श्रीशिवाष्टकं

विकिस्रोतः तः
श्रीशिवाष्टकं
[[लेखकः :|]]

प्रभुं प्राणनाथं विभुं विश्वनाथं जगन्नाथनाथं सदानंद भाजां |
भवद्भव्य भूतेश्वरं भूतनाथं शिवं शंकरं शंभुमीशानमीडे || १ ||

गळे रुंडमालं तनौ सर्पजालं महाकालकालं गणेशाधिपालां |
जटाजूटगंगोत्तरंगैर्विशिष्यं शिवं शंकरं शंभुमीशानमीडे || २ ||

मुदामाकरं मंडनं मंडयंतं महामंडलं भस्मभूषाधरं तं |
अनादिंह्यपारं महामोहमारं शिवं शंकरं शंभुमीशानमीडे || ३ ||

वटाधो निवासं महाट्टाट्टहासं महापापनाशं सदा सुप्रकाशं |
गिरीशं गणेशं सुरेशं महेशं शिवं शंकरं शंभुमीशानमीडे || ४ ||

गिरींद्रात्मजा संगृहीतार्थदेहं गिरौसंस्थितं सर्वदा सन्नगेहं |
परब्रह्म ब्रह्मादिभिर्वंद्यमानं शिवं शंकरं शंभुमीशानमीडे || ५ ||

कपालं त्रिशूलं कराभ्यां दधानं पदांभोजनम्राय कामं ददानं |
बलीवर्धयानां सुराणां प्रधानं शिवं शंकरं शंभुमीशानमीडे || ६ ||

शरच्चंद्र गात्रं गणानंद पात्रं त्रिनेत्रं धनेशस्य मित्रं |
अपर्णा कलत्रं सदा सच्चरित्रं शिवं शंकरं शंभुमीशानमीडे || ७ ||

हरं सर्पहारं चिताभूविहारं भवं वेदसारं सदा निर्विकारं |
स्मशाने वसंतं मनोजं दहंतं शिवं शंकरं शंभुमीशानमीडे || ८ ||

स्वयं यः प्रभाते नरश्शूलपाणेः पठेत् स्तोत्ररत्नं त्विहप्राप्यरत्नं |
सपुत्रं सुधान्यं समित्रं कळत्रं विचित्रैः समाराध्य मोक्षं प्रयाति || फलशृति ||

"https://sa.wikisource.org/w/index.php?title=श्रीशिवाष्टकं&oldid=33640" इत्यस्माद् प्रतिप्राप्तम्