श्रीशिवपञ्चाक्षरस्तोत्रम्

विकिस्रोतः तः
श्रीशिवपञ्चाक्षरस्तोत्रम्
शन्कराचार्य
श्रीशिवपञ्चाक्षरस्तोत्रम्


          ॐ

नागेन्द्रहाराय त्रिलोचनाय
भस्माङरागाय महेश्वराय ।
नित्याय शुद्धाय दिगम्बराय
तस्मै काराय नमःशिवाय ॥ १ ॥

मन्दाकिनीसलिलचन्दनचर्चिताय
नन्दीश्वरप्रमथनाथमहेश्वराय ।
मन्दारपुष्प्बहुपुष्पसुपूजिताय
तस्मै काराय नमःशिवाय ॥ २ ॥

शिवाय गौरीवदनाब्जवृन्द
सूर्याय दक्षाध्वरनाशकाय ।
श्रीनीलकण्ठाय वृषध्वजाय
तस्मै शिकाराय नमःशिवाय ॥ ३ ॥

वसिष्ठकुम्भोद्भवगौतमार्य
मुनीन्द्रदेवार्चितशेखराय ।
चन्द्रार्कवैश्वानरलोचनाय
तस्मै काराय नमःशिवाय ॥ ४ ॥

यक्षस्वरुपाय जटाधराय
पिनाकहस्ताय सनातनाय ।
दिव्याय देवाय दिगम्बराय
तस्मै काराय नमःशिवाय ॥ ५ ॥

पञ्चाक्षरमिदं पुण्यं यः पठेत् शिवसन्निधौ ।
शिवलोकमवाप्नोति शिवेन सह मोदते ॥ ६ ॥

इति श्रीमद् शन्कराचार्यविरचितं शिवपञ्चाक्षरस्तोत्रं सम्पुर्णम् |