श्रीसीतारामगीतम्

विकिस्रोतः तः
श्रीसीतारामगीतम्
रामस्तोत्राणि
[[लेखकः :|]]

 कमल लोचनौ राम कांचनाम्बरौ
 कवचभूषणौ राम कार्मुकान्वितौ ।
 कलुषसंहारौ राम कामितप्रदौ
 रहसि नौमि तौ सीतारामलक्ष्मणौ ॥ १ ॥

 मकरकुण्डलौ राम मौलिसेवितौ
 मणिकिरीटिनौ राम मञ्जुभाषिणौ ।
 मनुकुलोद्भवौ राम मानुषोत्तमौ
 रहसि नौमि तौ सीतारामलक्ष्मणौ ॥ २ ॥

 सत्यसम्पन्नौ राम समरभीकरौ
 सर्वरक्षणौ राम सर्वभूषणौ ।
 सत्यमानसौ राम सर्वपोषितौ
 रहसि नौमि तौ सीतारामलक्ष्मणौ ॥ ३ ॥

 धृतशिखण्डिनौ राम दीनरक्षकौ
 धृतहिमाचलौ राम दिव्यविग्रहौ ।
 विविधपूजितौ राम दीर्घदोर्युगौ
 रहसि नौमि तौ सीतारामलक्ष्मणौ ॥ ४ ॥

 भुवनजानुकौ राम पादचारिणौ
 पृथुशिलीमुकौ राम पापनाङ्घ्रिकौ ।
 परमसात्विकौ राम भक्तवत्सलौ
 रहसि नौमि तौ सीतारामलक्ष्मणौ ॥ ५ ॥

 वनविहारिणौ राम वल्कलांबरौ
 वनफलाशिनौ राम वासवार्चितौ ।
 वरगुणाकरौ राम वालिमर्दनौ
 रहसि नौमि तौ सीतारामलक्ष्मणौ ॥ ६ ॥

 दशरथात्मजौ राम पशुपतिप्रियौ
 शशिनिवासिनौ राम विशदमानसौ ।
 दशमुखान्तकौ राम निशितसायकौ
 रहसि नौमि तौ सीतारामलक्ष्मणौ ॥ ७ ॥

 कमल लोचनौ राम समरपण्डितौ
 भीमविग्रहौ राम कामसुन्दरौ ।
 दामभूषणौ राम हेमनूपुरौ
 रहसि नौमि तौ सीतारामलक्ष्मणौ ॥ ८ ॥

 भरतसेवितौ राम दुरितमोचकौ
 करधृताशुगौ राम सूकरस्तुतौ ।
 शरधि धारणौ राम धीरकवचिनौ
 रहसि नौमि तौ सीतारामलक्ष्मणौ ॥ ९ ॥

 धर्मचारिणौ राम कर्मसाक्षिणौ
 धर्मकार्मुखौ राम शर्मदायकौ ।
 धर्मशोभितौ राम कर्ममोदिनौ
 रहसि नौमि तौ सीतारामलक्ष्मणौ ॥ १० ॥

 नीलदेहिनौ राम लोलकुन्दलौ
 कालभीकरौ राम वालिमर्दनौ ।
 कलुषहारिणौ राम ललितभूषणौ
 रहसि नौमि तौ सीतारामलक्ष्मणौ ॥ ११ ॥


 मातृनन्दनौ राम भाद्रबालकौ
 भ्रात्ऱॄ सम्मतौ राम शत्रुसूदकौ ।
 भ्रातृशेखरौ राम सेतुनायकौ
 रहसि नौमि तौ सीतारामलक्ष्मणौ ॥ १२ ॥

 शरधिबन्धनौ राम दलितदानवौ
 कुलविवर्धनौ राम बलविराजितौ ।
 सोलजाजितौ राम बलविराजितौ
 रहसि नौमि तौ सीतारामलक्ष्मणौ ॥ १३ ॥

 राजलक्षणौ राम विजय काङ्क्षिणौ
 गजवरारुहौ राम पूजितामरौ ।
 विजितमत्सरौ राम भजितवारणौ
 रहसि नौमि तौ सीतारामलक्ष्मणौ ॥ १४ ॥

 सर्वमानितौ राम सर्वकारिणौ
 गर्वभञ्जनौ राम निर्विकारणौ ।
 दुर्विभासितौ राम सर्वभासकौ
 रहसि नौमि तौ सीतारामलक्ष्मणौ ॥ १५ ॥

 रविकुलोद्भवौ राम भवविनाशकौ
 कानकाश्रितौ राम पादकोशकौ ।
 रविसुतप्रियौ राम कविभिरीडितौ
 रहसि नौमि तौ सीतारामलक्ष्मणौ ॥ १६ ॥

 राम राघव सीता राम राघव
 राम राघव सीता राम राघव ।
 कृष्णकेशव राधा कृष्णकेशव
 कृष्णकेशव राधा कृष्णकेशव ॥ १७ ॥

 सीताराम सीताराम सीताराम सीताराम
 सीताराम सीताराम सीताराम सीताराम ।
 सीताराम सीताराम सीताराम सीताराम
 सीताराम सीताराम सीताराम सीताराम ॥ १८ ॥

"https://sa.wikisource.org/w/index.php?title=श्रीसीतारामगीतम्&oldid=32694" इत्यस्माद् प्रतिप्राप्तम्