ञो नियमनेन कुर्वन्ति। तत्रान्तरङ्गतया बहिरङ्गतया वा यानि कर्माणि कर्तव्यानि तानि कर्माणि त एव कुर्वन्तीति घण्टापथोऽयं मार्गः। तेनोद्गीथाद्युपासनानामृत्विक्कर्तृकत्वमेवेति सिद्धम्।।

3.4.13

 1. पूर्वं यज्ञादीनां शमादीनाञ्च विद्यासहकारित्वमुक्तम्। अधुना पुनस्सहकार्यन्तरं चिन्त्यत इति

सङ्गतिः। अत्रोद्गीथादिप्रसङ्गस्तु सङ्गतिविशेषप्राप्त इति न विरोधः। इह तु मननस्य ध्यानालम्बनशुभाश्रयगोचरत्वेनातद्गोचरेभ्यो यज्ञादिब्यश्शमादिभ्यश्च विलक्षणत्वादतद्गोचरत्वसाधर्म्येण यज्ञादीश्च शमादीश्च पश्चान्मननं निरूप्यते। तदर्थविचारस्तु-- किमस्मिन्वाक्ये मौनं विधीयते उतानूद्यत इति। किं पाणिडिच्मेव मौनमुतार्थान्तरं मननरूपमिति। किं मननं विधातुं योग्यमुतनेति। किं मननस्य यज्ञादिश्रुतिविरोधोऽस्ति उत नेति। किं मननं कर्मानुष्ठानप्रतिक्षेपकमुत नेति। स्वप्रकरणे प्रकरणान्तरे च कतिपयाश्रमधर्मानुक्तिर्मननस्य कर्मानुष्ठानप्रतिक्षेपकत्वमुपोद्बलयत्युत नेति। किं कतिपयोक्तिरनुक्तानादरमूलैव स्यादुतानुक्तप्रदर्शनार्था च स्यादिति। अत्र पूर्वपक्षमनुवदति-- मन्तव्यत्व इति। इयं किल तत्वविदामनुष्ठानप्रक्रिया-- यज्ञादिकर्मानुष्ठानं " यज्ञेन" इत्यादिना विद्याङ्गत्वेन विधीयते।"शान्तो दान्तः" इत्यादिना तु शमदमादिकञ्च तथैव विधायते।तेन तदुभयं विद्याङ्गमेव।यद्यपि "श्रोतव्यो मन्तव्यः" इति वाक्येन श्रवणं मननञ्च रागतःप्राप्तत्वादनुद्यते, तथापि श्रवणमननाभ्यां विना विद्यानिष्पत्त्ययोगात् तदुभयमपि तदङ्गमेव। "एवं तस्माद् ब्राह्मणः पाण्डित्यं निर्विद्य बाल्येन तिष्ठासेद् बाल्यश्च पाण्डित्यञ्च निर्विद्याथ मुनिः" इति पाणडिल्यादित्रितयमपि ब्रह्मविद्याङ्गमेव विधीयते।तेन मौनपर्यनेतैरेतैरङ्गैर्ब्रह्मविद्या प्राप्यत इति।"स ब्राह्मणः" इति ब्रह्मविद्यानिष्ठो भवेदिति श्रुत्याभिधीयत इति। अत्र कश्चिदाह-- अथ मुनिरित्यत्रापूर्वं मननं न विधीयते पूर्वमेव मननस्य प्राप्तत्वात्। श्रवणप्रतिष्ठार्थं मननं तावदेकम्। अनन्तरं पाण्डित्यरूपमन्यत्। ऊहापोहक्षमा धीः खलु पण्डा तादृग्विधां धियं प्राप्तः पण्डित इति सर्वलोकप्रसिद्धिः। तेन मननस्य प्राप्तत्वादथ मुनिरित्यत्र विधिश्रवणाभावाच्च मौनं न विधीयत इति। अयमत्र शब्दार्थः-- पूर्वमेव मन्तव्यत्वे श्रुते सत्यथ मुनिरिति वचनं पूर्वसिद्धस्य मननस्यानुवादोऽस्तु। तस्यानुवादः-- अत्यन्तप्रसिद्धस्यानुवाद इत्यर्थः। तस्यानुवादत्वे हेतुमाह-- कश्चिदिति। न ह्यत्र मुनुस्स्यादिति कश्चिद्विधिर्दृष्ट इत्यर्थः। विधिशब्दाभावे कथं विधित्वमङ्गीक्रियत इत्यर्थः। एवं पूर्वपक्षमनूद्य निराकरोति-- नेति। प्रतिक्षेपे हेतुमाह-- पुर इति। मुनित्वकथनात् पूर्वं पण्डितत्वस्य लाभात्। अयमर्थः-- मननं नाम श्रवणप्रतिष्ठापनार्थं युक्तिभिश्चिन्तनामात्रमेव। तच्च पण्डितत्वात् प्रागेव निष्पन्नम्। तद्व्यतिरेकेणात्यन्तातिशयितोहापोहक्षमप्रतिभावत्त्वं पण्डितत्वम्। तच्च मौनात्पूर्वमिहोच्यते। तत उपरि कथ्यमानमिदं मौनमनेकसहकारिविशेषलभ्यमन्यदेनान्तरङ्गं विद्याङ्गं विधीयत इत्यङ्गीकर्तव्यमिति। पण्डितत्वस्य श्रवणमननाभ्यामन्यत्वं विशदमेव प्रकाशयति-- ऊहेति। मौनस्यान्यत्वे हेत्वन्तरमप्याह-- मौनख्यातिरिति। अध्यात्मशास्त्रे मौनप्रसिद्धिः श्रवणप्रतिष्ठार्थे मनने

नास्ति। अपितु पाण्डित्यानन्तरभाविनि प्रकृष्टे मनने निरन्तरचिन्तन इत्यर्थः। तर्हि किमिदं मौनमित्याशङ्क्य मौनस्वरूपं प्रकटमेव प्रदर्शयति-- विभौ धारणेति। अयमर्थः-- अष्टाङ्गयोगे समाधिरेव साक्षात् ब्रह्मविद्या। तत्पूर्वाभाविधारणादिकं मौनमित्युच्यत इति।।

3.4.14

 1. " तस्माद् ब्राह्मणः पाण्डित्यं निर्विद्य तिष्ठासेत् " इत्यत्र विदुषा बाल्यमुपादेयतया श्रुतम्। बालस्य भावः कर्म कामचारादिकं सर्वं विदुषोपादेयम्, उत डम्भादिरहितत्वमेवेति विशये " इति सङ्गतिर्भाष्ये व्यक्ता। तदर्थविचारस्तु-- बाल्योपादाने किं काचारादिकमप्युपादेयम् उत माहात्म्यानाविष्करणमेव किं बाल्यशब्दास्सर्वबालकर्मपरः इत माहात्यम्यानाविष्करणरूपबालस्वभावविशेषपरः। " नाविरतः" इत्यादिश्रुतिः किं बाल्याशब्दस्यानाविष्कारपरतामवगमयति

नेति। अत्र पूर्वपक्षी मन्यते-- " बाल्येन तिष्ठासेत् " इति विदुषः श्रुतौ शिष्टं बाल्यं बालकृत्यं कामचारवादभक्षत्वमेवास्तु न पुनर्बालस्याभावः। न ह्यन्यस्य भावोऽन्येन भर्तुं सुशकः व्यवस्थितत्वात् बाल्यादीनां धर्माणाम्। तेन स्वैरितैव बाल्यमित्यस्तु। तदिदमनुवदति-- शिष्टमिति। अनूदितमर्थं प्रतिक्षिपति-- नेति। प्रतिक्षेपप्रकारं प्रकटयति-- दुश्चारित्रादिति। "नाविरतो दुश्चरितात् " इति वचस्त्वदुक्तममुमर्थं सन्निरुन्धे। अथवा स्वैरिणममुमधिकारिणं सन्निरुन्धे। तर्हि बाल्यस्य को निर्णय इत्याशङ्क्यं बाल्यशब्दार्थं निर्णयेन कथयति-- अत इति। अध्यात्मविदां स्वमाहात्म्यगोपनं हि मुनिभिर्विधीयते तेन विहिते स्वमाहात्म्यगोपने बाल्यशब्दस्य तात्पर्यं स्यात्। अत एव सदाचारनिष्ठस्यापि भरतस्य " सतां मार्गमदूषयन् " इति सन्मार्गदूषणेन प्रक्यातस्योद्भ्रान्तवन्नटनमुच्यते। एवमत्रापि बालवत् स्वमाहात्म्यगोपनमेवोच्यते। इदञ्च स्वमाहात्म्यगोपनं लोकसंमानादिव्यावृत्त्यर्थम्। संमानादिकञ्च त्याज्यमेवाध्यात्मविदाम्--

 " असंमानात्तपोवृद्धिसंमानात्तु तपःक्षयः।

  अर्चितः पूजितो विप्रो दुग्धा गौरिव गच्छति ।।"

इति लोकसंमानस्य परित्याज्यत्वस्मरणात्।।

3.4.15

 1. इत्थमङ्गचिन्ता कृता, इदानिमङ्गिनिष्पत्तिसमयचिन्ता क्रियत इति सङ्गतिः। तदर्थविचारस्तु-- किमैहिकफलसाधनमुपासनं स्वसाधनपुण्यकर्मानन्तरमेवोत्पद्यते उतानन्तरं कालान्तरे वेत्यनियमः। किं तदुत्पत्तेः प्रतिबन्धस्सम्भवति नेति। इत्थमिह पूर्वपक्षी मन्यते-- भोगार्थोपासनानामैहिकफलानामुपासनानां स्वजनकसुकृतैस्स्वोत्पादकसुकृतैस्तत्क्षणादेवोद्भवस्स्यायात्। ननु स्वर्गादिवद् विद्यान्तरोत्पत्तिः कर्मफलत्वात् कालान्तरे स्यादित्याशङ्क्य स्वर्गादीनां देहान्तरानुभाव्यत्वेनास्मिन्देहे नोत्पत्तिः स्यात्, सम्भवत्येवास्मिन्देहे हृदयशुद्धयादिमुखेन विद्याया उत्पत्तिः। तेनात्र स्नानप्रायत्यनीतिरेव स्यात्। यथा स्नातस्य पुरुषस्य प्रायत्यं प्रयतत्वं तदानीमेव भवति नपुनर्देहान्तरे तथा स्वकर्मभिर्विद्याप्राप्तिस्तदानीमेव नियमेन स्यादिति। तदिदमनुवदति-- भोगार्थेति। अनुदितमर्थं प्रतिक्षिपति-- नेति। उत्पत्तिः कदाचित् तदानीमेव स्यात् कदाचित् कानान्तर इत्यनियम एव। ननु सगुणविरचिते कथं कालान्तरे फलसिद्धिस्स्यात् तत्राप्याह-- तदर्हैरिति। सगुणविरचितेऽपि कर्मण्यत्यन्तप्रबलैः कर्मभिस्तत्प्रतिबन्धाहैः कदाचित् विघ्नस्स्यादेव।।

3.4.16

 1. पूर्वमैहिकफलानां विद्यानां निष्पत्तिकालानियम उक्तः, एवं ब्रह्मप्राप्तिहेतूनामपि विद्यानामनियम एवातिदिश्यत इत्यादिदेशिकी सङ्गतिः। तदर्थविचारस्तु-- किं मुक्तिफलमुपासनं स्वसाधनकर्मानन्तरमुत्पद्यते उतानन्तरं कालान्तरे वेत्यनियमः। किं परविद्यासाधनात् कर्मणः प्रबलंकर्मान्तरं सम्भवति नेति। अत्र पूर्वपक्षी विशेषाभिधानेन प्रत्यवतिष्ठते-- अस्त्विति। अब्रह्मविदां

विद्यानिष्पत्तिकर्मसु प्रयवायोऽस्तु नाम ; अब्रह्मवित्कर्मणां दुर्बलत्वात्। फलसङ्गकर्तृत्वत्यागयुक्तं निवृत्याह्वयं कर्म प्रबलतममिति प्रोक्तम्। तत इदं कर्म सर्वतःप्रबलत्वात् स्वविरोधिवर्गं सर्वमपि निराकृत्य सपद्येव ब्रह्मविद्यां विदध्यात् कुर्यात्। तदिदं प्रतिक्षिपति-- मैवमिति। अयमत्र भावः---

 " अस्ति मत्स्यस्तिमिर्नाम शतयोजनमायतः।

  तिमिङ्गिलगिलोऽप्यस्ति तद्गिलोऽप्यस्ति सागरे।।"

इति न्यायेन संसारसागरे वर्तमानानां मात्स्यन्यायेनत्तरोत्तरं कर्मणामाधिक्यमुपलभ्यते। तथा च ब्रह्मवित्कर्मणामपि ततोऽप्यधिकं कर्मान्तरमस्ति योऽयं ब्रह्मविदपचारः, तैर्ब्रह्मविदपचारादिभिर्महत्तरैः। पापैर्ब्रह्मविद्योत्पादकस्यापि निवृत्त्याख्यधर्मस्य निराकरणसम्भवात् तादृग्विधमहत्तरदुरिताभावे निवृत्तिधर्मो ब्रह्मविद्यां सद्य एव जनयति। तत्सद्भावे कालान्तरे जनयतीति ब्रह्मविद्यानामप्यनियतैव निष्पत्तिरिति सिद्धम्। अयमत्र शब्दान्वयः-- तस्मान्निवृत्तिधर्मादपि बलीयान् परब्रह्मभक्तापराधो यदि भवति तदा तच्छान्तौ तत्प्रसूतिस्तादृग्विधापराधशान्तौ ब्रह्मविद्याप्रसूतिः स यदि न तादृग्विधापराधाभावे झटिति ब्रह्मविद्यालाभस्स्यादिति।।

 2. अत्र विद्याङ्गपादसमाप्तिगतयोर्द्वयोरधिकरणयोरनियमविषययोः विशेषप्रयोजनं विशदमेव दर्शयति- विद्यार्थत्वमिति। एतस्मिन्नधिकरणद्वये क्रियाणां विद्यार्थत्वं व्यभिचरणवशान्नेति वदतश्शङ्काऽपनुत्तिः क्रियते। तथा प्रयूहानाञ्चतुर्णां प्रशमनमुचितं सर्वदेति प्रसिद्धिश्च क्रियते। निष्प्रत्यूहस्य निवृत्त्याख्यस्य धर्मस्य सद्यः फलमिति च सतां

सन्तोष आदीयते। तेनामुष्मिन् पादान्ते अनियमविषयावधिकारौ अधिकरणे शास्त्रकर्त्रा न्यासिषातां अकारिषातामित्यर्थः।।649

 3. अत्र कश्चिच्चोदयति-- प्रत्यूहस्येऽति। अत्र परवित्कर्मणामध्यात्मवित्कर्मणां प्रत्यूहस्य प्रसङ्गस्तद्विधूत्यै प्रत्यूहस्य विधूननाय क्षमः योग्य एव भोगार्थोपास्तिहेतुषु कर्मसु प्रत्यूहस्य प्रसङ्गः किं मुधानुकथित इति। तदिदं प्रतिक्षिपति-- नेति। प्रतिक्षेपप्रकारं दर्शयति-- काम्य इति। काम्ये खलु कर्मणि कस्यचिन्मन्दबुद्धेर्निर्विघ्नत्वबुद्धिर्भवति। तया बुद्ध्या तत्रैव मतिः पतति। तेन तत्र काम्ये कर्मणि बैराग्यभूम्ने वैराग्यातिशयसिद्धये तत्प्रत्यूहप्रसक्तिः फलवती भवत्येव। अयमर्थः-- काम्यं निष्प्रत्यूहमिति बुद्धिरप्राणाणिकी, अपितु काम्यमपि सप्रत्यूहमेव, तेन तत् त्याज्यकोटिनि विष्टमेवतीममर्थमुपपादयितुं काम्येऽपि प्रत्यूहप्रसङ्ग इति। अथवा विद्यार्थकाम्य विवक्षितं स्यात्-- अयमर्थः-- काम्यमपि कर्म विद्यार्तत्वेन विनियोगपृथक्त्वेन विनियुज्यते। तदत्र चिन्त्यत इति तच्चिन्तनं योग्यमेवेति।।

 4. अस्मिन्पादे प्रतिपादितानां पञ्चदशानामधिकरणानां प्रधानार्थान्परिगणयति-- विद्येत्यादिना श्लोकद्वयेन। प्रथमाधिकरणे विद्या कर्माङ्गिकेति प्रतीतिराधीयते। द्वितीये तु रसतमत्वदिधीरप्राप्तत्वाच्चोदितैव। तृतीये पुनर्विद्याप्रकरणपठितानामाख्यानानां विद्याविशेषत्वमेव। एवमुत्तरत्राप्यधिकरणेषु तत्तदाश्रमनियतादेव धर्मादूर्ध्वरेतस्स्वपि साङ्गा विद्या। गृहस्थे पुनस्सा विद्या यज्ञदानाद्यपेक्षा। गृहस्थोऽपि शान्त्याद्यर्ह एव स्यात्। अनापदि विदुषोऽप्यन्नशुद्धयैव योगसिद्धिस्स्यात्।।

 5. एकमेव कर्म विद्यार्थमाश्रमार्थञ्च। विधुरमवियुतं विद्यया संयुतमाहुरित्यर्थः। अथवा विधुरमपि युतमितिपाठः। विधुरमपि विद्यया सम्बद्धमित्यर्थः। च्युतं न नैष्ठिक्याद्याश्रमभ्रष्टं विद्यया युतं नाहुरित्यन्वयः। क्रत्वङ्गे रसतमत्वादिदर्शनमृत्विक्कार्यम्। अथ मुनिता-- मौनम्। चोदिताध्यानसिद्धयै -- विहितब्रह्मोपासनसिद्ध्यर्थमित्यर्थः। ध्यानसिद्धयै चोदितेति वा पदच्छेदः। बाल्यं स्वसामर्थ्यादिगोपनम्। बलवदभिहतैर्बलवत्प्रतिबन्धकप्रतिबद्धैः कर्मभिर्नान्यविद्या-- अब्रह्मविद्या न भवतीत्यर्थः। तद्वन्मुक्तयर्थविद्या ब्रह्मविद्यापि ब्रह्मविदपचारादिप्रबलप्रतिबन्धकप्रतिबद्धैस्स्वोत्पादककर्मभिर्नोत्यपद्यत इत्यस्मिन्पादे सूत्रकारः प्राहेत्यन्वयः।।

 6.एतस्मिन्पादे चतुर्णो परपक्षाणां निरासः प्राधान्येनाभिमत इत्याह--वाक्यार्थेति।अत्र मृषावादिनो

वाक्यार्थज्ञानमात्रं मुक्त्युपायं प्रवदन्ति।यादवप्रकाशमतस्था ज्ञानं कर्मेति च युग्मं मुक्तेः करणमिति समुच्चित्यापवर्गहेतुत्वं मन्यते।अन्यं पुनर्निरीश्वरमीमांसका ज्ञानं कर्माङ्गं कर्मैव पुरुषार्थसाधनहेतुरिति निजगदुः।अपरे सांख्यादयो जीवस्य नित्यमुक्तत्वादसाध्यामेव मुक्तिमिच्छन्ति वदन्तीत्यर्थः।सर्वेऽपि ते वादिनः अत्र एतस्मिन्पादे कर्माङ्गकमोक्षसाधनभजनविधिस्थापनोक्त्या निरस्ताः।।

 7.अत्र कश्चिचुदुदत् "सांसारिकसकलदुःखनिवृत्तिर्हि मोक्ष इत्यध्यात्मविद्भरविधीयते स च मोक्षः कर्माङ्गिकया विधया सिध्यतीति च, तदेतदयुक्तमेव किं विद्यमानसकलदुःखनिवृत्तिरुतातीतसकलदुःखनिवृत्तिरथवा भीविदुःखनिवृत्तिमोक्ष इत्युच्यते? त्रितयमपि न सम्भवति।वर्तमानस्य क्षणिकत्वादेव स्वत एव निवृत्तिरिति न कारणापेक्षा।तथा द्वितीयोषपि पक्षोऽसम्बद्ध एवातीतानां दुःखानां प्रागेव निरस्तत्वेन तन्निरसहेतुभूतोपासनप्रवृत्यपेक्षाभावात्।भाविदुःखभावात् तन्निरासोपायभूतोपासनोर्पाजनमनर्थक" इति।तदिदमनुद्य निराचष्टे--युद्दुःखमिति।अयमत्र शब्दान्वयः-- यद्दुःखमिह वर्तते तत् क्षणिकत्वान्न स्वयत्नोपरोध्यम्।अतीतदुखनिवृत्तिश्चेत् सापि प्रगेव निष्पन्नेति तदर्थमपि यत्नो न कर्तव्यः।तेन भाविदुःखमवशिष्यते तच्च न सुपरिहरम्।तच्च न परिहर्तुंशक्यते।कुत इत्यत्राह-हेतौ समग्र इति।अनादिकालसिद्धेषु बहुषु पापेषु विद्यमान कथं भावि तद्दुःखं सुपरिहरं भविष्यतीति।किंञ्च भावीतिपदं दुःखस्योत्तरकालसम्बन्धमेवाह।तस्य निरासः कर्तुमेव न शक्यते।तथात्वे सर्वं सर्वत्र सर्वदा मिथ्यैव स्यात्।तेन सर्वदुःखात्यन्तोपरोधर्बह्मोपासनविधिरिति व्यर्थमेवेदं वचनमिति। तदेतत्प्रतिक्षिपति--अर्धरम्यमिति।अयमर्थः--वर्तमानदुःखोपरोध इत्यास्माभिर्नोच्यते, नचातीतदुःखोपरोध इत्युच्यते,नापि भाविदुःखस्य प्रध्वंसोत्पादनमिति कथ्यते।अपितु कारणसद्भावे भावित्वेन प्रसक्तस्य दुःखस्य सामग्रीनिराधः क्रियते, भाविदुःखे कारणत्वेनावस्थितानां कर्मणां विनाशः क्रियत इति।शक्यते हि विद्यमानानि दुःखकारणानि विनाशयितुं दुरितापनोदनप्रायश्चित्तरूपेण ब्रह्मोपासनेन।न सर्वलोकविदितमिदं कुदृष्टिपरिकल्पितेन दुर्विवादेन निवारयितुं शक्यते।लोके हि वातपित्तश्लेष्मादिकारणप्रकोपेन प्रस्तुतं मरणादिदुःखं वैद्योपदेशसिद्धौषधप्रयोगेण कारणप्रतिबन्धरूपेन निवार्यते।तद्वत्रापि पूर्वकृतानां दुरितानां ब्रह्मज्ञानेन विध्वंसात् तेनैव ब्रह्मज्ञानेनोत्तरेषां दुरितानामनारम्भात् सामग्र्युपरोधेन संसारानुवृत्तिर्निरुध्यत

इति सर्वं समाहितम्।तदिदं दर्शयति--प्रायश्चित्त्येति।कृतानां प्रायाश्चित्त्यापर परमपि दुरितानामकरणाद् दुःखसामग्रीनिराधेन दुःखोत्पत्तिर्न भविष्यति कारणाभावात्कार्याभाव इत्याहालगोपालं लिखितपठितोऽयमर्थः।।

 8.भाव्यनर्थपरिहाराय प्रवृत्तिर्लोके बहुधोलभ्यत इत्यत्राप्याशङ्कितभाव्यनर्थकारणनिराकरणाय ब्रह्मोपासने प्रवृत्तिर्योज्युत इति दर्शयति--राजद्विष्टादीति।राजशासनातिलङ्घनं सर्पाद्यनिष्टहेतुं परिहरसि स च परिहारो भाविदुःखोपरोधायैव।छत्रपूर्वं बिभर्षि भाविवर्षाप्लावनादिनिराकरणायैव हि च्छत्रादिकं बिभर्षि।तद्वदत्रापि कृत्स्नपापप्रायश्चित्तरूपभगवदुपासनाभावे सांसारिकं सकलमपि दुःखं भविष्यति।तत्करणे पुनस्सामग्रीविच्छेदादुत्तरकाले प्रसक्तं न भविष्यतीति ब्रह्मनोपासेन प्रवृतिं्त भजस्व।किञ्च किमनेनान्यक्लिकेन दृष्टान्तेन।अधुना भवान् बाव्यनर्थपरिहारायैव प्रयतेत।तथाहि यद्यहं तूष्णीमेव स्यांतदा मम पराजय एव भविष्यतीत्युत्प्रेक्षारूढभाव्यापजयशमनाय स्वोक्तेस्साफल्यमिच्छंस्त्वं बालतिर्यक्पर्यन्तं भयचकितगतिं पश्यंश्च जोषमित्थं जुषस्व जोषमास्वेत्यर्थः। बालास्तिर्यञ्चोऽपि भयचकिता एव गच्छन्ति। भयञ्च भाव्यनर्थाशङ्क्या। तस्यैवानर्थस्य परिहरणाय पलायन्ते च। तेनाबालगोपालं प्रसिद्धार्थे न विवदितव्यमिति।।

 9. इत्थं कर्माङ्गकब्रह्मविद्यया कृत्स्नदुःखनिवृत्तिपूर्वकब्रह्मप्राप्तिरित्युक्तम्। अत्र कश्चिच्चोदयति-- "कार्यकारणभावस्यैव दुर्निरूपत्वान्न साधनत्वं विद्यायाः, नापि विद्योपकारकत्वं कर्मणः, नापि च कर्मानुगृरीतब्रह्मोपासनसाध्यत्वमपवर्गस्य, सर्वस्यापि विकल्पासहत्वात्। किं कारणाद् भिन्नमभिन्नं वा कार्यम् ? भिन्नञ्चेत् तस्य तत्कार्यत्वं न स्यात्। नहि घटस्य पटः कार्यम्। अभिन्नञ्चेत्तथापि न कार्यम्-- नहि घटस्य घट एव कार्यम्। भिन्नाभिन्नत्वमवाच्यमेव व्याघातात्। तथा कुर्वत् कारणमुताकुर्वत्?

उभयथापि कारणं न भवत्येव। यदाहुः--

 " कुर्वत्कार्यमकुर्वद्वा यत्किञ्चित्कारणं भवेत्।

  कुर्वच्चेदनवस्थानमकुर्वत्त्वव्यवस्थितिः।। "

इति। एवं किं प्राप्य कार्यं करोति कारणम्, उताप्राप्य उभयथाऽपि कारणत्वं न सम्भवति। प्राप्त्यप्राप्तिसमोत्थानेन दूषणमपि वाच्यम्। किञ्च कारणशब्दार्थ एव निरूपयितुं न शक्यते। नियपूर्वभाविकारणमिति निरूच्यते चेत्, किं सर्वापेक्षया नियतपूर्वभावि-- तन्न ; अतिप्रसङ्गात्। कार्यापेक्षया चेत् तच्च न कार्यशब्दार्थस्यैव दुर्निरूपत्वात्। नियपश्चाद्भाविकार्यमिति चेत् तच्च सर्वापेक्षया चेदतिप्रसङ्गः, स्वकारणापेक्षया चेत् परस्पराश्रयदोषः कार्यकारणयोरन्योन्यनिरूपकत्वात्। एवमनेकविधदोषदूषित्वात् कार्यकारणभाव एव न सङ्गच्छते। कुतस्तेन ब्रह्मोपासनस्यापवर्गं प्रति कारणत्वेन विधिः कारणविशेषत्वात् करणस्य इति इत्थं दुर्निरूपत्वात् कार्यकारणभावे कण्ठगतजीवे करणत्वाभिधायिनामुपासनविधीनां मरणमेव शरणम् इति। एवं वदन्तं परपक्षवादिनं प्रतिक्षिपति-- साध्यं वेति। कार्यं वा कारणं वा स्वव्याघातोपहतदुर्मार्गैर्दुर्निरूपमिति वदन्तो भवन्तस्तस्मिन्वादे किम्प्रवृत्ताः ? अयमर्थः-- आधिनिकी भवदीयवादप्रवृत्तिर्निरर्थिका सार्थिका वा निरर्थिका चेत् प्रवृत्तिरेव न घटते। नहि प्रयोजनमुनुद्दिष्य मन्दोऽपि प्रवर्तते। सार्थिका चेम् स प्रव कार्यकारणभावः। एतस्या एव वादप्रवृत्तेः कारणत्वात् परवादिपराजयस्य तत्फलस्य कार्यत्वात्। तर्हि परवादिपराजयः सिद्ध इति विजयामह इति चेदिदं स्वप्नलब्धसुवर्णेन कटकनिर्माणमित्याह-- स्वविहितविपथैरिति। साध्यं वा साधनं वा दुर्निरूपमिति भवान्प्रलपत्येव। नैतावता परवादिपराजयसिद्धिस्स्वव्याघातोपहतत्वादेतस्य वाक्यस्य। तेन कार्यकारणभावाङ्गीकारे न परवादिपराजयः। तदनङ्गीकारे परवादिपराजयहेत्वभावान्न परवादिपराजयः। तेन प्रलाप एवायं भवत्परिकल्पितो दुर्मार्ग इत्यर्थः। तद्वादे किं प्रवृत्ता इत्यनेनास्माभिरुदितं स्व्याघातजातमिदमुक्तं भवति। एवं वादप्रवृत्तिमेवोपरुध्य लोकप्रवृत्तिमप्युपरुणद्धि किमिति चेति। वादप्रवृत्त्यभावे परिभूयेत भवान्, लोकप्रवृत्त्यभावे भवतस्स्वजीवनभोजनाद्यभावेन



श्रीः

1. अत्र पूर्वोत्तराध्याययोरेकार्धेन सङ्गतिमुक्त्वा द्वितीयेनार्धेंन चतुर्थाघ्याये पूर्वात्तरपादद्वकेयोः पौर्वापर्यमाह इत्युत्पत्तिक्रमेण ति।"स्वर्गकामो यजेत "इत्यत्र साध्यवमर्शपूर्वकसाधनावमर्शस्य दृष्टत्वात् सः अयमवमर्शक्रमः पुनर्ब्रह्मविद्याया उत्पत्तिक्रमानुसारेण पूर्वचिन्तनम्, ब्रह्मप्राप्तेः पुनः पश्चाच्चिन्तनमित्युत्पत्तिक्रमः। एवं प्रकारेणोत्पत्तिक्रमेणमुक्युपास्सहित इति तृतीयाध्यायार्थः।

अथ चतुर्थाध्यार्थमाह- तत्साध्यमिति। उपायसाध्यं ब्रह्मप्राप्तिरुपं फलं सूत्रकारः पर्वभेदैव्यनक्ति।

उत्तपूर्वाधाश्लषविनाशोत्क्रमणार्चिरादिगमन ब्रह्मप्राप्तिरूपफलपर्वभेदैर्व्यनक्तीत्यर्थः। एवं पादार्थभेदमुक्त्वा

पादार्थमपि विभज्य दर्शयति। तत्र तावत्स्थूलदेहादनुत्क्रान्तस्य यत्फलं तत्पादद्वयेन वदतीत्याह - स्थूल इति। स्थूलदेहादुत्क्रान्तस्य यत्फलं तदुत्तरपादद्वयेन वदतीति दर्शयति- निष्क्रान्तस्ये ति। अयमर्थः-अशलेषविनाशादिकमुत्क्रमणञ्च स्थूलदेहे वर्तमानस्यैव भवति अर्चिरादिमार्गेमण गमनं परब्रह्मप्राप्तिश्च स्थूलदेहादुत्क्रान्तस्येति विभाग इति।।

2. अत्र फलाध्याये विद्यायाः पुनरभिधानमसङ्गतिदोषोपहतमित्याशङ्क्य प्रयोजनविशेषाभिधानेन संगतिं दर्शयति-- सूक्तेति । अयमत्राक्षेपः -- प्रागेव ब्रह्मविद्या सूक्ता। किमर्थं पुनरिमां ब्रह्मविद्यामत्रास्थाने वक्ति

सूत्रकारः। ननुब्रह्मविद्यायां वक्तव्यावशेषोऽस्तीत्याशङ्क्य तदपि सूत्रकारः पूर्वमेव तृतीयाध्याये ब्रूतां स्वस्थानत्वात्। अथाप्यत्राभिधाने कोदोषइत्याशङ्क्याह-- नहीति ।अयमर्थः फलात्नादच्यते चेद् ब्रह्मविद्या न फलम्। अफलत्वेऽप्यत्रोच्यते चेदसङ्गतत्वात्प्रतिपत्तिवैरस्यमेव जायेतेति। तदिदं प्रतिक्षिपति-नेति।

तत्प्रतिक्षेपप्रकारमाह-मुक्तेरितिष। अत्र चत्वारोऽर्था विशेषतो व्यञ्जनीयाः। ते च फलान्तर्गता एव। तदभिधानार्थं

तत्प्रसम्बन्धितया ब्रह्मविद्यात्राप्यभिधीयते। मुक्तेरन्यैरसिद्धिरित्येकोऽर्थः। "नान्यः पन्था अयनाय विद्यते" इतिमोक्षस्यान्यैरसिद्धिः प्रसिद्धा। प्रकृततदविनाभाव इत्यपरोऽर्थः । प्रकृतस्य ब्रह्मोपासनस्य तदविनाभावो मोक्षाविनाभावः "तेह नाकं महिमानस्सचन्ते"इत्युच्यते। आसन्नसिद्धि रित्यन्यः। तमेवं विद्वानमृत इह भवति

भगवज्ज्ञानानन्तरमविसलम्बेन मुक्तावस्थातुल्यानस्थाप्राप्तिश्श्रूयते। मुक्तावस्थासमश्च स्थिरभजनरस इतीतरः।

भगवदिपासनस्य मोक्षानस्थातिल्यरसरीपत्वं स्वर्गादिसाधानेषु साधनं दुःखात्मकं फलं दुःखाव्यामिश्रं एकदेशसुखात्मकं ब्रह्मोपासेन फलतुल्यसुखात्मकमेव स्वरूपम्। एतानर्थान् प्रकाशयितुं साधनस्यापि ब्रह्मोपासनस्यफलाध्याय उपक्रमे निर्देशे इति। व्यङ्क्तुमत्रानुबन्धात् इति-फलतुल्यत्वेन फलकोटिनिवेशमुपपादयितुमत्र ब्रह्मविद्यानिबम्ध इत्यर्थः।। ।4.1.1.

3.अत्राधिकरणसंगतिर्भाष्ये तृतीयेऽध्याये साधनैस्सह विद्या चिन्तिता इत्युपक्रम्य वेदान्तवाक्येषु

ब्रह्मप्राप्तितया विहितं वेदनं किं सकृत्कृतमेव शास्त्रार्थः उतासकृदावृत्तमिति संशयः" इत्यभिधानात्।

तदर्थविचारस्तु- किं वेदान्तविहितं वेदनं सकृत्कृतं शास्त्ररार्थः, उतासकृदावृत्तमिति। किं ब्रह्मविदाप्नोति परम् इत्यादिभिर्वेदमात्रं विधीयते उत निदिध्यासनम्। किमत्र विदिशब्दो ज्ञानमात्रपरः

उतोपासनपरः । उपक्रमोपसंहाराभ्यां वाक्यान्तराच्चोपासनपरत्वं विदिशब्दस्यावगम्यतेनेति। अत्र तृतीयाध्यायचरमाधिकरणेनास्याधिकरणस्य संगति वदन्प्रतिपाद्यविशेषार्थनप्याह- शुद्धैरिति । फलसङ्गकर्तृत्वादिदोषरगुतारुतिकृष्टधर्मैश्शमादिभिश्च सदनपचरणे ब्रह्मविदपचाराभावे ब्रह्मविद्याभवित्रीति पूर्वा धिकरणे उक्तम्। एतस्मिन् अधिकरणे ब्रह्मविद्यास्वरूपं विमृशति।पूर्वमपि ब्रह्मविद्यास्वरूपं तत्रतत्र निरूपितम्। तेन पौनरुक्त्यं किं न स्यादिति आशङ्क्यपूर्वं निरूपिताकारविशेषस्य ब्रह्मविद्यायां विद्यमानत्वात् तदाकारविशेषपपादनेनापौनरूक्तयमुपपादयति--प्रत्यक्षमित्यादीना। अयमत्र शब्दान्वयः- किं मोक्षोपायाभूतं ब्रह्मोपासनं प्रत्यक्षरूपं स्मृतिरूपं वा सकृत्कृतशशास्त्रार्थ इति न्यायेन सकृद्वा ध्रुवानुस्मृतिरिति प्रमाणानुसारेणासकृद्वेति पूर्वं नोक्तम्। नैतावदेव स खल्वेवंवर्तयन्यावदायुषम् इत्याद्युक्तं यावज्जीवानुवृत्यादिकच्च पूर्वं नोक्तमिति न पौनरुक्त्यगन्धप्रसङ्ग इति।।

4. अत्र सकृत्वेन पूर्व पक्षं कृत्वा भाष्यादावुक्तामसकृक्त्वोपपादनप्रक्रियां स्मारयन् सिद्धान्तं प्रदर्शयति-ज्ञानमिति। अत्रायं पूर्वपक्षः- ब्रह्मविदाप्नोति परम् ब्रह्म वेद ब्रह्मैव इत्यादौ केवलं ब्रह्मवेदनमेव मोक्षोपाय इत्युक्तम्। तस्य वेदनस्यैकत्वं वाअनेकत्वं वेति संख्या नोक्ता आवृत्तत्वं वा अनावृत्तत्वं वा नोक्तमित्यर्थः । किञ्च सकृक्त्वे सौकर्यमेव स्यात् लघुपक्षाङ्गीकारे हि न्यायानुसारस्यादित्यर्थः । तथा सकृत्कृतः शास्त्रार्थः इति न्यायेन विधीनां चरितार्थ्तवं च स्यात्।

ननु ध्रुवानुस्मृतिरिति ब्रह्मोपासनस्य ध्रुवत्वमुच्यत इत्याशङ्क्य तदप्यन्थासिद्धमाहसम्यक्त्वादिति ।

अत्र प्रतिक्षिपति- असार मिति। असारत्वमेव न्यायतो दर्शयति-- समान्येति । सामान्य व्यवहारस्यसाकाङ्क्षस्य विशेषोपस्थापकप्रमाणान्तरे सति च्छागपशुन्यायेन विशेषे एव विश्रान्तिसिद्धिः । एतस्यार्थस्य वेदनध्यानोपासनध्रुवानुस्मृतिदर्शनशब्दानां भक्तिविश्रान्तिप्रतिपादके भाष्योपक्रमग्रन्थे विस्तरेणोक्तत्वदत्र सङ्गहेणामुमर्थं प्राचीकशत्।।

5.वे दनस्य ध्यानत्वे न्यायान्तरमपि पुरस्कृत्य तस्यैव वेदनस्य सेवारूपत्वेनोपासनत्वमप्युपपादयन् भाष्यतावुक्तं विद्युपास्योर्व्यतिकरेणोपक्रमोपसंहारमपि दर्शयित्वा भक्तिमेव मोक्षोपायतया निगमयन् ध्रुवानुस्मृतेरन्यत्र भक्तिशब्दप्रयोगः औपचारिक इति चाह- किञ्चेति । अयमत्र शब्दान्यः-- आग्नेय्याग्नीध्रमुपतिष्टते इत्यत्र आग्नेयीशब्दः प्रकृताग्नेयीमेवोपादत्ते। एवं ब्रह्म वेद ब्रह्मैव

इत्यादौ वेदनशब्दस्समानप्रकणोपाक्तं ध्यानमेव दर्शयति। ननूपासनं मोक्षोपाय इत्यध्यात्मविद्भिरुच्यते तत्कथं ध्यानं मोक्षोपाय इत्याशङ्क्योपासनशब्दस्य ध्यान एव पर्यवसानं दर्शयति-ध्यान इति। ध्यान

एवोपासनोक्तिः परभजनरूपत्वेन सेवात्मकत्वं गुणविशेषमाहेत्यर्थः। ध्यानमिति चिन्तनमात्रम्। तत्र चोरसर्पादिविषयमपि ध्यानमेव। अतस्तद्वयावृत्त्यर्थमनुकूलविषयानुसन्धानमत्रोपासनशब्देन प्रतिपाद्यत इति भावः। विद्युपास्योरैकार्थ्ये " अथ योन्यां देवतामुपास्ते अन्योऽसावन्योऽहमस्मीति न स वेद अकृत्स्नः ह्येष आत्मेत्येवोपासीत" इति व्यतिकरिततया श्रूयमाणः प्रयोग एव प्रमाणम्।

ननु "श्रवणं कीर्तनम्" इत्यादौ नवविधा भक्तिरुच्यते उपासनञ्च तन्मध्येऽभिधीयते तत्कथं ध्रुवानुस्मृतिरेव

भक्तिरूपत्वमित्याशङ्क्य भक्ते पूर्वोक्तभाविनोरपि भक्तिशब्दप्रयोग औपचारिक इति निगमयति- कार्य इति।क्वचित्कार्ये कारणवदुपचारः क्वचिच्च कारणे कार्यवदुपचार इति न सङ्कटं किञ्चित्।

भक्तिभदत्ववादः-- भक्तिविशेषत्ववाद इत्यर्थः।।

6. ननु "भक्त्या त्वनन्या शक्यः"इति भक्तिरेव परब्रह्मप्राप्तिरूपमोक्षसाधनतया स्मर्यते सा तु यमैवैष

वृणते तेन लभ्यः इत्यादिश्रुत्या बाद्यते तेन श्रुतिस्मृत्योर्विरोधान्नार्थविशेषप्रतिपत्तिरित्याशङ्कां वारयन् श्रुतिस्मृत्योरन्योन्यानूकूल्यमेव दर्शयति- योगो द्युतक्तेष्विति।इयमत्रशब्दान्वयप्रक्रिया-योगोद्युक्तेष्वधिकारिषु

यः स्याद् भगवद्वारणविषयभूतः तेनैव लभ्यः परमात्मा। तस्य च परमात्मना वरणीयतवं परमात्मप्रियत्वादेव। तदपि

प्रियत्वं तन्निष्टात्भक्तिरूपात् गुणादेव। एवञ्च सति भक्तिरेव साक्षाच्छÜयते।

तन्निष्ठा हि गुणत्वेणाभिहितेयं भक्तिः क्वचिदतिशयिते प्रीत्यात्मिका धीरिति।अत एव भक्तिप्रतिपादक-

स्मृत्यबाधस्यात्। श्रुतिस्मृत्योः परस्परसंवादात्। स्मृतिर्हि भक्तिरित्याह । श्रुतिरपि तामेव भकिं्त भगवद्विषयप्रीतिरूपां "यमेवैष वृणुते तेन लभ्यः"इति फलतो दर्शयति स्म। तर्हि भक्तितरित्युच्यते भवता ध्रुवानुस्मृतिरिति श्रुतिराह तत्र कथ्मविरोध इत्याशङ्क्येयमेव भक्तितस्तैलधारावच्छिन्नत्वाद् ध्रुवानुस्मृति रित्युच्यत इति दर्शयति-- प्रो क्तेति। अनुवहनात्-- अनुस्यूतत्वादित्यर्थः।।

7. ननु भवता निदत्यासितव्यः इति ध्यानस्यैकस्यैव मोक्षोपायत्याविधेयस्त्वमुच्यते विधिश्रवणं तु

द्रष्टव्यश्श्रोतव्यः मन्तव्यः निदित्यासितव्यः इति चतुष्वर्थेषु दृशयते तत्कथमित्याशङ्क्य विषयभेदेन

विधित्वानुवादत्वविभागं दर्शयति-रागादिति। अयमर्थः श्रवणमननयोः तावत्प्राप्त विषयत्वाद् रागादेव प्रवृत्ति। अप्राप्तत्वान्निदिध्यासनमेकमेव विधेयम्। ननु कथं द्रष्टव्य इति शब्दे जाग्रति ध्यानमेकं विधेय मित्याशङ्क्यं परिहरति-तत्रेति।द्रष्टव्यइतिशब्दस्यैव ध्यानस्य गुणभुतं दर्शनसमानाकारत्वमेव

दर्शयति। नपुनर्ध्यानादन्यस्य दर्शनशब्दवाच्यस्यस्य कस्यचिन्मोक्षोपायत्वं दर्शयतीत्यर्थः।अयमत्र भावः-क्वचित् ध्रुवास्पृतिः। स्मृतिलम्भे सर्वग्रन्थीनां विप्रमोक्षः इति ध्रुवानुस्मृतेर्गतन्थिविमोक्षोपायत्वमुक्तम्।

अपरत्र भिद्यते हृदयग्रन्थिश्छिद्यते सर्वसंशयाः। क्षीयन्ते चास्य कर्माणितस्मिन्दृष्टे परावरे।।

इति दर्शनस्य ग्रन्थिविमोक्षोपायत्वमुक्तम्। नात्रस्मरणदर्शनयोर्निरपेक्षमोक्षोपायतया पृथगेव विहितयोःसमुच्चयस्संभवति। नैरपेक्ष्यश्रवणादेव। नापि विकल्पः-गुरुलघ्वोर्विकल्पानुपपत्ते।

तेन स्मरणस्य दर्शनस्य पर्यवासानं कृत्वा द्वयोरप्येकत्वेण ग्रन्थिविमोक्षोपायत्वं वक्तव्यम्।अत्र

दर्शयति दर्शनमिति दर्शनसमानाधिकरण उच्यते। तत्तु स्मृतिवैशद्यं पुनस्साक्षाद्दर्शनत्वंम्। स्मृतित्वदर्शनत्वयोर्विरुद्दजातित्वेनैकत्रैव सामान्ययोगात्। एवं निर्णीते शास्त्रार्थे द्रष्टव्यो निदिध्यासितव्यः इत्यात्रापि निदित्यासनस्य वैशद्यातिशयाद्दर्शनत्वमुपचर्यते। अपकृषटे ह्युत्कृष्टशब्दे

औपचारिकः। यथा राजभृत्ये राजशब्दः। एवमत्राप्य साक्षात्काररूपे श्वयं स्मृत्यात्मणि निधित्यासने

दर्शनशब्देन साक्षात्कारत्वमुपचर्यते। एकत्र निर्णीतस्य शास्त्रार्थस्येतरत्रापि ग्राह्यत्वात्। अत्र वेदनस्य

द्रष्टव्यपदानुसारेण शब्दजन्यप्रत्यक्षविषयत्वं दशमस्त्वमसीत्यादिनदि वदन्ति ताननूद्य दूषयति-- शब्दोत्थ मिति । व्याघातातिप्रपञ्च इति--अत्र स्वव्याघातस्सर्वलोकविरोघः प्रमाणलक्षणविभाघविरोधः इत्यादिशब्देन गृह्यते। प्रत्यक्षं शब्दजन्यमिति वचनमेव विरुध्यते।

एवमन्यदपि द्रष्टव्यम्। तर्हि दशमत्वमसीत्यत्र प्रत्यक्षोत्पत्तिः कथम् तत्र न प्रत्यक्षोत्पत्तिः। अपि तु यवाक्यात्परोक्षज्ञाने सञ्जाते स्वयमेव परामर्शात्मकं प्रत्यक्षसामग्रीयुत्थापनेव भवति ततस्त्वात्मणि दशमत्वविषयं मानसं प्रत्यक्षं जायत इति न परस्परं प्रमाणसङ्करप्रसङ्क इति। तमिमर्थं दर्शयति

अमिषामिति। निपणैरन्तेवासिभिस्सूक्ष्मं विचारणीय इत्याह निपुणैति । अत्र निपुणत्वं प्रमाणविभागदर्शनकुशलत्वम्।।

8. ननु भवत्पक्षे दर्शनसमानाकारमात्रकथनाद् द्रष्टव्यइतिशब्द औपचारिकस्स्यादिति परपक्षिणोक्ते

तदङ्गीकृत्य त्वत्पक्षेऽप्यौपचारिक एवेति प्रतिबन्धा परिहरति -- ध्यान इति। अयमर्थः-- ध्याने

वैशध्यमात्राद् द्दष्टिशब्दप्रवृत्तिरुपचरण वतीतीममर्थमङ्गीकुर्महे। तत्तूपचरणं भवत्पक्षेऽपि तुल्यमित्याह

- तुल्य मिति। तदेव विवृणोति-- अभिलपती ति। द्दष्टिशब्दो हि चाक्षुषीमेव धियं ब्रूते। ब्रह्मणि तु न

चाक्षुषी द्दष्टिः, अपितु मानसी। तस्यामौपचारिकद्दष्टौ द्दष्टिशब्दो न मुख्य इति तवापि तुल्यमित्यर्थः।

तुल्यत्वमेव सद्दष्टान्तं दर्शयति-- घ्राते ति।यथा घ्राता स्प्रष्टेत्यादिशब्दो ब्रह्मविषये तत्तदिन्द्रियजन्या

घ्राणादिकार्यविधुरे न प्रयोक्तुं शक्यते एवं चक्षुर्जन्यज्ञानविषयभूतब्रह्मज्ञानवति द्रष्टृशब्दोऽपि मुख्यतया

प्रयोक्तुमेव न शक्यते तथा च द्रष्टव्यइतिपदस्य गौणत्वं तवापि समानम्। तर्हि यत्रोभयोस्समो दोष

इति न्यायेन द्वयोः पक्षयोस्तुल्यत्वे युष्मत्पक्ष एव परिग्राह्यो न पुनरस्मत्पक्ष इति विनिगमनायां को हेतुः

इत्याशङ्क्य विषेशमाह- तदिति। तयोस्वत्पक्षास्मत्पक्षयोस्तुल्यभावे सति। अथवा तदिति हेतुनिर्देशः।

तस्मात् एवमुपपादनादित्यर्थः। बहुनयगणवान स्मत्पक्षो बहुन्यायोपेतः। युष्मत्पक्षस्त्वपन्यायमूल इत्यर्थः।

तु शब्दो विशेषमेव दर्शयति।।

9. नन्वत्र वेदनात् ध्यानं ध्यानाद् ध्रुवानुस्मृतिः ध्रुवानुस्मृतेर्दर्शनं दर्शनाद् भक्तिरिति द्वारद्वारि भाव

एवास्त्वित्याशङ्क्यैकत्र विश्रान्तौ सम्भवन्त्यां तत्परिकल्पनं गौरवातन्याय्यमित्याह-- नद्वारेति। अयमत्र

शब्दान्वयः-- विशेषे विश्रमश्चेन्न द्वारद्वारिक्लृप्तिः कथमपि घटते। तर्हि वेदनादीनां भक्तिपर्यन्तानां

विकल्पस्स्यादित्याशङ्क्य तदपि नेत्याह -- समान्यात्मे ति। नहि सामान्यविशेषयोर्विकल्पः परिगृह्यते

न्याय विद्भिः। यथा पशुच्छागयोः। अपित्वेकस्यान्यत्र पर्यवस्नमेव स्वीक्रियते। किञ्च गरुलध्वोर्विकल्प

एव न संभवतीत्याह-- लघ्वि ति। नहि स्नानप्रोक्षमयोरेकस्मिन्नधिकारिणि विकल्पस्स्वीक्रियते न्यायविद्भिः। तर्हि शक्ताशक्तभेदेन तत्र विकल्पवदत्रापि विकल्पः कल्प्यतामिति चेत्तदपि न; विकल्पे

तावदष्टदोषदुष्टत्वं दोषः। अधुना पुनर्व्यवस्थितविल्पत्वपरिग्रहेऽधिकारिव्यवस्थापरिकल्पनमधिकदोषः।

सर्वेष्वपि वाक्येषु मुमुक्षुत्वमेवाधिकारिविशेषणत्वेन श्रूयते। नपुनरेकैकं विशेषणमन्यदन्यदैवाकर्ण्यत

इत्यर्थः। नचात्र शक्ताशक्ताभेदेन विकल्पः- अश्रवणात्। अश्रुतमपि कल्प्यत इति चेत् कल्पनैव दोषः।

तदिदमाह- कर्तुरैक्य इति। भिन्नाधिकारित्वे निर्णीते व्यवस्थितविकल्पत्वं युज्येतापि। नपुनरत्र भिन्नाधिकारित्वं निर्णीतमित्यर्थः। तर्हि ध्रुवानुस्मृतौ दर्शनत्वमुपचर्तमिति भवतोक्तम्, दर्शने ध्रुवानुस्मृतित्व

मुपचरितमिति विपरीतं किं न स्यादित्याशङ्क्याह-- अर्थैक्य इति। उपचारो ह्यन्यत्रातिशयितार्थाभिधानेन गुणीकरणम्। तत्तु ध्याने तदधिकार्थाभिधाने युज्यते सिंहो देवदत्त

इत्यादिवत्, तेन स्मरणे साक्षात्कारत्ववचनमुपचारस्स्यात्। साक्षात्कारे स्मरणत्वाभिधानं त्वपचार एव

स्यात्। राजनि भृत्यत्वकथनवत्। तेन ध्यानेन साक्षात्कारत्वमुपचर्यत इत्ययमेव न्याय्यो मार्गः।

अयमत्र शब्दान्वय-- अर्थैक्ये सति दर्शनोक्त्या स्पाष्ट्यसिद्ध्यै स्मृतिरूपचरिता युज्यते।

स्मृत्युक्त्या दर्शनस्योपचरणं तु असत् अन्याय्यम्। ननु द्रष्टव्य इति फलमेव ब्रह्मसाक्षात्कार उच्यते न

पुनरुपाय इत्याशङ्क्यमाह-- अन्यदिति । स पुनः परेषामेव सिद्धान्तः, अस्माकं तु द्रष्टव्यः इति विधिश्रवणात् विधेयमेवोपसानं दर्शन समानाकारत्वोनोचोयत इति सिद्धान्त इत्यर्थः।।

10. एवं भूतस्य भगवदनुस्मरणयोगस्य प्रायश्चित्तान्यशेषाणि इति प्रमाणोक्तस्य द्वयी हि गतिरध्यात्मविद्भिरभिधीयते। तत्तत्प्रायश्चित्तरूपकृच्छ्राशक्तौ तत्त्स्थाने विकल्पेनावतिष्टते सोऽयं योग

इत्येका गतिः। अपरा पुनस्सर्वेषामपि प्रायस्चित्तानां साद्गुण्यापादकत्वेन भगवदनुसन्धानं तेभ्यस्सर्वेभ्यः

प्रायश्चित्तेभ्यः परमुत्कृष्टमिति। अत्र पुनरनादिकालप्रवृत्तस्य कृत्स्यापि पापस्य सर्वप्रायश्चित्तत्वेनेदमेकमेवाभिधीयते। तदिदमाह--कृच्छ्रादाविति। तत्तत्पापप्रायश्चित्ततया विहिते कृच्छ्रादौ शक्तिहीनौ दृढपरितपनो दृढानुतापयुक्तस्संयमार्हश्च योगानुष्टानर्हश्च स्वयं सर्वप्रायशचित्तस्थानीयं केशवानुस्मृतिं कुरियादिति "प्रायशचित्तान्यशेषाणि"इति श्लोकस्यैकौऽर्थः।

अत्र परत्वमेकस्यैव सर्वेष्वपि प्रायस्चित्तेषु विकल्पेनावास्थितत्वम्। यथार्हं तद्विकल्पः-- यानि यानि बहुनि प्रायश्चित्तानि दृश्यन्ते तेषामेकस्यस्थाने यावत्केशवानुस्मरणं फलप्रधानसमर्थं तावत् तत्र तत्र

कर्तव्यमिति।अर्थान्तरं पुनराह-- सामान्यादिति। सामान्यात् सर्वेष्वपि दोषेषु प्रसक्तेषु तत्तन्नेमिक्तिकानां सर्वेषामपि केशवानुस्मरणं प्रधानसहकारित्वेनोपकुरुते। अस्मिन्पक्षे परत्वमेकस्य

सर्वोपकारकत्वं सर्वस्मादप्युत्कृष्टत्वञ्च। एवं "प्रायश्चित्तानि "इति श्लोकस्यार्थद्वयमुक्त्वा सूत्रकाराभिप्रेतं सर्वप्रधानभूतमर्थान्तरमाह -- मुक्ते रिति। केशवानुस्मरणं न केवलमेकैकस्य प्रयश्चित्तस्य स्थानेऽवतिष्ठते, नापि सर्वषामपि प्रयश्चित्तानां सहकारित्वेनापि केवलं वावतिष्ठते, अपितु स्वयमेकमेवानादिसिद्धानामनन्तानां दुष्कृतानां प्रयश्चित्तत्वेनावतिष्ठत इति सूत्रकाराभिप्रायः।

मुक्तेरप्यत्र मूलं न केवलमनिष्टनिवृत्तेः, अनिष्टनिवृत्तिपूर्वकेष्टप्रप्तिरूप मुक्तेरपू दमेव मूलमित्यर्थः।।

11. अत्र शरणं त्वां प्रपन्ना ये इति श्लोके शरणागतमेव सर्वप्रायश्चित्तत्वेन परमपदप्राप्तिहेतुत्वेन च

विधानादुपासनात्मकस्य योगस्य कथं सर्वप्रायश्चित्तत्वमित्याशङ्क्य शक्ताशक्तरूपाधिकारिभेदेन द्वयोरपि

सर्वप्रायस्चित्तत्वं द्रढयति-- नन्वेवमिति। अयमर्थः -- ये मुकुन्दं शरणमुपगता ध्यानयोगैर्वर्जितास्तेऽपि मृत्यमतिक्रम्य यमिनइव योगिन इव परंधाम यन्तीति शरणं त्वां

प्रपन्ना ये ध्यानयोगविवर्जिताः। तेपिमृत्युमतिक्रम्य यान्ति तद्वैष्णवं पदम्। इत्युच्यते तत्कथं ध्यानयोगस्य उपायत्वमिति। अत्रार्धाङ्गीकारेणोत्तरमाह-- सत्यमिति। अस्तु शरणागतेर्मोक्षोपायत्वं तथापियोगस्यापि

मोक्षोपायत्वमत्रैवोच्यते तेऽपि मृत्युमति क्रम्य इत्यपिशब्दसामर्थ्यात्। नहि त एव मृत्युमतिक्राम्येति

सावधारणमुच्यते। अपितु तेऽपीत्यपिशब्दान्वयेन। ततश्च शरणागताश्च वैष्णवं पदं यान्ति तथा योगनिष्टाश्चेति वाक्याभिप्रायस्स्यात्। तस्मादिदमेव वाक्यं योगनिष्टानां प्रथमं वैष्णनपदगमनमुक्त्वा

तद्वत् शरणागतानामपि वैष्णवपदगमणं वक्तीति न योगनिश्ठानामपवर्गफलप्राप्तिं प्रतिक्षिपतीति न कश्चिदपि विरोधः । नियतविषययोरित्याति -- शक्तस्यार्गुर्वनुष्टानमशक्तस्य लघ्वनुष्ठानमिति गौरवे

लाधवेऽपि शक्ताशक्तविषयता नियतविषययोस्सतोः प्रणिधिसहदशायोगिभिर्योगविद्भिध्यानशास्त्रं प्राप्तार्थम्-- अर्वदित्यर्थः। शक्तैरेव गुरुतरध्यानशास्त्रमनुष्टेयमित्युक्तम्।।

12. वर्णाश्रमधर्माणां यथान्तःकरणनैर्मल्यनिर्वृत्तिद्वारेणोपासनहेतुत्वम्, तथाङ्गप्रपत्तेरपि तेनैव द्वारेणोपासन हेतुत्वमस्तीति सप्रमाणकमाह -- धर्म इति। शब्दान्वयस्तु-- वर्णादियोग्यो धर्मो हृदयकालुष्यशमनेन

सत्त्वाभिवृद्ध्या यथा भक्त्यु पकारि तद्वत्प्रपत्तिरप्यगतिकसमये ष्वनन्यसाध्यत्वसमयेष्वन्तरायापहन्त्री

भवति। अयं किल प्रपत्तेस्स्वभावः-- सानुक्रोशे कृपायुक्ते शक्ते पुरूषे शरणवरणतस्ससर्वसाधयं सर्वमप्यभीष्टं सुसुधायति। ततश्च मोक्षसाधनभूतोपासनाशक्तौ प्रपक्तितत्स्थाने स्थित्वा मोक्षमेव साधयति।उपासनाङ्गभूतकर्मयोगाद्यशक्तौ तु कर्मयोगादिस्थाने स्थित्वोपासनमेव साधयति। तदिदमुभयमपि श्रुतेरभिप्रेतमित्यभिप्रायेन वदति-- मोक्षाकाङ्क्षी ति। मुमुक्षुर्वै शरणमहं प्रपद्ये

इति क्वचिन्मत्रे श्रूयते। इदमङ्गप्रपत्तिविषयतया वा स्वतन्तरप्रपत्तिविषयतयो वा यथाभिमतं योजयितुं

शक्यमित्यर्थः।।

। 4.1.2

13. पूर्वं परब्रह्मोपासनमसकृतावृत्तं कर्तव्यमित्युक्तम्। इदं पुनरिदानीं चिन्त्यते -- किमुपास्यं ब्रह्म उपासितुरन्यत्वेनोपास्यमुपास्यमुतोपासितुरात्मत्वेनेति शङ्कया सङ्गतिः। अयमेव विचारस्तदर्थविचारोपक्रमः-- किमात्नत्वेनोपासने पृथगात्मानम् इति विहितपृथक्त्वाविसन्धनविरोधः प्रसज्यते नेति। तत्र पूर्वपक्षमाह--जीवादिति। साधनान्तैस्साधपर्यवसानैर्लक्षणैरध्यायैर्जीवादत्यन्तभिन्नस्स च विभुरित्यभिदते स परमपुरुषः। तस्मादस्मिन्नणुरुपजीवबुद्धिस्तत्त्वतः कर्तुभेव न शक्यत इत्यर्थः।

ननु गरूडमात्मानं जानीयादिति न्यायेन स्वात्मनि परमात्मदृष्टिस्स्याशङ्क्य तदपि नेत्याह--मुक्यर्थेति

अयमर्थः--क्षुद्रफलप्राप्तौ हि दृष्टिविधीनामुपयोगः अत्र तु मुक्त्यर्थोपासने मुषिततमसि सर्वाज्ञाननिवृत्तियुक्ते विपरीतज्ञानरूपान्यत्रान्.दृष्टिर्न स्यादिति। तेन स्वाभिप्रेतं निगमयति-तत्वज्ञ इति।

तत्वज्ञे-- यथार्थज्ञानवति वीतरागे फलान्तरप्राप्तिराघविधुरे सोऽहमसमीत्युपास्तिर्न स्यादेव। तदिदं प्रतिक्षिपति--तन्नेति। अयमर्थः--यदि स्वात्मपरमात्मनोस्स्वरूपैकेयमत्रोपदिश्यते तदा भ्रान्तित्वान्न मुक्तिहेतुः यदि च स्वात्मनिपरमात्मदृष्टिरुपदिष्यते, तदोद्गीथोपसनादिवत् दृष्टिविधित्वादपवर्गसाधनं

न स्यात्। नेदमुभयमप्यत्रोपदिश्यते अपि तु स्वान्तर्यामित्वेभगवतनुसन्धानं तच्च परमार्थविषयत्नाचित्वे मुख्यवृत्तिर्न स्यादित्याशङ्क्य प्रतिक्षिपति-- मुक्यप्रवृत्तेरिति । अयमर्थः-यथा देहवाची देवमनुष्यादिशब्दः

देहाधिष्टातरि जीवेपि मख्य एव प्रवर्तते, एवं जीववाच्यहंशब्दः जीवान्तर्यामिणि परमात्मणि मुखयतया

प्रवर्तत इति।यदि ब्राह्मणक्षत्रियादिशब्दः जीवेऽपि न मुख्येस्स्यात् तदा ब्राह्मणत्वक्षत्रियतवाद्युपहिताधिकारिविशेषोपादानेन प्रवृत्तानां विधीनाममुक्तानां स्यात् तथा चार्थवादमन्त्रयोरपि तत्तदौपाधिकाकापविशिष्टपुरुषविषयतया प्रवृत्तयोरमुक्यत्वं स्यादिति सर्ववेदवाक्ये मुख्यत्वपरित्याग इति साहसमेतत्।।

14.
अत्राहङ्ग्रहोपासनस्य प्रयोजनाभावं वदतः कस्यचित् तत्प्रयोजनविशेषं दर्शयति-- वस्विन्द्रादेरिति।

अयमत्र चोदकस्याभिप्रायः--किमत्राहङ्ग्रहोपासनाभिधाने विशेषप्रयोजनम्?अचिद्विशिष्टस्वात्मविशिष्टपरमात्मोपासानञ्चेत् तद् वस्विन्द्रादेरुपास्ति प्रसङ्गे प्रागेवोक्तम्।

शुद्धश्च स्वात्माक्वचिच्चिन्त्यः --प्रकृतिसंसर्गरहितश्शुद्धोऽप्यात्मा क्वचिच्चिन्तनीय एव।इह तु शुद्धेन

स्वेनयुक्तो विभुः परमात्मा चिन्त्य एव। तादृशा --शुद्घेनेत्यर्थः। तदिदंजीनपरयोर्भेदचिन्तनमेव--अहम्

त्वम्, इति तयोर्भेदेन व्यपदेशात्। जीवशभेदे च व्यक्तिरभिव्यक्तिर्व्यधिकरणपदैश्चिन्तने स्यत् न

पुनस्समानाधिकरणपदैश्चिन्तने।तथाचाहङ्ग्रहोपासने किं फलम्? इति । अत्रोक्तम्-- तथापीति। यद्यपि त्वदुक्तं युक्तमेव तथाऽपि ब्रह्म परतन्त्र स्वरूपप्रमितेस्सुदृढता अहङ्ग्रहोपासनादेव भवति

तदर्थमहङ्ग्रहोक्तिस्सफलैवेति।।

15. परपक्षेष्वहङ्गूहोपासनस्य न्यायविरुद्धत्वमुक्त्वा स्वपक्षे पुनर्न्यायोपेतत्वं दर्शयति--ऐक्योस्ताविति।

तत्र तावन्मृषावादिपक्षे दूषणमाह-- निर्वेशेष इति। निर्विशेष वस्तुनि "त्वं वा अहमस्मि भगवो देवतं अहं वै त्वमसि"इति त्वमहंशब्दार्थभावेन त्वमहमितिसमानाधिकरणबुद्धिः कथं स्यात्। तर्हि

भदाभेदमेव भस्करमतानुसारेण वदाम इति चेत् सोऽपि न मुख्य एव करकमणिक योर्भेद एवाकाशे त्वभेद एव एकत्र भदश्चाभदाश्च नास्तीति भेदाभदाभिवलापो न मुख्य एव। तर्हि साम्यमेवाहंशब्देनाभिदीयत इत्यपर आह तत्पक्षऽप्यहंव्यवहारो न मुख्य एवेत्याह -- मुत्तुल्य इति।

त्वं वा अहमस्मि भगवः देवते अहं वै त्वमसि इत्यत्र तुल्यत्वं शब्दार्थ इति वदतामुपचार एव परिगृहीतस्स्यात् स तु न युक्त एव । एवं परपक्षं दूषयित्वा सवपक्षमेव सोमपक्तिकं निगमयति--तस्मादिति। सर्वान्तरातच्मनी ति सामानाधिकरण्यबीजमुच्यते । शरीरात्मभाव एव हि सामानाधिकरण्यनिदानम्।यथा देहिनि देहवीची मनुष्यादिशब्दस्सामानाधिकरण्येन प्रयुज्यते एवमन्तर्यामिणि जीवशब्दस्सामनाधिकरण्येन प्रपुज्यत इति सर्वं सुघटितमेवेति।।

16. अत्र त्वं वा अहस्मि भगवो देवते इत्यस्न्वाक्ये द्वैतप्रसङ्गएव नास्ति द्वैतस्य स्रूपसून्यत्वात् केवलमद्वैतमेव प्रतिपाद्यत इति वदन्तं मृषावादिनं प्रतिक्षिपति-- अद्वैतमि ति। अयमत्र विकल्पः--

अद्वैतशब्देन द्वैतविरोधः वा द्वैतान्यो वा द्वैतभावो वा अभिधीयते अथवा न किञ्चिदभिधीयते तत्र त्रिष्वपि विकल्पेषु प्रतियोग्यभावेन त्रयणामप्यर्थानामसिद्धिः प्रतियोगिसद्भावे तस्यापि सिद्धिः न किञ्चिदिति पक्षे निरर्थकमेव वचनं स्यात् तेनाद्वैतमितिवदतस्तवावश्यमेव द्वैतमङ्गीकर्तव्यम्।।अयमत्र शब्दार्थः-- द्वैतहानावद्वैतमिति वचनं न सुवचं द्वैतप्रतिद्वन्द्विकत्वात्। एवमद्वैतहानौ द्वैतमपि न सुवचमिति प्रसङ्गदाह-- द्वैतञ्चाद्वैतगर्भ मिति। अद्वैताभावे द्वैतमपि न स्यात्।एकयोरिवा हि द्वित्वं वर्तते तयोरेकतवमेव ह्यद्वैतमिति भावः।तदेव विवृणोति--द्वित्यमिति।द्वित्वाश्रयभूतमेकैकं वस्तु स्वस्वरूपादभिन्नम्। तेन तत्राद्वैतसिद्धिरित्यर्थः। अपर आह द्वैत माभूत् अद्वैतं च माभूत् द्वैताद्वैतमेवाङ्गीकारोमिति, तदपि नेत्याङ-- द्वैताद्वैतमिति। किं द्वैताद्वैतशब्देन द्वैताद्वैतयोस्समाहार उच्यते अतवान्यो यः कश्चिदर्थाभासः तत्र तत्समाहारवचने द्वैतलक्षणमद्वैतलक्षणञ्चाङ्गीकृत्य वक्तव्यम्।तथा च तदुभयनियमानुज्झानात् तद्वचने द्वैतञ्च सिध्यत्यद्वैतञ्च सिद्यति। तदुज्झने

सुस्थमेवोभयमपि ।यस्य कस्यचिदरेतैभासस्योक्तौ शृणवतां न काचित्क्षतिः। तर्हि द्वैतादिकं सर्वं साधयतां भवतां किं तत्वमङ्कीकृतं स्यदित्याशङ्क्य प्रमाणाननुसारिणां तु सर्वमप्यतत्वमिति निगमयति-- सर्वमति।।

17. पूर्वस्मिञ्छलोके ह्यद्वैतशब्दे द्वैतस्य निषेध्यत्वेन सत्यत्वमित्युक्तम्। तत्प्रतिक्षिपति पूर्वपक्षी-- नन्वि ति।अयमत्र भावः-- यथा गगनकुसुमं नास्तीत्यत्र भ्रान्तिसिद्धमेव गगनकुसुमं निषेध्यम्, तद्वदत्रापि

भ्रान्तिसिद्धमेव द्वैतं निषेधयं स्यात् तथा चद्वैतस्य पारमार्थ्यं न सिध्यति तेनाद्वैतमेव परमार्थ इति।

तदेतत्प्रतिक्षिपति-- मैव मिति।अत्र विकल्प्य दूषयति--सत्यादिति। सः भेदः किं ब्रह्मणस्सत्यादभिन्न

उत भिन्नः,भिन्नत्वे तद्भेदः किं परामार्थ उतापरमार्थ इति विकल्पः। प्रथमपक्षे दूषणमाह-- न खल्विति। अयमर्थः-- सत्यादभिन्नस्य तस्य भेदस्य भ्रान्तिसिद्धत्वे सत्यस्यापि भ्रान्तिसिद्धत्वं स्यात्।

तस्याभ्रान्तिसिद्धत्वे भेदस्याप्यभ्रान्तिसिद्धत्वं स्यादिति। एवं सत्यादभिन्नत्वपक्षे दूषणमुक्त्वा भिन्नत्वपक्षेऽप्युभयथा दूषणमाह-- भिन्नत्वञ्चे ति। स भेदोऽत्र मृषा चेत् सत्यादसत्यभूतस्य भेदात्मकस्य

प्रपञ्चस्य भेदो मृषा चेत् सत्यादसत्यभूतस्य भेदात्मकस्य प्रपञ्चस्य भेदो मृषाचेत् तर्हि प्रपञ्चस्य

सत्यत्वं ब्राह्मणोऽसत्यत्वं वा स्यात्। तदिदमाह-- दत्तोत्तर मिति। सत्याद् ब्रह्मणोऽसत्यभूतस्य प्रपञ्चस्य तद्भेदस्य सत्यत्वे सत्वभेदाङ्गीकारप्रसङ्ग इति दूरतोघावतस्तवधावनं निरर्थकमेव

स्यादित्याह-- सत्यञ्चे दिति। प्रपञ्चस्य ब्रह्मणो भेदो मिथ्या, अथापि प्रपञ्चे भेदो भवतीति चेन्न

व्याघातात् भेदो मिथ्या भेदोऽस्तीति स्वयमेव भाषणात्। तर्हि शशविषणस्य सत्याद् भेदस्सत्योऽ

सत्यवेति वयमप्यनुयुञ्जमह इति चेत् सत्य एवेति वयमुत्तरं दास्यामः। नन्वसत्ये शशविषाणे स

सत्यभेदः कथं निवसिष्यति ? न तत्र निसिष्यति। तर्हि कुत्र?इति चेत्, अवधानेन श्रुणु।

शशविषाणमिथ्यात्वं नाम शशविषाणात्यन्ताभावः। स तु प्रमितप्रतियोगिकाभाववादिनां शशनिष्ठः।

अप्रमितप्रतियोगिकाभाववादिनां विश्वनिष्ठः। शशविषाणं मिथ्येति विश्वनिष्ठस्यात्यन्ताभावस्य

प्रतियोगिभूतशशविषाणविशेषणत्वं प्रध्वस्तो घट इत्यादिवदिति सन्तोष्टव्यमायुष्मतेति।।

4.1.3

18. एवं ब्राह्मोपासेन स्वात्मतयोपासनं कर्तव्यमित्युक्तम्।एवं मनो ब्रह्मेत्युमासीत इतयादिषु प्रतीकोपासनेषु अपि ब्रह्मोपाससनत्वाविशेषात् स्वात्मतयोपासनं कर्तव्यमित्याशङ्क्या सङ्गतिः।

तदर्थविचारस्तु-- किं मनो ब्रह्मेत्युपासीत इत्यादिषु प्रतीकोपासनेष्वात्मवेनानुसन्धानं कर्तव्यमुतन्ति।तषूपास्यं किमुपासितुरात्मा नेति।किं ब्राह्मणः प्रतीको दृष्टिविशेणमुत प्रतीकस्य ब्रह्मदृष्टिविशेषणमिति।अत्र पूर्वपक्षमाह --
नामे ति। प्रतिक्षेपहेतुमाह-- न खल्विति। अयमर्थः

साक्षाद्ब्रह्मोपासनेषु ब्राह्मणो अन्तर्यामित्वात् ब्रह्मात्मकत्वानुसन्धानं युक्तमेव नामाद्युपासनेषु नामादीनामन्तर्यामित्वाभावान्न नामाद्यात्मकत्वानुसन्धनं युक्तमिति। ननु ब्रह्मन्येवान्यदृष्टिस्स्यात् तथआ च ब्रह्मणः प्रधानत्वेन दृष्टिविधावपि ब्रह्मात्मकत्वानुसन्धानं स्यदित्याशङ्क्य परिहरति-- न ब्रह्मणी त। ब्रह्मण्यदृष्ट्याभावे हेतुमाह-- तस्यति।अयं भावः- मनो ब्रह्मेत्युपासीत इत्यादिष्वपकृष्टेषूत्कृष्टदृष्टिरेव हि दृष्टिविधिरितयुच्यते तथा चब्पह्मण्यन्यदृष्टावुत्कृष्टे

स्यादपकृष्टदृष्टिरितिदृष्टिविधिलक्षणं न स्यादिति। अन्यस्मिन्ब्रह्मदृष्टौ दृष्टिविधइलक्षणं स्यादेवेतेयाह-- अन्यस्मिन्नेति। नामादिष्वन्येषु ब्रह्मदृष्टौ केवलं जगत्कारणत्वादिभि निर्यतैर्ब्रह्मलक्षणैस्तत्तत्पदार्थग्रहोऽथ्यर्योऽर्थादनपेतो भवतीत्यर्थः

यथा राजभृत्ये राजदृष्टिरपकृष्टविषयोत्कृष्टदृष्टिरूपत्वात् फलहेतुर्भवति, एवमपकृष्टेषूत्कृष्टब्रह्मदृष्टिस्तत्रतत्राभिमतफलहेतुर्भवतीत्यर्थः।।

19. अत्र मृषावादी मन्यते यथा दृष्टिविधौ स्ववाभिमतं फलं दृश्यते एवं ब्रह्मैकेयानुसन्धानमिच्छितामाकमपवर्गस्यादिति।तदिदमाशङ्क्य प्रतिक्षिपति-- आत्मनीत्यादीना ।

अयमर्थः-- अब्रह्मभूतेऽप्यात्मनि ब्रह्मदृष्टिः फलवती भवतु नाम तथापि वस्तुव्यवस्था नापलपितुं शक्यते यथा गरुडात्मानं जानीयात् इत्यत्र न गरुडत्वं प्राप्यते अपि त्वपर्यनुयोज्यत्वाद् विधिशक्तेर्गरुडानुधयानेन सर्पादिविषनिवृत्तिस्सेत्स्यतीत्येतावन्मात्रमेव। एतद्दृष्टान्तमात्रदर्शनेन मोहाद् ब्रह्माहमसमि इतीममर्थं स्वरूपैक्यावलम्बनेन परमार्तत्वेन स्थापयन्मृषावादी नमुचिसूदनभावनोद्धतनहुषन्यायेन प्रभ्रष्टपदो निकृष्टावस्थां नियतयेव भजत इत्याह-- एतावन्मात्रे ति। अपवर्गार्थं प्रवृत्तः कुटिलगतीनां भोगिनां साम्यं भजतीति पारिहासकोयं प्रवादः।।

4.1.4

20. पूर्वाधिकरणे खल्वपकृष्टेषूत्कृष्टदृष्टिन्याय्येत्युक्तम्। तर्हि फलसाधनतयः उत्कृष्टस्योद्गीथादेरादित्यादौ दृष्टिः करतव्येति शङ्क्या सङ्गतिः। तदर्थविचारस्तु-- क्रत्वाङ्गश्रयोपासनेषु किमादित्यादावुद्गीथदृष्टिः उतोद्गीथादावादित्यदृष्टिः। फलसाधनतयोत्कर्षः किमादित्यादेः, उतोद्गीथादेरिति । अत्र पूर्वपक्षी प्राह -- ताद्रथ्या दति । देवतानां कर्मशेषत्वात्

कर्मण श्चफलसाधानत्वेन चोदितत्वान्निकृष्टात्मन्यादित्यादौ फलसाधनत्वेनोत्कृष्टकर्माङ्गदृष्टितित्यर्थः।अनुदितमर्थं निराकरोति-मैवमिति। प्रतिक्षेपप्रकारं विवृणोति- कर्मेति। अयमर्थः-- यद्यपि कर्म प्रधानतया विहितमेव तेन शाब्दप्राधान्यं कर्मणयेव वर्तते तथाप्यार्थप्राधान्यं देवतानामेवेति।

तत्र हेतुमाह-- यतस्तत्समाराधनं तदिति। यजदेवपूजायामित्यादिषु सर्वत्र कर्म देवतासमाराधनरूपत्वात् देवतां प्रत्यप्रधानमेव, अत्रापि तद्वदेव प्राधनभूतादित्यादीन्प्रति

यज्ञाङ्गदृष्टेरप्रधानत्वादप्राधानेषूद्गीथादिषूत्कृष्टरूपादित्यादिदृष्टिन्याय्येति देवतायाः प्राधान्यमेवोपपादयति--तत्प्रीतेति।सर्वमप्यनुष्ठानं फलार्थमेव। कर्मभिराराधिता देवतैव फलं ददाति।

अतो देवतैव प्रधानम्।तस्माद्देवतादृष्टिरेवान्यत्रं कार्या।।

21. अत्र कश्चिच्चोदयति-- अन्यस्मिन्नेति । युषमाकं सिद्धान्ते भ्रान्तिरस्तीति केषाञ्चिन्मर्यादा।

भेदाग्रहमात्रमेव ग्रहणस्मरणयोरस्ति न भ्रान्तिरस्तीत्यपरेषां मर्यादा। यथार्थख्यातिवादिनश्च यूयम्।

तथा च सति भ्रान्त्यभावं वदतां भवत्कानां कथं दृष्टिविध्यङ्गीकारोऽन्यदृष्टेभ्रान्तिरूपत्वादिति।

अयमत्र शब्दान्वयः-- अन्यथाख्यातिपक्षाङ्गिकारे तावदन्यस्मिन्नन्यदृष्टेर्विधिर्घटता मेव।

यथार्थं सर्वविज्ञानमिति वेदवितां मतम् इत्यस्मिन्पक्षे नान्यदृष्टिर्युज्यते न दृष्टिविधिर्युज्यते इत्यर्थः।तदेतत्प्रतिक्षिपति--तन्नेति।प्रतिक्षेपपेरकारं विभज्य दर्शयति-- आद्य इति।अन्यथाखयातपक्षे न विप्रपत्तिस्यात्।त्वयैव तस्मिन्पक्षे दृष्टिविधेर्ययुक्तत्वाङ्गीकारात्।अयमर्थः-- ये हि यथार्थख्यातिवादिनस्तेषामपि लोकदृष्टया भ्रान्तबद्धेः केनापि प्रकारेण निर्वाहः कार्यः, स निर्वाहोतेरापि

दृष्टिविधौ वाच्य इति।अत्र निर्वाहप्रहारं दर्शयति-- तादृगिति। अयं भावः--शुक्तिरजतमित्यादौ शुक्तिरजतयोस्तादात्यग्रहं वदन्त्यथाख्यातिवादिनः।अख्यादिवादिनस्तु प्राभाकराश्शुक्तिरजतयारतादात्म्याग्रहकं शुक्तिग्रहणरजतस्मारणयोर्भेदाग्रहञ्च भ्रान्तिस्तानीयं वदन्ति।

यथार्थ सर्व विज्ञानम् इति वादिमस्तु शुक्तिरजतयोर्द्वयोरपि सद्भावं पञ्चीकरणन्यायेन पुरोवर्तीति

वस्तुनि वदन्ति। तत्र शुक्तिभूयस्त्वाग्रहसहकृतरजतग्रहणं वदन्ति तेनात्र प्रवृत्योर्बाध्यते सामाधिकरण्याभावात्।अयमत्र निर्नयः-- भ्रान्तिर्यद्यस्ति तदा दृष्टिविधेर्नानुररत्ति यदि नास्ति तदापि

भेदाग्रहसहकृतज्ञानद्वयाङ्गीकारेण प्राभाकारमतस्थानामिवास्माकमपि दृष्टिविधिविधान्,याविरोध इति।।

22. अत्र दृष्टिविधौ परोक्तप्रकारं स्वाभिमतं प्राकारद्वयेन निगमयति-- द्रष्टव्येति। अत्र केचिदाहुः--चोरस्थाणुरीतच्या यथा

चोरत्वं बाध्यते सामानाधिकरण्येन, तच्च मिथ्या एवं ब्राह्माहमित्यत्रापि द्रष्टव्यापह्नव इति। द्वितीमिह द्रष्टव्यं जीवो ब्रह्म च जीवोपाह्नवे दोषमाह- नेति।

भ्रमता जीवेण संघटिता दृष्टिरेव नस्यात्।ब्रह्मपाह्नवेपि दोषमाह-- अद्वैतमोह इति।अत्राद्वैत शब्देन ब्रह्मोभिधीयते।मोहशब्देन ब्रह्मविषयिणी दृष्टिः।अत्र द्रष्टव्यापह्नवोक्तौ द्रष्टव्यस्य ब्रह्मण एवापराधस्स्यादिति समानाधिकरण्यम्।ब्रह्मणो मिथ्यात्वापराधात् कोऽयमुत्कृष्टोऽपराधः।तेन ब्रह्माहमस्मि इत्यादिषु विहिता ब्रह्मसमानात्वबुद्धिरित्याह-- तत इति। अस्मिन्पक्षे पूर्वोक्तो दोषोनास्ति इति केचिन्मन्यन्ते तदिदमाह--कतिचिदिति।अत्रान्यत्रान्यदृष्टिं पक्षान्तरेण द्वेधा दर्शयति-- द्वेधे ति।

गरुडात्मनां जानीयादित्यादौ द्वेधा दृष्टिर्न किमनधइगता अदिगतेतेयरेथः।द्वैविद्यमेव दर्श्यति-व्यक्तितो

जातितश्चेति। गरूड एवाहमिति यदि प्रतिपाध्यत तदा व्यक्तितः, यदि च गरुडजातीयोऽहमिचति प्रतिपध्यत तदा जातितः, तेन द्वाप्येतौ पक्षावङ्गीकारे चकरात् समनन्तरोक्त सादृश्यप्रतिपक्तिरप्यङ्गीक्रियते प्रागुक्तस्तु पक्षः प्रमाणविरुद्धत्वान्नाङ्गीकार्य इत्यर्थः।।

23. अत्र ब्रह्मैकमेवेति यथावस्थितप्रतिपत्तिमतामितरत्र ब्रह्मदृष्टिः कथं स्यादितयनुयोगे सति परेषां पक्षेण प्रतिवचनमाह-- मुख्य मितयादिना।अयमत्र शाब्दान्वयः-- मुख्यं ब्रह्मैकमेवेत्यवहितमनसा मितरत्र ब्रह्मदृष्टिः कथं स्यादि त्यानुयोगः। अत्र भासकरमतानुसार्णः केचित प्राहुः-- एकत्वेने ति।

भोक्तृभाग्यादिभावेन विभक्तं सकलमेतत्वात् ब्रह्मैव, अतो ब्रह्मदृष्टि कर्तुं शक्यत इति। विरुद्धत्वात्कथमिदं वक्तुं शक्यत इत्याशङ्क्याह--
बलिनीति। विधिर्हि सर्वप्रमाणानां बलवतारः।तेन

मनोब्रह्मेत्युपासीत , नामब्रह्मेत्यपासीत इति विधिबलात् ब्रह्मनैकत्वे सर्वात्मना संग्राह्यम्।न हि

श्रुतिप्रतिपन्नेऽर्थ कश्चिदपराधो दोषश्शङ्कनीय इति केषाञ्चित्परेषां पक्षः। अन्ये त्वाहुः-- अङ्कुल्युपष्टम्भादिभिश्चचन्द्रैकत्वेपि द्वित्वादिपरिकल्पनवद् ब्रह्मैकत्वे परिज्ञातेपि ब्रह्मनानाकत्वं

परिकल्प्यते। अमुष्यार्थस्य लोकदृष्टप्रक्रियया दृष्टान्तमाह-- बम्भ्रम्यन्त इति । तत्वतो ब्रह्मण एकत्वेपि बाला बालप्रायाश्श्रुतिमृत्यादिष्वापाततः प्रतीत्या त्रिमूर्त्यादिषु तत्रतत्र नानात्वेन ब्रह्मभावं प्रतिपाद्यन्ते। एतत्सर्वं परपक्षानुवादमात्रमेव तत्वतस्तु तत्रतत्र नामादिषु ब्रह्मसदृशत्वं तज्जातीयत्वं तदेकत्वं वा दृष्टिमात्रेण परिकल्प्यत इति दृष्टिविधिप्रक्रिया इदमेव लौकिकवैदिकसकलोदाहरणाविरुद्धत्वादित्थमेव

स्वीकार्यम्।।

24. अत्र सङ्गतिर्भाष्य एव सुव्युक्ता "मोक्षसाधनतया वेदान्तशास्त्रैर्विहितं ज्ञानं ध्यानोपासनादिशब्दवाच्यमसकृतावृत्तं सन्ततस्मृतिरूपमित्युक्तम्। तदनुतिष्ठन्नासीनश्शयानस्तिष्ठन्गच्छंश्च

विशेषाभावादनियमेनानुतिष्ठेत् "इति शङ्क्या। समनन्तराधिकरणयोः प्रासङ्गिकत्वात्प्रधानसङ्गतिरेव

वाच्येत्यर्थः। तदर्थविचारस्तु-- किमासीनश्चिन्तयेदुतासीनश्शयानस्तिष्ठन् गच्छन्वेति। किं गमनादिषु

ध्यानं सम्भवति नेति। अत्र पूर्वपक्षमाह-- आसीनस्ये ति। अयमत्र शब्दार्थः-- आसीनस्यैव योग इति

श्रुतिवाक्यं तावन्नास्ति नापि श्रुत्यर्थापत्तिः काचित् "स खल्वेवं वर्तयन्यावदायुषम् ""तद्रूपप्रत्यये चैक्

सन्ततिस्चान्यनिस्स्पृहा "इत्यादिभिस्सदात्वमपि प्रतिपद्यामहे ध्यानस्य। ननु चेलाजिनकुशोत्तरमित्यासनपरिकल्पनञ्च योगिनामनुश्रूयत इत्याशङ्क्य परहरति-- न्यास इति। अयमर्थः--आसनपरिकल्पनं न नियतम्, अपित्वासीनत्वावस्थायां कादाचित्कमेव भवति तत्र " चेलाजिन

कुशोत्तरम् "इति नियमविधिः क्रियते तेन गच्छन्नासीनश्शयानो वा ध्यानं कुर्यादिति। तदिदमाह-- तस्मा दिति। अत्रा प्रगम्प्येन्द्रियस्य पुरुषस्य स्थितौ वा गतौ वा शयने वा ध्याने सम्भवेदिति। तदेतद्दूषयति-- अप्राप्त मिति। अप्राप्तत्वमेव प्रकटयति-- यत्ने ति। गमने हि यत्न एव शयने निद्रान्वयादप्रबोदो भूयानुपजायते तस्मादौचित्यादासीस्यैव ब्रह्मध्यानं प्रकल्पनीयमित्यर्थः।।

25. अत्र ध्यानस्य नित्यानुष्ठानमेव विहितम्, अथाप्यवर्जनीयकर्मान्तरसद्भावे सच्छिद्रमपि चिन्तनं क्रियमाणं विहितस्य नित्यचिन्तनस्य न विरोधमापादयतीत्याह-- चित्तैकाग्र येत्यादिना। अयमत्र शब्दान्वयः-- योगदशायां चित्तैकाग्रयोपपत्त्यै देशकालासनादेर्नियतिं विदधति महर्षयः। सच्छिद्रं चिन्तनं देशकालादिवैगुण्येऽपि कर्तुं शक्यत इति देशकालादिसाद्गुण्ये

सतत मेव चिन्तनमव्याक्षेपेण कर्तव्यमिति ते संस्मरन्ति। तर्हि निरन्तरध्यानतत्परस्य कर्मान्तराणि न कर्तव्यानीत्याशङ्क्यावश्यकर्तव्यानां कर्मणां परित्यागायोगात् प्रमाणानुसारेण भगवत्प्रेरितत्वानुसन्धानपूर्वकं सर्वमपि देहसंरक्षणादिशेषभूतं कर्म योगसिद्ध्यर्थत्वात्कर्तव्यमेव। यानि तु प्रतिषिद्धानि तानि न कर्तव्यान्येव। यानि पुनः काम्यानि तान्यपि तथा न कर्तव्यान्येव। तान्येव पापापाकरणद्वारेण विनियोगपृथक्त्वेव योगसिद्धयर्थतया विहितानि चेत् न परित्याज्यान्येव। नैतावता योसिद्धेर्विरोधः। यथाकासं योगार्थानां कर्मणामनुष्ठानस्य विहितत्वादित्याह -- व्यासक्तनीत्ये ति। यथा

लोके प्रधानभूते कस्मिंश्चित् कर्मणि वर्तमानाएव मध्ये तदनुबन्धिषु कार्येष्वपि परस्पराविरोधेन वर्तन्ते

तद्वदत्रापीत्यर्थः।।

26. उक्तस्यैवार्थस्य द्रढिम्ने योगस्य प्राधान्यमनूद्य प्रधानानुसारेणैव तदङ्गस्य कालयोगः कल्पनीय इति प्रदर्शयन् प्रधानभूतयोगस्वरूपनिष्पत्त्यर्थत्वात् सर्वकर्मणोऽपि काले कर्तव्यत्वं निगमयति- कर्मे ति।

अयमत्र शब्दान्वयः -- कर्मोपास्त्यङ्गभूत मिति विद्याङ्ग पादे विगदित मिति यत् " अयं तु परमो धर्मो

यद्योगेनात्मदर्शनम् "इत्याप्तैर्महर्षिभिरुक्तमिति यत् तेन योगस्य प्राधान्यसिद्धावितरत् कर्म तदनुगुणतया योज्यम्। अयमर्थः-- अङ्गाङ्गिनोर्विरोधे सत्यङ्गयनुष्ठानाविरोधेनैवेतरानुष्ठानं कर्तव्यमिति। एवञ्च सति प्रक्रान्तयोगो पुरुषे पटिमसघुतया योगपटुत्वाभावेन तत्पाटवसिद्धयर्थं कर्मणां कालयोग स्स्वीकर्तव्यः। अनुक्रमात् पाटवे जायमाने तदानीमपि यथायोगं कर्म कर्तव्यमित्याशयः। अयमर्थः-- "स खल्वेवं वर्तयन्यावदायुषम् "इति वचनमङ्गिभूताया विद्यायास्तदङ्गत्वेनानस्थितानां कर्मणाञ्च तुल्यमिति।।

27. अत्र कश्चित्पौनरुक्त्यशङ्क्या विद्याङ्गचिन्तनमत्र न कर्तव्यमिति ब्रूते-- विद्याङ्गमिति। अयमत्र शब्दार्थः-- विद्याङ्गं पूर्वपाद एवोक्तं किमिह पुनरसावानाद्यङ्गचिन्ता क्रियत इति।अत्र पूर्वपक्षी पराभिप्रायमाशङ्क्य निराकरोति-- दृष्टेति। तत्रादृष्टार्थाङ्गचिन्ता कृता इह पुनर्दृष्टार्थासनाद्यङ्गचिन्ता क्रियत इति विभागे न वक्तव्यः।तत्र हेतुमाह-- प्रागिति। पर्वपक्षमिति

दृष्टार्तआनां शमादीमनामुक्तत्वादयं विभागो न घटत इति भावः। उक्तमर्थमाघाङ्गीकारेण प्रतिक्षिपति-- सत्य मिति।अयमर्थः-- दृष्टार्थमदृष्टार्थमुभायमङ्गदातं विद्याङ्गपादोक्तमित्यनुमन्यमाहे तथापि ध्यानाख्यघारानहनमतिदशातूपासकैरन्वहं साधनीयः यावदायुरुत्तरोत्तरमवधानेन प्रसाधनीयेत्यर्थः,

सा च दशा चित्तैराग्रयेणेतरविषयसर्वप्रयत्नविरहे सत्येव सेत्स्यतीतीममर्थं विशेषतः प्रकाशयितुं अनुग्रहविशेषात् सूत्रकारः पुनःपुनः शिष्यमाणां प्रकाशयतीति।।

। 4.1.5

28. अत्र सङ्गतिभाष्ये तदिदमपवर्गसाधनमुक्तलक्षणमुपासनमेकाह एव सम्पाद्यम्, उतप्रायणात् प्रत्यहमनुवर्तनीयमिति विशये इति।तदर्थविचारस्तु-- उक्तलक्षणमुपासनं किमेकस्मिन्नहनि कर्तव्यमुताप्रायणादिति। किमेकदिनानुष्टानेन शास्त्रार्थस्य कृतत्वं नेति। अत्र पूर्वपक्षानिवादपूर्वकं

सिद्धान्तमाचष्टे-- एकस्मन्नेति ।अयमत्र शब्दान्वयः-- एकस्मिन्नेव दिवसे पराध्यानरूपा तु भक्तिर्यादि

भवति तत्रैव विधिर्विश्रान्तस्स्यात् उपरि तु ब्रह्मचिन्ता विफलेति पूर्वपक्षः। तमिमं निराकरोति-- अयुक्तमिति।तत्र हेतुमाह-- छान्दोग्ये हि स खल्ववेवं वर्तयन्यावदायुषम् इत्यादिना यावदायुस्सुचरितमुदितम्। ब्रह्मलोक प्राप्तिहेततोस्सुचर्तस्य ध्याने सन्निपात्योपकारकतया

स्वरुपोत्पतेतिसुचरितस्य यावदायुरनुष्टेयत्वं ब्रह्मविद्या यावदायुरनुष्ठेयत्मन्तरेणानुपपद्यमानं

श्रुतार्थापत्त्याब्रह्मविद्याया आप्रायणादनुवर्तनीयत्वमनबोधयति न केवलं श्रुतार्थपत्त्या तत्सिद्धिः,

अपि तु तदपि ब्रह्मोपासनं कुत्रापि श्रुतौ प्रायणान्तं विहितं " प्रायणान्तमोङ्गारमभिध्यायीत " इति।।

। 4.1.6

29." एवं विद्यास्वरूपं विशेध्य विद्याफलं चिन्तयितुमारभते"इति भाष्यम्।इयं तु पेटिकासङगतिः।अयमाश

यः--ब्रह्मविद्यास्वरुपस्य निरतिसायनन्दरूपत्वेन फलपक्षनिपेक्षेपार्हत्वात् तत्स्वलरूपशोधनमपि फलाधये

सङ्गतमिति।तदर्थविचारस्तु--किमश्लेषविनाशशास्त्रयोरभुक्तकर्मापरिक्षयशास्त्रस्य च विरोध एव

उतावरोधस्सम्भवतीति।किमश्लेषविनाशशास्त्रं मोक्षसाधनभुतविद्याभिधायिवाक्यशेषगतं विद्यास्तुतिवादपरत्वेन नेतुं शक्यते नेति।अत्र पूर्वपक्षोक्तिपूर्वकं सिद्धान्तमातषटे-- नाभुक्त मिति।"नाभुक्तं

क्षीयते कर्म कलपकोटिशतैरपि "इति फलभोगात् विना कर्म न सुपरिहरमिति मुनीन्द्रै र्गीतम्।

तेन पापालेषश्रुति स्तद्विनाशश्रुतिश्च तत एव हेतोर्ब्राह्मविदां वैभवोकिं्तस्सयात्। उक्तं पक्षं दूषयति--मैवमिति।तदेवोपपादयति-- नाभुक्तमिति. नाभुक्तमितियादिकमकृताप्रयश्चित्तत्वात् कर्मणा फलिष्यन्तीत्याशङ्क्य परिहरति-- प्रायचिक्तक्रमेणेति। अयमर्थः--द्विविधं खलु प्रायश्चिक्तं प्रतिपादिकं

सर्वप्रायश्चित्तञ्चेति। विशेषतस्तत्तन्निमिक्तपरिज्ञाने प्रतिपादिकं प्रायश्चिक्तं कर्तव्यम्।सामान्यतः परिज्ञाने

तु सर्वप्रायश्चित्तमेव प्रामाणर्विहितं करतव्यम्। कृष्णानुस्मरणं परम् ।इति कृत्स्नप्रायश्चित्तस्थानीयतया कृष्णानुस्मरणमेव प्रमाणैर्विहितम्। तत्र शुचिर्भवति संस्मृत्या इत्यादिकं सहस्मप्यैतिहाससिकं पौराणिकमागमिकं स्मार्तञ्च वचनजातं पाठ्याम् । नहि बहूनां सन्निपाते नाभक्तमित्येकं वाक्यं सोरॉपबृणश्रुतिविरुद्धं स्वयमतिष्टते। न खलु मार्जारो भवति मातङ्गशतस्य परिस्पर्धीति।।

30. परब्रह्मोपासनस्य सर्वपापप्रायश्चित्तात्मकत्वमुक्तं लक्षणतोऽपि प्रदर्शयन् पापलेपविषयमपि परिशोधयति-- निष्कृतीति । अस्य ब्रह्मोपासनस्य प्रायश्चित्तात्मकत्वमुतपन्नदुरितसमुन्मूलात्मकत्वा उपपन्नमेव। इदमेव हि पारयश्चित्तस्य लक्षणमितयर्थः। नन्वस्तु ब्रह्मोपासनं प्रायश्चित्तं, अथापि

स्वर्घादि पुरुषार्थ साघनानुष्टानवदसङ्कुचितब्रह्मानुभवरूपज्ञानविकासार्थं साधनान्तरमनुष्टेयं

स्यादित्याशङ्क्यप्रतिक्षिपति-- नात्रेति। तदेव स्थापयति- प्रतिहतिविगम इति।अयं भावः--स्वर्गाद्यनुभवो

हि कर्मरूपोपाधिप्रयक्तत्वादस्वाभाविकः। तेन साधनानुष्टानमपेक्षते। ब्रह्मप्राप्तिस्तु सर्वेषामप्यात्मनां स्वाभाविकी। अथापि केषाञ्चितनादिपापप्रवाहवशादनादिप्रतिबन्धवति। प्रतिबन्धाभावे स्वयमेवाविर्भवति।

अत एवोच्यते-- यथा न क्रयते ज्योत्स्ना मलप्रक्षालनान्मणेः। दोषप्हाणान्न ज्ञानमात्मनः क्रियते तथा।

एवञ्च स्वर्गादिभ्यः वैषम्यं परब्रह्मप्राप्तेः, न हि प्रामाणप्रातिपन्नेत्यर्थः न विश्वशनीयम् किञ्चिदस्ति।

यक्त्याभासस्तु प्रमाणविरुद्धत्वात् वादेनादरनीयः। अत्र हिशब्दः प्रसिदिं्ध दर्शयति। यथा दीपादेरावारक

घटाद्यपगमने प्रकाशविकासस्वत एव, एवमात्मनेति प्रतिबन्धकाभावे धर्मभतज्ञीनविकीस इत्यर्थः।अत्र

कश्चिच्चोदयति--यदि ब्रह्मविदां पापातेस्तर्हि तेषामुत्पथप्रवृत्तिरेव स्यादिति, अत्राह--पापतेप इति।प्रमादिकपापालेप एव ब्रह्मविदामस्माभिरुच्यते न पुनर्बुद्धिपूर्वकपापालेपः। तत् किमर्थमित्यत्राह- आज्ञानुवृत्या इति । श्रुतिस्मृति ममैवाज्ञा इत्यध्यात्मविदामपि भगवताज्ञरूप श्रुतिस्मृत्यनुलिङ्गनस्य भगवतैवोक्तत्वादित्यर्थः। एवमनङ्गिकारे नाविरोतो दुश्चरितात् इति वचन्स्यगतिर्नस्यात्। योगिनाञ्च नियमेव स्वाधिकरनानुष्टानुरूपप्रवृत्तेच गतिर्न स्यात्। चकारसमुच्चयार्थः। भ्रान्तत्वं नाटयन्भरतोऽपि

सतां मार्गमदूषयन् इति सन्मार्गवर्तित्वेन ह्युच्यते।।

31. अत्राश्लेषविनाशशब्दयोरर्थविशेषं दरेशयित्वा ब्रह्मविद्यायाम्त्तराधं प्रयापि प्रायस्चित्तत्वमाक्षिप्य समाधते-- अश्लेष इति। अत्र कर्मशक्तेरनुदयोऽश्लेषः उदये तन्नवृत्तिर्विनाशः इह कर्मशक्तिरपि प्रणेतुस्सर्वनेतुर्भगवतस्तत्तत्कर्मोचितफलकृन्निग्रङवेव तेन न सिद्धान्तविरोधः। तदिदमाह-- शक्ति रित्यादिना । अत्र केनचिदुक्तानां शङ्कां निवारयति-- प्रयाश्चित्तमिति। अबुद्धिपूर्वकस्योत्तराघसायोपायानुष्ठानदशायमुत्पत्तिरेव नास्ति अनुत्पन्नस्य पापस्य कथमितं ब्रह्मविद्या प्रायश्चित्तमिचि चोदकाभिप्रायः। इमां प्रतिक्षिपति-- नैवानुयोज्य मिति। अननुयोज्यत्वमेव दर्शयति-नधर्म इति। ब्रह्मविद्यानिष्टस्य तस्याबुद्धिपूर्वोत्तराधे पापमेव न स्यदिति ब्रह्मविद्यायास्सर्वपापप्रायश्चित्तत्वं वदतां हृदय मित्यर्थः।।

32. एवमबद्धिपूर्वोक्तराधमुक्त्वा बुद्धिपूर्वोत्तराधस्याध्यात्मवित्सु केषुचिदनुत्पत्तिमपरेत्पन्नस्य प्रायश्चित्तमन्येषु केषुचिदप्रायश्चित्तेऽप्याशूपभोगमुपपादयन् सर्वाथापि भागवतस्य सापरादस्यपि क्रमशो

मुकिं्त दर्शयति--धीपूर्व मिति। सर्वदा सावदानो ब्रह्मवित् बुद्धिपूर्वमुक्तराधं न सृजत्येव।मध्यमस्तु ब्रह्मवित् जातं पापं प्रायशअचित्तेन क्षिपतीत्याह-- जात मिति।अपरोऽपि ब्रह्मवित् न खलु भागवता यमविषयं गच्छति। इहैवैषां केचिदुपप्लवा भवन्ति काणा भवन्ति खञ्जा भवन्ति इत्यादिश्रुत्यक्तप्राकारेण प्रतिपदप्रायश्चित्ताकारणे लघुदण्जमुपभुञ्जीत। इदं तदु वृत्रासुरप्रभृतिषु दृष्टमेव । वृत्रः खलु भागवतः, अथापि केनाप्यपचारेणासुरं देहं प्राप्तस्तत्रापि जातिस्वभावाद्देवप्रकृतीनां

अपराधं कुर्वन्नपराधानुरूपोपभोगमप्यन्ते पेराप्य भगवन्तमेव ध्याय न्नभिमतफलं प्राप्तवानिति पौ#ोराणिकी प्रसिद्धिः। नन्वथाप्यपराधशतमनुतिष्टतश्चेदिरादस्याकृतप्रायश्चित्तस्य कथमिव ब्रह्मप्राप्ति -रभूदित्याशङ्क्य तत्रापि प्राचोनसुकृतवशैदन्ते कृष्मावतारकाव्ये---

सुकृतेन पुराकृतेन चद्यः प्रतिपन्नप्रकृतिर्विलीनवैरः।

क्षणमद्भुतकृष्णरूपदर्शीं शिथिलाकृष्टशिलीमुखाऽवतस्थे।।

इति। तदिदमाह-- नियतिविभवत इति। अस्तु सिद्धः, अथाप्यद्यैव वा कालान्तरे वा सिद्धिरित्याशङ्क्य प्राचीनकर्मानुरूपभगव्संकल्पानुविधानेनानियमेन फलसिदिं्धकिल भगवान्बादरायणो मन्यत इत्याह -- अद्यैवेति।।

। 4.1.7

33. पूर्वं पापस्याश्लेषविनाशावुक्तौ अधुना सुकृतस्याप्यश्लेषविनाशावुच्येते इत्यातिदेशिका सङ्गतिः।तद

र्थविचारस्तु--उत्तरपुर्वसुकृतया#ोरश्लेषविनाशौ किं सम्भवतो नेति।किं"पापं कर्म न श्लिष्यते" "सर्वे पाप्मानः प्रदूयन्ते"इति वाक्यद्वयं सुकृतदुषकृताश्लषविनाशपरमुत दुष्कृतमात्राश्लेषविनाशपरम्।किमत्र पापकर्मशब्दो निषिद्धपर उत विद्याविरोधफलकर्मपरः।"सर्वे पाप्मानः"इति वाक्यं किं पाप्मशब्दस्य विद्याविरोधिफलकर्मपरतामवगमयति नेति।अत्र पूर्व पक्षमाह-- धर्मस्ये ति। परभजनानुग्रहेणा नुकपलस्य धर्मस्याश्लनैवोपपन्नौ। अनुपपत्तौ हेतुमाह-- तस्ये ति।नहि सर्वलोकविदितस्य धर्मस्य पापत्वमुपपद्यते।

तदा पुण्यपापव्यवस्थानुपपत्तिप्रसङ्गात्।किञ्च श्रुतिरप्याह --अध्यात्मवित् पुण्यफलं सकलमप्यनुभूय पश्चादपवर्गं प्राप्स्यतीति। तदिदमाह-- भागै रिति।तदेतत् प्रतिश्रिपति-- नेति। तत्र हेतुमाह-- यत इति।

अस्या ध्यात्मविदः काम्यमपि पाप मेव।ननु काम्यस्य सुकृतस्य पापत्ववचनं साहमेव नहि कर्माचरतोऽपि

कर्मठान् पापिन इति वदन्ति प्राज्ञाः तेन काम्यस्य कर्मणः पापत्वमतिसाहसमेवेत्याशङ्क्यं परिहरति-- तस्मिन्नि ति।लोके हि सर्वत्र यस्मिन् यल्लक्षणं दृश्यते तदेव तच्छब्देन व्यवह्रियते।गवादिषब्दा घटादिशब्दाश्च तत्तल्लक्षणानुरोधेन व्यवह्रियन्ते विद्वद्भिः।अत्रापि काम्येषु कर्मस्वधिकारिभेदेन कालभेदेनावस्थाभेदेन पापमेव पुण्यं पुण्यमेव पापमितिनियमस्य सर्वलोकप्रसिद्धत्वात् काम्यं कर्माध्यात्मविदां पापमेव। उपवर्ग एव खल्वध्यात्मविदामभिमतः।

तद्विरोधि हि स्वर्गाद्युपभोगः। अत एव स्वर्गादिर्नरकतयोच्यते नारयणपराणां। एते वै निरस्यास्तात स्थास्य परमात्मनः, अर्थकामपरा यूयं नारायणपरा वयम् इतयादिना वचनान्यत्र प्रामाणम्। न केवलं लक्षणादेव काम्यकर्माणां पापत्वमस्माभिरुच्यते न सकृतं न दुष्कृतं सर्वे पाप्मानोऽतो निवर्तन्ते इत्यादिश्रुतिरपि काम्यकर्मणः पापत्वं कण्ठा#ोक्त्या प्रकटयति दर्शयति-- न सकृत मिति।।

34. अत्र पापवत् पुणयस्यापि विरोधिफलसाधन्तवेन निरस्नीयत्वाद् राजभृत्यनिरोधकसौवर्णायसनिगलद्वयन्यायेन पुरुषार्थप्राप्तिदशायां सर्वस्यापि भञ्जनीयत्वात्वमेवेत्याह--

पणयमिति। द्वविधं हि पुण्यं विद्यानुकूलं केवलोपभोगार्थञ्चेति। तत्र विद्यानुकूलं कर्म विद्याप्राधानेन चरितार्थं भवति। विद्यायामनुपयुक्तं यत्कर्म काम्यं तत् दुरितवत् वारणीयमित्याह-- तस्या मिति। दुरितं

हि दुःखहेतुः कदाचिद्वैराग्यहेतुरपि भवति।काम्यं कर्म सुखहेतुत्वात् तदाशाभिवृद्धिमुखेन संसारभिवृद्धिमेव करोतीति पापदपि काम्यं कर्म विशेषेण परित्याज्यमिति भावः। पुण्यपापयोः परिहरणीयत्वं लोकदृष्टान्यायेनोप पादयति-- कारागारेति ।इदं तु पामराणामपि प्रतीत्यर्थम्।।

35. अत्राध्यात्मविदामलेपविषयं सुकृतं न सम्भवतीत्याक्षिप्य प्रकारभेदन सम्भवतीत्युपपादयति- काम्य मिति। अयमत्राक्षेपकस्य भावः-- अध्यात्मविद् विरक्तत्वात् काम्यं कर्म नेच्छेत्। अत एव तन्न करोति। तस्मादकृतेन करमणा तावदलेपो न वाच्यः। ननु विरोक्तोऽपि वासनावशात् कदाचित् काम्यं

कर्म कुर्यादित्याशङ्क्य यदि कुर्यात् तत्कर्म फलं प्रयच्छेदेव, तेन फलेन विनष्टत्वात्

तेनापि कर्माणा अलेपो न वाच्य इत्याह-- यदि किले ति।तर्ह्यबुद्धिपूर्वकं काम्यमस्ति तेनालेप उच्यत

इत्याशङ्क्यतदपि निराकरोति-- निधीपूर्व मिति।काम्यं चेद् बुद्धिपूर्वकमेव कामनाया बुद्धिविशेषजन्यत्वात्, तेनाबुद्धिपूर्वकत्वे काम्यत्वं न स्यदित्यर्थः। तर्हि ज्ञातान्यज्ञातानि च सुकृतानि सन्ति तत्राज्ञातसुकृतैरेवालेप उच्यत इत्याशङ्क्य तदपि

परिहरति--न चेति। अज्ञातधर्मो हि काम्यं फलं न दिशति फलोद्देशेनानुष्टानाभावात्। तर्हि विद्यार्थैधर्मै रेवालेप उच्यत इति चेत् तदपि नेत्याह-

विद्यार्थैरिति।विद्यानिष्पत्या लुप्तत्वात् विद्यार्थानि कर्मणि विद्यानिष्पत्यैव दत्त्यैव दत्तफलान्येव।अत इतरत्कर्म नास्ति, केनालेपः कथ्यत इत्याह-- अत इति। अत्रोत्तरमाह--नेति। अयमर्थः-- विद्यार्थमनुष्टितानि कर्माणि विद्याफलमदत्त्वाधिकान्यवतिष्टन्ते वीतरागत्वेऽपि वासनावशआदन्यार्थतया मोहतोऽनुष्टितानि सान्तरायत्वाद दत्तफलानि कर्माणयपि कानिचिदवतिष्टन्ते अध्यात्मविदि स्नाहाद्बन्धुभिरनुष्टितानि सुकृतानि बहून्यवतिष्टन्ते तानि सुकृतान्यपि तस्य दुष्कृतान्येव तस्मादनुतापवतस्तस्याध्यात्मविदस्तैलेन उच्यत इत्यलेपवचनस्यावकाशोऽस्तीति।।

4.1.8

36. अत्र सङ्गतिर्भाष्ये "ब्रह्मविद्योत्पत्तेः पूर्वोत्तरभाविनोस्सुकृतदुष्कृतयोरश्लेषविनाशावुक्तौ। ततः पूर्वभाविनोस्सुकृतदुष्कृतयोः किमविशेषेण विनाशः उतानारब्धकार्ययोरेवेति विशये "इति। तदर्थविचारस्तु- किं पूर्वे सुकृतदुष्कृते अविशेषेण नश्यत उतानारब्दफले। किं "सर्वं पाप्मानः "इति सर्वशब्दस्यानुरोधो न्याय्य उत " तस्य तावत् " विलम्बश्रुत्यनुरोधः। किं कुलालचक्रभ्रमणवत् कर्मविनाशेऽपि संस्कारेण शरीरधारणमुपपद्यते नेति।

किमीश्वरप्रीत्यप्रीतिव्यतिरेकेण संस्कारकल्पनायां

प्रमाणमस्ति नेति। अत्र पूर्वपक्षमनुवदति-- नश्य त्विति। अनारब्धकार्यव दारब्धकार्य मपि दुरितं नश्यत्येव। तत्र विशेषाभावादिति हेतुमाह- नही ति। अनारब्धकार्यमेव नश्यति आरब्धकार्यं तु न नश्यतीति विशेषो न ह्यधीत इत्यर्थः। कथमनधीत इत्याशङ्क्य साधारण्येनाध्ययनमाह- सर्व इति।

पाप्मानस्सर्व इति हि साधारण्येनोक्तत्वादुभयमपि नश्यतीति वक्तव्यमिति। तमिमं पूर्वपक्षं प्रतिक्षिपति- नेति। तत्र हेतुमाह- उपालम्भादी ति। प्रत्यक्षबाधादनुमानबाधादागमबाधाच्चेत्यर्थः। उपलभ्यते हि ब्रह्मविदामपि सुखदुःखानुवृत्तिः। अन्यथा तदनुकूलप्रवृत्तिनिवृत्यादिकं न स्यादित्यनुमानबाधः। आगमबाधोऽपि "तस्य तावदेव चिरम् ""स खल्वेवं वर्तयन् "इत्यादिवचनबाधः। आगमबाधमेव विशेषतः प्रकटयति- सद्विद्ये ति। अस्मरंश्चागमज्ञा इति- पराशरपाराशर्यादयः "स्वकर्मणा तमभ्यच्य सिदिं्ध विन्दति मानवः"इति वचनसहस्रैर्ब्रह्मविदामपि भगवदाराधनरूपेण विद्याङ्गकर्मणामवश्यकर्तव्यता मस्मरन् । तर्हि "तमेवं विद्वानमृत इह भवति "इति जीवन्मुक्तिवचनं कथं स्यादित्याशङ्क्याह- जीवन्मुक्ती ति। इहामृतत्ववचनममृतप्रायत्वादौपचारिकमित्यर्थः। तर्हि मृषावादिनो जीवन्मुक्तिमेवात्यादरेण प्रतिष्ठापयन्ति, तत्कथमिति वदतस्तु शिष्यस्य कस्यचित् गतानुगतिकस्योत्तरमाह- मोहिता इति। श्रुतिवाक्यस्याभिप्रायमजानाना मन्दा जीवन्मुक्तिवादं मौढ्यादेव

प्रलपन्तीत्यर्थः।।

37. अत्र कश्चिच्चोदयति-- "ननु प्रारब्धकार्ययोः पुण्यपापयोर्भोगेन विनाश इति भवद्भिरुच्यते, तन्नोपपद्यते कृतप्रायश्चित्तानां भोगाभावात् "इति। तदिदमाह- रोगादी ति। लोके हि प्रारब्दानामपि पापानां भोगमन्तरेण विनाशो द्दश्यते "जन्मान्तरकृतं पापं व्यधिरूपेण बाधते। तच्छान्तिरौषधेर्दानैर्जपहोमार्चनादिभिः।।"इति। किंच "जन्म कर्म च मे दिव्यमेवं यो वेत्ति तत्त्वतः। त्यक्त्वा देहं पुनर्जन्म नैति मामेति सोऽर्जुन।। "इत्यवताररहस्यवेदिनां प्रारब्धशेषनुभानेनापवर्गप्राप्तिरुच्यते तत् कथं प्रारब्धस्योपभोग इति। तदप्याह- प्रत्येतु रिति। स्वावतारादि प्रेत्येतुरि त्यन्वयः। तस्मादारब्धकार्ये कर्मणि फलनियतिवचो दुर्घटं भाती ति शब्दान्वयः। तत्रोत्तरमाह-मैवमिति। तदेव विवृणोति- प्रायश्चित्तोज्झितानामिति। अकृतप्रायश्चित्तानां कर्मणां फलावश्यम्भावस्सूत्रकाराभ्रिप्रेतोनपुनः कृतप्रायश्चित्तानामपु,तेन न कश्चिदपि विरोध इति भावः।

38. अत्र भाष्ये ""इतरस्याप्येवमसंश्वेषः"इति विद्याबलात् सुक-तस्याप्यसंश्लेष उक्तः।अग्निहोत्रादिनां नित्यनैमित्तिकानां स्वाश्रमधर्माणामपि सुकृतत्वसामान्येन तत्फलस्याश्लेषादच्छितोऽननुष्ठाने""इति शङ्क्या सङ्गतिपुक्ता।तदर्थविचारस्तु--किमग्निहोत्राद्याश्रमधर्मो विदुषः कार्याश्लेषादननुषठेय उतानुष्ठेयः।किमश्लेषवचनं सर्वसुकृतविषयमुत विग्याङ्गाश्रमधर्मव्यतिरिक्तसुकृतविषयं।किंविद्वत्सम्बन्ध्याश्रमधर्मस्यापि फलं विद्याव्यतिरिक्तमुत विद्यैवेति।अत्र पूर्वपक्षमारचरयति-- श्लेष इति। यद्यश्लेषस्दा परवि द्याग्निहोत्रादि पुण्यनिष्ठा निष्फला

स्यात्।अतःकारणा द्धर्मोऽप्यधर्मक्रमेणैव परित्याज्यः स्यादिति।तदिदं दूषयति-- अयुक्त मिति।तत्र हेतुमाह-- न

स्या दिति।यद्यग्निहोत्रादिर्बन्धाय स्यात् तदा ह्ययुक्तः, स तु बन्धाय न स्यात् अपि तु मोक्षस्योपकुरुत इत्याह-- विद्याङ्कुर मिति। ब्रह्मविद्याङ्कुर मन्तः करणशुद्धि मुपचिनुते ह्यग्निहोत्रादिधर्म इति।उपकारके प्रतिकबलत्वबूद्धिर्भवतः पापनूलेतेयर्थः।।

39. अत्र पौनरुक्त्यमाशङ्क्य पिरहरति-- सर्वे ति।"सर्वापेक्षा" इत्यस्मिन्सूत्रे कर्मणाभङ्गभावं परभजने ह्यकथयत् अधुनापि "अगिनिहोत्रादि"इत्यनेन तदेवाभिधियते तेनोभयो रेकं निरर्थकमिति।तदेतद्दुषयति-- ने ति।अत्रोभयोः प्रयोजनविशेषाभिधानेन पौनरुक्त्यं परिहरति-- विद्याया इति।तत्र हि विद्याया नैरपेक्ष्या भिधानेन सापेक्षत्वमुक्तम्। तदपरिकरता विद्याया निरङ्गत्वाभिधानं सामान्येन प्रागप्रास्ता ।अधुना पुनस्सुकृताश्लेषप्रसङ्गे सुकृतत्वाविशेषादग्निहोत्रादिनां परित्याज्यत्वमाशङ्क्य तदेव पुनः प्रतिषिध्यत इति न पौनरुक्त्यप्रसङ्गः। नीतिवैषम्यसिद्धेरितिरथः ।।

40. "आरब्धकार्ये पुण्यपापे किं विद्यायोनिशरीरावसाने,उत तच्छरीरावसाने शरीरान्तरावसाने वेतेयनियमः"इति चिन्तनात् भाष्ये सङ्गतिर्व्यक्ता।तदर्थरूरावसाने शरीरान्तरावसाने वेत्यनियमः प्राब्धकर्मफलभोगावसानत्वमवगमयति।अत्र पूर्वपक्षं सोपपत्तिकमभिधाय तदन्यथासिद्ध्या

प्रतिक्षिपति-- निर्दिष्टे ति।इत्थं किल पूर्वपक्षी मन्यते--"एष सम्प्रसादोऽस्माच्छरीरात्समुत्थायपरञ्ज्योतिरूपसम्पद्य "इत्यस्मिनेवाक्ये खल्वस्माच्छरीरादित्युच्यते तेन विद्यारम्भशरीरावसान एव ब्रह्मप्राप्तिः।तेन "यावन्न विमोक्ष्ये"इत्यावाक्यं प्राब्धकार्यं कर्म कथय त्येव अथापि विदुषस्त्वच्छरीरान्तमेव तत्कर्म भवति तस्मात् तस्यापि वाक्यस्य न विरोध इति।तदिदं दूषयति-- मैव मिति।तत्र हेतुमाह-- प्रारब्धे ति।"यावन्ना विमोक्ष्ये"इत्यादिवाक्यं प्रारब्भकार्यं कर्म कथय त्वेव अथापि विदूषस्तच्छरीरान्तमेव तत्कर्म भवति तस्मेत् तस्यापि वेक्यस्य न विरोध इति।तदिदं दूषयति-- मैव मिति।तत्र हेतिमाह-- प्राब्धते ति।"यावन्न विमोक्ष्ये"इत्यादिवाक्यात् प्रारब्धा नां कर्माणां वैचित्र्यान्न तच्छरीरावसाने मोक्षः।अस्माच्छरीरादिति वचनं बुद्धिस्थचरमशीरीरावसानपरमिति मन्तव्यम्।

41.

नन्वसिमाच्छरीरादिति श्रुतिसिवारस्यं विहाय तत्रवा अन्यत्रवेत्यस्वरसार्थः किमरिथं कल्प्यत इत्याशङ्क्याह-- भूय इति।अयम् "आदित्यादितिमतयश्चाङ्गउपपत्तेः"इत्यस्य चतुर्थाधिकरणस्यार्थः।

प्रणिधिरपि सासनो भवेत्--- उपासनमासनहितमेव कार्यमिति।अयम्"आसीनस्सम्भवात्"इत्यादेः पश्चमाधिकरणस्यार्थः।प्रणिधिः प्रत्यहञ्च भवेत्---तदेतदुपासनं प्रत्यहं प्रायनान्तं कार्यिमिति।अयम् "आप्रायणात्तत्रापि हि दृष्टम् "इत्यादेष्षष्ठाधिपरणस्यार्थः। पापे पुण्ये च नाशादिक म्--विद्यायाः पूर्वमुत्तरञ्चानुष्ठिते पुण्ये च नाशोऽश्लेषश्च।इदमर्थद्वयं क्रमात् "तदधिगम उत्तर पूर्वाघयोः"
इत्यादेस्सप्तमाधिकरणस्य "इतरस्याप्येवम्"इत्यादेरष्टमाध्करणस्य चावगन्तव्यम्। अथ तु --तदुपरितने "अनारब्धकार्ये एव तु "इत्यादिके नवमाधिकरणे तु।

तयोः--- पुण्यपापयोः। आरब्धकार्ये--- फलप्रदानप्रवृत्ते कर्मणि विषये। भोग्यता--- फलानुभवेनैव नाश्यता। स्वार्हवृत्तेः ककार्यत्व म्--करणस्यार्थः। आरब्धशान्तौ मोक्षस्य-- तत्तत्पुरुषभेदाधिनतारतम्ययुक्तप्रारब्धकर्मनिवृत्तौ मोक्षलाभ इति च।अयं "भोगेन त्वितरे "

इत्यादेरेकादशाधिकरणस्यार्थः। इति--- एवं क्रमेणोक्तमर्थजातम्। इह--- अस्मिंश्चतुर्थाध्याये प्रथपादे।

कथित म्---प्रतिपादितम्।सूत्रकारैरिति शेषः।।



चतुर्थस्यअध्यायस्य द्वितीय पादः

1. पूर्वोक्ताध्यायद्वयार्थानुवादपूर्वकं चतुर्थाध्यायद्वतीयपादारम्भे सङ्गतिमाह--- नित्यत्वे ति। प्रथमाध्याये परतत्वपिरतिपादनं कृतम्। नित्यत्वज्ञत्वपूर्वैर्जीवतत्त्व मपि द्वितीया ध्याये निपुणमभिहितम्।तृतीयाध्याये वैराग्यपादे जगदटविमहाजाङ्घिकस्य जीवस्य दुःखमपि प्रोक्तम् ।

शिष्टे च शास्रांशे पूर्व प्रवृते विद्यारम्भ मुपक्रम्य विद्या वसान पर्यन्तं मध्ये यद्वक्तव्यं तदपि चोक्तम् । अतः परं प्रारब्धावसाने स्थूलशरीरं जहतो जीवस्य गत्यपक्रान्ति प्रकार माहे त्युत्क्रा न्तिपादमवतारयति--- प्रारब्धस्ये ति

2. ननु जाग्रत्स्वप्नसुषुप्तिमूर्छाप्रसङ्गेन वैराग्यपाद एव मरणमपि चिन्तनीयम्, किमर्थमत्र मरणमस्थाने चिन्त्यत इत्याशङ्क्येदमपि स्थानचिन्तनमित्युपपादयति--- वर्ण्य इत्यादिना। अयमत्रशब्दान्वयः---यद्यपि वैराग्यपाद

एवेद्दङ्मरणरूप स्तनुकरणक्षोभो ऽपि वाच्यः। तथापि ब्रह्मज्ञस्यापि प्राप्त काले मरणं भवतीति ज्ञप्तये फलाध्यायेऽ नुबन्धः । कश्चिन्मनुते बालबुद्धिः---ब्रह्मज्ञस्य महानुभावत्वान्मरणमेव नास्तीति, तत्प्रतीति निवारयितु मत्रानुबन्ध इति । किञ्चात्र सम्बन्धे कारणान्तरमस्तीत्याह--- तस्ये ति । ब्रह्मज्ञ स्योत्क्त्रान्तौ मूर्धन्यनाड्या गमन विशेषं कथयितुं सर्व साधारणो त्क्रमणमोक्षविरोधो भवति । इत्यभ्पेतम्--- इति भवद्भिरितःपूर्वमङ्गीकृतं हि । परविदि ---परमात्मोपासके । तैर्यद्यश्लेषां भवेत् ---अग्निहोत्रादिभिस्साकं फलानुभवयोग्यताभावरूपोऽसम्बन्धो यदि भवेत् । परस्तात् पुण्यनिष्टा विफला--- उत्तरकालेऽग्निहोत्रादिधर्मानुष्टानं विफलमेव । तस्मात्--- उक्तोपपादवान् । धर्मोऽपि---

अग्निहोत्रादिधर्मोऽपि । अर्धमक्रमतः ---अधर्मतुल्यतया। इह ---ब्रह्मविदि विषये। परित्याज्य एव--- अननुष्ठेय एव। इत्ययुक्त म् --- इति।शङ्कनमयुक्तम्। बन्धाय न स्यात् ---अग्निहोत्रादिधर्मो बन्धहेतुर्न भवेत्। अग्निहोत्रादिधर्मो विद्याङ्कुरमुपचिनुते हि--- अग्निहोत्रादिवर्णाश्रमधर्मो विद्याया अङ्कूरस्थानीयामन्तः करणशुद्धिमभिर्धयति हि।विद्यानिष्पत्त्यर्थमेव तेषामनुष्ठानम्,विद्यानिष्पत्तिरूपं फलं

न बन्धकम्,अपितु साक्षान्मोक्षहेतुरिति न पूर्वोक्तानुपपत्तिरिति भावः।

3.अत्र पौनरुक्त्यमाशङ्क्य परिहरति--- सर्वे ति।"सर्वापेक्षा "इत्यस्मिन्सूत्रे कर्मणामङ्गभावं परजने ह्यकथयत् अधुनापि "अग्निहोत्रादि "इत्यनेन तदेवाभिधी.ते तेनोभयो रेकं निरर्थकमिति।तर्थतद्दषयति---नेति। अत्रोभयोः प्रयोजनविशेषाभिधानेन पौनरूक्तयं परिहरति--- विद्याया इति । तत्र हि विद्या नैरपेक्ष्या भिधानेन सापेक्षत्वमुक्तम् । तदपरिकरता विद्याया निरङ्गत्वाभिधानं सामान्येन प्रागपास्ता । अधुना पुनस्कृताश्लेषप्रसङ्गे सुकृतत्वाविशेषादग्निहोत्रादीनां परित्याज्यत्वमाशङ्क्य तदेव पुनः प्रतिषिध्यत इति न पौनरूत्तयप्रसङ्गः । नीतिवैषम्यसिद्धेः--- न्यायप्रवृत्तिप्रकारवै,म्यसिद्धेरित्यर्थः।।

4. आरब्धकार्ये पुण्यपापे किं विद्यायोनिशरीरासाने,उत तच्छरीरावसाने शरीरान्तरावसाने वेत्यनियमः" इति चिन्तनात् भाष्ये सङ्गतिर्व्यक्ता । तदर्थविचारस्तु---उक्तैव प्रथमचिन्ता । तदर्थमपि विर्चायते---

किं"तस्य तावत् "इति वाक्यं विद्यायोनिशरीरावसानत्वमवगमयति उत तच्छरीरमतन्त्रीकृत्य प्रारब्धकर्मफलभोगावसानत्वमवगमयतीति । अत्र पूर्वपक्षं सोपपत्तिकमभिधाय तदन्यथासिद्ध्या प्रतिक्षिति--- निर्दिष्टे ति । इत्थं किल पूर्वपक्षी मन्यते---"एष सम्प्रसादोऽस्माच्छरीरात्समुत्थायपरञ्ज्योतिरूपसम्पद्य"इत्यस्मिन्वाक्ये खल्वस्माच्छरीरादित्युच्यते तेन विद्यारम्भशरीरावसान एव ब्रह्म प्राप्तिः ।तेन "यावन्न विमोक्ष्ये"इत्यादिवाक्यं प्रारब्धकार्यं कर्म कथय त्येव अथापि विदुषस्तच्छरीरान्तमेव तत्कर्म भवति तस्मात् तस्यापि वाक्यस्य न विरोध इति ।

तदिदं दूषयति--- मैव मिति ।तत्र हेतुमाह--- प्रारब्धेति ।"यावन्न विमोक्ष्ये"इत्यादिवाक्यात् प्रारब्धा नां कर्मणां वैचित्र्यान्न तच्छरीरावसाने मोक्षः।अस्माच्छरीरादिति वचनं बुद्धिसिछचरमशरीरावसानपरमिति मन्तव्यम्। नन्वस्माच्छरीरादिति श्रुतिस्वारस्यं विहाय तत्रवा अन्यत्रवेत्यस्वरसार्थः किमर्थं कल्प्यत इत्याशङ्क्याह-- भूय इति।ब्रह्मविद्यानिष्ठनामेव महर्षीणामनुक्रमादनेकजन्मसम्बन्धवजनस्य महाभारतादिषु महर्षिभिः प्रतिपादितत्वात्।विदुरोहि धर्मदेवता।एवं पुर्वमेव ब्रह्मविद्यानिष्ठानां चरमशरीरपर्यन्तं प्राब्धकर्मानुभूय तदवसाने मोक्षः।

5. नन्वत्रास्माच्छरीरादिति पदस्य साफल्यं सम्यबेव भवता नौक्तमित्याशङ्क्य तस्य पदस्यात्यन्तसाफल्यमस्तीति समाधातुमारभते-- नत्वि ति।शरीरे विशेषणतया प्रयुक्त मस्मादिति पदं वितथ मित्याशङ्का।इदमवितथमित्याह-- नत्वि ति।शरीरविशेषणस्यास्मादिति पदस्य तादात्विकदुरनस्थाप्रकाशनपरत्वेन साफल्य मस्त्येव।अनन्तगरुडविष्वक्सेनादिवदनभगवदनुभवयोग्यस्य कारागारनिवास इव कश्मले पुनरस्मिन्देहे निवासः।तमिमर्थं भगवानेव साक्षात्प्राहेति दर्शयति-- त्याज्यत्वे ति। "अनित्यमसुखं लोकमिमं "इति ह्युच्यते भगवतैव।देहस्य त्याज्यत्वं नकेवलं भगवता गीतम्,महर्षयोऽप्याहुरित्याह-- भूतावास मिति। "अस्थिस्थूणं स्नायुबन्धं मांसशोणितलेपनम्।चर्मावनद्धं दुर्गन्धि पूर्णं मूत्रपुरिषयोः।।जराशोकसमाविष्टं रोगायतनमातुरम्।रजस्वलमनित्यञ्च भूतावासमिमं त्यजेत्"। इति भगवता मनुनोक्तम्।।

6. अत्र कश्चिदनुयुङ्क्ते--नन्वेतन्नोपपद्यते भगवति सर्वसमत्वेन वर्तमाने परमकारुणिके सति कथमेतस्याधुनामुक्तिरितस्य श्वो वा परश्वो वेति तथा च सति सर्वेषामेकदैव मुक्तिस्स्यात् अथवा कादचिदपि न मुक्तिस्स्याद्ति।तदिदमाह-- सर्वे इति। सर्वेऽपि जीवास्समानाः,विविध मपि कर्मनादि त्वेन तुल्यम्। कर्मणस्तुल्यत्वेऽपि भगवतो वैषन्यादिदो षोऽस्तीति वक्तुमपि न शक्यते।

यदि वैषम्यनैर्घृण्यादिनिवारक शास्त्रभङ्ग स्स्यात्।अतो मुक्तौ कस्यचित्पूर्वं कस्यचिदुपरिष्ठादिति वैषम्यं न स्यादेवेति।अय मनुयोगोऽ त्यन्त मल्पसार एव।एवातन्तं कालमनेकविधन्यायश्रवणपरिक्त्रिमचेतसस्तु भवतः कोऽयमनुयोग इत्यपहासेनाह-- अल्पसार इति।अल्पसारत्वमेव प्रकटयति-- चित्र इति। कर्मप्रवाहे विचित्रे सति फलकालविभागस्सर्वैरपि तान्त्रिकैराश्रीयते।कश्चिदधुना चतुर्मुखपदं प्राप्नोति,पुर्वमेव कश्चित्,कश्चित्पुनश्चिरकालानन्तरं प्राप्स्यतीति सोऽयं विभागः केन कारनेण।एवं स्वर्गनरकादिप्राप्तावप्यनुयोज्यम्।अननुयोज्यैवेयमनादिकर्मप्रवाहवैचित्री प्रमाणप्रतिपन्नेति चेत् तर्हि कालभेदेन

मुमुक्षुत्वसिद्धावपि तदेवाननुयोज्यत्तत्वेन प्रयोज्यमिति मुकीभवन्तु भवन्त इति।।

47. चतुर्थाद्यपादाधिकरणानां प्राधानार्थभेदान् परिगणयति- आवर्त्ये ति। असकृतदावर्त्याब्रह्मविद्ये त्याद्याधिकरणार्थः अह मित्यनुसन्धानं कर्तव्यमित्यनन्तराधिकरणे निर्णीतम्।तृतीये पुनः प्रंतीकोपासने नाहमितिबुद्धिः कर्तव्येत्यभिहीतम्।चतूर्थे कर्माङ्गे ष्वादित्यादिमतिः कर्तव्येति।पञ्चमे त्वासनसहितस्य प्रणधिः।

षष्ठे प्रत्यह मनुसन्धानम्।सप्तमाष्टमयोः पुनरुत्तरपुर्वपुण्यापापयोरश्लेषविनाशौ।नवमे तु तयोः पपण्यपापयोरारह्धकार्ये एव भोग्यताम्।दशमे वर्णाश्रमधर्मयोरवश्यानुष्ठेयत्वम्।चरमाधिकरणे प्रारब्धकर्मावसाने मोक्ष इति कथित मिदर्थचातम्।।

48. पूर्वोक्ताध्यायद्वयार्थानुवादपूर्वकं चतुर्थाध्यायद्वितीयपादारम्भे सङ्गतिमाह-- नित्यत्वे ति।प्रथमाध्याये परतत्वप्रतिपादनं कृतम्। नितियत्वज्ञत्वपबर्वैजीवतमपि द्वितीयाध्याये निपुणमभीहितम्। तृतीयाध्याये वैराग्यपादे जगदटवीमहाजाङ्घिकस्य जीवस्य दुःखमपि प्रोक्तम्।शिष्टे च शास्त्रमंशे पूर्वं प्रवृत्ते विद्यारम्बाद्य उपक्रम्य विद्यावासनपर्यन्तं मध्ये यद्वक्तव्यं तदपि चोक्तम्। अतः परं प्रारब्धावसाने स्थूलशरीरं जहतो जीवस्य गत्युपक्पाव्#ातिप्रकारमाहेत्युत्क्रान्तिपादमवतारयन्ति- प्रारब्धस्यस्येति।।

49. ननु जाग्रत्स्वप्नसुषुप्तिमूर्छाप्रसङ्गेन वैराग्यपाद एव मरणमपि चिन्तनीयं किमर्थमत्र मरणमस्थाने चिन्त्यत इत्याशङ्क्येदमपि स्थानचिन्तनमितियुपपादयति-- वर्ण्ये इत्यादीना। अयमत्र शब्दान्वयः-यद्यपि

वैराग्यपाद एवेदृङ्मरणरूपस्तनुकरणगणक्षोभोपि वाच्यः।तथापि ब्रह्मज्ञस्यापि प्राप्त काले मरणं भवतीति ज्ञप्तये फलाध्यायेऽनुबन्धः। कश्चिन्मनुते बालबुद्धिः-- ब्रह्मस्य महानुभावत्वान्मरणमेव नास्तीति, तत्प्रतीतिं निवारयितुमत्रानुबन्ध इति। किञ्चात्र सम्बन्धे कारणान्तरमस्तीत्याह- तस्येति। ब्रह्मज्ञसियोत्क्रान्तौ मूर्धन्यनाड्या गमनाविशेषं कथयितुं सर्वसाधारणोत्क्रमण कथनम्। ननु फलपादे दुःखात्मकं मरणं वक्तव्यमेव न भवतीत्याशङ्क्यमानस्य ब्रह्मविदां तस्य मरणस्य सुखात्मकत्वमेवेत्याह--मध्य इति। विद्याफलानामुत्तरपूर्वाधाशलेषविनाशर्चिरादिगमनब्रह्मप्राप्तीनां मध्ये मरणमपि वदन् सूत्रकारो ब्रह्मविन्मरणस्य फलकोटिनिवेशात् सुखात्मकमेव तस्याहेत्यर्थः।।

50. अस्मिन्पादे "मनसि करणग्रामं प्राणे मनः पुरुषे च तं झटिति घटयन्भूतेष्वेनं परे च तमात्मनि। स्वविदविदुषोरित्थं साधारणे सरणेरेमुखे नयति परतो नाडीभेदैयथोचितमीश्वरः।।" इति नियतोत्क्रमणं भवद्भिरेवान्यत्रोक्तम्,किमनेन नियमेन तच्चिन्तनेन वा?यथाकथञ्चिदुत्क्रान्तस्यापि ब्रह्मविद्यामाहात्म्यान्नडीविशेषप्कप्राप्तिरर्चिरादिमार्गेणगमणञ्च स्यादित्याशङ्क्य तन्नेत्याह--वृत्तिरिति।

अयमर्थः -- वागादिवृत्तिरिति पूर्वपक्षिणोक्तं, वागादिरितिसिद्धान्तिना, तथा क्रमान्तरेण सम्पत्तिरिति पूर्वपक्षिणोक्तम्।"मनसि करणग्रामम् " अत्यक्तप्रकारेण नियमेणैव सम्पत्तिरिति सिद्धान्तिना। किमनेन प्रकारविशेषनियमनेन येनकेनापि प्रकारेणोत्क्रान्तिस्स्यात्।ननूत्क्रान्तिविशेषचिन्तनेन फलविशेषसिद्धस्स्यादिति सिद्धान्त्यभिप्रायमाशङ्क्य तदपि नेत्याह-नहीति।तमिमं पूर्वपक्षं प्रतिक्षिपति-

नेति। प्रतिक्षेपमेवोपपादयति-- सम्पत्तीति । श्रुतिरेव ह्यस्माकमर्थतत्त्वे प्रामाणम्।अनुसन्धेयविशेष च तदेव

तथा प्रामाणम्। आम्नातश्च नियमेनानुक्रमः। नच तस्य नैरर्थक्यं वक्तुं युज्यते।तेन श्रुतिप्रतिपन्नस्य नैरर्थक्यपरिहारार्थं यथा श्रुतमेव सर्वं ग्राह्यम्।तथैव तच्चिन्तनीयमिति गतिचिन्चनादिकं कर्तव्यमिति

"नैते सृती पार्थ जानन्"इति भगवतैवोक्तम्। तद्गतिचिन्तनकथनमुत्क्रान्तिचिन्तनस्याप्युपलक्षणं गत्युपक्रमत्वादुत्क्रान्तेः। ईदृक्क्रमनियतियुतं सम्पत्त्याम्नानमपार्थमिति वक्तुं न युज्यते इत्यन्वयः।

उक्तमर्थं निगमयति-तस्मादिति। तच्चिन्तनम् उत्क्रान्तिचिन्तनम्। विद्याया उपकुरुत इति यर्थाहं यथाप्रामाणञ्च स्थाप्यत इति।।

51. एव मुत्क्रमणादिवचनस्य मृषावादिप्रवृत्तिनिराकरणं विशेषप्रयोजनमिति दर्शयति--जीवमिति। जिवो नत्यमुक्त इति साङ्ख्यामृषावादिनश्च प्राहुः। तत्र मृषावादिनो जीवन्मुक्तिमपि चाहुः। तत्त्वज्ञाने सम्पन्ने जीवत एव मुक्तिरिति। अनयोरर्द्वयोरपि पक्षयोर्निराकरणोर्थं तत्तज्जल्पसङ्घातोपजापप्रतलितनिगमग्रामस्य

सङ्क्षोभशान्त्यै च प्रारब्धकार्य कर्म विदुषिच फलवत् प्रायणमुत्क्रमणञ्च द्वयोविदब्रह्मविदोरपि तुल्यमितियुक्त्वा

ब्रह्मगत्यै ब्रह्मप्राप्त्यै ब्रह्मनाडीप्रवेशप्रभृति ब्रह्मविदस्समधिकमिति सूत्रकारः वक्ष्यति इत्यन्वयः।।

52. योगिनो भाविचिन्ता कर्तव्या चेत् पुत्रादिषु नियमनादिकमपि भावित्वाच्चिन्तनीयमित्याशङ्क्य सर्वं भावि न चिन्त्यम्, यावन्मात्रं चिन्त्यत्वेन भगवद्गीताषूक्तं तावदेव चिन्त्यमित्याह--आयुरिति। अयमर्थः--- बहुभिरनिष्टै र्निमित्तविशेषैरात्मन आयुस्सीमां मरणं प्रेक्ष्ये योगी यत् कर्म तदुचितं मध्ये कुर्यात् यच्च पुत्रप्रभृतिषु भावि कृत्याकृत्यनियमनं कुर्यत् तन्न तर्क्यम्-- नहि तच्चिन्तनीयम्।इति तस्यात्रनुक्तिरेव। नहि योगिनः भावि सर्वं कार्यं दृष्टमदृष्टं वा चिन्तनीयमिति प्रमाणमस्ति। किं तर्हि चिन्तनीयमित्याशङ्क्य चिन्त्यविशेषमाह- गीतादिष्विति। भगवद्गीतादिष्वन्त्यकाले कर्तव्यतया यत् चिन्तनमगणि तदपि पूर्वसिद्ध योगप्रकारे तच्चत्प्राप्यानुरूपे नियत मेव भवती ति यथापूर्वधीरत्र भाव्या उपक्रान्तयोगस्याविच्छेदेनानुसन्धानमत्र भाव्यमित्यर्थः। अन्त्यकाले चिन्त्यं सर्वं भगवद्घीतादिषेवेव विस्तरेण द्रष्टव्यम्।।

। 4.2.2.

53. स्थूलशरीरस्थितिसमये यद्विद्याफलं तदुक्तम् अधुना तद्विनशयदवस्थायां गत्युपक्रमे यतफलं तच्चिन्त्यत इति पादसङ्गतिः। अत्रोत्क्रान्त्युपक्रमकथनात्प्रथमाधिकरणसङ्गतिश्च भवति। तदर्थविचारस्तु-- किमियं सम्पत्तिर्वाग्वृत्तिविषया उत वाक्स्वरूपविषयेति प्रथमो विचारः। तदर्थं विचार्यते- किं वाक्शब्दस्य मुख्यार्थपरिग्रह उपपन्नो नेति। किमियं सम्पत्तिर्लयरूपा उत व्यापारनिवृत्तिपूर्वकसंयोगरूपेति। इन्द्रियान्तरसम्पत्तिवचनं किं लयपरत्वेऽप्युपपद्यते उत संयोगपरत्व इति। अत्र पूर्वपक्ष्यभिप्रायमनुवदति-- कर्मेपि। अयमर्थः-- कर्मेन्द्रियवर्गो ज्ञानेन्द्रियवर्गश्च मनइन्द्रिये विलयं न याति। तत्र हेतुमाह-- अतत्सम्भवत्वादिति। नहीन्द्रियाणि मनसस्सम्भवन्ति येन विलयो मनसि वक्तुं शक्यते। तर्हि कस्य सम्पत्तिरुच्यत इत्याशङ्क्येन्द्रियवृत्तेरेव, तस्या मनोऽधीनत्वान्मनसि विलयो वक्तुं शक्यत इति वदति-- तद्वृत्तेरिति। तेन सम्पत्तिशब्दो वाग्वृत्तेरुपरतिमेवाहेति मन्तव्यम्। एतत्प्रतिक्षिपति-- इत्येतदिति। अत्र हेतुमाह-- तदुभयेति। वाग्वृत्तिविलये वागिन्द्रिय विलयेच चोद्यं समानम्, परिहारेऽपि समान एव। तथा च यत्रोभयोस्समो दोष इति न्यायविषय इत्यर्थः। यथा वाचो मनः प्रकृतित्वाभावात् सम्पत्तिर्वक्तुं न शक्यते, तथा वाग्वृत्तेरपि मनःप्रकृतित्वाभावात् सम्पत्तिवचनं न घटते यथा कथंचित् समाधानमुभयत्रापि समानम्। तर्हि पक्षद्वयेऽपि गुणदोषसाम्ये किमेकः पक्षः परिगृह्यते कथं वा तस्मिन्पक्षे सम्पत्तिशब्दस्यस्यौचित्यमित्याशङ्क्याह--सम्त्तिरिति।सम्पत्तिशब्दो धातूपसर्गाभ्यां सम्बन्धमेवाह।सम्बन्धस्य वगीन्धर्स्य मनइन्द्रियेन सम्भवत्येव। अस्मिन्पक्षे विशेषहेतुमाह-- करणेति।वाक्शब्दो वागिन्द्रियस्य मुख्य एव तद्वृत्तौ तद्धर्मत्वादौपचारिकः।तेन वाक्शब्दमुक्यत्वसिद्ध्यर्थमस्मत्पक्ष एव संग्राह्य इति भावः।।

। 4.2.3.

54. "वाङ्मनसि सम्पद्यते मनः प्राणे "इति श्रुत्यनुक्रमेण चिन्तनात् सङ्गतिर्विशदा। तदर्थविचारस्तु-- किमत्र मनसो लय उच्यत उत संयोगः। किमत्र "प्राणः "इत्यपां निर्देश उत प्राणस्यैव। "आपोमयः "इति वाक्ये किं प्रकृतिविकृतिभावपरमुताप्यायनपरम्। अत्र पूर्वपक्षी मन्यते-- अन्नस्येति। "आपोमयः प्राणः "इति वाक्येऽप्राणयोः प्रकृतिविकृतिभावसम्भवात् प्राणप्रकृतिभूते जले मनसो लयोस्तु जलं तस्य प्रकृतिः, अन्नञ्च मनसः प्रकृतिः ;"अन्नमयं हि सोम्य मनः "इति वचनात् तस्मान्मनसो "मनः प्राणे"इति प्राणप्रकृतौ जले लय उच्यत इति। तमिमं पक्षं प्रतिक्षिपति-- मैवमिति। तत्र हेतुमाह-- तत्तदिति।

"अन्नमयं हि सोम्य मनः "इति न मनसोऽन्नप्रकृतित्वमुच्यते किन्त्वन्नाप्यायितत्वम्। तेन प्रकृतिविकृतिभावप्रसङ्गाभावात् सम्पत्तिशब्देन न प्रलयाभिधानम्। तदिदमाह--तत्तदिति। तर्हि किमुच्यत इत्याशङ्क्याह-प्राग्वदिति। पूर्वं "वाङ्मनसि सम्पद्यते "इति सप्तम्या संश्लेषमात्रमुक्तं तद्वदत्रापि। तत्कथमित्यत्राह-- तत इह हीति। पूर्वं यथा "वाङ्मनसि "इति सप्तम्या संश्लेषनिर्देशस्तथा इह हि मनः प्राण इति सप्तम्या संश्लेष एव निर्दिश्यते उपक्रमभङ्गस्यान्याय्यत्वादिति।।

। 4.2.4

55. " मनः प्राणे प्राणस्तेजसि इत्यनुक्रमवचनात् श्रुतिक्रमानुसारेण सङ्गतिस्स्फुटा। तदर्थवीचारस्तु-- किं प्राणस्तेजसि

सम्पद्यते उत जीवे। किं "प्राणस्तेजसि "इति वाक्यं जीवसम्पत्तिपूर्वकतेजस्सम्पत्तिपरमुत

केवलतेजःसम्पत्तिपरम्। जीवसम्पत्तिपूर्वकतेजस्सम्पत्तिपरत्वे

"प्राणस्तेजसि "इति वाक्यस्वारस्यं किं हीयते नेति। अत्रैवं पूर्वपक्षी मन्यते-- एकादशाक्षसहितस्य प्राणस्य तेजसि संश्लेषस्य साक्षाच्छØतत्वात् मध्ये नात्मनि सम्पत्तिरिति। तदिदमाह-- प्राण इति। सैकादशाक्षः प्राणस्तदनु तेजस्येव निविशते। तत्र हेतुमाह-- इत्थं श्रुतत्वादिति। यथैव श्रूयते तथैव स्वीकर्तव्यमिति हि नीतिविदां मर्यादा। मध्ये पुनरात्मप्राप्तिक्लृप्तौ श्रुतहानं स्यादित्याह-- मध्य इति। अत्रोत्तरम्-- नेति। तत्र हेतुमाह-- आत्मयोगस्य चोक्त रिति। यदि तेजस्येव योगश्श्रूयेत तदा भवदुक्ता प्रक्रिया स्वीक्रियेत मध्ये पुनरात्मयोगोऽपि "एवमेवेममात्मानमन्तकाले सर्वे प्राणा अभिसमायन्ति "इति श्रुत्यैव साक्षादभिधीयते। तेन द्वयोरपि कार्ययोश्श्रवणस्य श्रुतत्वेनाविशेशादविरोधेन निर्वाहः कर्तव्य इति।

कथमविरोध इत्यत्राह-- प्राणस्ये ति। स्वाप्तजीवे स्वसम्बद्धजीवे निजतनोरुद्धृतैर्भूतसूक्ष्मैस्सह मिलति सति प्राणस्य तेजः प्राप्तिश्च गङ्गानिपतितयमुनासागरप्राप्ति न्यायेन परम्परया स्यात् नपुनर्गङ्गासागरप्राप्तिन्यायेन साक्षात्प्राप्तिः। अयमर्थः-- सर्वेन्द्रियसहितः प्राणो जीवं प्राप्य जीवेन सह तेजसि सम्पद्यत इति प्रमाणद्वयोविरोधाय संग्राह्यमिति।।

। 4.2.5

56. "प्राणस्तेजसि " इति प्राणस्य तेजसि सम्पत्तिरुक्ता सा सम्पत्तिः किं तेजोमात्रे उत सर्वेष्वपि भूतेष्विति चिन्त्यत इति सङ्गतिः। तदर्थविचारस्तु-- किं भूतान्तरसंसृष्टतेजस्संयोग उत तेजोमात्रसंयोग इति।किं तेजश्शब्दस्तेजोमात्रपर उत संसृष्टपर इति । किं पृथिवी मय आपोमय इत्यादिवाक्यं युगपदनेकभूतसंसर्गं दर्शयति नेति । किं त्रिवृत्कृरणश्रुतिः पञ्चीकरणस्मृतिश्च संहतानामेव कार्यसामर्थ्यं दर्शयतो नेति।अत्र पूर्वपक्षी "तेजसि सम्पद्यते"इति प्रत्येकं तेजस एवोपादानात् तेजस्येव सम्पत्तिरस्त्वित्याह-- तेजसीति। युक्तश्श्रिततनुभृत् अन इति प्राण उच्यते उपसर्गाणां धातुलीनार्थद्योतकत्वात्। आश्रितजीवः प्राणः तेजस्येव सम्बद्धोऽस्त्वित्यर्थः। अत्र हेतुमाह-- तेजसी ति।

छत्रिन्यायेन तेजोव्यतिरिक्तानामप्युपादानं स्यादितेयाशङ्क्य नेत्याह-- छत्रिन्याय
इति। तत्र ह्यच्छत्रिणामपि गमनस्य प्रत्यक्षोपलम्भाल्लक्षणया सर्वेषामपुयपादानाम्। अत्र पुनस्तेजोव्यतिरिक्तसद्भावे

प्रमाणाभावात् कथं तन्न्याय इति। इमं पक्षं प्रतिक्षिपति-- नेति। तत्र हेतुमाह-- तथान्य त्रेति। "पृथिवीमय आपोमयस्तेजामयः"इति जीवस्य संचरतस्सर्वभूतमयत्वश्रुतेरित्यर्थः। अत्र "तासां त्रिवृतं त्रिवृतमेकैकां करवाणि "इति त्रिवृत्करणश्रुतिमपि प्रमाणयति-- विश्वारम्भाये ति। सूत्रकारोऽपूममर्थं प्राहेति दर्शयति-- प्राचुर्या दिति। "त्र्यांत्मकत्वात्तु भूयस्त्वात् "इति सूत्रेणेत्यर्थः। तेनैकस्य भूतस्य कार्यकरत्वाभावाद् भूतान्तरसंसृष्टे तेजसि प्राणस्यसम्पद्यत इत्यवगन्तव्यमिति। अत्र पञ्चीकरणोपादानां पञ्चीकृतपञ्चभूतानामप्युपलक्षणम्। लोके हि देहाद्यारम्भो न पञ्चीकृतपञ्चभूतमात्रेण अपितु पञ्चीकृतपञ्चभूतोपादानेनेति स्फुटतरमुपलभ्यते।।

। 4.2.6

57. इयमुत्क्रान्तिः किं विद्वदविदुषोस्समाना उताविदुष एवेति चिन्त्यत इति सङ्गतिः। तदर्थविचारस्तु- "तयोर्ध्वमायन् "इति श्रुतिः किं विदुष उत्क्रान्तिमवगमयति नेति। किमेषा श्रुतिरिहामृतत्वश्रुत्युत्क्रान्तिनिषेधश्रुतिभ्यां व्यावहन्ते नेतिः।अमृतत्वं किमुत्तरपूर्वाघाश्लेषविनीशरूपमुत सर्वबन्धमोक्षरूपम्।निषिध्यमानाचोत्क्रान्तिश्शरीरपादाना, उतात्मापादाना।अत्र पूर्वपक्षमारचयति-- अत्रे ति। "तमेवं विद्वा नमृत इह भवति " इत्यागमात् ब्रह्मनिष्ठ इहामृतो भवतीति तस्य नोत्क्रान्तिर्युक्ता। तदेतत्प्रतिक्षिपति-- अस दिति।असत्वे हेतुमाह-- सगुणे ति। अयमर्थः-- मोक्षस्य द्वैविद्ये सति हि गत्यादिवाक्यमन्यार्थकमिति वक्तुं शक्यते । नपुनद्वैविद्यम्। सगुणब्रह्मव्यतिक्ते ब्रहमणितत्प्राप्तौ च प्रमा

णाभावात्। तेन मुक्तिश्चेत्सगुणैव। निर्गुणा मुक्तिरिति निर्गुणानामेव प्रवादः। "सोऽश्नुते सर्वान्कामान्सह"

इति प्राप्यतया निरिदिश्यते। निर्गुणं तु न श्रूयते नानुसन्धीयते नापि प्राप्यत इति निर्गुणमुक्तिपरिक्लूप्तिरप्रामाणिकत्वादपहास्येत्यभिधीयते। तदिदमाह-- सुगुणेति । उपपादितमर्थं निगमयति- त्समा दिति। इहामृतो भवतीत्यनेन तादृशी तदृशोक्ता साक्षान्मुक्तिसदृशी काचिन्मुक्तिदशोक्ता।

उत्तरपूर्वाधाश्लेषविनाशरुपावकस्थोक्तेत्य्थः।।

58. अत्र कश्चिच्चोदयति-- निश्शेषमपि स्थूलदेहावसाने गलितमेव तस्माद्भोगाभावाद् भूतसूक्ष्मपरिष्वङ्गेण

गमनमनर्थकमेव।ननु देहाभावे कथं गमनं स्यादिति न चोदिनीयम् अणुस्वरूपस्य जीवस्य देहाभावेऽपि गमनं युज्यत एवेत्याह--- अणुतयानिश्चितस्ये ति।अणोर्जीवस्य स्वभावतः क्रियावत्त्वात् सूक्ष्मदेहानुवृत्तिमन्तरेणापि गतिस्सम्भवत्येव। तर्हि मार्गे चन्द्रसंवादश्श्रूयते तत्कथं शरीरविधुरस्येत्याशङ्क्य तत्राप्यन्थासिद्धिमाह--- मार्ग इति।अयं भावः-चन्द्रलोकपर्यन्तं स्वरूपेण गत्वा तत्र कञ्चिद्देहमपूर्वं परिगृह्य चन्द्रेण संवदेत इति एवमनुयोगे तत्रोत्तरत्वेन कृत्स्नाविद्यानिवृत्तिः परञ्ज्योतिरुपसम्पद्य समनन्तरमुत्पद्यत इत्यादि वाच्यम् ।अयमर्थः---देहादुत्क्रान्तस्य परञ्ज्योतिरुपसम्पन्नस्य पश्चादेव कृत्स्नाविद्यानिवृत्तिः।तेन गमनमपेक्षितम्।तच्च गमनं मार्गविशेषेण मध्ये संवादादिकं कृत्वेति श्रत्यैव स्पष्टमभिधानाद्विग्रहवत एवेति स्पष्टमवलोक्यते।न च मध्ये विग्रहं परिगृह्य संवादान् करोतीति वाच्यम्-तत्रतत्रापूर्वविग्रहपरिकल्पानायां कल्पनागौरवमापद्येत।अतः पूर्वशरीरावयवैस्सानुहन्धैरेव विग्रहान् देशाविशेषप्राप्तिपर्यन्तं गच्छतीति वक्तुमेव यक्तम्।तस्माद् भूतसूक्ष्मैः पविष्वक्त एव गच्छति, भूतसूक्ष्मपरिष्वङ्गस्यैव देहत्वात् तेनैव देहेनार्चिरादिमार्गगमनम्,अन्तरा व्यवहारः, तत्तदर्चिरादिदेवताविषयगमनम्,तैरतिवहनमित्यादिकं सर्वं सशरीरस्यैव युज्यते।न पुनरत्र परिस्पन्दमात्रं गमनमित्युंच्यते अपितु क्रियाविशेषः।मार्गविशेषेण सशरीरस्यैव देशविशेषप्राप्तेरभिधानात्।।

69. अत्र किं सूक्ष्मशरीरमित्युच्यत इति शिष्यानुयोगे साङ्ख्योक्तपक्रियामनूद्य तस्याः प्रमाणमूल्त्वाभावात् स्वाभिमतमर्थं ततः प्रकटयति- कल्पादा विति।इयं किल साङ्ख्यप्रक्रिया-- कल्पादौ भूतसूक्ष्मप्रभृतिभिरुतं शरीरं कल्पान्त वि नाश्यम्। तच्च प्रत्येकं प्राणिभेद नियतम्, अनियतस्थूलदेहानुयानि। स्थूलानि शरीराणि देवतिर्यङ्मनुष्यादीनां कर्मानुरूपमनियतानि।सूक्ष्मशरीरं तु कल्पादिमारभ्य कलापावसानपर्यन्तं सर्वेष्वपि श्थूलशरीरेष्वेकमेवावतिष्ठते अनुवर्तते तदिदमनुयायीत्युच्यते।तच्च लिङ्गशरीरमिति चोच्यते।तत्स्वरूपं दृष्टान्तेन दर्शयति-- भस्रिके ति। भस्रिकान्तर्निहतकृत्रिमपुत्रिकावदवतिष्ठत इति हि साङ्ख्यैः प्रगतीम्। अयं तु साङ्ख्यपक्षः प्रमाणविशेषादर्शनात् परिकल्पनामात्रे परिगृहीतः ।सर्वप्रमाणानुकूलं स्वाभिमतं प्रकारान्रमाह-- सुक्ष्मांश इति।उत्तरदेहपरिग्रहार्थं पूर्वदेहान्निष्क्रान्तः पञ्चभूतसुक्ष्मांशसमुदायविशेष एव सूक्ष्मशरीतमित्युच्यच इति।।

70. अत्र जीवन्मुक्तिवादी पुनरुत्क्रमणवार्तामसहमानः प्रत्यवतिष्ठते-- तत्त्वज्ञानेनाति। तत्त्वमसायादिवाक्यदन्यतत्त्वाज्ञानेन पूर्वमेव संसारो गलत्येव न पुनरुत्क्रमणेन संसारो गलति तेन तत्त्वविदामुत्क्रान्तिवचनमनर्थकमेवेति। तदिदमसारमित्याह--

असार मिति।असारत्वमेवोपपादयति-- माते ति। जीवत इति संसारबन्धः उभयस्याप्येकदैकनिष्ठंत्ववचनं मम माता वन्ध्येति वचनवदसम्बद्धमेव।व्याहितमेवानिष्टप्रसङ्गपूर्वकं दर्शयति-- मुक्त श्चेदिति।जीवन्मुक्त इति भवता कथ्यमानो मुक्तश्चेत्तत्त्वबोधमात्रेण तदा तत्परं नैष दःख्येत तत उत्तरस्मिन्काले स पुरुषो न दःख्येत।दृश्यते हि जीवन्मुक्तत्वेन भवता व्यवह्रियमाणानां भावत्कानां देहानुबन्धिक्षुत्पिपासाक्रोधादिमूलं दःखम्।तर्हि तदा तेषां दुःखं मिथ्येति वदाम इति चेत् तन्न पूर्वमेव तेषां दुःखस्य मिथ्यात्वात्।तेन पूर्वोत्तरकालयोर्न वैषम्यमित्यर्थः।तदिदमाह-- कथ्ये ति।सर्वदापि दुःखं मिथ्येति हि भवतां सिद्धान्तः।मिथ्याभूतं तदेव दुःखं संसार इति च भवतोच्यते।तेन संसारतो न मुक्तिरिति।।

61. ननु यदुत्क्रान्तिसाम्यमुक्तं तन्नास्ति विद्वदविदुषोरुत्क्रान्तिर्विशेषस्यैव भगवताभिधानात् "यं यं वापि स्मरन्भावं त्यजत्यन्ते कलेबरम् " तस्मात्कथमुत्क्रान्तिस्समानेत्युच्यते।तदिदमाह-- यं य मिति। अयमन्वयः-- यं यं भावं स्मरन्तो देहिन इदं वपुर्जहति तं तं भावं यान्ती ति विषमस्व भावैवोत्क्रान्तिरुच्यते तस्मादुत्क्रान्तिसाम्यं न घटते। तदिदं प्रतिक्षिपति-- तन्ने ति।तत्र हेतुमाह-- तन्मात्रसाम्या दिति।अयमर्थः--कर्मानुरूपमत्क्रान्तिविशेषोऽस्तु नाम अथापि देहादुत्क्रान्तिमित्येतावन्मात्रं तुल्यमित्युक्तमस्माभिरिति।तर्ह्यन्तिमप्रत्यये वैषम्यमङ्गीकृतं भवता तत्कथमित्याशङ्कय प्रतिबन्ध्या परिहरति-- विद्ये ति।सद्विद्यादहरविद्यादौ वेद्याकारभेदाद्भेदौऽस्ति। अथापि ब्रह्मविद्येति सामान्याद् लिद्यैक्यमप्यस्ति।एवमत्राप्युत्क्रमणमेकमेव।अथापि तत्तद्भावनाविशेषाद् भेदोऽस्तीति न

कश्चिद्विरोधः।उक्तमर्थं लोकदृष्टप्रक्रिया स्थापयति-- किञ्चि दिति।एकदेश साधर्म्यवादे सर्वथा साम्य सिद्धिर्न च नियतिमती न सिद्ध्यतीत्यर्थः।साधर्म्यवैधर्म्ययोः प्रमाणानुसारेण लोकवेदयोः प्रलिद्धत्वादिति। साधर्म्यवैधर्म्योः प्रमाणानुसारेण लोकवेदयोः प्रसिद्धत्वादिति। अयमाशयः-वाजसनेके"न तस्य प्राणा उत्क्रमन्ति "इत्यध्यात्मविदि प्रणोत्क्रमणनिषेधादुत्क्रमणमविद्वविषयमिति यदुक्तं तत्तत्रैव स्थलान्तरे "
न तस्मात्प्राणा उत्क्रामन्ति" इति जीवात्प्रणोत्क्रान्तिनिषेधेन दत्तोत्तरमिति भष्य एव सुख्य्क्तमुपपादितम्। तस्मादस्माभिर्नात्र वक्तव्यं किञ्चिदवशिष्यते । अन्तेवासिभिरधिकरणचिन्तनमेव नियमेव कर्तव्यम्। तेन प्राणसहितो वाद्वानपि मूर्धन्यनाड्योत्क्रम्यार्चिरादिना मार्गेन

गच्छतीत्ययमेव शारीरकशास्त्रनिर्णयः।।

। 4.2.7

62. अत्रावान्तरसङ्गतिर्भष्ये मुव्यक्ता "सकरणग्रामः सपराणः करणाध्यक्षः प्रत्यगात्मा उत्क्रान्तिवेलायां तेजःप्रभृतिभबतसूक्ष्मेषु सम्पद्यत इत्युक्तम्। सैषा सम्पत्तिर्विदुषा न विद्यत इत्याशहङ्क्य परिहृतम्। तानि पुनर्जीवपरिपरिष्वक्तानि भतसूक्ष्माणि किं याथाकर्म यथाविद्यञ्च स्वकार्याय गच्छन्ति उत परमात्मनि सम्पद्यत इति विशये" इति। तदर्थविचारस्तु- किं तेजश्शब्दनिर्दिष्टानि भूतानि यथा कर्म

यथाविद्यञ्च गच्छन्ति उत परमात्मनि संपद्यन्ते। किमत्र परदेवताशब्दो गन्तव्यस्थानवस्थपरमात्मपरः उतातदवस्थपरमात्मपरः इति। किमत्र सम्पत्तौ प्रयोजनं संभावति नेति । ननु पूर्वं जीवोत्क्रान्ति मुक्त्वा तदनन्तरं भूतोत्क्रान्तिमुक्त्वा पश्चाद्विदुष उत्क्रान्तिनिषेधपरिहारः किमिति नोच्यत इत्यत्राह- जीवेति।

अयमर्थः---सामान्येन जीवोत्क्रान्ति मुक्तवा जीवविशेषभूतविदुषामुक्रान्तिर्नास्तीत्याशङ्क्य तेषामप्युत्क्रान्तिरस्तीति कथने सङ्गत्यौचित्यातिशयोऽस्ति। जीवोत्क्रान्तिसमनन्तरं भूतोत्क्रान्तिमुक्तवा पश्चाद्विदुष उत्क्रान्तिनिषेधपरिहारकथने सङ्गतिः कथञ्चिदेव स्यात् । तस्मा त्कारणा दयं विद्वदविद्वत् साधारणोऽपि हार्दयोगस्तत उपरि स्थाप्यते विदुष उत्क्रान्तिस्थापनादुपरि स्थाप्यत इति। साधारणोऽपी ति---"वाङ्मनसि सम्पद्यते" इत्यादिवद् हार्दयोगोऽपि विद्वदविद्वत्साधारणोऽपीति सङ्गति विशेषेण विदुष उत्क्रान्तिस्थापनानन्तरं कथ्यत इतीममर्थं प्रकाशयितुमपिशब्दः। तर्हि हार्दयोगे तुल्ये नाड्योऽपि तुल्याः स्यरित्याशङ्क्य नेत्याह--- अतुल्या इति। अतुल्यत्वे कारणमाह--- प्राप्ये ति। हार्दयोगस्य तुल्यत्वे कारणमाह--- सरणिमुखतये ति। अयमर्थः-हार्दयोगस्सरणिमुखं तद्विद्वदविद्वत्तुल्यमेव।ततः उपरि सरणयो नाड्यस्ता विभक्ताः। यथैकेन द्वारेण निष्क्रान्तानां बहुनां मार्गभेदेन नानादेशगमनम्, एवमेकस्माद् हार्दस्थानान्नानाडीमार्गेण स्वकर्मानुरूपं तत्तन्नानादेशगमनं जायत इति।।

64. अत्र हार्दप्राप्तौ प्रयोजनाभावाद् यथाकर्म यथाविद्यं गमनमेवास्तु किमनया निरर्थिकया हार्दप्राप्तयेत्याशङ्क्य तत्प्राप्तौ प्रयोजनविशेषमाह- प्राप्तु मिति। अममन्वयः- भोगापवर्गौ प्राप्तु प्राप्तसूक्ष्मस्वदेहे तनुभृति जीवे प्रयति सति श्रियहृदयसुषौ श्रितहृदयाकाशायां परस्यां देवतायां स म्पत्या किं फलं स्यात् अतस्सम्पत्तिरेव नास्ति। आतः- एतस्मात्कारणात्। तेजः परस्यां देवतायामिति वचनं चिरघटिते सर्वदासंघटिते परमात्मनि सिद्धानुवाद एव। नपुनरपूर्वं संघटनं किञ्चिदत्रास्ति निष्फलत्वादिति। तदिदं प्रतिपक्षति- मैव मिति। प्रतिक्षेपमेवोपपादयति--- मानानुसारा दिति। प्रमाणसिद्धेऽर्थे हि प्रमाणनुसारात् प्रयोजनमेव परिकल्प्म्। नपुनरापाततः प्रयोजनादर्शनात् प्रमाणसिद्धोऽर्थः परित्याज्य इति नीतिविदां मर्यादा। किमत्र तर्हि प्रयोजनमित्याशङ्क्याह- परम इति। परमात्मनि संक्र मश्श्रान्तिशान्त्यै देहादुत्क्रान्तिमये जायते श्रान्तिः तच्छ्रान्तिशान्तिः परमात्मनि संक्रमादुत्पद्यते तेनोत्क्रान्तिजनितश्रान्तिशान्त्यर्थं हार्दे विश्रस्य स्वाभिमतफलप्राप्त्यर्थं तत्तन्मार्गेण गच्छतीत्यर्थः।।

। 4.2.8

65. ""सेयं परमात्मनि सम्पत्तिः किं प्राकृतलयवत्कारणापत्तिरूपा। उत "वाङ्मनसि"इत्यादिवदविभाग रूपेति चिन्तायाम्""इचि भाष्ये सङ्गतिः।तदर्थविचारस्तु-- किमियं सम्पत्तिलयरुपा, उतविभागरूपा।

किं "तेजः परस्याम् "इतिवचनस्य कारणापत्तिपरत्वं न्याय्यमुताविभागमात्रपरत्वमिति। इत्थं किल पूर्वपक्षी मन्यते -- अत्र देवतायां सम्पत्तिरभिंधीयमाना लय एव भव त्वति । तदिदमाह-- सम्पत्तिरिति। अत्र हेतुमाह-

साहीति। तस्या देवतायास्सर्वकारणत्वाल्लय एवन वक्तुं युज्यत इत्यर्थः।

तर्हि देवतायां स्रष्टं क्षमा, तद्दत्तेन गच्छत्वित्यर्थः। तदिदमयुक्तमित्याह-असदिति। तदेवोपपादयति- अनुषदत इति । अत्र हि " वाङ्मनसि सम्पद्यते"इति प्रथमोपात्तस्सम्पद्यत इति शब्दस्सर्वत्रानुषज्यते।

अनुषक्तस्यैपबप्यं प्रसज्यते । अवैपूप्येण निर्वाहे सम्भवति वैरूप्यं पुनरन्याय्यमेव । किञ्च विनाशोनाम भूतसूक्ष्मैर्विश्लेष एव स्यात्। स च न घटते भूतसूक्ष्मैर्विश्लेष तदुक्तरं गमनादिव्यापारान्वयायोगात्। ननु सर्वशक्तिः परदेवतैव विनष्टशरीरस्य तस्य शरीरान्तरमारभेतेत्यशङ्क्य कल्यपनागौरवदोषस्स्यादित्यर्थः

किञ्चार्चिरादिमार्गेण गच्छतो ब्रह्मविदो गमनं भूतसूक्ष्मपरिष्वङ्गमन्तरेन न मंभवत्येव। धूमादिमार्गेण

गच्छतो जीवस्य गमनं भूतसूक्ष्मपरिष्वङ्गेण पञ्चाग्निविद्यादिषु स्पष्टमेवोक्तम्। तद्वत्रापि भूतसूक्ष्मपरिष्वङ्गेणैव भवति

नपुनस्स्वरूपेण । अत एवाणुत्वात्स्वरूपेण गमनमित्यादिकमपास्तं बहुप्रमाणविरुद्धत्वात्।।

। 4.2.9

66. "एवं गत्युपक्रमावधि विद्वदविदुषोस्समानाकार उत्क्रान्तिप्रकार उक्तः। इदानीं विदुषो विशेष उच्यते"इति भाष्ये सङ्गतिरुक्ता। तदर्थविचारस्तु- किं विदुषो मूर्धन्यमाड्यैव गमननियमस्सम्भवति नेति। किं " तयोर्ध्वमायन्"इति यादृच्छिकगमनानुवादः, उत नाडीविशेषेण गमननियमविधिः।किं नाड्यो दुर्वेवेचा उत सुवेवेचा इति । अत्र पूर्वपक्षमनुवदति- नाडीजाल इति । अतिसीक्ष्मे नाडीजाले मुक्तिनाडी देहादुत्क्रान्तेन गच्छता पुरुषेण विवेक्तुं सुशका न भवति। तेन "तयोर्ध्वमायन्"इत्यादिवाक्यं कादाचित्कसम्भावितार्थविषयम्, नपुनर्नियतार्थविषयमिति। तदिदमाह--- तस्माव दिति। मूर्धन्यनाडीगतिर्मुच्यमानस्य पुंसः कदाचि दनियमनो भवति। कदाचिमूर्धन्यनाड्यापि मुच्यमानस्य पुंसो गमनं स्यादित्यर्थः। तेन तयोर्ध्वं गन्तुरमृततां प्रवदत् "तयोर्ध्वमायमन्" इत्यादि वाक्यं सम्भवा देवास्तु। तमिमं पूर्वपक्षं दूषयति- मैव मिति। तत्र हेतुमाह- विद्ये ति। ब्रह्म
विद्यासम्प्रीत स्य प्रसन्नस्य हार्द स्य प्रभया स्वार्हनाडी परिज्ञानं जायते। तेन स्वकीयां नाडी प्रविस्य स्वाभिलषितपुरुषार्थाय गच्छतीतियर्थः।।

67. भगवत्प्रसादलब्दपरिज्ञानस्य भगवत्प्रेरणेनैव मूर्धन्यानाड्या ब्रह्मलोकपर्यन्तमिषुवत्सहसैव गमनमाह--- स्वाधीन इति। स्वतन्त्रो हार्दसंज्ञो भगवान् स्वमविकलया सम्पदा साकं सम्पदे ति सर्वैश्वर्यप्रदायिनी सहधर्मचारिणी लक्ष्मीरभिधीयते "लक्ष्म्या सह हृषीकेशः" इति हि वदन्ति। अथवा भगवदैश्वर्यमेव वाभिधीयते। एक शब्दः प्राधान्यवाची। हृत्पद्ममध्ये स्थित्वा स्थगितनिजतनुः--- अभक्तानामप्रकाशितनिजतनुः। अस्थागितनिजतनु रिति वा---भक्तानां प्रकाशितनिजतनुः "अतिदूरमभक्तानां भक्तानां पुरतः स्थितम्"इति हि वदन्ति। सप्तलोकीगृहस्थ इति वचनं सर्वेषां पितृत्वेन संरक्षकत्वं प्रदर्शयति। अयं खलु नाडीचक्रे बह्वीषु नाडीषु विद्यमानास्वपि निखिलधृतिकरीं निखिलसन्तोषकरीं नामिमूर्धान्तरूपां सुषुम्नां नाडी भित्त्वा अनावृतमुखीं कृत्वा तन्मध्यरन्ध्रप्रहितं जीवं धानुष्कप्रयुक्त भिषुमिवोत्क्षिप्य मुमुक्षुं परमपदपर्यन्तं नेतेत्यर्थः।।

68. विदुषो हृदयाच्छकाधिकया मूर्धन्यनाड्या निर्गतस्यादित्यरश्मीननुसृत्य गमनं चिन्त्यत इति सङ्गतिः। तदर्थविचारस्तु---किं रश्म्यनुसारेण कमननियमो विदुषस्सम्भवति नेति। किं "रश्मिभिरूर्ध्वमाक्रमते"इति वाक्यं पाक्षिकगमनानुवादकम्, उत नियमविधिपरम्। किं निशि मृतस्य रश्म्यनुसारेण कमनं सम्भवति नेति। किं निशि रश्म्यनुसम्भवन्ति नेति। अत्र पूर्वपक्षमनुवदति--- एतै रिति। "एतैरेव रश्मिभिपूर्ध्वमाक्रमते"इत्यस्मि न्वाक्ये योगिनो दिनकरकिरणालम्बनेन यदु र्ध्वयानमुक्तं तंद्दिनमृतिनियत मिति। तत्र हेतुमाह--- निश्ययुक्त्ये ति। निशायां सूर्यकिरणस्यासम्भवेनायुक्तत्वादित्यर्थः। तदेतत्प्रतिक्षिपति- ने ति। तदेवोपपादयति- अह्नी ति। अह्नि यथा छायायामौष्ण्यलिङ्गाद्दिनकरकिरणसद्भावः, एवं निश्यप्यौष्ण्यादेवलिङ्गाद्दिनकरकिरण-

सद्भावोऽस्त्येव। ननु किमर्थं स्फुटं नोपलभ्यत इत्याशङ्क्याह--- लधुतरा इति। तत्राप्यह्निच्छायेव द्दष्टान्तः। ननु वर्षादिरात्रौ तापो नास्ति कथं तत्र दिनकरकिरणसद्भावः तत्राह--- हिमदिनन्यायत इति। हेमन्तकाले दिवसेऽपि तापो नास्ति किमेतावता सूर्यकिरणसद्भावो न स्यादित्यर्थः।।

। 4.2.10.

69. निशि मृतस्य सूर्यकिरणसद्भावोऽस्तु नाम अथाप्यात्मविदां निशि मरणस्य शास्रेणैव प्रतिषिदद्धत्वात्तेषां निशि मरणमेव न सम्भवतीति शङ्क्या सङ्गतिः। तदर्थविचारस्तु---किं निशि मृतस्य विदुषो ब्रह्मप्राप्तिस्सम्भवति नेति।

किं निशि मरणस्याधोगतिहेतुत्वं निशि मृतस्य ब्रह्मप्राप्त्यभावं ज्ञापयति नेति। निशिमरणनिन्दावचनं किं विद्वदविद्वत्साधारणमुताविद्वद्विषयमिति। अत्र पूर्वपक्षमाह--- सर्वेषा मिति। विदुषामविद्षाञ्च सर्वेषां रजनिमरणमप्रशस्तमिति अह्न्येव योगि म्रियेत एष योगि यदिरात्रौ प्रेयात् म्रियेत तन्मरणं चरममरण मेव न भवे दिति। तमिमं पूर्वपक्षं प्रतिक्षिपति---

अयुक्त मिति। प्रतिक्षेपमेव विवृणोति--- कर्मे ति। अयमर्थः---प्रारब्धकर्मावसाने मोक्ष इति हि निर्णीयम्, तच्च प्रारब्धावसानमनियतसमयमेव निशि वा दिवा वा जायते। अस्मिन्नर्थे "तस्य तावदेव चिरम्"इति श्रुतिरेव प्रमाणमित्याह--- ताव दिति। अयमर्थः---कर्मावसानपर्यन्तमेव मोक्षविलम्ब उक्तः। तच्च कर्मावसानं ब्रह्मवित् प्राप्नोतीति।।

70. चरमशरीराभिव्यञ्जकप्रमाणपूर्वकं चरमशरीरमुक्तवा तत्रापि दिनरजनिदेशकालनिमित्तादिनियमाभावं देहव्योगस्य

दर्शयन् शव्यकर्मानुष्ठानेऽप्यध्यात्मविदामर्चिरादिमार्गेण गत्वापरमपुरुष-

प्राप्तिमप्यावेदयति--- यत्रे ति। यत्र जातकज्ञैः पुरुषैर्यस्मिन् शरीरे कस्यचिदधिकारिणोऽ पवर्गः प्रतिनियततया गण्यते तदन्त्यं शरीरं स्यात् । अथापि तावन्मात्रेण शरीरान्तरम नास्तीति निर्णेतुं न शक्यते मध्ये पापविशेषसम्भवेन जन्मान्तरस्यापि सम्भवादित्याह--- न त्वि ति। अत्र दिनरजनिभिदावद्देशादिभेदो नास्तीति दर्शयति- न ही त्यादिना। हि शब्देन दिवरजनिभिदाभावस्य पूर्वोक्तस्य द्दष्टान्तत्वेनोपादानमिदमिति दर्शयति। देशभेदादी ति---अस्मिन्देशे मरणमनेन निमित्तेन मरणमित्यादि च नास्ति यथा दिनरजनिभिदा नास्ति तद्वदित्यर्थः। एवंशवसम्बन्धिकर्मानुष्ठान-

नियमोऽप्यध्यात्मविदामपवर्गप्राप्तावनपेक्षित इत्याह--- शव्य मिति। "यदु चास्मिन् शव्यं कुर्वन्ति यदु च न तेऽर्चिषमेवाभिसम्भवन्ति"इत्यादिकं वाक्यं श्रूयते। एवं विभाव्यम्- एवमध्यात्मविद्विषयासाधारण-

वाक्यमनुसन्धेयमित्यर्थः। ननु यद्यध्यात्मविदश्शव्यं कर्म नियमनाकर्तव्यं तर्हि तन्मरणे कदाचित् पुत्राश्शिष्याश्च तन्मरणानुबन्धि कर्मजातं न कुर्युः तथा च अलेपकसिद्धान्तप्रसङ्गः---न प्रसङ्गः। तत्पुत्राणामेव वैदिकानां तदुद्देशेन कृस्त्नकर्मकलापस्यानुष्ठेयत्वात्। तदननुष्ठानं तेषां विहितानुष्ठानपरित्यागेन प्रत्यवायस्स्यादित्यवश्यकर्तव्यमेव पुत्रादीनां पित्राद्युद्देशेन सर्वमपि कर्मजातम् अतो नालेपकमतप्रसङ्गः। यथा रामकृष्णादिविषये कुशलवाद्यनुष्ठतं कर्म स्वकुशलार्थमेव एवं मुक्तविषये पुत्राद्यनुष्ठितं कर्म स्वाभिवृद्धिहेतुरिति निरवद्यम्।।

। 4.2.11

71. विदुषो मरणे दिवारजनिविभागो नास्तीत्युक्तं येन हेतुना तेनैव हेतुना दक्षिणायनोत्तरायण

विभागोऽपि नास्तीत्युच्यत इत्यातिदेशिका सङ्गतिः। तदर्थविचारस्तु---किं दक्षिणायनमृतस्य विदुषो ब्रह्मप्राप्तिस्सम्भवति नेति। किं "अथ यो दक्षिणो प्रमीयते" इति दक्षिणायनमृस्य चन्द्रप्राप्तिवचनं ब्रह्मप्राप्त्यभावं गमयति नेति। चन्द्रं प्राप्तानामावृत्तिवचनं किं विद्वदविद्वत्साधारणमुताविद्वद्विषयमिति। किं भीष्मादीनां कालप्रतीक्षायां कालविधानस्मरणसहकृतसामान्यश्रुत्यनुरोधेन साधारणत्वसमाश्रयणं न्याय्यम् उत "ब्रह्मणो महिमानम्"इति वाक्यशेषानुरोधेनाविद्वद्विषयत्वसमाश्रयणं न्याय्यमिति। अत्र चन्द्रं प्राप्तस्य पुनरावृतिरेव नियता भवतीति पूर्वपक्षमनुवदति- देह मिति। योगीश्वरीऽपि दक्षिणावृत्तिकाले देहं त्यजति यदि तदा इन्दोस्सायुज्यं विन्दुत् इन्दुसायुज्यानन्तर मिह पुनर्भवति । कुत इत्यत्राह--- तच्छØतेरिति। चन्द्रं प्राप्तानां पुनरावृत्तिश्रुतेः। तथा तत्स्मृतेश्च --"अथैतमेवाध्वानं पुनर्निवर्तन्ते"इति पुनरावृत्तिश्रुतिः। "तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तन्ते"इति स्मृतिः। तदिदं निराकरोति---

मैव मिति। तदेवोपपादयति--- पूर्वोक्तनीति रिति। प्रारब्धकर्मावसाने सर्वथा मोक्षो नियत एव। चन्द्रं वा प्राप्नोतु सूर्यं वेति साधारणीयं नीतिः।तर्हि चन्द्रं किमर्थं प्राप्नोति ब्रह्मविदिति चेत् सूर्यं वा किमर्थं प्राप्नोति।विश्रान्ता इति चेत्तत्तुल्यमित्याह--- विश्रान्त्या इति।तर्हि मुमुक्षो र्भीष्मस्य किमर्थ मुत्तरायणप्रेक्षणमित्याशङ्क्यान्यथासिद्ध्या परिहरति--- जग दिति। अयमर्थः---भीष्मो हि धर्मप्रवर्तकत्वेन विश्वोपकारकः।तेन सुकृतिनामुत्तरायणे मरणस्य प्राशस्त्यं दर्शयितुमुत्तरायणं प्रेक्षितवान्।यथा हि

भगवान्लोकसङ्ग्रहार्थं सर्वं कर्माचरति तद्वद्भीष्मस्याप्युत्तरायणप्रतीक्षणं लोकसंग्रहार्थमिति न

विरोधः।।

72. अत्र प्रकारान्तरेण परिहारमाह--- किञ्चि ति। अयमर्थः---लोके ह्येकपुरुषप्रतिनियतधर्मदर्शनेन सर्वेषामपि स एवाचार इति वक्तुं न शक्यते यथा पाणमडानां पञ्चानामप्येका पत्नी कानीनः कर्णः कानीनो व्यासः, तेन तत्रतत्र नियमो धर्मस्तत्रैव वर्तते। एवं भीष्मस्योत्तरायणप्रेक्षणमस्तीति सर्वेषां ब्रह्मविदामियमेव नीतिरिति कल्पयितुं न शक्यते। अयमात्र शब्दान्वयः--- जाह्नवीसम्भवस्य प्रारब्धकर्मप्रतिन्यतं येन कर्मविशेषेण युद्धं युद्धमरणमुत्तरायणकालप्रतीक्षणमित्यादि स्वेच्छैवमासीत्। एतन्न सर्वेषां ब्रह्मविदां साधारणम्। स च भीष्मो वसुरभवत् न पुनस्साक्षाद्विमुक्त इत्याह---स चेति। तेन मुमुक्षोः कालविशेषप्रतीक्षेत्यस्यार्थस्य नायं द्दष्टान्तः। उक्तमर्थं निगमयति--- तस्मा दिति।नराणां रात्रिर्निशा, पितॄणां रात्रिः कृष्णपक्षः देवानां रात्रिर्दक्षिणायनम् एतेष्वपि कालेषु योगि देहं त्यक्तवा मुक्ति विन्देत ।तर्हि पुराणादिषूत्तरायणस्य प्राशस्त्वं दक्षिणायनस्य च निन्दा कथं क्रियत इत्याशङ्क्याह- स्याता मिति। तथितरविषये अध्यात्मविद्वयतिरिक्तविषये इत्यर्थः। किञ्च भगवद्गीतायामहरादिशब्देन रात्र्यादिशब्देन चोक्तौ मार्गावेव न पुनः कालविशेषौ तेन ब्रह्मविदामहरादिनियमो

नास्तीत्यर्थः।।

73. उक्तानामधिकरणानां प्रधानार्थान्सङ्कलय्य दर्शयति--- सम्भद्येते ति।वागादिक मन्यदक्षं मनसि सम्पद्येते त्याद्याधिकरणार्थः। एवमुत्तरेष्वप्यधिकरणेष्वर्थान् क्रमेणाचष्टे---वागादीन्द्रिय संयुतं तदपि मनः प्राणे सम्पद्येत। स च प्राणवायुः तैस्समेतोऽध्यक्षे जीवे। स च जीव स्तदखिलवान् पूर्वोक्तसर्वसंयुक्तस् सूक्ष्मे भूतवर्गे । उत्क्रान्ति स्सेयं ब्रह्मविदब्रह्मविदो स्समाना । अनन्तरं युतिस्संयोगः। परे ब्रह्मणि सम्पत्तिः। सा च परमात्मनि संयोगमात्रम्। ब्रह्मनाड्या निर्गमनम्। घृणिभि स्सूर्यश्मिभिर्गमनम्। अनन्तरं निशायां देवरात्रौ दक्षिणायनेऽपि मोक्षो निर्गच्छेदित्यर्थः।।



चतुर्थस्याध्यायस्य तृतीयः पादः।।

। 4.3.1

74. अथ वक्ष्यमाणपादार्थं सङ्कलय्य दर्शयति- निर्गत्ये ति। अयमर्थः -ब्रह्मरन्ध्रान्निर्गत्य नाडीनिबद्धं तपनकरमथालम्ब्य प्रत्युद्यद्देवबृन्दैः "सर्वेऽस्मै देवा बलिमावहन्ति"इति प्रमाणानुसारेण प्रहितबलिः प्रहितोपहारो योगि येन मार्गेण गच्छति। मौकुन्दो मुकुन्दप्रापकोऽसौ मार्गो मुनिना पाराशर्येण पञ्चभिर्न्यायभेदै रधिकरणै स्स्थाप्यते । किं कुर्वन् मोहाकूपारपारं पुरं परमपदं नोऽभिगमयन् । मुक्तिघण्टापथः- अर्चिरादिमार्ग इत्यर्थः।।

।. 4.3.2

75. अत्र सङ्गतिर्भाष्ये "विदुष उत्क्रान्तस्य नाडीविशेषण हादार्नुग्रहाद् गत्युपक्रम उक्तः। तस्य गच्छतो मार्ग इदानीं निर्णीयते" इति। तदर्थविचारस्तु- किं विद्वानर्चिरादिमार्गेणैव गच्छति, उत तेन वा मार्गान्तरेण वेत्यनियमः।किं सर्वविद्यास्वेको मार्ग आम्नायते, उत नानामार्ग इति । किं क्रमान्तरपदार्थान्तराम्नानात् नानामार्गसमाश्रयणं न्याय्यमुतादित्यादिप्रत्यपिज्ञानेन मार्गैकत्वाश्रयणं न्याय्यमिति।अत्र पूर्वपक्षमाह- शाखाभेदे ष्विति। छान्दोग्ये वादसनेयके कौषीतकिब्राह्मणे च तत्रतत्र शाखाभेदेषूपनिषदो भिन्नमिव ब्रह्मविदां गतिमधीयते। तत्र भिन्नप्रकारार्थं भाष्य एव सुव्यक्तमुक्तम्।तेन मुमुक्षोर्ब्रह्मविद्यावैषम्यन्यायेन गतिचिन्तनमपि विषममेव। तेनार्चिरादेव व्यवस्था नियमेनैकरूरप्यं नास्तीति। तदिदं प्रतिक्षिपति- नैत दिति। सर्वत्र तैस्तैरग्निवाय्वादित्य.चन्द्रविद्युत्प्रभृतिभिस्तदेव देवयानामिति प्रत्यभिज्ञानेन सिद्धे सति न्यूनाधिकत्वप्रभृति न्यूनत्वमधिकत्वं व्यत्ययेन कथनमपि निखिलं न्याय विरुद्धं भाव्यं भावनीयम्।।

76. एवमर्चिरादिमार्गेण ब्रह्मविदां गमनमिति भगवत्प्राप्तौ गमननियमो भवतोक्तः परमपदं गच्छतां नानाप्रकारेण गमनं द्दश्यते प्रमाणवाक्येषु तत्कथमित्याशङ्क्य प्रमाणसिद्धार्थप्रहाणायोगात् तत्र तत्रोचितमेव प्रकारवैषम्यं प्रतिभावद्भिश्चिन्तनीयमित्याह- चैद्यादीना मिति। अयमत्र भावः-सामान्यन्यायोऽयं ब्रह्मनाड्योत्क्रम्य ब्रह्मविदामर्चिरादिमार्गेण गमनमिति ब्रह्मविद्विशेषाणां तुल्यप्रमाणसिद्धं गमनवैषम्यमपि नापह्नोतव्यम्, नैतावता

ब्रह्मविदामर्चिरादिमार्गेण गमनमिति सामान्योऽयं महामार्गोऽपह्नोतव्य इति। चैद्यस्य तदानीमेव वासुदेवपदप्राप्तिः। अयोध्यास्थिरचरजनुषां भगवता रामभद्रेण सह यावद्ब्रह्मलोकगमनम्।पुण्डरीकादीनां तत्तत्संवादोक्तप्रकारेण पुरुषविशेषाणामपवर्गप्राप्तिः।भीष्मादीनां वस्वादिपदप्राप्तिपूर्वकपरमपदप्राप्तिः।उपास्तिक्रमेण भगव द्विभव्यूहलोकस्थितानां स्वाभिमतकाले फलप्राप्तिः। धातॄणां चतुर्मखादीनां स्वस्माल्लोकात्परमपदप्राप्तिः।एवमन्यत्रापि विद्वद्भिञ्चिन्तनीयमिति।एवं सामान्यगमनोरपदेशमात्रेण यथोचितविशेषगमनं नापह्नोतव्यमित्यक्तं भवति।।

।. 4.3.3

77. भिन्नदेशाम्नातस्यार्चिरादिमार्गस्यैकत्वे स्थिते तत्र क्रमचिन्तने प्राप्ते संवत्सरादित्ययोर्मध्ये श्रुत्या प्राप्तयोर्वायुदेवलोकयोर्भेदमङ्गीकृत्यान्यमेन क्रमोऽकर्तव्यः उत प्रमाणबलादेकत्वमेवाङ्गीकृत्यैकी- भूतयोरेकस्थानापन्नत्वमिति चिन्त्यत इति सङ्गतिः।तदर्थविचारस्तु---संवत्सरादित्ययोर्मध्योर्मध्यप्राप्तौ वायुदेवलोकावनियतक्रमेण निवेशयितव्यावुत नेति।किं वायुदेवलोकशब्दावर्थान्तरपरावुत नेति।किं देवलोकशब्दस्य देवावासपरत्वं न्याय्यमुत वायोर्देवगृहत्वश्रवणानुरोधेन वायुपरत्वं प्राप्तौ नच तयोरेकत्वं वक्तुं शक्यते लोके रूढिभेदस्य द्दष्टत्वात् तेनैकस्मिन्स्थाने तुल्यप्रमाणसिद्धत्वाद्विकल्प एव स्यात्। "योऽयं पवत ए, देवानां गृहाः" इति वायोर्देवगृहत्वं श्रुतिप्रसिद्धम्।कथं देवलोकत्वमित्याशङ्क्याह--- धारकत्वा दिति।स्वर्गलोको वायुनैव धृत इति पुराणादिषु प्रसिद्धमेतत्।एवमुपपादितमर्थं न्यायतो निगमयति- अत इति विकल्पो ह्यष्टदोषदुष्टत्वात्कष्ट एवेतीममर्थं दर्शयितुं निर्विकल्प मिति विशेषणं प्रोक्तम्।अयमर्थः---वायदेवलोकयोरैक्यं विकल्पप्रयुक्तदोषपरिहारार्थमङ्गीकर्तव्यमिति।।

। 4.3.4

78. अत्रापि क्रमविशेषचिन्तैव क्रियत इति सङ्गतिः।तदर्थविचारस्तु-किं वरुणादयो यथापाठं निवेशयितव्याः किं विद्युतोऽधीति।किं वरुणस्य विद्युत्सम्बन्धानुरोध उपपन्नो नेति।अत्र पूर्वपक्षीकथयति कौषीतकिवाक्येवरुणश्चेन्द्रश्च प्रजापतिरप्यातिवाहिकत्वेनोपदिश्यन्ते।तेचोपदेशावैयर्थ्याय क्वचिन्निवेशायितव्याः।तेषां सर्वत्रापि श्रुत्या निवेशो बाध्यते।अथापि पाठक्रमानुरोधेन श्रुतिं बाधित्वापि वायोरुपरि वरुणो निवेशयितव्यः।तथा च सत्यनेकश्रुतिबाधाद् वरमेकत्रैव श्रुतिबाध इतिन्यायनुसारेण तेनैवोपदेशावैयर्थ्यहेतुनेन्द्रप्रजापती वरिणानन्तरं निवेशयितव्याविति तयोश्च तत्र पाठक्रमो विद्यते।तदिदमाह- कौषीतकी ति।एवमत्र शब्दान्वयः--- कौषीतक्यागमोक्ता वरुणशतमखप्रजानाथाः श्रुतिं बाधत्वापि क्वचिन्निवेशयितव्याः।तत्र हेतुमाह--- विफ लेति।क्वचिन्निवेशाभावे तेषां श्रुतिर्विफला स्यात् एवं क्वचिन्निवेश्यत्वे सिद्धे पाठक्रममनुसृत्य वायुलोकात्परं निवेशयितव्याः इति।तदेतद्दूषयति--- अयुक्त मिति।तर्हि कुत्र निवेश्यत्वं तेषामित्याशङ्क्याह- संबन्धा दिति।अर्था द्वरुणो विद्युतो ऽधिनिवेश्यः। इन्द्रप्रजापती तु पाठादेव वरुणात्परौ भवतो वरुणानन्तरभाविनौ भवत इत्यर्थः।।

79. अत्रामानवस्याव्यवहितब्रह्मप्रापकत्वं मा भूत् इन्द्रप्रजापतिद्वारेण भवत्वित्याशङ्क्य वाक्यस्वारस्यानुरोधेनेन्द्रप्रजापतिभ्यां सहकारित्वेनावस्थिताभ्यां सहकृतस्यामानवस्यैव ब्रह्मप्रापकत्वं समुचितमिति स्थापयति--- यत्त्वस्ये ति।शब्दार्थस्तु--- अस्यामानवस्य श्रुतं यद् ब्रह्म प्रापकत्वं तदिन्द्रप्रजापतिभ्यां सद्वारत्वेऽपि यद्यप्यबाधं भवति तथापि तैरमानवेन्द्रप्रजापतिभिस्सहितैरेव ब्रह्मप्राप्तिकरणे श्रुतौचित्यभूमा स्ति।"स एनान् ब्रह्म गमयति" इत्यमानवकर्तृकत्वेन श्रुतब्रह्मप्राप्ति प्रतिपत्त्यौचित्यभूमास्ति।अयमर्थः---अमानव एव प्राधान्येन ब्रह्म गमयति इन्द्रप्रजापती तु मानसस्य तत्कथमित्याशङ्क्यामानव एव मानसशब्देनाभिधीयते ततो नामभेदमात्रमिति वदति- यश्चोक्त इति। शब्दान्वयस्तु तटित उपरि ब्रह्मलोकाप्तिहेतुर्यश्च मानसाख्य उक्तस्तस्मा न्मानसा न्नेता अमानवो नान्यः ।तत्र हेतुमाह--- विदु रिति।अमानवो विद्युत्सम्बन्धी पुरुषविशेषः मानसोऽपि तथा तस्माद् विद्युत्सम्बन्धिना पुरुषणैकेनैवातिवहनमाहुः।।

। .4.3.5

80. अत्र सङ्गतिर्भाष्ये "किमार्चिरादयो मार्गचिह्नभूता उत भोगभूमयः, अथवा विदुषां ब्रह्मप्रेप्सतामतिवोढार इति इति।तदर्थविचारस्तु---किं अर्चिरादयो मार्गचिह्नभूता इति चिन्तायां पुनरपि चिन्त्यते---किं

लौकिककोपदेशप्रक्रमानुरोधो न्याय्यः उत "एत एव लोका यदहोरात्राण्यर्धमासा मासा ऋतवस्संवत्सराः"इति वाक्यानुरोधो न्याय्यः, उत गमयितृत्वलिङ्गानुरोध उचित इति।तत्रोभयप्रकारेण पूर्वपक्षमुपन्यस्य तयोः प्रकारयोः प्रमाणविरुद्धत्वादातिवाहिकत्वपक्षमेव प्रतिष्ठापयति--- भोगस्थानानी ति। अयमत्र शब्दान्वयः--- अमूनि ज्वलनदिनमुखानि भोगस्थाना न्येव स्युः अथ वा मार्ग चिह्नानि स्युः। कुत इत्यत्राह--- लोकोक्ती ति।लोकोक्तिप्रकारो भाष्य एव सुव्यक्तमुक्तः।तदिदं प्रतिपक्षति---नेति। तत्र हेतुमाह--- असम्भवा दिति।नहि कालवाचिशब्दे मार्गचिह्नवाचित्वं भोगभूमिवाचित्वं वा सम्भवति।तर्हि त्वत्पक्षे किं नियामकमित्यत्राह--- स्पष्टे इति।"तत्पुरुषोऽमानवस्स एनान्ब्रह्म गमयति"वैद्युतात्पुरुषो मानस एत्य ब्रह्मलोकन्गमयति"इति क्वचि दमानवस्य नेतृत्वपुंस्त्वे स्पष्टे इति तद्वदन्यैरप्यतिनहनमेव कार्यम् ।अस्मिन्नर्थे न्यायानुसारमेव दर्शयति--- सन्दिग्ध इति। सन्दिग्ध तु वाक्यशेषाद् गतिरिति हि नीतिविदः प्राहुः।ननु तर्ह्यग्न्यादिशब्दानामातिवाहिकपुरुषविशेषवाचित्वं कथमित्याशङ्क्य तेषाभिमानि- देवताविशेषवाचित्वात् पुरुषवाचित्वं सुप्रसिद्धमित्याह--- अग्न्यादी ति।अत्रापि जगु रित्यनुषज्यते। लोकऽप्यग्न्यादिशब्दानां दिक्पालवाचित्वमभिधानकोशकारैरपि पठ्यते।।

81. उक्तमर्चिरादिमार्गमितरस्मात् पुण्यपापमार्गद्वयात् वैलक्षण्येन दर्शयित्वा अहःपक्षमासादिशब्दानां देवताविशेषपरत्वमेव द्रढयति- या मिति। धर्मसूनु र्हि यां नरकमार्गं श्रुत्वा दुःखेन निपपात। तामसौतासौघ स्तामसपुरुषसमूहः स्वय मभिपतेत् प्रतिपद्येत। त्रैवर्गिकाणां त्रिवर्गमेव पुरुषार्थत्वेन स्वीकृत्य काम्यं कर्माचरतां वर्गः पुनर्धूमादिमार्ग घटीयन्त्रचक्रे विघूर्णेत् ।काम्यकर्मानुष्ठाता घटीयन्त्रघटवदूर्ध्वमुखमुत्क्रम्य कर्मफलानुभवान्ते तद्वदेव निपतेत्। एषा पुन रपुनरावर्तिनां वर्तनी श्रुति भिः संविभक्तैव प्रतिपाद्यते।नन्वत्रातिवाहिप्रसक्तौ अहःपक्षमासादिशब्दा न घटन्ते पुरुषविशेषवाचकत्वाभावादित्याशङ्क्य कतिपयपदेषु पुरुषविशेषवाचकत्वे निर्णीते सति तन्नयायेन सर्वत्र पुरुषविशेषवाचकत्वमेव स्वीकार्यमित्याह--- तत्रे ति।।

82. अत्र चन्द्रप्राप्तिस्त्रेधोच्यते किं तदेकमुत भिन्नामिति विशये तिसृणामपि चन्द्रप्राप्तीनां तत्रतत्रोक्तानां वैषम्यं दर्शयित्वा सर्वत्रापि सन्देहविषये सूक्ष्मबुद्धिभिरन्तेवासिभिस्स्वयमेव वैषम्यं द्रष्टव्यमित्याह- पूर्व मिति।धू मादिमार्गे चन्द्रसायुज्यप्राप्तिरूपा काचिच्चिन्द्रप्राप्तिरुच्यते सा चान्या।इयं तु दक्षिणायनमृतानामुत्तरायणमृतानां वा सर्वेषामपि ब्रह्मविदामविशेषेणातिवाहिकानामष्टामस्य चन्द्रस्य प्राप्तिरभिधीयते।इदमपि ताभ्यां चिन्द्रप्राप्तिभ्यामन्या काचिदपवर्गगामिनां सर्वेषामविशेषेण पञ्चाग्निविद्यायामभिहिता।तदिदमाह- अन्यात्रेति ।एवं शिष्यानुग्रहेणाव्यक्तार्थं विशदीकृत्य वक्तव्यानामीद्दशानामर्थानां बहुत्वात् सूक्ष्मबूद्धिभिरन्तेवासिभिस्स्वयमेवाशेषविशेषप्रतिपत्तिः कार्येति निगमयति--- प्रणिहिते ति।।

83. अत्र पूर्वप्रसक्तानामातिवाहिकानां सांसारिकाग्न्यादिदेवतारूपत्वम्, अथवा परमपुरुषाज्ञानुपारका- प्राकृतदेवतारूपत्वं वेत्याशङ्कमानस्य कस्यचिच्छिष्यस्य पक्षद्वयमपि प्रतिपत्तृभेदेन विभज्य दर्शयित्वोत्तरस्यैव पक्षस्य प्रमाणकत्वं निगमयति--- भूलोकेशे ति।"पृथिव्यन्तरिक्षं द्यौः" इत्यत्र "अग्निर्वामुरादित्यः"इत्यग्न्यादीनां त्राणामनुक्रमेण देवतात्वनिर्देशाद् भूलोकेशः प्रसिद्धाग्निः। एवमन्तरिक्षदिवोर्वाय्वादित्यौ।एतानातिवाहिकान्कतिचन पुरुषाः प्रसिद्धा ग्निपूर्वान् भविनस्सा रिणो देवताविशेषान्मन्यन्ते।तत्र हेतुमाह दर्शयति--- शब्दैक्य इति।अग्निशब्दादीनामैक्ये सति संसारिणोऽग्न्यादयः केचित् असंसारिणोऽग्न्यादयोऽपरे इत्यर्थभेदक्लृप्तिर्गुर्वी।शब्दस्यानुवृत्तार्थनमेव न्याय्यमिति भावः। तदभिमन्त्राणां संसारिकाग्न्यादिदेवताभिमन्त्रन्तराणामप्राकृताग्न्यादिदेवतानां प्रक्लृप्तिर्गुर्वी ति तेषां भावः।अन्ये पुनराचार्या न्यायानुसारेण प्रकारान्तरमाहुः।तत्प्राकामेव दर्शयति--- अन्य इति।अयमर्थः---अमानवो हि वैकुण्ठवासिनं भगवन्तमेव प्रापयति।तस्मादमानवोऽप्रापयति। तस्मादमानवोऽप्राकृतः।तत्सहभावेन प्रापकौ ताविन्द्रप्रजापतिचाप्राकृतौ।एवञ्च सत्यन्तेषामातिवाहिकानां प्राकृतत्वकल्पनं वैरूप्यादत्यन्तसाहसमेव।तस्मात्ते सर्वेऽप्यातिवाहिका दिव्यपुरुषा एवेति निर्धारयामः। अन्वयस्तु- अन्ये न्यायनिरूपणबुद्धयः पुनराचार्या अमानवस्य वैकुण्ठवासिपरमपुरुषप्रापकत्व द्दष्ट्या नित्येष्वन्यतमत्वान्नित्यत्वं सिद्धमेव

तद्धदचिंरादिकानन्यान्नित्यवैकुण्ठभृत्यान्निजगदुः।तेन त एव मुख्या अर्चिरादयः।प्रसिद्धाग्न्यादयस्तु तन्नामधारिणस्तदाज्ञानुवर्तिन इति मर्वं रमणीयम्।।

।. 4. 3. 6

84. अत्र सङ्गतिर्भाष्ये "अर्चिरादिनैव गच्छन्ति विद्वान्।अर्चिरादिरमानवान्तश्च गणआदिवाहिको विद्वांसं ब्रह्म गमयतीत्यक्तम्।इदमिदानीं चिन्त्यते।किमयमर्चिरादिको गणः कार्यं हिरण्यगर्भमुपासीनान्नयति उत परं ब्रह्मोपासीनानेव, अथ परं ब्रह्मोपासीनान् प्रत्यगात्मानं ब्रह्ममकतयोपासीनांश्चेति विशये"इति।पूर्वं त्रिभिरधिकरणैरर्चिरादेरेकत्वेन गुणोपसंहार उक्तः अधुना द्वाम्यामधिकरणाभ्यां तस्य स्वरूपं निरुप्यत इति पेटिकाभेदः।तत्र पूर्वपर्चिरादिनामातिवाहिकत्वमुक्तम् इदानीं तेषामातिवाहिकत्वं किंविषयमिति विशेषचिन्ता क्रियत इति द्वयोरेकपेटिकात्वसिद्धिः।तदर्थविचिरस्तु---किमर्चिरादिरातिवाहिको गणः कार्यं हिरण्यगर्भमुपासीनानेव नयति, उत परं ब्रह्मोपासीनानेव अथ परं ब्रह्मोपासीनान् प्रत्यगात्मानं ब्रह्मात्मकतयोपासीनांस्चेति।किं परब्रह्मणि प्राप्ये गतिब्रह्मलोकशब्दावुपपद्येते नेति।ब्रह्मोपासीनानामेव गमयतृत्वे "तद्य इत्थं विदुर्ये चेमेऽरण्ये"
इत्यादिवाक्यसामञ्चस्यमस्ति न्ति।अत्र पूर्वपक्षमाचष्टे--- वैद्यात्रस्थाने ति।बादरिः खल्वत्र पूर्वपक्षवादी स त्वेवं मनुते।आतिवाहिकाः खल्वेते वैद्यात्रस्थाननेतार इति बादरिस्समकथयत् । ताद्दशानाम -विधातृस्थानयोग्यानाम।तत्र हेतुमाह--- गत्यौचित्य मिति। ब्रह्मलोकप्राप्तौ पुरुषार्थे गत्यौचित्य मस्ति।परमात्मप्राप्तौ गमनौचित्यं नास्तीत्याह--- न खल्वि ति। अयमर्थः---सर्वव्यापकस्य भगवत उपासकाना मत्रैव किं फलं न लभ्यम् ।भगवत्स्वरूपप्राप्तिरेव हि फलम्, सा पुनरत्रैव लभ्यते किमनेन गमनोपदेशेन निरर्थकेन।ननु चतुर्मुखब्रह्मप्राप्तौ विवक्षितायां "स एनान् ब्रह्म गमयति"इति नपुंसकलिङ्गान्तब्रह्मशब्दो नोपपद्यते तदा ब्रह्माणं गमयतीति वक्तव्यत्वादित्यत्राह--- सामीप्या दिति।"यो ब्रह्माणम्"इति परब्रह्मसम्भवस्य परब्रह्मसामीप्यान्नपुंसिक लिङ्गान्तेन ब्रह्मानाम्ना सोऽप्यभिधीयत इति न विरोधः।अत्र "मानस एत्य ब्रह्मलोकान् गमयति"इति ब्रह्मलोकानिति बहुत्वं पाशाधिकरणन्यायेन नेतव्यम्।लोकशब्दोपादीनञ्च निषादस्थपतिन्यायेन ब्रह्मैव लोको ब्रह्मलोक इति नेयमिति नानुपपत्तिगन्धः।नचात्र मुक्त्युपदेशानुपपत्तिरिति मन्तव्यमित्याह--- तेनेति ।अयमर्थः---पूर्वं सरसिजवसतिं प्राप्य तेन सहैव मुक्तितरन्ते स्यादिति।एतत्मर्वं भाष्य एव सुव्यक्तमनूदितमिति नास्माभिः प्रपञ्च्यते।तदेतन्निराकरोति- एतन्नेति ।तत्र

हेतुमाह--- नाने ति।"तद्विष्णोः परमं पदम्"इति श्रुतिपठितपरस्थान गमनस्य नानाश्रुति सिद्धत्वाच्छ्रतिबाधो न न्याय्य इति।शेषं भाष्ये।।

87. बादरिमतप्रतिक्षेपकस्य जैमिनेः पक्षमनूद्य शिष्याणां विशदप्रतिपत्त्यर्थं वक्तव्यशेषमपि तत्राचष्टे- मार्ग इति। असावर्चिरादिम्र्र्गः परमं धाम "तद्वष्णोः परमं पदम्"इति श्रुतिसिद्धं वैकुण्ठाख्यं परं धाम गमयति ।अथवा वैकुण्ठवासिनम् "अथ यदतः परो दिवो ज्योतिर्दीप्यते" इति दिव्यलोकवासिनं निरतिशयदीप्तियोगेन धामशब्दवाच्यं परमपुरुषमेव गमयति। तत्र हेतुमाह- गत्यादी ति।दिव्यस्थास्य तत्स्थानवासिनः परमपुरुषस्य च गमनेन प्राप्यत्वसम्भवात्।न केवलं योग्यत्वेनायमर्थः सिध्यति, अपितु नपुंसलिङ्गान्तस्य ब्रह्मशब्दस्य मुख्यत्वाच्चेति दर्शयति- ब्रह्मोक्ते रिति।भगवाञ्जैमिनिः परं ब्रह्मप्राप्नुवतामेवैषा गतिरिति निरणैषीत्।उक्तमर्थमङ्गीकृत्यैव तत्र कञ्चिद्विशेषं वक्तुं सत्य (युक्तः?)शब्दं प्रयुक्तवानाचार्यः।तदेवाह- वक्तव्य मिति।प्रतिज्ञातमेव वक्तव्यं प्रकटयति- नयती ति।अयमर्थः-द्विविधाः खलु ब्रह्मनिष्ठाः।स्वात्मशरीरकपरमात्मोपासकाः केचित्।परमात्मशरीरभूतस्वात्मनिष्ठाः परे।द्विविधानपि तान्व परविदो मुखभेदेन ब्रह्मनिष्ठान र्चिरादिमार्गो गमयतीति जैमिनेरभिप्रेतोऽर्थः।ननु तर्हि विषमोपासकयोर्द्वयोस्सम्पूर्णब्रह्मनिष्ठत्वं कथमित्याशङ्क्याह- अमी चे ति।विशेषणविशेष्यभाववैपरीत्योपदेशमात्रमेवात्र क्रियते।उभयत्रापि ब्रह्मणःप्रधानं जीवस्य तद्विशेषणत्व- -मप्येकरूपमेवेत्यैकार्थ्यसिद्धिः।यथा "रामानुजं लक्ष्मणपूर्वजञ्च"इत्यादिषूपदेशवैपरीत्येऽप्यर्थतत्त्वमेक- -रूपमेव।तदिदं सर्वमभिप्रेत्योक्तं सूक्रकारैः "अप्रतिकालम्बनान्नयतीति बादराणः" इति।।

88. प्रतिकोपसका इति केषां वचनमप्रतीकोपासका इति च केषामित्याशङ्क्य तद्विभागं दर्शयित्वा तत्राप्रतीकोपासकानामेवार्चिरादिमार्गेण मुक्तिनियमं दर्शयति- ध्यायेयु रिति। प्रकृतिशबलिताञ्जीवान् केवलान्वा तानेव जीवान् द्वयोरपि पक्षयो र्ब्रह्मद्दष्ट्या तानेव जीवान् ये ध्यायेयुः ।तथा जडनिवहमपि स्वेन रूपेण वा यद्वा

अन्यद्दष्ट्या ध्यायेयुः। ते षड्विधत्वेन विभक्तास्सर्वेऽपि प्रतीकप्राणिहितमनशः । ते षड्विधत्वेन विभक्तास्सर्वेऽपि प्रतीकप्रणिहितमनशः ।ते पुन रर्चिराद्यध्वयोग्या न भवन्ति।अत एव "अप्रतीकालम्बनान्नयति" इति सूत्रकारः प्राहः।किमियं राजाज्ञेत्याशह्क्य सूत्रकारसम्मत्यैवास्माभिर- -भिधीयत इति दर्शयति- ब्रह्मे ति।अयमर्थः-पूर्वं पञ्चाग्निविद्यानिरूपणप्रकरणे किमियं ब्रह्मविद्या उत जीवविद्येत्याशह्क्य "श्रुतिपनिषत्कगत्यभिधानाच्च" इति सूत्रेण ब्रह्मविद्यात्वं प्रतिष्ठापितम्।अयमत्र सूत्रमारस्य भावः---इयं ब्रह्मविद्या न चेदर्चिरादिमार्गगमनं नोपदिश्येत ब्रह्मविद्यासाधारणत्वादर्चिरादि- -मार्गगमनस्य।उपदिश्यते चात्रार्चिरादिमार्गगमनम्।तेन पञ्चग्निविद्या ब्रह्मविद्येति।अव्यभिचरितं हि लोके धूमादिकं लिह्गम्।तेन ब्रंह्मविदामेवार्चिरादिमार्गगनमिति न्याय्योऽयं मार्ग इति सर्वैरप्येतदनुसरणं न्याय्यमिति।ननु ब्रह्मोपासकानामेवार्चिरादि-मार्गेण गमनमित्युक्तम् इदं नोपपद्यते पञ्चाग्निविद्यायां "तद्य. इत्थं विदुः" इति तेषामप्यर्चिरादिराम्नाम्यते।ते च प्रकृतिवियुक्तात्मस्वरूपोपासकाः।तेषां स्वात्मनन्दानुभवरूपः कैवल्याख्योऽपि मोक्षोऽस्तीति।अयमेव मोक्षः श्रीविष्णुपुराणे "योगिनाममृतं स्थानं त्वात्मसन्तोषकारिणाम्" इत्युच्यते।तस्मात्तेऽप्यर्चिरादिमार्गेण परमपदं गत्वा भगवदनुभवरहिताः क्वचिद्देशे स्वात्मानुभववन्तस्तिष्ठिन्तीति तदिदमसारम्।पञ्चाग्निविद्यायाः परमात्मशरीरभूतस्वात्मोपासनपरत्वस्यो- पक्रमादितात्पर्यलिङ्गेन प्रतिपादितत्वात्।विस्तरस्तु भाष्यादौ द्रष्टव्यः।यत्तूक्तं "योगिनाममृतं स्थानम्"इति तत्रापि प्रमाणविरोधोऽस्ति।यथा भगवान्पराशरः "प्राजापत्यं गृहस्थानां ब्राह्मं सन्न्यासिनां स्मृतम्"इत्यक्तवा ततउपरि "योगिनाममृतं स्थानम्" इति जीवात्मानुसन्धायिनाममृतशब्दवाच्यस्थानविशेषप्राप्ति- मुक्तवा पुनः "एकान्तिनस्सदा ब्रह्म द्यायिनो योगिनो हि ये।तेषां तत्परमं स्थानं यद्वै पश्यन्ति सूरयः।।" इति ब्रह्मोपासकानामेव परमपदप्राप्तिमाह।अत्र "योगिनाममृतं स्थानम्"इत्यमृतशब्दो जीवात्मस्वरूपपरश्चेत् तस्य नित्यत्वादमृतशब्दवाच्यतोपपत्तिः।स्थानशब्दस्वारस्याद्देशविशेषपरश्चेत् "अपाम सोमममृता अभूम"इत्यादिवदमृतशब्दस्यौपचारिकत्वम्।वदन्ति हि "अभूतसम्प्लवस्थानममृतत्वं हि भाष्यते" इति "
ये तु शिष्टास्रयो भक्ताः फलकामा हि ते मताः।सर्वे च्यवनधर्माणः प्रतिबुद्धस्तु मोक्षभाक्।।" इति नित्यत्वानित्यत्वनियामकं वचनम।परमपदत्वें युक्तिविरोधमप्युपपादयामः।परिकल्पितः केवलो नाम जीवोपासकः परमपुरूषं प्राप्यापि तदनुभवं मुक्तवा दिवाकीर्त्यवदवस्थितः किं सर्वकर्मविनिर्मुक्तः, उत कर्मावशेषवान्। सर्वकर्मविनिर्मुक्तशचेत् ब्रह्मानुभववुच्छेदो न स्यात्।स्वाभाविकत्वादसङ्कुचितब्रह्मानुभवस्य तद्विच्छेदस्यचौपाधिकत्वाच्च।सर्वकर्मविनिर्मुक्तस्यापि ब्रह्मानुभवविच्छेदे तस्यैव स्वाभाविकत्वमङ्गीकार्यम्।तथा च सिद्धान्तविरोधः।कर्म मा भूत्कारणम्, अन्यदेव किमपि ब्रह्माननुभवकारणं स्यादिति चेत्

तत् किं विशेषतो वद।भगवन्निग्रह इति चेत् स तु निग्रहस्सहेतुको वा निर्हेतुको वा निर्हेतुकश्चेत् निर्हेतुकानुग्रहं सिद्धान्तमुक्त्वा निर्हेतुकं निग्रहं वदन् भवानपहास्य एव।सहेतुकश्चेद् हेतुर्वाच्यः।कर्म चेद् दत्तोत्तरमेतत्।भगवदिच्छैव चेत् परमकारुणिको भगवान् सर्वकर्मविनिर्मुक्ते तस्मिन्निग्रहं वाञ्छतीति भवदीयैव वाञ्छा।तर्हि जीवस्तु स्वेच्छया भगवन्तं मुक्त्वा वर्तत इति वदाम इति चेत् तच्चायुक्तम्।सर्वकर्मविनिर्मुक्तो जीवो "रसो वै सः।रसं ह्येवायं लब्ध्वानन्दी भवति" इति निरतिशयानन्दरूपं परमात्मानं मुक्तंवा खद्योतकल्पं स्वात्मानमनुभवतीत्य- -सम्भवदुक्तिकमेवैतत्।अनादिवासनावशादेतत्सम्भवतीति चेत् सैव दुर्वात्मा पापमिति स्यादयं संसारीति न परमपदप्रवेशप्रसङ्ग इत्युपरम्यते।एवं सत्यम्प्रदायोऽपि निरूप्यः।अत्र केचिदाचक्षते--- "जीवोपासकानामर्चिरादिगतिरस्ति।भाष्यकारैरेव ब्रह्मोपासकव्यतिरेकेण जीवोपासकमुक्त्वा द्वयोरप्यर्चिरादिगमनमस्तीति भाष्य एव व्यक्तमभिधानात्।तेनासावर्चिरादिमार्गेण गत्वा भगवन्तं प्राप्य यथोपासनं फलमिति न्यायात् त्यक्त्वैव भगवदनुभवं परमपदे क्वापि कोणे स्थित्वा स्वपयोधरपायिधेनुवदात्मानमेवोपभुङ्क्ते।न पुनःपरमपुरुषोपभोगं नियमेन प्रतिपद्यते" इति।तेन "पतिं विश्वस्य"इत्युक्तपरमपुरुषभोगाभावात् पतिपरित्यक्तयोषित्साधर्म्यमप्यस्याचक्षते तदसारम्---सूत्रविरोधाद् भाष्यवचनविरोधात् प्रमाणविरोधात् युक्तिविरोधात् सम्प्रदायविरोधाच्च।तथा हि पञ्चाग्निविद्यायां "श्रुतोपनिषत्कगत्यभिधानाच्च" इति सूत्रेणार्चिरादिगत्युपदेशात् पञ्चाग्निविद्यायाः केवलजीवविद्यात्वनिराकरणेन ब्रह्मविद्यात्वं प्रसाधितम्।अयमर्थः---अर्चिरादिमार्गस्य ब्रह्मविद्यैकान्तत्वात् सेयं पञ्चाग्निविद्या ब्रह्मविद्येति।तेन जीवपिद्यायां नार्चिरादिमार्गेण

परमपदगमनगन्धः।तदधिकरण- भाष्यविरोधोऽपि तत्रैव द्रष्टव्यः।अत एव प्रजापतिवाक्ये ब्रह्मप्राप्तिरूपफलनिर्देशो ब्रह्मविद्यफलेनोपसंहार इति भाष्यकाराः प्राहुः।अत्राप्यातिवाहिकप्रसङ्गे भाष्यकारैरेवब्रह्मविदामेवार्चिरादिगमनमिनि सुव्यक्तमभिधीयते।अत्र "केवलं वा चिद्वस्तु" इति सन्धिविशेषादकारप्रश्लेषाप्रश्लेषाभ्यां चिदचितोर्द्वयोरपि ग्रहणम्।अयमत्र भावः---स्वशरीरकपरमात्मोपासनं परमात्मशरीरभूतस्वात्मोपासनमित्युभय- -मप्यर्थादेकमेव।तेन परमात्मशरीरभूतस्वात्मोपासकस्यापि ब्रह्मोपासकत्वादर्चिरादिगमनोपदेशो न विरुध्यते।केवलचिन्मात्रोपासकस्तु प्रतीकोपासकत्वात् प्रागेव निरस्तः।प्रतीक एकदेशः चिदचिच्छरीरके ब्रह्मणि चिदचितोरेकदेशत्वात्।अतो जीवोपासकोऽपि प्रतीकोपासकः।एवमेतस्मिन्नधिकरणे त्वेतस्यार्थस्य भाष्यकारैरेव द्विस्रिरभिधानात् केवलजीवोपासकस्य प्रतीकोपासकत्वेन निरस्तत्वात् परमात्मशरीरभूत- स्वात्मोपासकस्याप्रतीकोपासकत्वेन ब्रह्मवित्त्वादर्चिरादिमार्गेण ब्रह्मप्राप्तिरभिहितेत्यलं विस्तरेण।

89. अत्र सर्वं मिथ्येति वादिनां मृषावादिनामपि श्रुतिप्रतिपन्नास्सर्वेऽर्थाः प्रमाणानुसारेण स्वीकर्तव्या एव। अथापि व्यावहारिकमिदमथवा सगुणब्रह्मविषयमित्यादिकुत्सितालापः केवलं क्रियते।व्यावहारिकत्वं विकल्पासहत्वाद् ध्वस्तमेव।सगुणमेव ब्रह्म न निर्गुणं तस्याप्रामाणिकत्वात्।अतो विषयविभागकथनमपि व्यावहारिकत्वकथनवदपास्तमेव।न्यायनिरूपकाणामितमेव तत्त्वम्।अथाप्यस्माभिरभिधीयमानमर्थजातं परैरपि केनापि प्रकारेणङ्गीक्रियत इति मवसिद्धानतस्यानतिलङ्घनीयत्वमाह--- प्रत्यापत्ती ति। प्रत्यापत्तिप्रकारः -अनादिकालं संसरतो जीवस्याविज्ञातसुकृतादियोगात् मोक्षमार्गे प्रवृत्तिः।। कर्मयोगा दीति-कर्मज्ञानभक्तिनिष्ठा एवं सद्विद्यामधुविद्यान्यासविद्येत्यादिविद्याविशेषेष्वधिकारनियमः।भगवद्भक्त्यैव मोक्षविधातकदुरितोपशान्तिः। अन्त्यावस्थाव्यवस्था केचित्प्रारब्धदेहावसाने मुच्यन्ते अपरेतु कर्मानुसारात् तद्देहाद्देहान्तरे। पृथगयनगतौ धूमादिमार्गेऽर्चिरादिमार्गे वा चन्द्रसूर्यादिदेशविशेषे विश्रमाप्तिः केषाञ्चित् साक्षान्मुक्तिः सद्विद्यादहरविद्यानिष्ठानाम्, क्रमात् मधुविद्यानिष्ठानम्।एताद्दशं सर्वमप्यौपनिषदवाक्यप्रसिद्धं भेदात्मकं कार्यजातं निर्विशेषवादिभिरपि तत्तदर्थप्रतिपादकश्रुतिनिर्वाहार्थम- प्रणोद्यमेव।केवलं व्यावहारिकत्वाद्युद्धोषणमेवावशिष्यत इति।।

90. इत्थमर्चिरादिमार्गेणोत्क्रान्तः क्रमाद् भगवतो वासुदेवस्य दिव्यसिंहासनोपान्तमधिगच्छतीत्याह--- पन्थान मिति। तमिमं देवयाना भिधानां पन्धानं पश्चिमे देहपाते प्राप्तस्तमोऽन्तान् पृथिव्युपक्रमां- - स्तत्त्वस्तोमा नमिक्रामति।विरजाभिधानां दिव्यामापगाञ्च तरति ।तदनन्तरं दिव्यं देहादि लब्ध्वा जनिलयरहित मुत्पत्तिविनाशरहितं विष्णोस्तत्पदं याति "अकृतं कृतात्मा ब्रह्मलोकभिसम्भवामि" इति श्रुतेः।अयं तु ब्रह्मंसवादधन्यः पर्यङ्कारोहणान्तां बहुमतिञ्च भजति ।।

91. अत्र पञ्चशक्तिमयं दिव्यदेशादिकमनङ्गीकुर्वाणः कश्चिदाह--- सङ्घात इति।भवन्तः खलु पञ्चशक्तिमयं

दिव्यदेशमाचक्षते।अत्र शक्तिशब्देन दिव्यानि पञ्चभूतान्यभिधीयते।तानि दिव्यानि भूतानि सङ्घातात्मकान्यसङ्घातात्मकानि वा।सङ्घातात्मकत्वे नित्यत्वमेव नास्ति।कृत्स्नस्यापि सङ्घातात्मनो वस्तुनो विनाशित्वेनोपलम्भात्।एवमनित्यत्वे सति नित्य पृथिव्यादिभावो न स्यादित्याह--- ने ति। अयमर्थः---नित्यानि पृथिव्यादिभूतानि वैकुण्ठस्थानीति भवन्तो वदन्ति तेषां परमाणुरूपत्वे पृथिव्यादिरूपेण विभज्य दर्शनं न स्यात् सङ्घातात्मकत्वे नित्यत्वं न स्यादिति।किञ्च भगवतः पर्यङ्कादिकमप्यस्तीति भवतां सिद्धान्तः तच्च निष्प्रयोजनमित्याह--- पर्यङ्काद्यै रिति।अत्र हेतुमाह--- पूर्णनिस्सीमशक्ते रिति।राजीदीनां पर्यङ्कादिपरिकल्पनं देहजाड्यादिहेतुभूतायासादिपरिहारार्थं शयनासनशेषतया हि द्दश्यते परिपू र्णनिस्सीमशक्तेर्भगवतः कि मनेन पर्यङ्कादिपरिकल्पनेन।अपि च कृत्स्नदेशव्याप्तिमतो भगवतः प्राप्तयर्थमूर्ध्वं गतिरपि विफलेत्यादिकान् हैतुकानां हैतुप्रयोक्तॄणां क्षोदिष्ठक्षीबजल्पान् क्षुद्रतममत्तजल्पान्श्रुतिरेवो पशमयोत् ।श्रुतिप्रतिपन्नेऽर्थे निर्मूलाशङ्का निर्मतीनां दुर्मतीनां वा जायत इति श्रुतिप्रामाण्यवेदिभिरनादरणीयमेव।श्रुतेरीद्दशसामर्थ्यं कुत इत्याशङ्क्य परिहरति -अद्भुतेति।अपूर्वार्थाभिधायित्वं श्रुतेर्भूषणं तत्राप्यद्भुतार्थाभिधायित्वमत्यन्तभूषणम् अद्भुतत्वं ह्यत्यन्तद्दष्टविसजातीयत्वं तेन बाधकाभावे यथाश्रुतमर्थतत्त्वं निर्णेतव्यं नीतिमद्भिः परवाद्युक्तानि तु बाधकानुमानान्यागमविरुद्धत्वात् स्वयमेवाप्रमाणतामश्नुवत इत्यर्थः।लोके हि द्वीपान्तराद्यगतानां

लौकिकार्थप्रतिपादकान्यपि वाक्यान्यपूर्वेष्वर्थेषु प्रमाणभूतान्योव परिगृह्यन्ते।एवञ्च सति वैदिकानि वाक्यानि अद्भुतार्थप्रतिपादकानि किमर्थं तथात्वेन न परिगृह्यन्ते।कारणदोषस्यानाशङ्कनीयत्वाद् बाधकप्रमाणस्य चाद्दष्टत्वात्।निर्मूलमेवाप्रामाण्यशङ्कायां सर्वोपप्लवप्रसङ्गादिति।।

92. ननु द्दष्टविरोधेऽप्येवं विरोधाभावकथने न कुत्रापि विरोधः स्यादित्याशङ्क्य विरोधसद्भावोदाहरण- -माह- भाव इति।यस्मिन्नदाहरणो भावश्चाभावश्च देशकालाद्युपाधिभेदेनोपदेशान्न विरुद्धौ द्दश्येते तौ तूपाधिभेदमन्तरेण यद्यभिधीयेते तदा विरोधस्सयात्।यथै घटस्स्वदेशेऽस्ति नास्ति परदेशे तथा स्वकालेऽस्ति नास्ति परकाले तथा स्वात्मानास्ति नास्चत्यन्यात्मनेत्यविरोधोदाहरणमेतत्।विरोधोदाहरणं तु घटः क्वापि देशेऽस्ति न क्वाप्यस्ति स्वकालेऽस्ति न कदाचिदप्यस्ति स्वात्मनास्ति न सर्वात्मनासतीति अथवा घटोऽस्ति घटो नास्तीति देशकालादिविभागव्यवच्छेदमन्तरेण अस्तिनास्तीति व्यपदिश्यते।एताद्दशान्युदाहरणानि विरुद्धानि।तेन विरोधोदाहरणं नास्तीति न मन्तव्यमित्यर्थः।इत्थं मिथोविरोधोदाहरणमुक्त्वा प्रकृतानुगुण्येन दुर्बलस्यैकस्य प्रबलेनापरेण विरोधोदाहरणमाह--- प्रज्ञाते ति। "न हिंस्यात्सर्वा भूतानि" इति व्याप्तविषयमिदं वाक्यम् एतद्वाक्यार्थस्य व्याप्तिमतोऽपि क्वचिद्वैधहिंसायामुपरोधेऽपि सङ्कोचेऽपि विशेषविषयतया नियतनिजबलात् "आलभेत" इति वाक्यात् स्वार्थसिद्धि रेव स्यात्।एवं यस्सङ्घातस्स विनाशीति द्दष्टानुसारेण व्याप्तिर्दिव्यविभूतिनित्यत्वप्रतिपादक- -प्रमाणबाध्या।यथा नरशिरःपवित्रत्वेन प्राण्यङ्गत्वव्याप्तिः कपालापवित्रत्वप्रतिपादकप्रमाणबलाद् बाध्यते। तेन दिव्यविभूतिनित्यत्वप्रतिपादकप्रमाणान्यर्थवन्त्येव।इदं तु लोकद्दष्टं सर्वसिद्धान्तिनामपीष्टमिति दर्शयति- द्दष्ट मिति।एवं प्रकारेणानङ्गीकारे दोषमाह--- न यदी ति।द्दष्टप्रक्रियामात्रमेवाङ्गीकृत्य विशेषशास्त्रस्य बाधकत्वानङ्गीकारे शास्त्रं प्रमाणमेव न स्यात्। अध्यक्षतोऽन्य दिति सामान्यनिर्देशोऽनु- -मानुस्याप्युपलक्षणार्थः।उपलम्यमानेऽप्यर्थ युक्त्यापि तत्रतत्र विशेषोदाहरणे बाधोऽभीधीयते न्यायविद्भिरित्यर्थः।अत्र दोषान्तरमप्याह--- बाध इति।सामान्यविशेषविषययोः प्रमाणयोर्विशेषेण सामान्यस्य बाध्यत्वाभावे सामान्यविशेषविषययोः प्रत्यक्षयोरपि सामान्यस्य विशेषप्रत्यक्षेण बाधो न भवेत्।आपातदर्शतं सामान्यं सावधाननिपुणनिरूपणपूर्ककदर्शनं विशेषदर्शनमिति।ननु वटदल शायिनो भगवतो बालस्य जठरे विश्वमिदं वर्तत इत्यत्यन्तविरुद्धमभिधीयते तत् कथं शास्त्रसिद्धमिति तथैवाङ्गीकर्तुं शक्यत इत्याशङ्क्याह--- वटदले ति।तच्च यथात्यन्तविरुद्धं न भवति तथैव बुद्धिमद्भिरुचितप्रकारेण योज्यमित्यर्थः।।

93. अस्मिन्पादे प्रत्यधिकरणे प्रतिपाद्यानामर्थान्मनुक्रमं दर्शयति- एकत्व मिति।प्रथमादिकरणार्थमाह- ब्रह्मविद्यापरिषद्यधीयमानस्य सुपथ स्सत्पथस्यैकत्वमिति।अनन्तरं वायुलोकशब्दाभिहितो वायुर्देवलोकश्रुत्याभिधीयते।तृतीयाधिकरणे विद्युत उपरि वरुणेन्द्रप्रजापतीनामन्वयः।चतुर्थे त्वधिकरणे ऽमानवान्ताःपरपदगमने नेतार इत्यभिधीयते।पञ्चमस्यार्थमाह---ब्रह्मविदामेवायमध्वेति। पादार्थं सङ्कल्य्याब---तुर्येति।चतुर्थस्या ध्यायस्य तृतीये पादे सृति रर्चिरादिसरणिः पञ्चभि रधिकरणै- -रित्थमुक्तेति।।



चतुर्थध्याध्यायस्य चतुर्थः पादः

।. 4.4.1

94. अत्र चतुर्थाध्याये गतानां पादानामर्थभेदं विभज्यानूद्य चतुर्थस्य पादस्यार्थविशेषं तदन्तर्गतयोस्त्रि- -कत्वेन विभक्तयोः पेटिकयोरर्थविशेषञ्च दर्शयति--- उक्त मिति।तत्र त्रिपाद्यर्थभेदस्तावत्प्रदर्श्यते- पादै रिति।एवम्प्रकारेणा घानां कर्मणां स्थूलवपुष स्सूक्ष्म वपुषश्च हानं क्रमादुपपादितमिति।चतुर्थस्य पादस्यार्थं विभज्य दर्शयति--- निर्धूते ति। उपाधि र्देहसम्बन्धस्तद्धर्मसम्बन्धश्च स तु विरजातरणावस्थायां निर्धूतः ।एवं निर्धूतोपाधि समूहस्य विरतिशया नन्दमन्त्येन पादेन वक्ति ।अत्र पेटिकाविभागं दर्शयति--- त्रिभि रिति। त्रिभिरधिकरणैस्स्व स्वरूपा विर्भावश्चिन्त्यः ।पुनस्रिभिरधिकरणैस्स्वच्छन्दकैङ्कर्यभोगोऽ -भिधीयते। इत्येव म्प्रकारे द्वे पेटिके भवतः।स्वरूपाविर्भावकैङ्कर्यभोगरूपमेतद् द्वितयं स्वतो भवति न कर्माधीनम्।तर्हि कारणाभावे कार्यं कथं स्यादित्याशङ्क्य सर्वकारणं परमात्मानमेवात्र पुरस्करोति- नाथनिध्न मिति।अयमर्थः---निश्शेषकृत्स्नप्रतिबन्धनिरासे सति भगवानेव जीवस्य गुणाष्टकाविर्भावादिकं स्वयमेव करोतीति न काचिदनुपपत्तिः।।

95. अत्र पादसङ्गतिरधिकरणसङ्गतिश्च भाष्ये विभज्य दर्शिता "परं ब्रह्मोपासीनानामात्मानञ्च प्रकृतिवियुक्तं ब्रह्मात्मकमुपासीनानामर्चिरादिना मार्गेणपुनरावृत्तिलक्षणा गतिरुक्ता।इदानीं मुक्तानामैश्वर्य- -प्रकारं चिन्तयितुमारभते" इति पादसङ्गतिः।"किम् अस्माच्छरीरात्समुत्थाय परञ्ज्योतिरुंपसम्पन्नस्य देवादिरूपवत् साध्येन रूपेण सम्बन्धोऽनेन वाक्येन प्रतिपाद्यते उत स्वाभाविकस्य स्वरूपस्याविर्भावः" इत्यधिकरणसङगतिः।तदर्थविचारस्तु-किं "अस्माच्छरीरात्"इत्यादिवाक्ये मुक्तस्य साध्येन रूपेण सम्बन्धः प्रतिपाद्यते उत स्वाभाविकस्वरूपाविर्भावः।किं स्वाभाविकस्वरूपाविर्भावपरत्वे मोक्षशास्रस्य पुरुषार्थाबोधित्वं सम्भवति नेति।किं स्वरूपस्य स्वतोऽपरिच्छन्नानन्दत्वं सम्भवति नेति।किमानन्दस्वरूपस्य तिरोधानं सम्भवति नेति।किमाविर्भावपरत्वे निष्पत्तिव्यपदेशवैयर्थ्यमस्ति नेति।अत्रापूर्वरूपप्राप्तिः फलमिति वदन् पूर्वपक्षी स्वाभाविकस्वरूपाविर्भावपक्षे दूषणानि दर्शयति- अश्रान्ते ति। आत्मस्वरूपं नित्य स्वरप्रकाश मेव तस्य पूर्वमे वाविर्भावसिद्धा वपूर्व किमपि फलं न स्यात् नित्याविर्भूतस्याविर्भावान्तरापेक्षाभावात्।किञ्च यदि स्वरूपाविर्भावमात्रान्नित्यसिद्ध एव मोक्षस्स्यात् तर्हि सुषुप्तस्यापि मुक्तिस्स्यात् तस्यापि स्वस्वरूपाविर्भावस्य विद्यमानत्वात्।तदिदं दर्शयति--- सुषुप्ताविशेषा दिति।एवं परपक्षं प्रतिक्षिप्य स्वाभिप्रेतं प्रकारं दर्शयति--- तस्मा दिति।अयमर्थः---यथा नित्यमुक्त ईश्वरो रामकृष्णादिविग्रहं परिगृह्णाति एवं मुक्तोऽपि विलक्षणं रूपं परिगृह्णातीति वाच्यमिति।तत्र हेतुमाह- रूपशब्दा दिति। रूपशब्दो हि देहवाचित्वादिममेवार्थं दर्शयतीत्यर्थः एतत्प्रतिक्षिपति--- नैव मिति।अस्मिन्प्रतिक्षेपे हेतुमाह- स्वेने ति।अयमर्थः---केवलं रूपेणाभिनिष्पद्यत इति नोच्यते अपि तु स्वेन रूपेणेति।स्वशब्दो ह्यत्र विशेषणत्वेन प्रयुज्यते।स शब्दो यथा न निष्फलः स्यात् तथैवार्थो वाच्य इति।कथमफलत्वमित्या- -शङ्क्याह--- रूपे ति।अपूर्वरूपप्राप्तौ रूपेणाभिनिष्पद्यतइत्येतावदेव वाच्यम्।तेन स्वशब्दसामर्थ्यात् स्वाभाविकरूपाविर्भाव उच्यत इत्यर्थः।स्वाभाविकस्याविर्भावे हि स्वशब्दसाफल्यमिति भावः।।

96. अत्र मृषावादिनां स्वस्वरूपाविर्भाववचिमघटितमिति दर्शयत् स्वपक्षे तस्य सुघटितत्वमेव स्थापयति--- नित्ये ति।अयमत्र भावः-मृषावादिनः किं नित्यात्मस्थितिमेवाभिनिर्ष्पात्त वदन्ति किंवा अपूर्वाकारप्राप्तिम् उत्तरत्र भेदवादप्रसङ्गः अतः पूर्व एव कल्पोऽवशिष्यते।सोऽपि न सङ्घटते नित्यस्वात्मस्वरूपस्थिति- रियमभिनिष्पत्तिरिति वदन्त स्तन्मात्रं विद्याफलं न भवतीति न विदुः ।तन्मात्रस्यानादिसिद्धत्वाद् विद्याफलस्य फलत्वेनागामित्वात्।न ह्यागामिनः पूर्वसिद्धस्य च तादात्म्यं वक्तुं शक्यते व्याधातादिति। तदिदमाह- नित्यासिद्ध मिति।ननु यद्यस्मत्पक्षेऽभिनिष्पत्तिर्वक्तुं न शक्यते तर्हि त्वत्पक्षे कथं वक्तुं शक्यत इत्याह- सिद्ध मिति।लोके स्वरूपत स्सिद्ध मपि साध्य भूतविशेषणा नुवेधात् साध्यभावमाटीकते।यथा स्पर्शविशेषादशुद्धस्स्नानादिसाध्येन शुद्धस्वरूपेण स्वयं साध्यत इत्युच्यते एवं कर्मभिरशुद्धो जीवः कर्मसम्बन्धविनिर्मुक्तरूपेण साध्यत इति वचने को विरोधः।तदिदमाह- साध्यानुवेधा दिति। सिद्ध मपि वस्तु साध्यानुवेधा त्साद्यमुत्युच्यते।तथा च प्रोक्षणादिना व्रीह्यादिकं शुद्धभावेन साध्यते।फलस्य स्वरूपमेवात्र दर्शयति- से ति स्त्रीलिङ्गनिर्देशोऽभिनिष्पत्तिविवक्षया।इत्थमभिंनिष्पत्तिशब्दस्याकारान्तरप्राप्तिमर्थमुक्त्वा प्रतीतिप्राप्तिमप्यर्थतयाचष्टे--- यद्वे ति।वदन्ति हि लोके तत्तदर्थप्रतिपादकाः अयमर्थः एवं निष्पद्यत इति निर्णीयत इति।तथा चात्रापि स्वेन रूपेणाभिनिष्पद्यत इति स्वाभिविकाकारेण ज्ञायत इत्युक्तं भवति।तेन मुक्तिशब्दस्यास्मत्पक्षे सार्थकत्वात् " मुक्तः

प्रतिज्ञानात् " इत्यादि सुत्रमपि सार्थकमेवेति निगमयति-तदिति। अयमर्थः-अस्मत्सिद्धान्ते जीवस्य सगुणत्वात्तद्गुणे सङ्कोचविकाससद्भावादत्रापूर्वाकासस्यागन्तुकत्वाच्च मुक्तिशब्दप्रंयोगस्सुघटित एव।युष्मत्पक्षे निर्गुणस्यात्मनो नित्यस्वयम्प्रकाशत्वादपूर्वाकारप्राप्त्यभावेन पूर्वममुक्तः पश्चान्मुक्त इति वचनमवयनमेव स्यात्।अविद्यानिवृत्तिरपूर्वा विद्यत इति चेत् सा किं ब्रह्मस्वरूपमुत तदतिरिक्ता तदतिरिक्तत्वेऽपि परमार्थरूपा अपरमार्थरूपा वा स्वरूपञ्चेत्तदवस्थमेव दूषणम्।अतिरिक्तत्वेऽप्यपारमार्थ्ये तस्याः प्रध्वंसाभावरूपत्वेनानन्त्यात्।तस्या अपि निवृत्त्यङ्गीकारे निवृत्तिपारम्पर्यादनवस्था।तथा चारोरिततन्निवृत्तिपाम्पर्याङ्गीकारात् तदवस्थ एव नित्यसंसारप्रसङ्गः। परमार्थपक्षे तु द्वैतापत्तिरिति प्रागेवोक्तम्।।

97. ननु जीवस्य स्वरूपाविर्भावो मोक्षश्चेत् तत्सवरूपं संसारदशायामप्याविर्भूतं मोक्षदशायां को विशेषः?तत्रोत्तरमाह--- स्वाकारा दिति।लोके ह्येकमेव वस्तु पुरस्तात्किञ्चिदनुकूलतयमातम् उत्तरोत्तरं पश्यतः

पश्चादानुकूल्याधिक्येनावलोक्यते एवं जावत्मस्वरूपं नित्यभातमपि प्रथममेकदेशानुकूल्येन प्रतीयते मुक्तिदशायां त्वत्यन्तानुकूल्येन।अयमत्र शब्दान्वयः- नित्यभातात् स्वाकारात् अधिकसुखतया तदानीं मोक्षदशायां जीवो भाती ति।न चाभिनिष्पत्तिशब्दस्वारस्यं नास्तीति मन्तव्यमित्याह--- सिद्धे ति।प्रयोग एव हि शब्दार्थनिर्णये प्रमाणम् अभिनिष्पत्तिशब्दस्याविर्भावमात्रेऽपि प्रयोगप्राचुर्यमस्तीति प्रागेवोक्तम्। नन्वभिनिष्पत्तिशब्दो ह्यागनतुकमेव कञ्चिदर्थं वक्ति कोऽयमागन्तुकोऽर्थ इत्याशङ्क्याह--- सङ्कोचि ति। सङ्कोचात्यन्तहानिः ---विकास इत्यर्थः।पूर्वं स्वरूपोपाधिकत्वमुक्तम् इदानीमभिनिष्पत्तिशब्देन सङ्कोचात्यन्ताहानेरभिधाना न्निष्प्रत्यूह स्वरूपोपाधिकं रूपं स्वेनेतिशब्दः प्रवक्तीत्यर्थः।।

98. अत्र कश्चिच्चोदयति "वेदान्तविदिनामात्माविर्भावो मोक्ष इति सर्वसम्मतम्।तथा च यथा चिन्मात्रब्रह्मस्वरूपाविर्भावस्य पुरुषार्थत्वं वदतां पुरुषार्थाभावोऽविशिष्टः, यद्यपि जीवातिरिक्तः परमात्मा द्रष्टव्यतया भवद्भिरङगीकियते सोऽपि योगदशायां द्दष्ट एव तथा च मोक्षदशायां विशेषतो द्रष्टव्याभावात् पुरुषार्थाभाव इति समानमेतत्" इति।तदेतत्प्रतिक्षिपति- प्राय इति। अयमर्थः--- -जीवस्वरूपसामान्यमहमिति सर्वलोकविदितम्।तथापि स जीवो विभूर्वा अणुर्वा भगवच्छेषभूतो वा अन्यशेषो वा स्वतन्त्रो वा परतन्त्रो वा ज्ञानरूपो वा जडरूपो वा ज्ञानगुणको वा निर्गुणो वा आनन्दाद्मको वा आनन्दस्वरूपो वा स च क्षणिकसन्तानमात्रउत स्थिरः स्थिरत्वेऽप्यामोक्षस्थायी अथवा अनुदयास्तमयस्स च कल्पितो वा अकल्पितो वा भिन्नो वा अभिन्नो वा भिन्नाभिन्नो वा इति बहुधा बम्भ्रम्यमाणैर्वादिभिरन्यथान्यथा अभिधानादनवधारितस्वरूप एव।तथा च तत्स्वरूपं भगवच्छेषत्वादिना मुक्तिदशायामेव विशेषतोऽवलोक्यते।आस्तामिदं जीवस्वरूपं नेदमोवास्माकं मुक्तिदशायां प्रकाश्यम् अपि तु तदन्तर्यामी पुरुषोत्तमः।तदिदमाह- स्वदोहिनी ति।"यस्यात्मा शरीरम्" "अन्तःप्रविष्टश्शास्तचा जनानाम्"इति निगमशतनिगदतेन सर्वशरीरत्वेनावगन्तव्यः।तत्स्वरूपमपि श्रवणदशायां यावदवगम्यते न तावदेव मननदशायाम्।यच्च मननदशायामप्यवगम्यते न तावन्मात्रमेव निदिध्यासनदशायाम्।यदुच्यते "तत्रापि दह्नं गगनं विशोकस्तस्मिन्यदन्तस्तदुपाकितव्यम्" इति अत्राप्यपहतपाप्मत्वादिगुणाष्टकाविर्भावे सत्यपि समाध्यवस्थावलम्बनीयं सकलमपि सोख्यं वैकुण्ठविसिनो देवीभूषणायुधपरिजनपरिच्छदादिसकल- -विशेषणविशिष्टस्य सर्वतः परिबृढस्य "पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि" इति विभूतिद्वयाधिपत्येन निर्णीतस्य भगवतोऽनुभवसिन्धौ पृषतलवायते।अयमत्र शब्दान्वयः--- स्वस्मिन् स्वात्मिनि अनघगुणनिधौ स्वदोहिनि परमात्मनि तद्विभूतिद्वये वा नित्यविभूतौ लीलाविभूतौ वा यत् समाधौ योगदशायां द्दष्टं तन्मुक्तानुभूतेः पृष्टवदेव भवतीति ।तेनोभयविभूतिविशिष्टपरब्रह्मानुभूतेरूत्तर कालेभावित्वेन पुरुषार्थत्वं युज्यत इति भावः।ननु पूर्वं दुःखत्वेन द्दष्टमेव पश्चादपि द्दश्यते कथं तस्य पुरुषार्थत्वमित्याशङ्क्याह--- कृत्स्न मिति।भगवद्विभूत्यन्तर्गतं वस्तु स्वभावतः प्रतिकूलमेव किञ्चिन्नास्ति अपि तु पित्तोपहतस्य क्षीरमिव कर्मानुबन्धादेतावन्तं कालं प्रतिकूलतया भाता सेयं विभूतिः नित्यविभूतेस्तु भानमेव नाभूत् परञ्ज्योतिरुपसम्पन्नस्य तु सा चेयञ्च विभूतिद्वयं भगवच्छेषत्वानुसम्धानाविर्भाबेन निरतिशयसुखात्मकतया भाति।तत्र द्दष्टान्तमाह--- शर्करे ति। विभूतिद्वय मत्र सुधासिन्धुः शर्करौधः पुनरपहतपाप्मत्वादिगुणाष्टकविशिष्टो भगवान्।अथवा भगवानेव सुधासिन्धुः अपहतपाप्मत्वादिगुणाष्टक -पूर्वकाप्राकृतदेवीभूषणायुधपरिच्छददेशविशेषादयश्शर्करास्थानीयाः।तथा च सकलविशेषणसम्पन्नस्य श्रीनिवासस्य भगवतो वैकुण्ठवासिनोऽनन्तगरुडविष्वक्सेनादिभिरन्तरङ्गपरिकरैरनवरतसेव्यमानस्य नित्यसेवाहेवाकिनामस्माकं पुरुषार्थाभावमनुवदन्नत्यन्ताप्रसिद्धदेशवासित्वादशेषानुपलम्भेन कूपोदरकूर्म इत्यपहसन्त्याचार्याः।तस्मादति घृणार्हः

कृपायोग्यः।अनर्थप्रवणजनाः खल्वात्मविद्भिरनुग्राह्याः स्मर्यते हि- "आत्मद्रुहममर्यादं मूढमुज्झितसत्पथम्।सुतरामनुकम्पेत नरकार्चिष्मदिन्धनम्।।" इति।।

99. अनादिसिद्धस्य स्वाभाविकस्वरूपस्योपाधिवशादन्यथाभावे सिद्धे पश्चादुपाध्यपगमे सिद्धे पुनः पूर्वाकारप्राप्तिस्स्यात् सचाकार उत्तरस्मिन्काले नित्यमेवानुवर्तत इत्यस्मिन्नर्थे लोकद्दष्टान्तमाह--- मल्लि ति।मल्लिका हि मध्ये किंशुकादिसुषिरप्रवेशरूपोपाधिवशात् शुद्धप्रसून जनकस्वभावं मुक्त्वा रक्तप्रसूनं जनयति पुनश्च रञ्जकोपाधिमुक्ते समये सञ्जाते शुद्ध मेव प्रसूनं जनयति

एवमनन्तगरुडविष्वक्सेनादिवज्जीवोऽपि शुद्धस्वभावस्स्वयमनादिकर्मवशात् स्भाविकरूपतिरोधानं प्राप्नोति उपाधिविनिर्मोक्षे पश्चाज्ज्ञानविकासमुपलभते।तदिदमाह--- तद्व दिति। नाथानुकम्पा सू रितुल्यं फलं जनयती त्यन्वयः।अत्रायं विशेषः---जीवानां नित्यमेव सूरिवद्भगवदनुभवयोग्यत्वे सत्यपि अनादिप्रतिबन्धादननुभवः प्रतिबन्धनिवृत्तौ सूरितुल्यानुभवसिद्धिः।मल्लीपुष्पादौ पूर्वमपि शुद्धिर्मध्ये त्वौपाधिकाकाराविशेषप्राप्तिः पश्चात्स्वाभाविकस्वरूपसम्बन्ध इति।अत्र साक्षाद्द्दष्टान्तो "यथा न क्रियते ज्योत्स्ना"इत्याद्युक्तो मणिरेव।मणेः खलूत्पत्तिसिद्ध एव प्रकाशः।स तु प्रकाशः कस्यचिन्मणेरुत्पत्तिमारभ्य मलतिरोहितो भवति।कस्यचित्तवदित आरभ्य मलसम्बन्ध एव नास्ति तत्तुल्या नित्याः।संसारिणस्त्वादित आरभ्य मलसम्बन्धवन्मणिप्रायाः।तेषांतु शाणोल्लेखनेन मणेरिव भगवदुपासनात्मक शाणोल्लेखनात् स्वाभाविकप्रकाशाविर्भावो भवति।उक्तमर्थं निगमयति-- तस्मा दिति। प्रतिहतिविरहात् स्वाभाविकरूपावि- -र्भावस्य तस्य च पुनः प्रतिबन्धाभावात् नित्यमेवावस्थानस्य लोके द्दष्टत्वात् ताद्दशधीविकासस्यागन्तु- -कत्वे सत्यपि प्राप्तसिद्धेः प्रतीचः प्राप्तफलस्य प्रत्यगात्मनः प्रत्यापन्नस्वदायक्रम इह कथितः । अयमर्थः-कस्यचित्पुत्रस्य पितृधनं स्वभावतः प्राप्तं तदन्येन बलवता कुत्सितेन केनाप्युपरुध्यते पश्चादुपरोधनिवृत्तौ स्वभावप्राप्तं स्वधनं पुत्रः प्राप्नोति एवं भगवदनुभवस्य सर्वात्मनां स्वभावतः प्राप्तत्वात् तत्प्रतिबन्धककर्मनिवृत्तौ प्रतिबन्धकान्तरप्रसङ्गाभावान्नित्यमेवासावनुवर्तत इति निष्कण्टकोऽयं नीतिमार्गः।कृतकत्वेनानित्यत्वानुमानं तु "नच पुनरावर्तते" इति प्रमाणबाधितत्वान्नरशिरःपवित्रत्वाद्युनुमान- -सौभ्रात्रमेवलभते।।

100. अत्र केचिदाहुः "जीवात्ममात्रप्राप्तिरिति काचिन्मक्तिरस्तीति, सा पुनर्मुक्तिरेव न भवतीति दर्शयितुं तत्पक्षमनुवदति--- अर्वाञ्च मिति। कदिचि दविचारकाः स्वात्ममात्रानुभूतिं मुक्तिविशेषमगणयन् । अत्रोत्तरमाह---तत्रेति।अत्र ब्रह्मानुभूतिविच्छेदस्स्वाभाविकः कर्ममूलो वेति विकल्प्योभयत्रापि दूषणमभिधेयम्।किं दूषणमित्युयोगे पूर्वमस्माभिरुक्तान्दोषानिहाचष्टे--- सन्ती ति।तर्हि कैवल्यं मुक्तिरिति कथयन्त्यैतिहासिकाः पौराणिकाश्च न केवलं त एव भवत्पक्षानुसारिणोऽपि केचिदूचुरित्याशङ्क्य सर्वोऽयं व्यवहार औपचारिक इत्याह--- तत इति।अस्तु कैवल्यं मुक्तिरौपचारिकी अथापि सालोक्यसामीप्यसारूप्यरूपेण मोक्षविशेषा भावत्कैरेवाभिधीयन्ते तत् कथमित्याशङ्क्याह--- सालोक्येति । तत्राप्यौपचारिको मुक्तिशब्दइत्यर्थः।अस्ति चात्र प्रमाणम्---"लोकेषु विष्णोर्निवसन्ति केचित् समीपमृच्छन्ति च केचिदन्ये।अन्येतु रूपं सद्दशं भजन्ते सायुज्यमन्ये स तु मोक्ष उक्तः।।"इति।अयमर्थः---न केवलं सालोक्यादिकं मोक्षः,तत्र तु मोक्षशब्द औपचारिकः।यस्तु सायुज्यं प्राप्तः, तस्य तु सालोक्यादित्रयमपि सायुज्यान्तर्गतत्वेन मुक्तिशब्दवाच्यतामुपलभते।अतः प्राप्ताप्राप्तविवेकेन सायुज्यमेव मोक्षशब्दार्थः।अन्यानि तु सायुज्यसम्बन्धादेव मुक्तिशब्दवाच्यतामुपलभन्ताम्।का नो हानिः सायुज्यं तु "सोऽश्नुते सर्वान्कामान्सह" इति श्रुत्यैव निरुक्तम्।"भोगमात्रसाम्यलिङ्गाच्च"इति सूत्रकारोऽपि भाग्यसाम्यमेव सायुज्यमित्याह।यस्तु मोक्षदशायां साÐष्टतेति कश्चिद्विशेषोऽभिधीयते सोऽप्याचार्यैरेवान्यत्र विविच्य दर्शितः---" सायुज्यमुभयोरत्र भोक्तवयस्याविशिष्टता । साÐष्टता तत्र भोगस्य तारतम्यविहीनता ।।" इति।लोके हि भोग्यस्यैक्येऽपि भोक्तृतृष्णावैषम्यमस्ति तदप्यत्र नास्तीतीममर्थं दर्शयितुं सायुज्यान्तर्गतमेव साÐष्टत्वमनुकथयन्ति सन्तः।मृषावादिनां तु सायुज्यप्रसङ्ग एव नास्ति।उपसर्गस्य तावत्सहशब्दपर्यायत्वेव तन्मतविरोधस्सुप्रसिद्ध एव।युजिर्योग इति धातोरपि भेदगर्भत्वमविवादमेव सर्वेषामेव बादिनाम्।सयुजो भावस्सायुज्यमिति प्रत्ययोऽपि सप्रत्ययं भेदमेवाचष्टे।तस्मात्सायुज्यं मुक्तितर्मृषावादिनामित्यवयुत्पन्नानामेवालापः।तर्हि सायुज्यमित्यैक्यमभिधीयत इति रूढिशक्तिमभिदध्मह इति चेत् तदपि न रूढिशक्तिप्रतिपादकप्रमाणाभावात्, प्रत्युत "द्वा सुपर्णा सयुजा सखाया" "आदित्यस्य सायुज्यम्"इति वैदिकप्रयोगेषु भेदपूर्वकमेवाभिधानात्।लोके चैक्यमेव सायुज्यमिति पामरा अपि न प्रवदन्ति किं पुनः कवयः।यदि वदन्ति भवाद्दशाः, ते पुनरवयो वा कपयो वेति।।

। .4.4.2

101. सङ्गतिर्भाष्ये---"किमयं परञ्ज्योतिरुपसम्पन्नस्सर्वबन्धविनिर्मुक्तः प्रत्यगात्मा स्वात्मानं परमात्मनः पृथग्भूतमनुभवति उत तत्प्रकारतया तदविभक्तमिति विशये" इति।तदर्थविचरस्तु---मुक्तः किंमात्मानं परमात्मानः

पृथग्भूतमनुभवति उत तत्प्रकारतया तदविभक्तम्।किं साहित्यसाम्यसाधर्म्यवचनान्य- -विभागेनानुभवे विरुध्यन्ते नेति।किं पृथग्भूतस्यैव साहित्यादिकमुपपन्नं नेति।अत्र पूर्वपक्षी मुक्तदशायां भेदेनैवानुसन्धाने हेतुविशेषानाचष्टे- जीवेशा विति।अयमर्थः---"द्वा सुपर्णा" इति श्रुतिरेव जीवपरयोर्भेद- -माचष्टे।हेत्वन्तरमप्याह---
श्रुतिरि ति।सैव श्रुतिः "सोऽश्नुते सर्वान् कामान्सह" इति मुक्तभोगं सहशब्दपूर्वकमेवाह ।सहशब्दो हि भेद एव संघटते।पुत्रेण सहागतः पितेति प्रयुञ्जते न पुनः पित्रासहागतः पितेति नापि पुत्रेण सहागतः पुत्र इति।तृतीयमपि हेतुमाह--- साम्य इति।साम्यं तावद् भेदपरम्।तदत्र परमसाम्यमत्यन्तभेदपरम्।केनापि विशेषणेन साम्ये साम्यमिति वक्तुं युज्यते।बहुभिरपि विशेषणैस्साम्ये हि परमं साम्यं सिध्यति।तेन तदपि भेदपरम्।इदञ्च स्मृतिसिद्धं "मम साधर्म्यमागताः" इति भगवतैव साम्यपर्यायस्य साधर्म्यशब्दस्य प्रयोगदर्शनात्।तेन जीवः परमात्मनः पृथक्त्वेन प्रतिभासेतेत्याह---स इति।तदेतत्प्रतिक्षिपति--- मैव मिति।तत्र हेतुमाह- तत्त्व मिति।मुक्तिदशायां तत्त्वमेव प्रतिभाति नातत्त्वम्।अतत्त्वन्तु स्वतन्त्रभेदोऽब्रह्मात्मकभेद इत्यर्थः।तेनानयोर्निर्दोषो भेदो भातु। जीवपरयोस्स्वरूपभेद इत्यर्थः।तर्हि कीद्दग्विधो भेदो निषिध्यत इत्याशङ्क्याह- सिद्ध इति।द्विधा खलु भेदः प्रतीयते ब्रह्मात्मकभेदोऽब्रह्मात्मकभेदश्चेति।तत्र पूर्वो भेदः "द्वा सुपर्णा सयुजा" "नित्यो नित्यानाम्" "भोक्ता भोग्यम्" इत्यादिश्रुतिप्रसिद्धत्वादध्यात्मविदामङ्गीकारपदमेव।अब्रह्मात्मकभेदस्तु "अन्तः प्रविष्टाश्शास्ता जनानां सर्वात्मा" "सर्वगत्वादनन्तस्य स एवाहमवस्थितः"इत्यादिप्रमाणसिद्धब्रह्मात्मभावानुसन्धानविरोधादनादर्तव्य एव।तेनाविनाभावेनानुसन्धानं शरीरात्मभावेनानु- सन्धानमध्यात्मविदामाजानसिद्धमित्यर्थः।अयमत्रान्वयः--- देहात्मभावे सिद्धे सतितस्य जीवस्य स्वनिष्ठत्वद्दष्टिर्न हि घटते परमात्मपारतन्त्र्यानवलोकनं न सङ्घटत इत्यर्थः।।

102. अत्र पूर्वरक्षी मन्यते--"अविभागेन भगवदनुसन्धानं मुक्तिदशायामिति भवद्भिरुच्यते।तच्छØतिविरुद्ध- मेव।सत्यज्ञानादिमन्त्रे फलदशायां भेदस्यैव साक्षादभिधीयमानत्वात्।तथा हि "सोऽश्नुतेसर्वान्कामान्सह" इति फलनिर्देशः।अत्र भोक्तृसाहित्यं वा भोग्यसाहित्यं वा सहशब्देनोच्यत इति विवेचनीयम्।भोक्तृसाहित्यञ्चेत् "सहयुक्तेऽप्रधाने" इति ब्रह्मणा सहेति सहशब्दसम्बन्धाद् भोक्तारं जीवं प्रति ब्रह्मणस्स्यादप्राधान्यम्।तच्चायुक्तं सर्वस्वामिनो ब्रह्मणस्स्वशेषभूतं जीवं प्रत्यप्राधान्यायोगात्"।इति। तदिदमाह--- मन्त्रोक्त मिति।भोक्तृसाहित्यवचनस्येत्थमनुचितत्वाद् भोग्यसाहित्यमेव वक्तुं योग्यमित्याह--- तस्मा दिति।अत्रौचित्ये हेत्वन्तरमाह- ब्राह्मणे ति।"ब्रह्मविदाप्नोति परम्" इति विधि ब्राह्मणम् ।तस्य व्याख्यानं "सत्यं ज्ञानम्" इति मन्त्रः।तत्र ब्रह्मविदितिशब्दस्य पूर्वं व्याख्यानमकारि।परमाप्नोतीत्यंशस्य "सोऽश्नुते सर्वान्कामान् सह ब्रह्मणा विपश्चिता" इति व्याकरणं क्रियते।तेन भोग्यसाहित्यमेव वक्तुमुचितामित्यर्थः।ब्रह्मणा सह सोऽश्नुत इति भोक्तृसाहित्ये वचनव्यक्तिः।ब्रह्मणा सह सर्वान्कामानश्नुत इति भोग्यसाहित्ये वचनव्यक्तिः।नहि भृत्यान्प्रति स्वामिनोऽप्राधान्यमस्ति नच तद्वक्तव्यं लोकविरोधात्। अस्तु वात्र भोक्तृसाहित्यं वा विवक्षितम् उभयथापि ब्रह्मतत्त्वा ज्जीवः पृथगेव प्रतीयते तथाचाविभागेनानु- सन्धानं न युज्यत इति शङ्कते--- द्वेधापी ति।तदिदं प्रतिक्षिपति--- वार्त मिति।अयमर्थः-अत्र जीवपरयोस्स्वरूपभेदो न प्रतिक्षिप्यते, सिद्ध एव स्वरूपभेदः, अपि तु स्वातन्त्र्येणावस्थानं परिह्रियते, सूत्रोपपाद्यम् त--सूत्रकाराभिप्रेतमित्यर्थः, तात्पर्ये हि शब्दः प्रमाणम्, तेनापातार्थं मुक्त्वा तात्पर्यमेव पर्यालोचनीयं विचारधौरेयैरिति।।

103. "निरञ्जनः परमं साम्यमुपैति" इति वाक्यस्यार्थं श्रुतितात्पर्यपर्यालोचनेन निगमयति- पारम्य मिति।इह "परमं साम्यम्" इत्यनेन सर्वथा साम्यमिति नोच्यते तेन प्रमाणानुसारेण यावदबाधितं साम्यं तावदङ्गीकार्यमित्यर्थः।अस्मिन्नर्थे लोकद्दष्टान्तमाह- ग्राव्ण इति। ग्राव्णो हेम्नश्च समधरणधृतौ तुल्यतुलाधृतौ तुल्यत्वोक्ति स्स्यात्। नैतावता वर्णसाम्यमपि स्यात्।अपि तु निष्कतदर्धादिभावेन साम्यम्।तद्व दत्रा पि जीवपरमात्मनोर्भोगसाम्यमेव नपुनस्स्वामित्वादिकमपि समं तस्य प्रमाणेन व्यवस्थितवृत्तित्वात्।तर्हि "ब्रह्म वेद ब्रह्मैव भवति "इति साधारणसामानाधिकरण्यनिर्देशो दृश्यते सामानाधिकरण्यं तावदैक्यपरम् एवकारस्तु भेदंनिषेधति तेन जीवब्रह्मणोस्स्वरूपैक्यं स्यादित्रोत्तरम्--- एव मिति।अयमन्वयः---शरीरात्मभावप्रतिपादकबहुविधा म्नायभूम्ना जीवस्य

भगव द्देहभावे स्थितवति निर्णीते सति ब्रह्मैव भवतीति सावधारणोऽयं निर्देशस्साम्यमेव द्रढयति।यथा "यथर्तुष्वृतुलिङ्गानि नानारूपाणि पर्यये।द्दश्यन्ते तानितान्येव तथा भावा युगादिषु ।।" इत्यत्र "तानि तान्येव" इति सावधारणसामानाधिकरण्यशब्दः केवलं तज्जातीयत्वमेवाचष्टे नपुनस्तत्त्वमेव पूर्वोत्तरर्तूत्पन्नानां तदातदोत्पन्नत्वेन भिन्नत्वात् एवं "ब्रह्म वेद ब्रह्मैव भवति" इति ब्रह्मतुल्यप्रकारत्वमेवाचष्टे नपुनस्स्वरूपैक्यं ब्रह्म तु नित्यनिर्मलम् तदभिध्यानादधुनैव निर्मलीभवति ब्रह्मवेदी कथं तयोः स्वरूपैक्यमिति वक्तुं शक्यते तेन ब्रह्मप्रकारत्वेन "ब्रह्मैव भवति" इति सामानाधिकरण्येनोच्यत इत्यर्थः।एवं न्यायोपपादितमर्थं प्रमाणणेनोपपादयति-- ताद्द गिति।"यथोदकं शुद्धे शुद्धमासिक्तं ताद्दगेव भवति एवं मुनेर्विजानत आत्मा भवति गौतम" इति जीवस्य ब्रह्मणि ताद्दक्त्वमप्युच्यते।नपुनस्तत्त्वम्।तेन यत्रयत्र तत्त्वमुच्यते तत्रसर्वत्रापि ताद्दक्त्वमेवोच्यत इति भाव्यमित्यर्थः।।

। .4.4.3

104. "प्रत्यगात्मनः परञ्जयोतिरूपसम्पद्य निवृत्तरोधानस्य स्वरूपाविर्भाव एवेत्युक्तम्। तत्र येन स्वरूपे-

णायमाविर्भावति तत्स्वरूपं श्रुतिवैविध्याद् विचार्यते " इति सङ्गतिर्भाष्ये। तदर्थविचारस्तु-किं गुणाष्टक-

विशिष्टमेवास्य स्वरूपमुत विज्ञानमात्रमेव उतोभयं स्वरूपम्। किं गुणाष्टकवैशिष्ट्यज्ञानमात्रस्वरूप-

विषयश्रुत्योः प्राबल्यदोर्बल्यविभागो यज्यते नेति। तयोः किं विरोधस्सम्भवति नेति।अत्र जैमिन्यौडुलोम्यभिमतं पक्षद्वयं प्रत्येकमुपदिश्य चयोरुभयोरपि पक्षयोस्समुच्चयं स्वाभीष्टं प्रतिपादयितु- -मारभते- ज्ञानस्य इति।अयं किल जैमिनेरभिप्रायः---"आत्मनो ज्ञानस्वरूपमात्रत्वोपदेशे तस्य स्वविषयग्रहणायोग्यत्वात् निष्फलत्वमेव तेन गुणैर्ब्रह्मसाम्यमिष्टमिति।औडुलोमेः पुनरयं भावः--- "स्वरूपातिरिक्तैरभिहितैर्गुणैः किं प्रयोजनम्?तेन चिन्मात्रस्वरूपप्रकाश एवास्तु"इति।एवं पूर्वपक्षद्वयमुपन्यस्य द्वयोऽरपि पक्षयोरुभयविधश्रुत्यपात्तत्वेनावविरुद्धत्वादुभयसमुच्चयात्मकं स्वेष्टस्वरूपा- विर्भवनमघटयत्।उभयविधश्रुत्युपात्ताद्विरोधात् सिद्धतत्त्वप्रकाशा दित्यन्वयः।अयमत्र भावः---यदि जैमिनिमतमङ्गीकृत्य ज्ञानगुणकत्वादिमात्रमेवाभदध्महे तदा ज्ञानस्वरूपत्वादिप्रतिपादकश्रुतिविरोधः।यदि च तच्छØत्यनुसारेण ज्ञानगुणकत्वादिकं हित्वा ज्ञानस्वरूपत्वमात्रमेव प्रतिपद्यामहे तदा ज्ञानगुणकत्वादि- प्रतिपादकश्रुतिविरोधः।उभयत्राप्युपलम्भविरोधश्च स्यात्।तेन सर्वविरोधपरिहारार्थं ज्ञानस्वरूपत्वं ज्ञानगुणकत्वञ्च समुच्चयेनाङ्गीकृत्य मुक्तिदशायामुभयरूपेणाविर्भवनं प्रतिपद्यामह इति न कोऽपि विरोध इति।।

105. अत्र पूर्वस्य चैतस्यचाधिकरणस्यार्थविरोधमाशङ्क्य विरोधगन्धोऽपि नास्तीति व्याचष्टे पर्याया विति। अयमत्र पूर्वपक्षिणो भावः---"मुक्तिः कैवल्यनिर्वाण" इत्यादिषु मोक्षकैवल्यशब्दौ पर्यायत्वेन पठितौ तत्र कैवल्यशब्दो वस्त्वन्तराभावमेव प्रदर्शयति तत्कथं ब्रह्मव्यतिरिक्तस्य जीवस्याविभागेन दर्शनं पूर्वाधिकरणोक्तं सम्भवति अस्मिश्चाधिकरणेऽपहतपाप्मत्वादिगुणाष्टकवैशिष्ट्येन जीवे गुणगुणभावेन भेदनिर्देशः कथं सङ्घटते।तेन कैवल्यस्येतराभावरूपस्य
धर्मिधर्मान्वयः कथं स्यात् विशेषणविशेष्यान्वयः कथं स्यात्।उक्तं चोद्यं प्रतिक्षिपति--- मैव मिति।अत्र कैवल्यशब्दार्थसद्भावं विभज्य दर्शयति--- ब्रह्मे ति।पूर्वस्मिन्नधिकरणे ब्रह्मस्वरूपव्यतिरिक्तस्य स्वनिष्ठत्वं नास्तीत्युक्तम्।तदेव तस्य कैवल्यम्।अस्मिन्नधिकरणे न किञ्चिद् द्रव्यं गुणरहितमस्तीत्युच्यते अत्रापि तदेव कैवल्यं निर्गुणत्वराहित्योपदेशात्।तेनोभयस्मिन्नधिकरणं विवक्षितार्थप्रतिपादनमस्तीति निरादङ्क मेवेत्याह--- अधिकरणयुगव मिति।।

। .4.4.4

106. अत्र सङ्गतिर्भाष्ये ""मुक्तः परं ब्रह्मोपसम्पद्य ज्ञानस्वरूपोऽपहतपाप्मत्वादिसत्यसङ्कल्पत्वर्यन्त- गुणक आविर्भवतीत्युक्तम्।तमधिकृत्य तस्य सत्यसङ्कल्पत्वप्रयुक्ता व्यवहाराश्श्रुयन्ते "स तत्र पर्येति जक्षत्क्रीडन् रममाणस्स्रीभिर्वा यानैर्वा ज्ञातिभिर्वा"" इति।"तदर्थ विचारस्तु-किमस्य ज्ञात्यादिप्राप्तिः प्रयत्नान्तरसापेक्षा उत सङ्कल्पमात्रमूला।किमस्य सत्यसङ्कल्पत्वं राजादीनामिव भवति उत परमपुरुषस्येव।किं सङ्कल्पा देवेत्यवधारणं राजादितुल्यतां निवर्तयितुं प्रभवति नेति। किमीश्वरसङ्कल्पवन्मुक्तात्मसङ्कल्पस्यामोधत्वं सम्भवति नेति।किमस्य जक्षणादयो व्यापाराः पुण्यपापरूपतया बन्धका भवतन्ति नेति।अत्र मुक्तस्य सोपकरणस्यैव तत्तत्कार्यकरत्वं स्यात् तथाचोपकरणापेक्षायां तस्य संसारित्वमेव स्यादित्याशङ्क्य

परिहरति- धात्रादे रित्यादिना।अयमत्रान्वयः- सत्यसङ्कल्पवृत्तेर्धात्रादेरप्युपकरणा पेक्षा विद्यते। एवं मुक्तस्यापि कार्यकरणेषूणकरणगणापेक्षा स्यात्। तथा चासावमुक्तादविशिष्टस्स्यादिति।तमिममाशङ्कितमर्थं विकल्पासहत्वेन

दूषयति- वितथ मिति।अत्रायं विकल्पः किं द्रव्याद्यपेक्षामात्रमेव भवता सापेक्षत्वमुच्यते किं वा पुण्यपापापेक्षा न तावदाद्यः सिद्धसाधनत्वादित्याह- इष्टे ति।नाप्युत्तर इत्याहत- सुकृते ति।पुण्यपापविनिर्मुक्तो हि मुक्तः, तस्य पुण्यपापापेक्षाणमस्तीति वक्तुमेव न शक्यते।यथा न्यायविदां मते चेतनकर्तृत्वे कर्मापेक्षास्ति नपुनरीश्वरकर्तृत्वे एवमत्रापि मुक्तानां कर्तृत्वे कर्मापेक्षास्तीति विरुद्धमेव।ईश्वरस्य त्वीश्वरत्वदेव कर्मापेक्षा नास्तीतिचेति मुक्तस्यापि मुक्तत्वादेव सा न स्यात् द्वयोरप्यकर्मवश्यत्वेन प्रमाणसिद्धत्वादिति भावः।ननु कर्तृत्वान्मुक्तस्येच्छाविधातः कदाचित्स्यात्;न स्यात् केन कर्मणा विधातसम्भवः।तर्हीश्वरेच्छया विधातस्स्यादित्याशङ्क्याह--- देवे ति।मुक्तः खलु "इमाँल्लोकान् कामान्नी कामरूप्यनुसञ्चरन्" इति भगवदनुवर्तकत्वेनैव श्रूयते।अतस्तस्य भगवद्वाञ्छयेच्छाविधातस्शङ्कितुमपि न शक्यतइत्यर्थः।।

107. मुक्तस्य सर्ववस्तुसाक्षात्कारे सकलकार्यकरणे चेश्वरमेव द्दष्टान्तयित्वा दुर्बलबुद्धोन् प्रत्याययति- विश्वस्ये ति।अयमत्रान्वयः--- एतस्य विश्वस्य जन्मस्थितिलयरचना विश्वकर्तु रीश्वरस्य यथा स्यात् एव मिच्छासन्तानभेदान्नित्यमुक्तक्रियाणा मपि नियतिस्स्यात् ।नन्विच्छासन्तानस्य कार्यत्वेनोच्छेदस्स्याद् यथा प्रदीपार्चिस्सन्तानस्य, तथा च "जक्षत्क्रीडन् रममाणः" इत्याद्युक्तो मुक्तिक्रियासन्तानोप्युच्छिद्येतेत्या- -शङ्क्य परिहरति- तस्ये ति।इच्छासन्तानस्यानुच्छेदो हि "नच पुनरावर्तते" इत्यादिश्रुतिसिद्धत्वादपलपितु- -मेव न शकयते।अन्यथा पूर्वावधिमत उत्तरावध्यवश्यम्भावकथने तद्वदेवोत्तरावधिमतः कर्मसन्तानस्य पूर्वावधिरपि स्यात्।तथा च संसारस्यानादित्वमेव न सिध्यति।प्रमाणसिद्धत्वात् तत्परित्युक्तं वक्तुमेव न शक्यत इति समस्समाधिः।ननु मुक्तबुद्धेः पारोक्ष्यमापरोक्ष्यं वा पारोक्ष्ये बन्ध एव स्यात् आपरोक्ष्यमपि न घटते इन्द्रियजन्यज्ञानस्य ह्यापरोक्ष्यम् मुक्तस्य तु शरीरेन्द्रियादिकं न विद्यते विद्यते चेत् तन्मूलभूतं कर्मापि स्यात् तथाच पुनस्संसार एव स्यात् तथा च मुक्तज्ञानस्यापरोक्ष्यमपि न सम्भवतीत्यत्राह--- तद्बुद्धे रित्यादि।यथा खल्वीश्वरबुद्धेरीपरोक्ष्यं तद्वज्जीवबुद्धेरप्या परोक्ष्यं प्राप्तम्।तदेतावन्तं कालं कर्मणा सङ्कुचितम्।अधुना प्रतिबन्धकं निवृत्ते स्वाभाविकं स्यादिति।

108. अत्र सत्यसङ्कल्पत्वे सत्यपि प्रबलप्रतिघातकसद्भावे लोके प्रतिहतिर्द्दश्यते, एवं मुक्तेऽपि प्रबलप्रतिघातकसद्भावात् प्रतिहतिस्स्यादित्याशङ्क्य प्रतिघातकत्वं पुण्यपापयोरेव, तयोस्तस्मिन्नभावात् प्रतिहतिशङ्कैव न स्यात्।अस्ति किञ्चित् व्यापारतारतम्भं मुक्तानाम्।तदस्तु नाम तावता न भोगसाम्यं बाध्यते।सर्वेषामपि मुक्तानां प्रतिबन्धकाभावेनासङ्कुचितज्ञानत्वादिति दर्शयति--- प्रत्यूहार्हा इति।शब्दान्वयस्तु--- सत्यसङ्कल्प त्वे सत्यपि प्रादेशिक सुकृतिनः कालविशेषसुकृतिनोऽपि प्रत्यूहार्हाः । अन्यदुपक्रान्तमन्यदापतितमितिन्यायेन अन्याभिप्रायेण प्रवृत्तानामन्यदेव जायत इति दर्शयित- मर्त्यारम्भे ति। मर्त्यः- पुत्रादिः।पुत्राद्यरम्भस्पृहया कर्मानुष्ठाने कर्मकर्तृसाधनवैगुण्यादिना शत्रूणामेवारम्भ- -दर्शनादित्यर्थः।अथवा मर्त्यस्यारम्भस्पृहादौ तद्विरोधिविविधप्राणिसृष्ट्यादिद्दष्टेरि त्यन्वयः। अन्यचिन्तायामन्यारम्भे नियामकमूलाभावाद् व्यापारनैरर्थक्यमेव स्यादित्याशङ्क्य नियामकमेव दर्शयति- तेनेति। अमीषां संसारिणां जीवानां प्रवृत्तानां साफल्यं वैफल्यं विपरीतफलञ्च प्राचीनपुण्यपापाभ्यामेव भवति। मुक्तस्य तु पुण्यपापे न स्तः।तस्य चिकीर्षा नियतमेव सफलमेव श्रुतिरपि कथयति।ईश्वरस्ति तदिच्छामेवानुच्छिन्न प्रवृत्तिमातनोतीत्याह- मुक्तस्ये ति।ननु मुक्तस्येच्छाविधाताभावेऽपि व्यापारतारतम्य- मस्त्येव तेन भोगतारतम्यामपि स्यादित्याशङ्क्य परिहरति--- तारतम्य मिति।नहि व्यापारातारतम्यमेवापवर्गे दोषः यदि भोगतारतम्यमस्ति तदा हि दोषस्स्यात् नहि नटवृत्तिर्नटस्यैव सन्तोषमातनोति, अपि तु तद्दर्शिनामन्येषामपि एवं सर्वेषामपि मुक्तानां भगवदनुसञ्चरणादिव्यापारस्सा- धारण्येन सन्तोषकारणमिति भागसाम्यं सिध्यत्येव।राजकुलेषु वर्तमानाः खलु प्रत्येकं स्वाधिकारानुरूपेण व्यापारेण राजानं सेवन्ते सन्तोषस्तु सर्वेषां साधारण इति करतलामलकमेतत्।।

109. अत्र कश्चिच्चोदयति---सूत्र इति।"सङ्कल्पादेव तच्छØतेः।अत एव चानन्याधिपतिः" इति सूत्रद्वये मुक्तोऽनन्याधिपतिः कथितः। तेन तस्य शेषी न स्यात्।किञ्च "स स्वराड्भवति" इति श्रुत्यैव मुक्तः

स्वतन्त्रत्वे नोक्तः । अतः पूर्वप्रतिष्ठापितानां परमपुरुषशेषित्वपारतन्त्र्यादीनां सर्वेषामप्यर्थानां विहति स्स्यात्।अत्रोत्तरम्- मैव मिति।प्रतिक्षेपप्रकारमाह--- नाथे ति।अस्मिन्नधिकरणे भगवद्व्यतिरिक्तान् प्रति पापकृत श्शेषभावो जीवस्य प्रतिक्षिप्यते तथैव तत्पारन्त्र्यमपि।"पतिं विश्वस्यात्मेश्वरम्" इचि यः पठितौ विश्वस्य पतिः तस्य बाध्य मेव न भवति।अतो मुक्तस्य भगवच्छेषत्वपारतन्त्र्ययोर्न कोऽपि विरोध इति।

। .4.4.5

110. अत्र भाष्ये सङ्गतिः---"किं मुक्तस्य देहेन्द्रियाणि न सन्ति उत सन्ति अथवा यथासङ्कल्पं सन्ति न सन्ति चेति विशये" इति।तदर्थविचारस्तु---किं मुक्तस्येत्यादिः प्रथमविचारः।तदर्थं विचार्यते---"
स एकधा भवति" इत्यादिश्रुतिरशरीरत्वश्रुतिं सङ्कोचयितुं शक्नोति नेति।किं "स एकधा भवति" इत्यादिवाक्यं मुक्तस्य सशरीरत्वं प्रतिपादयितुं प्रभवत्युत न।प्रतिपादनेऽपि किं सशरीरत्वमात्रं प्रतिपादयत्युतैतच्छरीरत्वमवगमयतीति।तदर्थमेकधाभवनत्रिधाभवादिकं मुक्तस्य शरीरेण विना सम्भवत्युत न।अत्र बादरिजैमिनिमताभ्यां पूर्वपक्षमनुवदति--- मुक्त इति।"अशरिरं वाव सन्तं न प्रियाप्रिये स्पृशतः"इति क्वचि द्वाक्ये मुक्तोऽशरीरत्वेन प्रोक्तः । अथ तस्यैव मुक्तस्य "स एकधा भवति त्रिधा भवति" इत्यादिवाक्ये बहुधासम्भवश्च श्रूयते।क्वचित्पुनश्शरीरेन्द्रियसाध्यं गानक्रीडादि च "एतत्साम गायन्" इत्यादिवाक्ये प्रतिपाद्यते।तत्त द्वाक्यानुगुणमार्षं मतद्वन्द्वं निरस्यन् बादरिमतमशरीरत्वनियमं जैमिनिमतं सशरीरत्वनियमञ्च निरस्यन् सूत्रकारः स्व मतं यथावद्दर्शयतीत्यह--- स्वच्छन्दस्ये ति।यथेष्टं सशरीरत्वमशरीरत्व ञ्चोभय मपि तुल्यम्।अयमभिप्रायः---असङ्कुचितब्रह्मानुभवहरूपेपुरुषार्थं न शरीरपेक्षा, सर्वदेशसर्वकारसर्वावस्थोचितभगवत्कैङ्कर्ये पुनः "इमांल्लोकान्" "जक्षत्क्रीडन् रममाणः" इत्यादिकश्रुत्युक्ते शरीरापेक्षेति।ननु सशरीरत्वमप्यङ्गीकृतञ्चेत् "न ह वै सशरीरस्य सतः" इत्युक्तप्रिया- प्रिययुक्तत्वमपि स्यादिति पुनरावर्तते संसार इत्याशङ्क्याह---स्यादिति।अयमर्थः---यदि सशरीरत्वमात्रं संसारः, तर्हीश्वरस्यापि संसारस्स्यात्।अपि तु कर्माधीनशरीरत्वं संसारः।ईश्वरवन्मुक्तस्यापि स्वच्छन्दस्य सङ्कल्पमात्राधीनशरीरत्वेऽपि संसारगन्धानवकाश इति रमणीयमेतत्।।

111. ननु बादरिपक्षोऽपि स्वाभिमत एव तथा जैमिनिपक्षोऽपि एवञ्च सति सूत्रकारेण तत्पक्षप्रतिक्षेपेण स्वपक्षतया कोऽयं पक्षस्स्थापित इति चोदनायां शिष्यप्रतिबोधनार्थं स्वपक्षं पुनरपि विशिष्य दर्शयति--- मोक्ष इति।अयमत्र शब्दान्वयः--- मोक्षे पुण्याद्यभावात् तदुपधिकवपुर्वर्जितत्वं बादरिणा कथितं न दूष्यम्, तद्वद् दुःखार्हदेह रहिते तस्मिन्मुक्ते जैमिनिनोक्तश्शुभशरीरसत्त्वपक्षोऽपि न बाधनीय एव, इत्थं सत्यत्र मुनिना बादरायणेन कीद्दशी मुक्तस्य स्थितिस् सूत्रिता स्यादिति।अत्रोत्तरमाह--- मैव मिति।स्वाभिप्रेतमाविष्करोति--- स्वच्छन्दे ति।स्वच्छन्ददेहोऽस्तीति वचनाद् देहसम्बन्धो नियमेन नास्तीति वदन् बादरिर्निरस्तः।तेन भगवत्सङकल्पमूलस्वसङ्कल्पादेव यथायोगं शरीरी चाशरीरश्च भवति मुक्त इति सिद्धान्तः।।

112. अत्र कश्चिच्चोदयति- नाने ति।जीवस्तावदणुरिति प्रसिद्धम्।अत्र पुन रधिगतब्रह्मसाम्यस्य तस्य युकपत् नानादेहो भवतीत्युच्यते यद्येवं तर्हि तेषां देहानां देशभेदेनोप्पन्नानां व्याप्तपरब्रह्मस्वरूपान्वय एव समुचितः, न पुनरणुरूपजीवस्वरूपान्वयः।तेन जीवाणुत्वादो मुक्तिदशायां भज्येत।यदि तदा विभुत्वं जीवस्य तर्हि जीवेश्वरविभागो न स्यात्। अणुरवगतिमाञ्जीवईशोऽन्य इति भवतां सिद्धान्तः।तदेतद्दूषयति- नैत दिति।अत्र हेतुमाह--- धीतव्याप्तिसिद्धे रिति। स्वरूपव्याप्त्यभावेऽपि जीवस्य मुक्तितदशायां धर्मभूतज्ञानव्याप्तिसिद्धेरित्यर्थः।अयमर्थः "प्रदीपवदावेशः"इति वदता सूत्रकारेण व्यक्तमुक्त इत्याह--- भवति चे ति।जीवस्याणुत्वेऽपि "स चानन्त्यायकल्पते" "स एकधा भवति" इत्यादि जगदावेशवाक् धर्मभूतज्ञानव्याप्तिनिबन्धनेत्यर्थः।ननु जीवस्य मुक्तिदशायां "परमं साम्यमुपैति" इति वचनाद् विभुत्वमेवाङ्गाकृत्यानेकशरीरपरिग्रहः किं न स्यादित्याशङक्याह--- सौभर्यादा वित्यादि।अयमर्थः- शौभर्यादौ तावद् विभुत्वमन्तरेण धर्मभूतज्ञानव्याप्त्यैव नानाशरीरपरिग्रहः क्लृप्तः एव।एवञ्च मुक्तस्य विभुत्वं परिकल्प्य नानाशरीरपरिग्रहवर्णनाद् वरं क्लृप्तेनैव सौभर्यादिन्यायेन ज्ञानव्याप्त्या नानाशरीरपरिग्रहवर्णनमेव क्लृप्तकल्प्यविरोधे तु क्लृप्तपरिग्रह एव न्याय्य इति हि नीतिविदां निर्णयः। परमसाम्यं तु भागमात्रत एवेति सूत्रकारैरेव निरणायि "भोगमात्रसाम्यलिङ्गाच्च" इति, न

पुनस्स्वरूपसाम्यम्।तेन व्यवस्थितमेव जीवेश्वरलक्षणकथनमिति।।

113. अणोर्जीवस्य पुनरनेकशरीरपरिग्रहानुपपत्तिमभीधाय समाधत्ते- देहाना मिति।अयमत्र शब्दान्वयः--- शरीराणां यौगपद्ये सति कथम णुर्जीवो मुक्तस्स्वयमनेकेषु शरीरेषु धारक स्स्यात्।अत्र धारक त्वकथनं नियामकत्वादेरप्युपलक्षणम्। चैतन्यद्वारतश्चे दितिधर्मभूतज्ञानद्वारेण देहधारणमाशङ्क्य मुक्तज्ञानस्य सकलार्थव्याप्तिमत्त्वेन सर्वधारकत्वमपि मुक्तस्य स्यात् तथा च जीवेश्वरविभागासिद्धिरित्याह- सकलमपी ति।अत्रोत्तरम्--- मैव मिति।नहि व्याप्तिमात्रेण सर्वधारकत्वं स्यात्।तथा सतिकालस्यापि व्याप्तत्वेन सर्वधारकत्वप्रसङ्गात्।अपितु शक्तिविशेषादेव धारकत्वम्।नहि मुक्तस्यानेकधारकत्वानुकूला शक्तिरस्ति।अपितु नियमितविषया मुक्तस्य शक्तिः --- "जगद्व्यापारवर्जम्"

इति सूत्रकारेण तच्छक्तेः क्वाचित्कत्वेन नियमनात्।यत्रापि मुक्तबुद्धेश्शक्तिरस्ति तत्रापि सर्वशक्ते रीश्वर स्येच्छयैव सा नियम्यत इत्याह--- इच्छया सर्वशक्ते रिति।कथं तर्हि सौभर्यादेरमुक्तस्यानेकदेहपरिग्रहशक्तिरित्याशङ्क्याह- प्रागि ति। ताद्दग्योगशक्त्या ---ईश्वरदत्तयोगशक्त्येत्यर्थः।न केवलं योगशक्त्या अनादिसिद्धकर्मपरिपाकोऽ -प्यत्र कारणमित्याह--- कर्मबन्ध इति।कर्मानुगृहीतज्ञानपहरिपाकात् ताद्दशी शक्तिर्योगसिद्धिरित्युच्यत इत्यर्थः।।

114. अत्र कश्चिच्चोदयति बन्धदशायां सङ्कुचितस्य ज्ञानस्य मुक्तिदशायां विकासो भवद्भिरुच्यते, स तु सङ्कोचो विकासश्च जीवस्वरूपस्यैव कर्मभिरावेष्टनम्, कर्मनिर्मिक्तस्य तस्यैव विकासोऽपि स्यात्, किमनेन धर्म भूतज्ञाने सङ्कोचविकासपरिकल्पनेन प्रमाणविरुद्धेन"
इति।तदिदमाह- शक्ति रिति।ननु निरवयवत्वाज्जीवस्य कथं विकास इत्याश्ङ्क्य धर्मभूतज्ञानस्यापि तन्निरवयवत्वं समानमित्याह--- पुंस इति।यथा पुरुषस्या नंशापि बुद्धिरवस्था भेदेन स्मृत्यनुभूत्यादिनाना विकृति मती एवं जीवोऽपि बद्धदशायामणुः मुक्तदशायां तु विभुश्च स्यात्।अयं परिमाणभेदो मुक्तबद्धव्यवस्थया निरंशे भवदीयधर्मभूतज्ञानेऽप्यस्तीति भवतापि वक्तव्यमित्यर्थः।तदेतन्निगमयति--- तदय मिति।तदिदं प्रतिक्षिपति- न स्या दिति।प्रतिक्षिपहेतुमाह- जैनादिभङ्ग इति।जैनाः खलु देहपरिमाणो जीवस्तदातदा परिणमत इति वदन्ति।तत्तु जीवस्य विकराभावाज्जैनाधिकरणे प्रतिक्षिप्तम्।अयमत्रान्वयः--- जैनादिभङ्गे परिहृतविकृते र्जीवस्यै करूप्यानपाया दिति आकारान्तप्राप्तिविरहस्यानपायादिति।अयमर्थः---आत्मनो निर्विकारत्वं प्रमाणप्रतिपन्नम् बद्धदशायामणोस्तस्यैव मुक्तदशायामानन्त्यञ्च तेनैव प्रमाणेन प्रतिपन्नम्। द्वयोरऽपि प्रमाणयोरविरोधो वाच्यः।स चाविरधस्स्वरूपविकाराभावाद् धर्मभूतज्ञाने श्रुतिप्रतिपन्नानन्त्यस्वीकराच्च विषयभेदेन सिध्यति।ज्ञानस्य तु साक्षान्निर्विकारत्ववचनं नास्ति।प्रत्युत सविकारत्ववटनान्येव श्रूयन्ते।ज्ञानसङ्कोचविकासप्रतिपादकश्रुतिस्मृतीतिहासपुराणवचनानामानन्त्यात्। आत्मनि तिरोधानवचनं तु ज्ञानद्वारा यथा घनपटलेन तिरोहितो धर्मरश्मिरिति।।

115. अत्र पुनश्चोदयति--- जीवस्ये ति।वृक्षेषु सर्वास्वपि शाखासु व्याप्त्या वर्तमानो जीवः काश्चन शाखा जहाति कासु चिच्छाखासु वर्तते, यत्र हानं तत्र शुष्कीभवति वृश्रः यत्र पुनरहानं तत्रोत्तरोत्तरं शाखावृद्धिरपि द्दश्यते तेन जीवस्वरूपस्य प्रहाणप्रहाणयोर्दर्शनात् स्वरूपपरिणामोऽस्तीति मन्तव्यम्। तदिदं निगमयति- तस्मा दिति।एवमुपपादनात्।आवरणाभावे जीवे "स चानन्त्याय कल्पते" इत्यधीत मानन्त्यं न धर्मभूतज्ञानद्वराकम् अपि त्वद्वारक मेव।नेत्याह- मैव मिति।तदेवोपपादयति- शाखा स्विति।जीवस्य शाखासु प्रहाणं नाम न स्वरूपप्रहाणम्, अपितु तासु तासु भोगाश्रय त्वोपपादक- पुण्यपापविरतिरेव ततो न जीवस्य स्वरूपविकारः।अस्मिन्नर्थे द्दष्टान्तमप्याह--- क्षेत्रादिन्ययत इति।यथा क्षेत्रं परिगृह्माति जहातीत्यत्र क्षेत्रे न स्वरूपव्याप्तिर्जीवस्य परिग्रहः, नापि स्वरूपेण तद्विमोचनं हानम्, अपि तु जीवभोगसाधनत्वोपपादकधर्माधर्मपरिग्रहः क्षेत्रस्यापि परिग्रहः, तत्प्रहाणञ्च क्षेत्रप्रहाममिति। अभिमतिविरहा दिति-उपाधिनिमित्ताभिमानविशेषविरहादित्यर्थः।अयमर्थः-"वासांसि जीर्णानि यथा विहाय" इत्यादिषु देहस्य हानं परिग्रहणञ्चाभिधीयमानं कर्माधीनाभिमानविशेषमात्रम्, नपुनस्स्वरूपप्राप्तिर्नापि स्वरूपवियोगः तेन जीवस्वरूपविकारशङ्का नाङ्कुरति।।

। 4.4.6

116. मुक्तावस्थायां भेदाभेदवादिनां स्ववचनविरोधात् प्रमाणविरोधाच्च ते जैनमतवद् व्याहतं पक्षं परित्यज्य व्याघातदोशविधुरं सन्मार्गमेव भजन्त्वित्याह- एक इति।अयमर्थः---अस्मत्पक्षे व्याघातप्रमाण -विरोधशङ्काभावात् स एव सत्पथः अपरे त्वसत्पथा इति।शब्दान्वयस्तु---एको नैको भिन्नश्चाभिन्नश्च परस्मात्पृथगपृथगपि मुक्तो जीवः स्वस्वरूपेण तथा परमात्मणः पृथक्त्वापृथक्त्वस्वरूपेण स्वाभीष्टाशेषभोक्ता स्वयं भवतीति पृथकक्षीपवद् बालोन्मत्तवद् ये भ्रमन्ति।ते स्वोक्तिबाधं एकश्चानेकश्चपरस्मात्पृथगिति स्ववचनविरोधं "पृथगात्मानं प्रेरितारञ्च" इत्यादि श्रुतिशतविहतिं तत्तदुक्तयान्यपर्यं भेदाभेदप्रतिपादकश्रुतीनामन्यपरत्वं जीवानामन्योन्यैक्यप्रतिपादनं साजात्यात्, जीवब्रह्मणोरन्योन्यैक्यप्रतिपादनं तु ज्ञानानन्दादिरूपेण साजात्यात् शरीरात्मभावप्रतिपादनेन ब्रह्मात्मकत्वाभिप्रायाच्च #्चिद्ब्रह्ममोरैक्यप्रतिपादनं विशिष्टैक्यादित्यादितात्पर्यमालोच्य जैनावष्टम्भेन द्दप्यन्मतिकलहं मुक्तवा सन्मार्गमेव संश्रवन्त्वि ति।अयमर्थः ये भेदाभेदवादिनः कर्ममीमांसकाः, ये च तन्मतानुसारिणो भेदाभेदमाश्रयन्ते ब्रह्ममीमांसकाः।उभयेऽपि जैनगान्धिमीमांसकाः।अतो जैनमतानुसारं विहाय ते सन्मार्गमेव समाश्रयन्त्विति "भोक्ता भोग्यं प्रेरितारम्" इति तत्त्वत्रयस्य

स्वरूपभेदाङ्गीकारेण "सर्वं प्रोक्तं त्रिविधं ब्रह्ममेतत्" इति विशिष्टैक्यानुसन्धानमेव सन्मार्गः, तमेव मार्गं परिगृह्णन्त्विति।।

117. अत्र पोनरुक्त्यमाशङ्क्य परिहरति--- सर्व मिति।"स यदि पितृलोककामो भवति सङ्कल्पादेवास्य पितरस्समुत्तिष्ठन्ति" इति श्रुत्यक्तम्।तदेव "सङ्कल्पादेव तच्छØतेः" इति सूत्रकारेणाप्युपपादितं पूर्वमेव।तदेवाधुनापि स्वेच्छातो देहयोगाद्यनियतिरिति पुनः कथ्यते।तेनायं पिष्टपेषस्स्या दिति चोदकाभिप्रायः।अत्र पिष्टपेषणन्यायो नेत्याह--- तन्ने ति।तदेवोपपादयति--- अन्योन्ये ति।अयमर्थः---यदि पूर्वोक्तमेवात्राप्युक्तं स्यात् तदा हि पिष्टपेषन्यायः।पूर्वं हि "सङ्कल्पादेव तच्छØतेः" इत्यत्र प्रयत्ननिरपेक्षं स्वसङ्कल्पादेव देहेन्द्रियादिकं भवतीत्येतावन्मात्रमुक्तम्।अत्र पुनः कर्माधीनदेराभावे कश्चिदाह। कर्मानधीनदेहसद्भावमपरस्त्वाह।अस्माभिस्तु सशरीरत्वाशरीरत्वश्रुत्योर्विषयनियमोऽभिधीयत इत्ययमधिकोऽर्थः।अर्थान्तरमप्यधिकमाह- कामत इति।सङ्कल्पादेवानेकदेरस्वीकारे कदाचित्स्वपरिकल्पितदेहपरिग्रहः कदाचिच्च परमपुरुषपरिकल्पितदेहपरिग्रह इति देरपरिग्रहा- नियतिकथने सूत्रकाराभिसन्धे र्विद्यमानत्वादधिकार्थोपदेशोऽस्तीति न पौनरूक्त्यप्रसङ्गः। अत्रा नियतिकथनवचनं समनन्तरोक्तनियतिकथनस्याप्युपलक्षणम्।।

।. 4.4.7

118. अत्र सङ्गतिर्भाष्ये "किं मुक्तस्यैश्वर्यं जगत्सृष्ट्यादिपरमपुरुषासाधारणं सर्वेश्वरत्वमप्युत तद्रहितं केवलपरमपुरुषानुभवविषयमिति संशयः" इति।तदर्विचारस्तु-किं मुक्तस्यैश्वर्यं जगद्व्यापारविषयमुत नेति। किं जगन्नियमनस्य मुक्तैश्वर्यान्तर्भावे "यतो वा इमानि" इत्यादिब्रंह्मलक्षणवाक्यं विरुध्यते नेति।किं मुक्तस्य सृष्टिप्रकरणासन्निधानेन जगद्व्यापारस्य ब्रह्मलक्षणत्वाश्रयणं न्याय्यमुत मुक्तस्य विकारलोकानुसञ्चरण- श्रवणेन जगन्नियमनस्य ब्रह्मलक्षणत्वाश्रयणमन्याय्यमिति।किं मुक्तस्य विकारलोकानुसञ्चरणं नियमनार्थमुत केवलभोगार्थमिति।अत्र पूर्वपक्षी "परमं साम्यमुपैति" इति श्रुत्यापातप्रतीत्यनुसारेण परमपुरुषवज्जगद्व्यापारोऽपि मुक्तस्यास्त्विति शङ्कते--- यद्य पी ति।अयमर्थः-पूर्वमेव मुक्तश्शरीरलक्षणैराधेयत्वादिभिः परमात्मनश्शरीरमिति यद्यप्युक्तः।तथापि व्यापारांशे श्रुतं परमं साम्यमक्षोभणीयम् ।ततः "सङ्कल्पादेव तच्छØतेः" इति सूत्रोक्तमुक्त सङ्कल्पादेव सर्वोत्थानं स्यादिति जगद्व्यापारस्यापि भवेदिति पूर्वपक्षिणः प्रत्यवस्थानं शास्रान्ते निकृन्तति नुदति। कृतिमदितरयोरस्स्था- पयन्भोगसाम्य मिति--- कृतिमान् जगत्कर्ता इतरो जीवस्तयोर्भोगसाम्यमेव संभवति नपुनर्जगद्व्यापारसाम्यम्, तत्साम्ये जीवेश्वरलक्षणविभागविलोपप्रसङ्गादिति।।

119. अत्र पूर्वपक्षी जगद्व्यापारसाम्याभावे विरोधमाशङ्कते-
सायुज्य मिति।अयमत्र शब्दार्थानुगमः--- निर्गुणैः खलु शब्दार्थानुगमाद् भोगसाम्य मेव सायुज्य मिति समगणि। तच्चास्माभिः प्रागेव विवृतम्।तत्र हेतुमाह--- शब्दशक्त्याद्यबाधा दिति।दर्शिता चास्माभिश्शब्दशक्तिः।अत्र निपुणैरित्यभिधानमैक्यं सायुज्यमित्यभिदधतामद्वैतिनां निरासार्थम्।अस्तु सायुज्यशब्दार्थः किं ततः प्रस्तुतस्येत्याशङ्क्याह- तच्चे ति।यदि व्यापारसाम्यं तदैव हि सायुज्यमपि स्यात्।भोजनसाम्ये हि भोगसाम्यमपि सम्भवति। उक्तमर्थं व्यतिरेकतोऽपि द्रढयति--- असती ति।तदेवोपपादयति--- स्वक्रिये ति।ईश्वरस्य हि स्वक्रियास्वाद एव सर्वदा भवतीति जीवस्य

जगद्व्यापाराभावे स्वक्रियास्वादाभा वात् कथमिव सर्वसाम्यसिद्धिः।उक्तमर्थं सोपपत्तिकं निगमयति- तस्मा दिति।तदितं प्रतिक्षिपति--- मैव मिति।तदेवोपपादयति--- तल्लक्षण मिति। अयमर्थः---यस्य तु यल्लक्षणं तत् तस्यैव स्यात् नपुनरन्यस्य तेन लक्षणभूतो जगद्व्यापार ईश्वरस्य तद न्यस्यचानुगमतो ऽनुवृत्त्या कथं स्यात् ।लक्ष्यालक्ष्ययोरनुवर्तमानं न हि लक्ष्यस्य लक्षणमिति लक्षमविदो वदन्ति।।

120. ननु व्यापाराभावे कथं भोगसाम्यं स्यादित्यत्र लोकद्दष्टप्रक्रिया तदभावेऽपि भोगसाम्यमुपपादयति-- कथ्यन्त इति।अयमत्र शब्दान्वयः---सृ ष्टिवाक्ये क्वचिदपि मुक्ता जगत्कारणत्वेन न कथ्यन्ते ।तर्हि "इमांल्लोकान्कामान्नी" इत्यादि कामचार वचनं कथं स्यादित्याङ्क्य सोऽपि भवतु नाम तथापि न जगदारम्भकत्व सिद्धिरित्याह--- प्राधी त इति।अत्र व्यापारसाम्याभावे कथं भोगसाम्यमित्येतावदवशिष्यते तदपि नेत्याह--- सर्वे ति।भोग्यसाम्यादेव हि भोगसाम्यम्, न पुवर्व्यापारसाम्यात्।लोके हि नटनर्तनादिषु व्यापारेषु सभापतिभावुकनटादीनामनुभार्व्यार्थसाम्येन भोगसाम्यं द्दश्यत एव।न केवलं नटस्यैव भोगः।यथा राजानं सेवमानानां राजान्तरङ्गपुरुषाणामानन्दो राज्ञा समान एव।केवलं स्वाम्यं स्वातन्त्र्यञ्च राज्ञि वर्तते नपुनरानन्दे विशेषः।इयं तु लोकद्दष्टप्रक्रिया।न केवलमियमेव, श्रुतिरपि "स एको ब्रह्मण आनन्दः श्रोत्रियस्य

चाकामहतस्य" इति वदन्ती जीवेश्वरयोश्शेषशेषिभावादिना स्वरूपवैषम्ये व्यापारवैषम्ये च सत्यपि भोगसाम्यमेवोपपादयति।तथा च द्दष्टाद्दष्टप्रमाणप्रतिपन्नं भोगसाम्यं समद्दष्टीनां विशिष्टानामिष्टमिति न कोऽपि विरोधः।।

121. अत्र केचिद्वदन्ति "मनुष्यानन्दमारभ्य चतुर्मुखानन्दपर्यन्तमुत्तरोत्तरमानन्दादिशयमुक्त्वा "श्रोत्रयस्य चाकामहतस्य" इति निष्कामश्रोत्रियस्याप्यनुक्रमात् स एवानन्दोऽतितिश्यते।तेन परमपदस्थानामपि निष्कामश्रोत्रियाणां मनुष्यानन्दादितुल्यानन्दवत्त्वमङ्गीकार्यम्" इति।तदितमनुवदति- निष्कामे ति। एवमनूदितं दूषयति--- तत्त दिति।उत्ते#्रोत्तरसंसारिभोगात्पूर्वपूर्वोक्तभोगस्य शतांशेन न्यूनत्वात्कष्टत्व- मित्यर्थः।नहि परमपदं गतस्य प्रसिद्धेन्द्रादिभोगादत्वयन्तावरत्वकथनमास्तिकानां गोष्ठीषु समस्ति।न परमपुरुषः परमैकान्तिनः परमपदं गतस्यापि प्रसिद्धेन्द्रादिभ्योऽप्यवरत्ववर्णनमाकलयति।नापि च तदन्तरङ्गकिङ्करा भुजङ्गमविहङ्गपतिप्रभृतयोऽपि तद्वचनमङ्गीकुर्वन्ति।"ब्रह्मविदाप्नोति परम्" इति सर्वेषामपि ब्रह्मविदां सर्वप्रतिबन्धनिवृत्तौ साधारणमेकरूपमेव फलं श्रुतिरप्याह "सोऽश्नुते सर्वान्कामान्सह" इति।नह्यत्र केषुचित्सर्वशब्दसङ्कोचो न्याय्यः शब्दार्थवैरूप्यप्रसङ्गात्।तेन "निरञ्जनः परमं साम्यमिति" इत्यशेषाणामपि ब्रह्मविदामेकरूपमेव फलम्।तर्हि कथं पृथक्पृथक्फलनिर्देश इत्याशङ्क्याह--मुक्त इति। अयमत्रान्वयः मुकुन्दप्रियजनो ऽनन्तगरुडविष्वक्सेनादिर्नित्यवर्गः, त त्सद्दशे नित्यानन्दे सति तेषुतेष्वधिकारिष्वेकदेशकथनमवयुत्यानुवाद इति नीतिविदां सम्प्रदायः।यथा वैश्वानरवाक्ये द्वादशकपालादिवाक्यशेषे तत्फलविशेषकथनमवयुत्यानुवाद इति तान्त्रिकैरनुवर्ण्यते तद्वदिदमपीत्यर्थः।। 122. पूर्वं मुक्तानन्दस्यानन्त्यदेकरूप्यमुक्तं तदेव श्रुत्वा व्यक्तमुपपादयन् सत्सम्प्रदायग्रन्थमपि तत्र प्रमाणयति--- आनन्दानन्त्य मिति।" यतो वाचो निवर्तन्ते" इत्यादिवाक्यं परमपुरु षानन्दस्य मुक्तानुभाव्यस्या नन्त्य मेव वदति।कथमिह वेदवेद्यस्य तस्यानन्त्यमित्याशङ्क्याह--- श्रान्तिमात्रा दिति। "यद्वा श्रमावधि" इत्यस्मिन् श्लोके यामुनाचार्यै र्भगवदानन्दस्य कार्त्स्न्येन वेदवेद्यत्वं नास्ति वेदोऽपि श्रान्तिपर्यन्तमेव भगवदानन्दमनुकथयति।तद्वन्ममापि श्रान्तिपर्यन्तमेव भगवदानन्दानुकथनं युज्यत इत्यप्युक्तम्।ननु मनुष्यानन्दादिवदुत्तरोत्तरं विधिषतकल्पन्या भगवदानन्दस्य कार्त्स्न्येन वर्णनं कर्तुं शक्यत इत्याशङ्क्य तदपि नेत्याह--- विधिशतवचन इति।विधिरप्यल्पीयानेव,अल्पीयसश्शतसङ्ख्याक- स्याप्युतरोत्तरकल्पनेऽप्यल्पत्वं न निवर्तते।तेन ब्रह्मानन्दस्य कार्त्स्न्येन कथनं कदापि न योयुज्यते। उपक्रमोपसंहारयोरुभयोरपि तुल्यप्रवृत्तित्वात्।तदिदं "उपर्युपर्यब्जभुवोऽपि पूरुषान्" इति यामुनाचार्यवचन एव स्पष्टमेवोक्तमित्याह---तच्चेति।श्रुतिः स्वल्वेवं विचारयति---एकमब्जभुवमवधीकृत्य ततोऽपि शतगुणितानन्दत्वेनान्यमब्जभुवजन्यं वा कञ्चित्कल्पयामि ततश्चान्यं ततोऽपि चान्यम् एवं सर्वदाकल्पनेऽपि तत्तुल्यत्ववचनेन भगवदानन्दस्यापरिमितत्वं सिद्धं तेन किमनेनायासेन।प्रथममेव केनापि प्रकारान्तरेण

भगवदानन्दानन्त्यं कथयिष्यामि।तदिदमेव प्रकारान्तरं यद्व्यतिरेकमुखेनानन्त्यं कथयामीति "यतो वाचः" इति वाक्येन व्यतिरेकमुखेन कथितवती।अत्र सुखप्रतिपत्त्यर्थं यामुनाचार्याभिप्रेतं स्फुटाभिहितञ्च द्दष्टान्तद्वयमाह--- यष्ट् येति।आकाशो हि यष्ट्या न मीयते तद्वत्परब्रह्मानन्दोऽप्यल्पी- -यसा मनसा न मीयत इत्येको द्दष्टान्तः।अपरस्तु "को मज्जतोरणुकुलाचलयोर्विशेषः" इति स्फुटमेवोक्त इत्याह--- तच्चेति ।।

123. अत्र जगद्व्यापारवर्जमित्युक्तस्यार्थस्य विशदप्रतिपत्त्यर्थं मुक्तस्य जगदुपादानत्वाभावेन जगद्व्यापारवर्जनम्।व्यापाराभावेऽपि भोगसाम्यं प्रागुक्तमेव प्रकटमुपपादयति- विश्व मिति।अयमन्वयः- विश्वं मुक्तस्य तावद्देह एव न भवति। मुक्तापृथक्सिद्ध्यभाव स्य स्फुटमेव विश्वस्मिन्नुप लम्भात् तेना सावुपादान मिति कथयितुं नोचितः ।तस्य सर्वशक्तित्वा भावात्।ननु मुक्तस्येच्छाविघाताभावो भवद्भिरेव महता प्रयासेनोपपादितः, अधुना पुनः प्रायेणेच्छाविघात एवोच्यते उपादानादिभावासम्भवादिति तत्कथमित्याशङ्क्याह- नात्मेति ।अयमर्थः---मुक्तो हि तत्त्ववेदी तेन शक्यमेव
चिकीर्षेन्नाशक्यम् अतोऽशक्यविषये नेच्छाविघातो मुक्तस्य।यत्तु शक्यं तच्चिकीर्षेदेव तत्र तस्येच्छाविघातो नास्तीत्याह--- तदितरविषय इति।अयमभिप्रायः---भगवान्खलु मुक्तस्याभिप्रेतेषु कैङ्र्क्यादिषु कर्तव्येषु यथाभिमतं पितृलोकादिकरणेषु च नेच्छां विहन्ति तेन मुक्तस्येच्छाविघाताभावः।न ह्याकाशनिगरणमप्यभिलषति मुक्तः अनभिज्ञत्वप्रसङ्गात्।अशक्याभिलाषादन्यत् किमनभिज्ञत्वम्।ननु तर्हि व्यापारसङ्कोचे मुक्तस्य रससङ्कोचोऽपि स्यादित्याशङ्क्य पूर्वमेव बहुवारमुक्तमुत्तरमेव बारप्रायस्य चोदकस्य पुनरप्यनुग्रहादनुवदति--- व्यापार इति।नहि राजास्थानमातस्थुषामधिकारभेदेऽप्यानन्दवैषम्यमस्तीति बहुशोऽप्युक्तमस्माभिरिति।।

124. उक्तमर्थमन्तेवासिनामत्यन्तवैशद्याय सार्वभौमप्रसाद द्दष्टान्तेन द्रढयति---तत्तदिति। यथाधिकारमुचित सेवाविशेषे सति स्थिरपरिणमितस्सार्वभौमप्रसाद स्सेवकानां साम्यं सूते ।तत्राप्यनु- चिताभ्यर्थनानिवारणाय तदेव साम्यं विशेषयति- स्वय मिति।नहि भृत्यस्स्वयं स्वामिचिह्नमपि च्छत्रचामरादिकं सिंहासनाधिरोहणमभिवाञ्छति। एव मेव दयालुं देवं शरणमुपगतै रध्यात्मविद्भिर्लभ्यते। अनन्यलभ्या "भक्त्या त्वनन्यया" इत्युक्तैरेवाधिकारिभिर्लभ्या नापरैरधिकारिभिः।"नच पुनरावर्तते" इत्यादि श्रुत्यैव निर्धूतावृत्तिशङ्का निरुपधिकरसा देशकालाद्युपाधिरहितनिरतिशयरसवती सख्यवस्था श्रीपतित्वशेषशायित्वाद्यसाधारणभगद्गुणराहित्येन सव्यवस्था। अवस्था सर्वदेशसर्वकालसर्वावस्थोचितत- सर्वविधकैङ्कर्यलाभावस्थेत्यर्थः।।

125. एतस्मिन्पादेऽधिकरणषट्कमर्थभेदादुक्तम्, अपरे पुनस्सप्तममप्यधिकरणमेकरणमेकसूत्रमित्याहुः "अनावृत्तिश्शब्दादनावृत्तिश्शब्दात्" इति।तत् प्रायेण भाष्यकारानभिमतम्।अधिकरणप्रयोजनञ्च न भवतीत्याह-- अत्राहु रिति।अयमत्र शब्दान्वयः--- अत्रानावृ त्तिप्रतिपादकमन्त्यं सूत्रं पृथगधिकरणं केचिदाहुः ।तत्र हेतुरपि वदन्ति- आञ्जस्यलाभा दिति सूत्रस्वारस्यलाभादित्यर्थः।पूर्वाधिकरणे समाप्ते पुनः पुनरावृत्तिशङ्क्याधिकरणान्तरमारभ्यत इति सूत्रस्वारस्यमस्तीति भावः।अत्रानुग्राहकं हेत्वन्तरमस्तीत्याह --- अस्ती ति।अयमत्र भावः---"इमं मानवमावर्तं नावर्तन्ते" इत्यस्मिन्वाक्ये द्दश्यते हीममिति पदं, तेनावृत्तिरस्ति एतल्लोकप्राप्तिमात्र नास्तीति द्योत्यते तेनावृत्तिशङ्कयाधिकरणोत्थानमिति पृथगधिकरणारभ्य इति।अत्रोत्तरमाह--- भाष्यादो तन्न द्दष्ट मिति।तर्हि "अनावृत्तिश्शब्दात्" इति सूत्रस्य पृथगधिकरणत्वाभावे पूर्वाधिकरणशेषत्वं वाच्यम्, तच्छेषत्वं न द्दश्यत इत्याशङ्क्याह--- भवती ति।कथं पूर्वशेषत्व मिति पुनराशङ्क्याह- स्यादि ति।अयमत्र भावः---सत्यसङ्कल्पस्य जीवस्य पुनरावृत्तौ सत्यां पूर्वाधिकरणे पूर्वपक्षिणोक्तं परमशाम्यप्ताशङ्कितुं शक्यते परमपुरुषोऽपि कश्चित्सत्यसङ्कल्पोऽ- स्मिल्लोके वर्तते अयमपि कश्चित्सत्यसङ्कल्प इति तयोर्जगद्व्यापारेणात्यन्तसाम्यमिति, एतच्छङ्कानिवाराणार्थं मुक्तस्यानगमनमेव निषिध्यते।केवलं वैकुण्ठे भगवन्तं सेवित्यैव वर्तत इति पूर्वाधिकरणशेषत्वसिद्धिरेव तस्य सूत्रस्येति।अत्रायं निर्णयः---"इमं मानवमावर्तं नावर्तन्ते" इत्यत्रेममितिशब्दः कृत्स्नस्य मानवावर्तस्योपलक्षणार्थः।सर्वकर्मविनिर्मुक्तस्य मुक्तस्य क्वचिदपि कर्माधीनपुनरावृत्तिप्रसङ्गाभावात् "इमान् लोकान्" इत्यत्र स्वच्छन्दकैङ्कर्यरूपानुगमनाङ्गतयोक्तं स्वच्छन्दपुनरावर्तनमपि सर्वत्र समानम् "इमान् लोकान्" इत्यस्मिन्नेव लोके

पुनरावृत्तिश्रवणादिति।। 126. ननु "अक्षय्यं हवै चातुर्मास्याजिनस्सुकृतं भवति" इत्यर्थवादचनवत् "नच पुनरावर्तते" इत्यादिकमपि चिरकालावस्थायित्वमात्रेण चरितार्थं स्यादित्याशङ्क्य सर्वकर्मविनिर्मुक्तस्य पुनरावृत्तिप्रसङ्गाभावान्नित्य- मेवन कर्मकृतां पुनरावृतिं्त निषेधतीति दर्शयति--- सर्गादी ति।अयमत्रान्वयः-सृष्टिस्थिति संहारावर्त- लीलारससहचरिते दण्डरास प्राये संसारिपरिवर्तने नियुक्तं जीवं द्दष्ट्वा तुष्टबुद्धिर्भगवांस्तस्य परितोषिकप्रदानमिव संसारिमोचनोपलम्भसौख्यं प्रदाय सायुज्य धन्यं तमेव भुनक्ति परिपालयतीत्यर्थः। सर्वेषामेव कर्मणामत्यन्तोपशान्तेः "नच पुनरावर्तते"इति वाक्येनैव भगवान्न पुनरावर्तयत्येनं मुक्तमित्याम्नाते सति "अक्षय्यं हवै चातुर्मास्य" इत्याद्युक्ताक्षय्यफलकथनादिप्रयुक्तशङ्क्या उपशान्तिस्स्यात्।अयमर्थः---कृत्स्नकर्मविनिर्मोकाभावे हि "नच पुनरावर्तते" इति वाक्यस्य यथाकथञ्चिदन्यथाकरणं स्यात् कृत्स्नकर्मविनिर्मोके प्रतिपन्ने सति अपुनरावृत्तिवचनं यथाश्रुत्यैव साधीयानयं मार्ग इति।।

127. अत्रोक्ताधिकरणषट्कार्थविशेषान् विभज्यानुकथयति--- स्वाविर्भाव इति। अपवर्गे स्वस्वरूपाविर्भावः प्रथमाधिकरणार्थः।एवं पञ्चभिरधिकरणैः पञ्चार्थाः प्रतिपाद्यन्ते। निरुपधि कतया नियत स्वशरीरिपर्यन्तद्दष्टिर्द्वितीये।तृतीयं च चिद्रूपस्यैव जीवस्य श्रुति शिखरप्रतितैस्स्वगुणैस् सह दर्शनम्। चतुर्थे पुनस् सङ्कल्पादेव स्वाभीष्ट सिद्धिः ।पञ्चमे तु स्वशरीररेष्वनियमेन परिग्रहः।षष्ठे पुनः परब्रह्मसाम्यप्राप्तौ जगत्कारमत्वमोक्षप्रदत्वश्रीपतित्वादिब्रह्म लक्षण वर्जनमिति चतुर्थाध्यायचतुर्थपादाधि- करणषट्कार्थसारा इति।।

128. अत्र चतुर्थाध्यायार्थस्य कार्त्स्न्येन मृषावादिनां सङ्घटनमेन नास्तीत्याह-- ध्यानादि मिति।
ध्यानं भगवद्ध्यानम्। आदिशब्देन तदङ्कभूतं कर्मशमदमादिकम्।तत्प्रभावमुत्तरपूर्वाघयोरश्लेषविनाशरूपम्। उत्क्रान्तिपादोक्तं करणभृतो जीवस्य देहकाराकुटीरा न्निर्गमनम्। ब्रह्मनाड्या गतिं सुपथा र्चिरादिमार्गेण गतिम्। स्वप्रकाशञ्च परञ्ज्योतिरूपसम्पद्य स्वेनरूपेणाभिनिष्पित्तिम्।स्वसङ्कल्पादेव स्वाभीष्ट सृष्टिम् । परममपि परब्रह्मणा भोगमात्रे साम्य म्।

एताद्दशं सर्वमप्यत्रोक्तमर्थजात मन्तिमाध्यायसार भूतं मायामतस्थः कथमिव घटयेत् न कथमपि घटयेदित्यर्थः।एतस्य सर्वस्याप्यर्थस्य सगुणब्रह्मसम्बन्धित्वेन निर्गुणब्रह्मसम्बन्धाभावात् तस्य च निर्गुणस्य ब्रह्मणः क्वचिदपि फलाध्याये निर्देशाभावच्चेत्यर्थः।। 129. पूर्वं मृषावादिनोऽन्तिमाध्यायार्थविरोधमुक्तवा तस्य त्रिकाण्ड्यां क्वचिदपि मीमांसायां न्यायानुकूल्यं नास्तीत्याह--- मानामाने ति।कर्मकाण्डे तावन्मानभेदाङ्गप्रयुक्तिक्रमकर्त्रादिप्रतिपादनपरिपाटीमुपलभामहे। तेन भेदपर एव प्रथमकाण्डः।तथा मध्यमेऽपि काण्डे " नाना वा दवता " इत्यादिसूत्रकलापेन देवताभेदादिः प्रतिपाद्यते।सोऽपि मृषावादिनां विरुद्ध एव।अस्मिन्नापि ब्रह्मकाण्डे गुणगुणिभेदादिदूषूकाणां सौगतादीनां तत्तदर्थोपपादनेन निराकरणमेव सर्वतो दरिद्दश्यते।तेनैतैर्हेतुभिस्सौगतादिमतानुसारेण प्रवर्तमानस्य मृषावा दस्य त्रिकाण्ड्यां मीमांसायां न क्वाप्य वकाशः ।।

130. एवं निस्सन्देहमेव निखिलमप्यर्थमुक्त्वा क्वचित्सन्देहोऽवशिष्यते चेत् सोऽपि कालक्रमोपशाम्यति अत्र न सर्वदोपशान्तश्चेत् स तु मुक्तदशायामुपशाम्यतु नैतात्मा स्पष्टमेव प्रतिपन्नस्यार्थस्य कोऽपि विरोधः एषा खलु मर्यादि न केवलमध्यात्मशास्रप्रसङ्गः एव अनुष्ठानेष्वपि कल्पसूत्रप्रसिद्धेष्वनुसर्तव्येति दर्शयति--- त्रय्यन्ते ति। त्रय्यन्त स्तावदु दन्वान् । तदन्तस्सृतिरियञ्च कर्णधार प्रायै र्देशिकै रभिधीयते। देशिकोपदोष्टा गतिः पारं गमयतीति सुप्रसिद्धं लोके।एवं तत्त्वज्ञानदेशिकैरुषदिष्टेयं सृतिः पदवी ज्ञानपारं गमयती ति यावत्।यदत्रापरिज्ञातं तन्मुक्तावेव द्रष्टव्यम्।नहि सर्वमपि लोके प्रमाणपर्यालोचनमाचरन्तोऽपि जानन्ति।कतिकति सन्देहपदं क्रान्तदर्शिनामपि।इत्थमध्यात्मविषये मर्यादा अनुष्ठानेऽप्येषैव रीतिरिति दर्शयति--- कर्तव्य इति। कल्पकारै रपि कर्तव्येष्वर्थेषु ससंशयमेव केचिदर्थाः प्रख्याप्यन्ते नच तावता कल्पोदितं विमुच्यते।एवं तत्त्वार्थप्रतिपादनेऽपि निस्संशयप्रतिपन्नमर्थं परिगृह्य सन्तोष्टव्यमात्मविद्भिः।अवशिष्टं तु कालेनावभास्यते।अनवगतमपि परञ्ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पत्तिदशायां विशदमेवावलोकयिष्यते।अथापि स्वोपयुक्तांशबोध स्सर्वत्रापि न वितथ एवेति।।

131. इत्थं चतुरध्यायीनिर्णीतार्थं चतुर्भिः पादैर्विशोध्योपवर्णयति--- श्रुत्यन्ते ति।समन्वयाविरोधसाधन- फलानि खलु

चतुरध्याय्यर्थत्वेनोपवर्ण्यन्ते।तदेकैकमेवोक्त्वा निगमयति।प्रथमाध्याये श्रुतिवाक्यानुकूलतर्क- निरूपणमकारि।तस्य च तर्कस्य गौरवनिरूपणे सर्वेऽपि शैलास्तूला यन्ते।द्वितीयेत्वध्याये परपक्षनिराकरणं क्रियते।तदेतदाह-- तत्सिद्धेति ।प्रथमाध्यायसिद्धब्रह्मपरिज्ञानादित्यप्रकाशे तमस्स्तोमकल्पः प्रतिवादिनां जल्पः ।तेन परपक्षप्रतिक्षेपप्रधानं द्वितीयलक्षणमित्युक्तं भवति। तृतीयाध्या- यार्थमपि विभज्य दर्शयति- मोक्षोपाये ति। मोक्षोपाया स्सद्विद्यादयस्तेषा मैकराज्ये तदितरविधयो विद्याङ्गकर्मविधयश्शमदमादिविधयश्च किङ्करत्वं भजन्ते शेषभावं भजन्त इत्यर्थः।तेन तृतीयाध्या- यार्थोऽनुक्रान्त।चतुर्थाध्यायार्थमप्याह--- मुक्ते ति। मुक्तानन्दामृत रूपमहार्णव पृषतकणस्पर्धिनेऽन्त्ये पुरूषार्थास्स्वगर्कस्वाराज्यादिसुखानि परमपुरुषानुभवसुखमहार्णवपृषतभावं भजन्त इत्यर्थः।तेन पुरुषार्थान्तरपरित्यागेनापुनरावृत्तिलक्षणो मोक्ष एवाध्यात्मविदामादर्तव्य इत्युक्तं भवति।। 132. चतुरध्याय्यर्थमित्थं यथावदधिगतवतोऽधिकारिणः क्रमेणोमानमपवर्गपर्यन्तं फलं दर्शयति--- पारावर्य मिति। प्रथममवितथैरागमैस्तत्त्ववर्गे पारावर्यं विविच्य संसारे वैराग्यपादोक्तक्रमेण तीव्रभीतिः उभयलिङ्गपादोक्तक्रमेण परमपुरुषचरणारविन्द समधिगमे तीव्र मेव निष्पन्नरा गो भवति पुरुषः।अनेनोभयलिङ्गपादपर्यन्तं दशभिः पादैरुपवर्णितोऽर्थं उक्तः।अतः परं पादषट्कार्थं सङ्कलय्य दर्शयति--- कञ्चि दिति।सद्विद्यादिषु सपरिकरं कञ्चिद्विद्याविशेषमधिष्ठाय शान्तान्तराय स्सन् ब्रह्मविद्यानिष्ठो ब्रह्म सम्पद्य वैकुण्ठवैमानिकेषु स्वयमप्यन्यतभावं प्रतिपद्य निरुपधिक मेव परवासुदेवपादारविन्दपरिचारको भवति।तस्य विशेषणद्वयमाह--- अनावृत्ति रिति "नच पुनरावर्तते" इति श्रुतिविषयः। इत्थं श्रुतार्थः ---"येनाक्षरं पुरुषं वेद सत्यं प्रोवाच तां तत्तवतो ब्रह्मविद्याम्" इत्याचार्यमुखादधीतसर्वार्थ इत्यर्थः।।

133. स्वोक्तस्य ग्रन्थस्यापवर्गाधिरोहणहेतुत्वेन गौरवं दर्श यन्नधिकरणसारावली त्यभिहितनामधेया सेयं कृतिर्भवतां परमप दरथारोहसूतं सन्तं सन्तोषं सुवीते ति शिष्याणामाशीरूपमिदं पद्यमारचयति--- सासा विति।सुप्रसिद्धेयमित्यर्थः। सासूयतत्तत्कुमतिमतसमुन्मूलनी असूयासहिततत्तत्कुमतिमतसमुन्मूल्नी।
मूलनीतिश्रेणीनिश्श्रेणिकल्पा जगत्कारणविषयन्यायनीथीनिश्श्रेणिसद्दशी। त्रियुगपथरथारोहसूतं परमपुरुषप्राप्तिमार्गरथारोहणे सूतं सारथिम्। सन्त इति विदुषां सम्बोधनम्। सन्तापवर्गप्रशमनपटुना तत्त्वबोधेन सन्तं सन्तोषं तापत्रयप्रशमनपटुना तत्त्वज्ञानेन सहजेन सह वर्तमानं सन्तोषं सुवीत ब्रह्मसूत्राधिकरणचरणाध्यायसारवलि रिति-सूत्राधिकरणपादाध्यानां

चतुर्णामपि सारसङ्ग्रहणपरम्प- रेत्यर्थः सारसङ्ग्रहणपरम्परेत्यर्थः।अनेनापूर्वग्रन्थनिर्माणस्य प्रयोजनमध्यात्मतत्त्वमधिजिगमिषतामन्तेवासिनां सन्तोष इत्युक्तं भवति।।

134. अथ पूर्वोक्तानामधिकरणानामसङ्करेण प्रतिपत्त्यर्थं ,सङ्ख्याविशेषं निर्दिश्यास्मदुक्तमर्थं पदवाक्यप्रमाणविदः कतिचिद् विदन्ति सर्वत्रापि प्रतिक्षेपमेव कुर्वाणैः क्षीबैः किमन्यै रित्युन्मत्तप्रकृतीनधिक्षिप्य ताननाद्दत्य भगवत्प्रसादमेव पुरस्कृत्य न च तेषु दुर्विनीतेषु परिहासमपि कुर्मह इति वैदग्ध्यमेव स्वात्मनः प्रकटयति--- षट्पञ्चाश दिति। षट्पञ्चाशच्छतञ्चे त्यधिकरणसङ्ख्यानिर्देशः।इत्थमे तैरधिकरणगणैर्व्यक्तसीमा- विभागेऽस्मिन् ब्रह्मकाण्डे पुनरस्माभिरुक्तं कतिचिद्वे दविचक्षणा जानन्ति सर्वत्रापि प्रतिक्षेपमेव कृत्वा तावता परितुष्टैर्नष्टबुद्धिभिः किमन्यैः कृपणैः वयं पुनर्विश्वमेतत् त्रिगुणगुणनिकायन्त्रितस्वान्तनिघ्नं पश्यन्तः --- सत्त्वरजस्तमसामाम्रेडनं गुणनिका तया यन्त्रितं स्वान्तं दुष्टपुरुषचेतस्तन्निघ्नं तदधीनं पश्यन्तः लोके हि दुर्विनीताः परदोषर्शनैकान्तचिता इति पश्यन्तः। नाथे श्रीरङ्गनाथे नोऽस्माकं निर्मितप्रबन्धगुणगोरव साक्षिभूते सति ताद्दशानां दुष्टानां परिहासवचनलीलामपि न कुर्महे ।अयमर्थः---"त्वयि प्रसन्ने" इति न्यायेन केवलं भगवत्प्रसादमेव पुरुषार्थयामः।इतरे पुरुषास्स्वगुणारूप्येणान्यथा पश्यन्तु मा वा किमेतद्ब्रुद्ध्यनुसारेण निष्फलेनेति।।

135. ननु श्रीरङ्गराजादिव्याज्ञालब्जं वेदान्ताचार्यनामधेयमन्वर्थयामीत्यादावेव भवद्भिरुक्तम्।अस्मिन्प्रबन्धे शारीरकशरीरमात्रेण भवद्भिः प्रकाशितं परपक्षप्रतिक्षेपभूयस्त्वं न द्दश्यते नापि च स्वपक्षाभिमततत्त्वप्रकारपरि- कल्पनम् आचार्यपीठिकामध्यारूढैस्तदपि वक्तव्यं तत्कथमित्याशङ्क्य तत्रोत्तरमाह--- विश्व मिति।अयमर्थः--- वेदान्तविषयाणि निबन्धनान्यस्माभिरभिहितानि शतशो विद्यन्ते तत्र निबन्धनद्वितयमन्योन्यदत्तहस्तमशेषार्थोप-

पादकम् आद्यस्तावत् तत्त्वमुक्ताकलापः अयञ्चाधि करणसारवली त्यन्वर्थनामको निबन्धनविशेषः इदं द्वितयमपि परस्परोपकारकत्वेन भाव्यम् एतद्द्वितयपरिज्ञानवतामवगन्तव्यशेषी नास्ति अस्ति किञ्चिद्यदि मीमांसापादुकया- स्म दुक्तया सिध्यति तेन त्रिष्वेतेषु प्रबन्धष्वप्रमत्तैरन्तेवासिभिस्सर्वमप्यवगन्तव्यम् अवशिष्टमप्यस्मदुक्तेषु प्रबन्धानतरेषु तत्रतत्र द्रष्टन्यमिति।शब्दान्वयस्तु- विश्व मपि " द्रव्याद्रव्यप्रभेदात् " इत्यादिना त त्त्वमुक्ताकलापे विशदमभिहितम् । इहा स्मिन्प्रबन्धे शारीरकस्य स्वरूपं द्दढघटितं व्यूढं परस्परसङ्गत्या भेदेन वा आपादचूहमुपवर्णितमित्यर्थः।तेनेदं प्रबन्धद्वयं शिष्याणामुपादेयमित्यत्रामृतद्दष्टान्तेनोपपादयति--- तस्मा दिति। स्वकीय श्रुतममृताब्धि स्तत्र सञ्जातमिदं निबन्धन द्वयममृतमिव समुद्वान्तमुप वर्णितम्। अन्योन्यहस्तप्रदम्- परस्परोपकारकम्। अश्रान्तबद्धश्रद्धैराचार्यवद्भिः "आचार्यवान्पुरुषो वेद"इति श्रुतयुक्तगरुभक्तिविनीतैरुत्तमाधि- कारिभिस्तत्प्रसादपरिशुद्धेन मनसा धार्य मिति।।

136. उक्तानामेतासां स्रग्धराणां ब्रह्मालङ्कारकारिणीभिर्दिव्याप्सरोभिस्तुल्यतामुपपादयन् मायापयोधेः पारे वर्तमानस्य पुरुषस्य सूत्रतात्पर्यशिल्पैरलङ्कृतस्य सर्वैरपि सत्त्वोत्तरैस्सम्भावनीयत्वमुपपादयति--- इत्थ मिति। अन्वयस्तु--- इत्थं शारीरकोक्ते मार्गे समुपनतास्स्रग्धराः श्रद्धधानं श्रद्धया युक्तमेनं पुरुष मभिमुखैश्शुद्धभावैस्सूरिभिः प्रहित मर्चिरादिमार्गेण नीतम्।अत्र सूरिभिरित्यत्रत्यानामध्यात्मविदमुपलक्षणम्। अयमर्थः---अभीष्टैर्विद्वद्भिरानीतं स्रग्धरास्तावदलङ्कुर्वन्ति अर्चिरादिभिर्नीतं दिव्याप्सरस इवे ति। कैरलङ्कुर्वन्तीत्याह--- उपनिषत्सूत्रतात्पर्यशिल्पै रिति। शिल्पशब्दो ऽयमाभरणविशेषवाची।एताः किल स्रग्धरास्सूत्रेषु प्रकाशिततात्पर्यप्रकाशनेन पुरुषमलङ्कृत्य विरजातरणेन परमपदपर्यन्तं सम्भावयन्तीत्यर्थः।।

137. एतत्प्रबन्धनिर्माणस्य श्रीरङ्गराजदिव्याज्ञाविशेषलब्धत्वात् पाञ्चजन्यमिव स्वात्मानमेवं भगवान् मुखरीचकारेत्याह--- प्रज्ञे ति। प्रज्ञेति काचिद् वरस्री तस्या धम्पिल्लमल्लीपरिमलमिलितानां प्राज्ञा नामाचार्याणां सेवा, तथा समुद्यन् समुदितश्शुद्धालोकस्तत्त्वज्ञानमित्यर्थः।अत्र श्रुति रित्यध्यात्मप्रतिपादकवेदभागो विदुषां श्रवणञ्च तन्त्रेणाभिधीयते। स्वहृद्यै स्स्वाभिमतैः एतैः पद्यैः प्रणवमहिमवत्पाञ्चजन्यक्रमेण पाञ्चजन्यवदित्यर्थः। पाञ्चजन्यो हि संस्थानेन प्रणवमहिमवान् ।शब्दे च तारत्वात् प्रणवमहिमवान् ।पाञ्चजन्यस्तु भगवदाध्मानेन शब्दायते अहमपि भगवता प्रेरित एवैतानि पद्यानि व्यरीरचम्।तेन स्वेनैव प्रेरित मामास्थानेषु मुखरीकृत्य सम्मोदतेस्म सन्तुष्यतिस्मेत्यर्थः।अतः "पाञ्चजन्यं हृषीकेशः" इतिवत् परपक्षप्रतिक्षेपरूपेषु मां मुहुरपि मुखरयाञ्चकारेत्यर्थः।।

138. इत्थं निर्मितस्य स्वग्रन्थस्य प्रथमं पाराशर्यप्रसादलब्धत्वमनुवदन्नत्मसारभूतमकर्तृत्वाभिमानं पुरस्कृत्य स्वाचार्यरूपविशिष्टेन सर्वविद्याप्रवर्तकेन भगवता हयग्रीवेणैव विरचितत्वं ख्यापयति--- पाराशर्य इति।

अयमत्रान्वयः--
अवितथीनगमाचार्यनामा मुनीन्द्रो भगवान् पाराशर्यः प्रभूतादुपनिषदमृतोदन्वतस्सारभूतं यत् तद्वेदान्तसू त्रैर्निर्मथ्यादत्त ।इत्थम् एवमस्माभि र्निष्कृष्टं भाष्यकारहृ दयारूडं तदिदममृतं मम गुरुभिर्वादिहंसाम्बु- वाहैस्सह श्रामान्हयग्रीव एव तद्वक्ता तत्स्वयमेव वक्ता। वक्ते ति तृन्प्रत्ययान्तः।तेनात्र द्वितीयानिर्देशः।अत्र "आविध्य मतिमन्थानं येन वेदमहार्णवात्।जगद्धिताय जनितो महाभारतचन्द्रमाः।।" इति श्लोकार्थो भाव्यः।।

जयति यतिराजवाणी प्रतिभटसिद्धान्तकृन्तनकृपाणी।

श्रुतियुवतीनां वेणी दिव्यपदारोहभव्यनिश्रेणी।।

आचार्यैर्निर्मितानामखिलगुरुजनग्रन्थंसंवादभाजां

पद्यानामुग्यदर्कप्रतिभटमहसामर्थतत्त्वप्रसिद्ध्यै।

व्याख्यामाख्यद्विचित्रां वरदगुरुरयं वेदसिद्धान्तवेदी

वेदान्ताचार्यसूनुर्विमतमतकथावीरसंहारसिंहः।।

इति निखिलतार्किकचूडामणिना सर्वतन्त्रस्वतन्त्रेण

श्रीमद्वरदार्यापरनाम्ना कुमारवेदान्ताचार्येण

विरचिते शारीरकाधिकरणचिन्तामणौ

चतुर्थस्याध्यायस्य चतुर्थः पादः।