श्रीवेङ्कटेशाष्टोत्तरसहस्रनाम

विकिस्रोतः तः
श्रीवेङ्कटेशाष्टोत्तरसहस्रनाम
[[लेखकः :|]]
१९६९

A. ܓܡ || स्तोत्राणि अधोत्तर-सहस्रनाम (सुप्रभात, स्तोत्र, प्रपत्ति, मीश्रशासन सहित ) 曾 ● k T. T. D. GIFTao ಙ್ಗಜಾಖ್ 宛: श्रीवेङ्कटे अष्टोत्तर-सहस्रनाम सुप्रभात- स्तोत्र - प्रपत्ति- मङ्गळाशासनस्तोत्राणि तिरुमल - तिरुपति देवस्थान, तिरुपति, एग्जिक्यूटिवआफीसरपदभाजा श्री एम्. चन्द्रमैौलिरेडुि, एम० ए०, आई० ए० एस० महाशयेन प्रकटीकृतानि सौम्य ] १ ९ ६ ९ . [ ६२ पैसे S. W. Central Library, T.T. D. TIRUPATI सूची Acc. No. 3.3...... Date. • • • • • • • • • • • • • • • • • • • • • • • ***" سعxحجابا ! ہا,2 (چی Uら「 <6] , 'भोवेंकटेशन R स्तोत्रम R * प्रपतिः Y. । পত্নলাইমাম্বলম্ব . ' अष्टोत्तरशतनामस्तोत्रम् . ,, अष्टोत्तरशतनामावलि: Vs. , सहस्रनामस्तोत्रम् ఢ , सहस्रनामावलिः PAct the shelf Dae και 3 ιν. Σ.Α.. Η 《以 १७ २४

R
श्री
श्री श्रीनिवासपरब्रह्मणे नमः
20px';
॥ श्रीवेङ्कटेशसुप्रभातम् ॥

कौसल्या सुप्रजा राम पूर्वा सन्ध्या प्रवर्तते ।
उत्तिष्ठ नरशार्दूल कर्तव्यं दैवमाह्निकम् ॥
उत्तिष्ठोत्तिष्ठ गोविन्द उत्तिष्ठ गरुडध्वज ।
उत्तिषु कमलाकान्त त्रैलोक्यं मङ्गलं कुरु ॥
मातस्समस्तजगतां मधुकैटभारेः
वक्षोविहारिणि मनोहरदिव्यरूपे ।
श्रीस्वामिनि श्रितजनप्रियदनशीले
श्री वेङ्कटेशदयिते तव सुप्रभातम् ॥

श्रीवेङ्कटेश्वरसुप्रभातम्

तव सुप्रभातमरविन्दलोचने
भवतु प्रसन्नमुखचन्द्रमण्डले ।
विधिशङ्करेन्द्रवनिताभिरर्चिते
वृषशैलनाथदयिते दयानिधे ॥४॥

अच्यादिसप्तक्रपयस्समुपास्य सन्ध्या
आकाशसिन्धुकमलानि मनोहराणि ।
अादाय पादयुगमर्चयितुं प्रपन्नाः
शेषाद्रिशेखरविभो। तव सुप्रभातम् ॥५॥

पञ्चाननाब्जभवषण्मुखवासवाद्याः
त्रैविक्रमादिचरितं वियुधाः म्तुवन्ति ।
भाषापतिः पठति वासरशुद्विभारात
शेषाद्रिशेश्वरविभो। तव मुअभानम् ॥६॥

ईषत्प्रफुछ्सरसीरुहनारिकेल
पूगद्रुमादिसुमनोहरपालिकानाम् ।
अावाति मन्दभनिलस्सह दिव्यगन्धैः
शेषाद्रिशेखगविभो। तव सुप्रभातम् ॥७॥

उन्मील्य नेत्रयुगमुत्तमपञ्जरस्थाः
पात्रावशिष्ट्रकदलीफलपायमोनि ।
भुक्त्वा सलीलमथ केलिशुकाः पठन्ति
शेषाद्रिशेखरविभो। तब सुप्रभानम् ॥८॥


श्रीवेङ्कटेश्वरसुप्रभातम्

तन्त्रीप्रकर्षमधुरस्वनया विपञ्च्या
गायत्यनन्तचरितं तव नारदोऽपि ।
भाषासमग्रमसकृत्करचारुरम्यं
शेषाद्रिशेखरविभो। तव सुप्रभातम् ॥९॥

भ्रह्नावली च मकरन्दर सानुविद्ध
झङ्कारगीतनिनदेस्सह सेवनाय ।
निर्यात्युपान्तसरसीकमलोदरेभ्यः
शेषाद्रिशेखरविभो। तब सुप्रभातम् ॥१०॥

योषागणेन वग्दधि विमथ्यमाने
घोषालयेषु दधिमन्थनतीत्रधोषा: ।
रोषात्कलि विदधते ककुभश्च कुम्भाः
शेपाद्रिशेखरविभो। तव सुप्रभातम् ॥११॥

पद्येशमित्रशतपत्रगतालिवर्गाः
हतै श्रिर्य कुवलयस्य निजाङ्गलक्ष्म्या ।
मेरीनिनादमिव बिभ्रति तीव्रनार्द
शेषाद्रिशेखरविभो। तव सुप्रभातम् ॥१२॥

श्रीमन्न भीष्टवरदाखिललोकबन्धी
श्रीश्रीनिवास जगदेकदयैकसिन्धो |
श्रीदेवतागृह भुजान्तरदिव्यमूर्ते
श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥१३॥


श्रीवेङ्कटेश्वरसुप्रभातम्

श्रीस्वामिपुष्करिणिकाऽऽप्लुवनिर्मलाङ्गाः
श्रेयोऽर्थिनो हरविरिञ्चसनन्दनाद्याः ।
द्वारे वसन्ति वरवेत्रहतोत्तमाङ्गाः
श्रीवे टाचलपते तव सुप्रभातम् ॥१४॥

श्रीशेपशलगरुडाचलवेङ्कटाद्रि
नारायणाद्रिवृपभाद्रिवृषाद्रिमृग्व्यामू ।
आख्यां त्वदीयवमतेरनिशं वदन्ति
श्रीवेङ्कटाचलपते तव सुप्रभात ॥१५॥

सेवापराशिवसुरेशकृशालुधर्म
ग्क्षोऽम्बुनाथपवमानधनाधिनाथाः ।
बद्धाञ्जलि प्रविलसन्निजशीर्षदI:
श्रीवेङ्कटाचलपने तव सुप्रभातम् ॥१६॥

धाटीषु ते विहगगजमृगाधिराज
नागाधिराजगजराजहयाधिग्ाजाः ।
स्वस्वाधिकारमहिमाधिकमर्थयन्ने
श्रीवेङ्कटाचलः,ते तव सुप्रभातम् ॥१७॥

स्रोर्यन्दुभौमबुधवाक्पतिकाव्यसौरि
खभनुिकेतुदिविषन्परिषत्प्रधानाः ।
त्वद्दासदागोचरमावधिदासदामाः
श्रीवेङ्कटाचलपते तव सुप्रभातम ॥१८॥


श्रीवेङ्कटेश्वरसुप्रभातम्


त्वत्पादधूलिभरितस्फुरितोत्तमाङ्गाः
स्वर्गापवर्गनिरपेक्षनिजान्तरङ्गाः ।
कल्पागमाकलनयाऽऽकुलतां लभन्ते
श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥१९॥

त्वद्गोपुराग्रशिखराणि निरीक्षमाणाः
स्वगापवर्गपदवीं परमां श्रयन्तः ।
मत्या मनुष्यभुवने मतिमाश्रयन्ते
श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥२०॥

श्रीभूमिनायक दयादिगुणामृताब्धे
देवाधिदेव जगदेकशरण्यमूतें ।
श्रीमन्ननन्तगरुडादिभिरर्चिताङ्घ्रे
श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥२१॥

श्रीपद्मनाभ पुरुषोत्तम वासुदेव
वैकुण्ठ माधव जनार्दन चक्रपाणे ।
श्रीवत्सचिह्न शरणागतपारिजात
श्रीवेङ्कटाचलपते तव सुप्रभातमू ॥२२॥

कन्दर्पदर्पहरसुन्दरदिव्यसूतें
कान्ताकुचाम्बुरुहकुड्मललोलडष्ट ।
कल्याणनिर्मलगुणाकरदिव्यकीर्ते
श्रीवेङ्कटाच लपते तव सुप्रभातम् ॥२३॥


श्रीवेङ्कटेश्वरसुप्रभातम्


मीनाकृत कमठकोलनृसिहवर्णिन्
स्वामिन परश्वथतपोधन रामचन्द्र ।
शेपांशराम यदुनन्दन कल्किरूप
श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥२४॥

एलालवङ्गघनसारसुगन्धतीर्थे
दिव्यं वियत्सरिति हेमघटेषु पूर्णम् ।
धृत्वाऽद्य वैदिकशिखामणयः प्रहृष्टाः
तिष्ठन्ति वेङ्कटपते तव सुप्रभातम् ॥२५॥

भास्वायुंदति विकचानि सरोरुहाणि
संपूरयन्ति निनदैः ककुभो विहङ्गाः ।
श्रीवैष्णवाम्सततमर्थितमङ्गलास्ते
धामाश्रयन्ति तव बैंङ्कट सुप्रभातम् ॥२६॥

व्रह्मादयस्सुग्वरास्समहर्षयस्ते
मन्तस्सनन्दनमुग्वास्तव योगिवर्याः ।
धाभान्तिके तव हि मङ्गलवस्तुहस्ताः
श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥२७॥

लक्ष्मीनिवास निरवद्यगुणैकसिन्धो
संसारसागरसमुत्तरगैंकसेतो ।
वेदान्तवेद्य निजवैभव भक्तभोग्य
श्रीवेङ्कटाचलपते तव सुप्रभातमू ॥२८॥


श्रीवेङ्कटेश्वरसुप्रभातम्


इन्र्थ वृषाचलपतेरिह सुप्रभातम्
ये मानवाः प्रतिदिनं पठितुं प्रवृत्ताः ।
तेषां प्रभातासमये स्मृतिरङ्ग:भाजां
प्रज्ञां परार्थसुलभां परमां प्रस्वते ॥२९॥


।। इति श्रीवेङ्कटेशासुप्रभातम् ।


॥ श्रीवेङ्कटेशस्तोत्नम्


कमलाकुचचूचुककुङ्कुमतो
नियतारुणितातुलनीलतनो।
कमलायतलोचन लोकपते
विजयीभव वेङ्कटशैलपते ॥१॥

सचतुर्मुखषण्मुखपञ्चमुरुघ
प्रमुखाखिलदैचतमौलिभणे ।
शरणागतवत्सल सारनिधे
परिपालय मां वृषशैलपते ॥२॥

अतिवेलतया तव दुर्विषह
ग्नुवेलकृतैरपराधशतैः ।
भरितं त्वरितं वृषशैलपते
परया कृपया परिपाहि हरे ॥३॥

अधिवेङ्कटशैलपृदारमने
जनताभिमताधिकदानग्तात् ।
परदेवतयागदितान्निगमैः
कमलादयितान्न परं कलये ॥४॥


श्रीवेङ्कटेशस्तोत्रम्
  • लवेणुरवावशेगोपवधू

शतकोटिवृतात्सरकोटसमात् ।
प्रतिवल्लविकापिमतान्सुखदात्
वसुदेवसुतान्न परं कलये ॥५॥

अभिरामगुणाकर दाशरथे
जगदेकधनुर्धर धीरमते ।
रघुनायक राम रमेश विभो।
वरदी भव देव दयाजलधे ॥६॥

अवनीतनया कमनीयकरें
रजनीकरचारुमुखाम्बुरुहम् ।
रजनीचरराजतमोमिहरं
महनीयमहं रघुराममये ॥७॥

सुमुख सुहृद सुलभ सुखद
स्वनुजं च सुकायममोघशरम ।
अपहाय रघूद्वहमन्यमहं
न कथञ्चन कश्चन जातु भजे ॥८॥

विना वेङ्कटेशं न नाथो न नाथः
सदा वेङ्कटेर्श सरामि सरामि ।
हरे वेङ्कटेश प्रसीद प्रसीद
प्रिर्य वेङ्कटेश प्रयच्छ प्रयच्छ ॥९॥


१०
श्रीवेङ्कटेशस्तोत्रमू

अहं दूरतस्ते पदाम्भोजयुग्म
प्रणमेच्छयाऽऽगत्य सेवां करोमि ।
सकृत्सेवया नित्यसेवाफल त्र्व
प्रयच्छ प्रयच्छ प्रभो वेङ्कटेश ॥१०॥

अज्ञानिना मया दोषान्
अशेषान्विहितान् हुरे ।
क्षमस्व त्वं क्षमस्व त्वं
शेषशैलशिखामणे ॥११॥


| इति श्रीवेङ्कटेशस्तोत्रम् ।

ईशानां जगतोऽस्य वेङ्कटपतेर्विष्णोः परां प्रेयसीं

तद्वक्षःस्थलनित्यवासरसिकां तत्क्षान्तिसंवर्धिनीम् । पद्मालङ्कृतपाणिपछवयुगां पद्मासनस्थां श्रिर्य वात्सल्यादिगुणोज्ज्वलां भगवतीं वन्दे जगन्मातरम् । १ श्रीमन् कृपाजलनिधे कृतसर्वलोक सर्वज्ञ शक्त नतवन्सल सर्वशेषिन् । स्वामिन् सुशील सुलभाश्रितपारिजात

श्रीवेडुष्टेशचरणौ शरणं प्रपद्ये । R 
१२
श्रीवेङ्कटेशप्रपति:


आन्पुरार्पितसुजातसुगन्धिपुष्प
सौरभ्यमौरभकरौं समसन्निवेशौ ।
सौम्यैौ मदाऽनुभवनेऽपि नवानुभाव्यैौ
श्रीवेडूटेशचरणीं शरणं प्रपद्ये ॥३॥

सद्योविकासिसपुदित्घरसान्द्रराग
सौरभ्यनिर्भरसरोरुहसाम्यवार्ताम् ।
सम्यक्षु साहसपदेषु विलेखयन्ती
श्रीवेङ्टेशचरणौ शरणं प्रपद्ये ॥४॥

रेग्वानयध्वजसुधाकलशातपत्र
बज्राङ्कुशाम्बुरुहकल्पकशङ्खचकैः ।
भव्यैरलङ्कृतनलै परतत्त्वचिहैः
श्रीवेङ्कटेशचरणौ शरणं प्रपद्ये ॥५॥

ताम्रोदग्द्युतिपराजितपद्मरागी
बाहौर्महोभिरभिभूतमहेन्द्रनीली।
उद्यन्नग्वांशुभिरुदस्तशशाङ्कभासौ
श्रीवेङ्टेशचरणौ शरणं प्रपद्ये ॥६॥

सप्रेमभीति कमलाकर पछुवाभ्याँ
संवाहनेऽपि सपदि छुममादधानो !
कान्तावचाङ्मनसगोचरसौकुमार्यो
श्रीवेङ्टेशचरणौ शरणं प्रपद्ये ॥७॥


१३
श्रीवेङ्कटेशप्रपतिः

 
लक्ष्मीमहीतदनुरूपनिजानुभाव
नीलादिदिव्यमहिषीकरपल्लवानाम् ।
आरुण्यसंक्रमणत: केिल मान्द्ररागौ
श्रीवेङ्कटेशचरणौ शरणं प्रपद्ये ॥८॥

नित्यानभद्विधिशिवादिकिरीटकोटि-
प्रत्युप्तदीप्तनवेलमहःप्ररोहैः ।
नीराजनाविधिमृदाग्मृपादधानी
श्रीवेङ्टेशचरणौ शरणं प्रपद्ये ॥९॥

विष्णोः पदे परम् इत्युदितप्रशंसौ
यैौ मध्व उत्स इति भोग्यतयाऽप्युपात्तै ।
भूयस्तथेति तव पाणितलप्रदिष्टौ
श्रीवेङ्टेशचरणौ शरणं प्रपद्ये ॥१०॥

पार्थाय तत्सदृशसारथिना त्वयैव
यैौ दर्शितौ स्वचरणौ शरणं व्रजेति ।
भूयोऽपि मह्यमिह तौ करदर्शितौ ते
श्रीवेङ्कटेश चरगी शरण प्रपथे ॥११॥

मन्मूर्धि कालियफणे विकटाटवीधु
श्रीवेङ्कटाद्विशिखरे शिरसि श्रुनीनाम् ।
चित्तेऽप्यनन्यमनसां सममाहितैौ ते
श्रीवेङ्कटेश चरणौ शरणं प्रपद्ये ॥१२॥


१४
श्रीवेङ्कटेशप्रपति:

अम्लानहुष्यदवनीतलकीर्णपुष्पौ
श्रीवेङ्कटाद्विशिखराभरणायमानौ ।
आनन्दिताखिलमनोनयनौ तवैती
श्रीवेङ्कटेश चरणी शरण प्रपथे ॥१३॥

प्रायः प्रपन्नजनताप्रथमावगाह्मैौ
मातुस्स्तनाविव शिशोरमृतायमानौ ।
प्राप्तौ परस्परतुलामतुलान्तरौ ते
श्रीवेङ्कटेश चरणी शरण प्रपधे ॥१४॥

सत्त्वोत्तरैस्सततसेव्यपदाम्बुजेन
संमाग्तारकदयाद्वैद्दगञ्चलेन ।
सौम्योपयन्तमुनिना मम दर्शिती ते
श्रीवेङ्कटेश चरण शरण प्रपथे ॥१५॥

श्रीश श्रिया घटिकया त्वदुष्पायभावे
प्राप्ये त्वयि स्वयमुपेयतया स्फुरन्त्या ।
नित्याश्रिताय निरवद्यगुणाय तुभ्यं
म्याँ किङ्करो वृषगिरीश न जातु मह्यम् ॥१६॥

इति श्रीवेङ्कटेशस्तोत्रम्


॥ श्रीवेङ्कटेशमङ्गलाशासनम् ॥

সুী: ܢܡ ॥
श्रीवेङ्कटेशमङ्गलाशासनम् ॥

श्रियः कान्ताय कल्याणनिधये निधयेऽर्थिनाम् ।
श्रीवेङ्कटनिवामाय श्रीनिवासाय मङ्गलम् ॥१॥

लक्ष्मीसविभ्रमालोकसुभ्रविभ्रमचक्षुपे ।
चक्षुषे सर्वलोकाना वेङ्कटेशाय मङ्गलम् ॥२॥
 
श्रीवेङ्कटाद्विश्रृङ्गाग्रमङ्गलाभरणाङ्घये ।
मङ्गलाना निवासाय वेङ्कटेशाय मङ्गलम् ॥३॥
 
सर्वावयवसौन्दर्यसंपदा सर्वचेतमाम् ।
सदा संमोहनायास्तु वेङ्कटेशाय मङ्गलम् ॥४॥

नित्याय निरवद्याय सत्यानन्दचिदात्मने ।
सर्वान्तरात्मने श्रीमद्वेङ्कटेशाय मङ्गलम् ॥५॥
 
स्वतस्सर्वविदे सर्वशतये सर्वशषिण ।
सुलभाय सुशीलाय वेङ्कटेशाय मङ्गलम् ॥६॥

परस्तै ब्रह्मणे पूर्णकामाय परमात्मने ।
प्रयुञ्जे परतत्त्वाय वेङ्कटेशाय मङ्गलम् ॥७॥


१६
श्रीवेङ्कटेशमङ्गलाशासनम्।

आकालतत्त्वमश्रान्तमात्मनामनुपश्यताम् ।
अतृप्त्यमृतरूपाय वेङ्कटेशाय मङ्गलम् ॥८॥

प्रायस्खचरणौ पुंसां शरण्यत्वेन पाणिना ।
कृपयाऽऽदिशते श्रीमद्वेङ्कटेशाय मङ्गलम् ॥९॥

दयामृततरङ्गिण्यास्तरङ्गेरिव शीतलै: ।
अपाङ्गैः सिञ्चते विश्वं वेङ्कटेशाय मङ्गलम् ॥१०॥

स्रग्भूषाम्बरहेतीनां सुषमावहमूर्तये।
सर्वार्तिशमनायास्तु वेङ्कटेशाय मङ्गलम् ॥११॥

श्रीवैकुण्ठविरक्ताय खामिपुष्करिणीतटे ।
रमया रममाणाय वेङ्कटेशाय मङ्गलम् ॥१२॥

श्रीमत्सुन्दरजामातृमुनिमानसवासिने ।
सर्वलोकनिवासाय श्रीनिवासाय मङ्गलम् ॥१३॥

मङ्गलाशासनर्परैर्मदाचार्यपुरोगमैः ।
संवैश्च पूवैरचायैस्सत्कृतायास्तु मङ्गलम् ॥१४॥

। इति श्रीवेङ्कटेशमङ्गलाशासनम् ।

</poem>
॥ श्रीवेङ्कटेशाष्टोत्तरशतनामस्तोत्रम् ॥


श्रीरस्तु श्री श्रीनिवासपरब्रह्मणे नमः
॥श्रीर्य श्रीपद्मावत्यै नमः ॥
॥श्रीमते विष्वक्सेनाय नम:॥
॥ श्रीवेङ्कटेशाष्टोत्तरशतनामस्तोत्रम् ॥
★ ★ ★
श्रियःकान्ताय कल्याणनिधये निधयेऽथिनाम् ।
श्रीवेङ्कटनिवासाय श्रीनिवासाय मङ्गलम् ॥

श्रीवेङ्कटाचलाधीशं श्रियाऽध्यासितवक्षसम् ।
श्रितचेतनमन्दारं श्रीनिवासमहं भजे ॥

मुनयः सूत सर्वार्थतत्त्वज्ञ सर्ववेदान्तपारग ।
येन चाराधितः सद्यः श्रीमद्वेङ्कटनायकः ॥ १

भवत्यभीटसर्वार्थप्रदस्तद् ब्रह नो मुने।
इति पृष्टम्तदा सूनो ध्यात्वा स्वात्मनि तत्क्षणात्॥ २

उवाच - मुनिशार्दूलाञ्छूयतामिति वै मुनिः ।
श्री सूतः-अस्ति किञ्चिन्महद्भोप्र्ये भगवत्प्रीतिकारकम् ॥ ३

पुरा शेषेण कथित कपिलाय महात्मने ।
नाम्नामष्टशर्त पुण्य पवित्र पापनाशनम् ॥ ४


१८
श्रीवेङ्कटेशाष्टोत्तरशतनामस्तोत्रम्


आदाय हेमपद्मानि स्वर्णदीसंभवानि च ।
ब्रह्मा तु पूर्वमभ्यच्र्य श्रीमद्वेङ्गटनायकम् ॥ ५

अष्टोत्तरशतैर्दिव्यैः नामभिर्मुनिपूजितैः ।
स्वभीष्ट लब्धवान् ब्रह्मा सर्वलोकपितामहः ॥ ६

भवद्भिरपि पद्यैश्च समच्यैस्तैश्च नामभिः ।
तेषा शेषनगाधीशमानसोल्लासकारिणाम् ॥ ७

नाम्नामष्टशर्त वक्ष्ये वेङ्कटाद्विनिवासिनः ।
अायुरारोग्यदं पुंसां धनधान्यसुखप्रदम् ॥ ८

ज्ञानप्रद विशेषेण। महदैश्वर्यकारकम् ।
अर्चयेन्नामभिर्दिव्यैः वेङ्कटेशपदाङ्कितैः ॥ ९

नाम्नामष्टशतस्यास्य ऋषिर्ब्रह्मा प्रकीर्तितः ।
छन्दोऽनुष्टुप्सथा देवो वेङ्कटेश उदाहृतः ॥ १०

नीलगोक्षीरसंभूती बीजमित्युच्यते बुधै:
श्रीनिवासस्तथा शक्तिर्हृदयं वेङ्कटाधिपः ॥ ११

विनियोगस्तथाऽभीष्टसिद्धयर्थ च निगद्यते ।
औों नमी वेङ्कटेशाय शेषाद्रिनिलयाय च ॥ १२

वृषदृग्गोचरायाथ विष्णवे सततं नम: ।
सदञ्जनगिरीशाय वृषादिपतये नमः ॥ १३


१९
॥ श्रीवेङ्कटेशाध्टोत्तरशतनामस्तोत्रम् ॥

मेरुपुत्रगिरीशाय सरःस्वामितटीजुषे ।
कुमाराकल्पसेव्याय वख्रिदृग्विषयाय च ॥ १४

सुवर्चलासुतन्यस्तसैनापत्यभराय च ।
रामाय पद्मनाभाय सदा वायुस्तुताय च ॥ १५

त्यक्तवैकुण्ठलोकाय गिरेिकुञ्जविहारिणे ।
हरिचन्दनगोलेन्द्रस्वामिने सततें नमः ॥ १६

शङ्गराजन्यनेत्राब्जविषयाय नमो नमः ।
वसूपरिचरत्त्रात्रे कृष्णाय सतते नमः ॥ १७

अब्धिकन्यापरिष्वक्तवक्षसे वेङ्कटाय च ।
सनकादिमहायोगिपूजिताय नमो नम: ॥ १८

देवजित्प्रमुखानन्तदैत्यसङ्घप्रणाशिने ।
श्वेतद्वीपवसन्मुक्तपूजिताङ्घ्रयुगाय च ॥ १९

शेषपर्वतरूपत्वप्रकाशनपराय च ।
सानुस्थापितताक्ष्र्याय ताक्ष्र्याचलनिवासिने ॥ २०

मायागूढविमानाय गरुडस्कन्धवासिने ।
अनन्तशिरसे नित्यमनन्ताक्षाय ते नमः ॥ २१

अनन्तचरणायाथ श्रीशैलनिलयाय च ।
दामोदराय ये नित्य नीलमेघनिभाय च ॥ २२


२०
श्रीवेङ्कटेशाष्टोत्तरशतनामस्तोत्रमू



ब्रह्मादिदेवदुर्दर्शविश्वरूपाय ते नमः ।
वैकुण्ठागतसद्धेमविमानान्तर्गताय च ॥ २३

अगस्त्याभ्यर्थिताशेषजनदृग्गोचराय च ।
वासुदेवाय हरये तीर्थपञ्चकवासिने ॥ २४

वामदेवप्रेियायाथ जनकेष्टप्रदाय च ।
मार्कण्डेयमहातीर्थजातपुण्यप्रदाय च ॥ २५

वाक्पतिब्रह्मदात्रे च चन्द्रलावण्यदायेिने ।
नारायणनगेशाय ब्रह्मक्लप्सोत्सवाय च ॥ २६

शडुचक्रवरानम्रलसत्करतलाय च ।
द्रवन्मृगमदासक्तविग्रहाय नमो नमः ॥ २७

केशवाय नमो नित्य नित्ययौवनमूर्तये ।
अर्थितार्थप्रदात्र च विश्वतीर्थाघहारेिणे ॥ २८

तीर्थस्वामिसरःस्नातजनाभीष्टप्रदायिने ।
कुमारधारेिकावासस्कन्दाभीष्टप्रदाय च ॥ २९

जानुदनसमुडूतपेोत्रिणे कूर्ममूर्तये ।
किन्नरद्वन्द्वशापान्तप्रदाले विभवे नमः ॥ ३०

वैखानसमुनिश्रेष्ठपूजिताय नमो नमः ।
सिंह्माचलनिवासाय श्रीमन्नारायणाय च ॥ ३१

२१
॥ श्रीवेङ्कटेशाष्टोत्तरशतनामस्तोत्रम् ॥


सद्भक्तनीलकण्ट्र्य नृसिंहाय नमो नमः ।
कुमुदाक्षगणश्रेष्ठसैनापत्यप्रदाय च ॥ ३२

दुर्मेध:Pणहठं च श्रीधराय नमो नमः ।
क्षत्रियान्तकरमाय मत्स्यरूपाय ते नमः ॥ ३३

पाण्डवारिप्रहढी चे श्रीकराय नमो नमः ।
उपत्यकाप्रदेशम्थशङ्करध्यातमूर्तये ॥३४

रुमा | जसरसीकूललक्ष्मीकृततपस्विने ।
लसलक्ष्मीकरम्भोजदतकहरकस्रजे ॥३५

शालग्रामनिवासाय शुकटगोचर।य च ।
नारयणार्थितोषजनदृग्विषयाय च ॥३६

मृगयारसिकायाथ वृषभासुरहरिणे ।
अञ्जनागोलपतये वृषभाचलवासिने ॥३७

अन्ननासुतदत्रे च मधवीयाघहारिणे ।
प्रियङ्गुप्रियभक्षाय ततोध्वराय च ॥ ३८

नीलधेनुपयोधरसेकदेहोद्भवाय च ।
शङ्करप्रियमित्राय च।«पुत्रप्रियाय च ॥३९

सुधर्मिणीमुचैतन्यप्रदात्रे मधुघातिने ।
सृष्णाख्यविप्रवेदान्तदेशिकवप्रदाय च ॥ ४०


२२
श्रीवेङ्कटेशाष्टोत्तरशतनामम्तोत्रम्


वराहाचलनाथाय बलभद्राय ते नम: ।
त्रिविक्रमाय महते हृर्षीकेशाय ते नमः ॥४१

अच्युताय नमो नित्यं नीलादिनिलयाय च ।
नमः क्षीराब्धिनाथाय वैकुण्ठाचलवासिने ॥४२

मुकुन्दाय नमो नित्यमनन्ताय नमो नमः |
विरिञ्चाभ्यर्थितानीतसैौम्यरूपाय ते नमः ॥४३

सुवर्णमुखरीखानमनुजाभीष्टदायिने ।
हलायुधजगतीर्थसमस्तफलदायिने ॥४४

गोविन्दाय नमो नित्यं श्रीनिवासाय ते नमः |
अष्टोत्तरशतं नाम्नां चतुथ्यं नमसाऽन्वितम् ॥४५

यः पठेच्छृणुयान्नित्यं श्रद्धाभक्तिसमन्वितः ।
तस्य श्रीवेङ्कटेशस्तु प्रसन्ने भवति ध्रुवम् ॥४६

अर्चनायां विशेषेण आह्यमष्टी तरं शतम् ।
वेङ्कटेशभिधेयेयों वेङ्कटाद्रिनिवासिनमू ॥४७

अर्चयेन्नामभिस्तस्य फलं मुक्तिर्न संशयः ।
गोपनीयमिदं स्तोत्रे सर्वेषां न प्रकाशयेत् ॥४८

श्रद्धाभक्तियुञ्जामेव दापयेन्नामसंग्रहम् ।
इति शेषेण कथित कपिलाय महात्मने ॥४९

२३
श्रीवेकटेश।टोसरशतनामस्तोत्रम्


कपिलाख्यमहायोगिसकशतु मया श्रुतम् ।
तदुक्तं भवतामद्य सद्यः प्रीतिकरं हरेः ॥५०



इति श्री वराहपुराणान्तर्गत श्री वेङ्कटाचलमाहात्म्ये
श्रीवेङ्कटेशाष्टोत्तरशतनामकीर्तनं
नमॅक षष्टिसमंऽध्यायः

牙价:

श्री श्रीनिवासपरब्रह्मणो नमः R sM, 7 ܝܗܝ-a. ॥ श्रीवेङ्कटेशाष्टोत्तरशतनामावालिः ॥ 莺 ॐ वेङ्कटेशाय शेषादिनिलयाय , वृषदृग्गोचराय , विष्णवे सदञ्जनगिरीशाय , वृषाद्रिपतये , मेरुपुत्रगिरीशाय , सरःस्वामितटीजुषे कुमाराकल्पसेव्याय वज्रिदृग्विषयाय । सुवर्चलासुतन्यस्तसैनापत्यभराय , रामाय , पद्मनाभीय , सदा वायुस्तुताय , त्यक्तवैकुण्ठलोकाय , गिरिकुञ्जविहारिणे yr 责 श्रीवेङ्कटेशाय नमः y y 臀 5 y Y श्रीवेझ्टेशष्टोत्तरशननामावलेि: उॐ हरिचन्दनगोत्रेन्द्रस्त्रामिने , शङ्खराजन्यनेत्राब्जविषयाय y वसूपरिचरत्रात्रे , कृष्णाय अब्धिकन्यापरिष्वक्तवक्षसे , वेङ्कटाय , सनकादिमहायोगिपूजिताय ' देवजित्प्रमुखानन्तदैत्यसङ्घप्रणाशिने , श्वेतद्वीपवसन्मुक्तपूजिताङ्घ्रियुगाय शेषपर्वतरूपत्वप्रकाशनपराय , सानुस्थापितताक्ष्र्याय ताक्ष्र्याचलानवासिने , मायागूढविमानाय , गरुडस्कन्धवासिने अनन्तशिरसे १. अनन्ताक्षीय अनन्तचरणय , श्रीशैलनिलयाय दामोदराय , नीलमेघनिभाय K : ar ब्रह्मादिदेवदुर्दशैविश्वरूपयू वैकुण्ठागतसद्धमविमानान्तगैताय श्रीवेङ्कटेशाय नमः y 第列 s , ? ? 9

y 罗繁 y ܐ ܊ २६ श्रीवेङ्कटेशाष्टोत्तरशतनामावलिः ॐ अगस्त्याभ्यर्थिताशेषजनदृग्गोचराय वासुदेवाय , हरये तीर्थपञ्चकवासिने १, वामदेवप्रियाय , जनकेटप्रदाय मार्कण्डेयमहातीर्थजातपुण्यप्रदाय 9 y वाक्पतिब्रह्मदात्रे , चन्द्रलावण्यदायिने नारायणनगेशाय ब्रह्मक्लसोत्सवाय शाहुचक्रवरानम्रलसत्करतलाय ' द्रवन्मृगमदासक्तविग्रहाय केशवाय ।, नित्ययैौवनमूर्तये अर्थितार्थप्रदात्रे विश्वतीर्थाघहारिणे , तीर्थस्वामिसरःस्नातजनाभीष्टप्रदायिने कुमारधारेिकावासस्कन्दाभीष्टप्रदाय ' जानुदत्रसमुहूतपोत्रिणे कूर्ममूर्तये , किन्नरद्वन्द्रशापान्तप्रदाले श्रीवेङ्कटेशाय नमः 疗 y 秀繁 y yy y 臀 y y y y y Re श्रीवेङ्कटेशाद्येत्तरशतनामावलिः उ* विभवे , वैखानसमुनिश्रेष्ठपूजिताय , सिंहाचलनिवासाय , श्रीमन्नारायणाय ।। सद्भक्तनीलकण्ठाच्र्यनृसिंहाय कुमुदाक्षगणश्रेष्ठसैनापत्यप्रदाय ', दुमेंध:प्राणहर्ले । श्रीधराय , क्षत्रियान्तष्करामाय मत्स्यरूपाय । पाण्डवारिप्रहर्वे १ श्रीकराय उपत्यकाप्रदेशस्थशङ्गरध्यातमूर्तये रुक्माब्जसरसीकूललक्ष्मीकृततपस्विने । लसल्लक्ष्मीकराम्भोजदत्तकहारकस्त्रजे , शालग्रामनिवासाय , शुकदृग्गोचराय , नारायणार्थिताशेषजनदृग्विषयाय , मृगयारसिकाय , वृषभासुरहारिणे अञ्जनागोलपतये , वृषभाचलवासिने श्रीवेङ्कटेशाय नमः y 臀 y २७ V90 Ćo ス< श्रीवेङ्कटेशाधोत्तरशतनामावलिः औों अञ्जनासुतदाले माधवीयाघहारिणे , प्रियङ्गुप्रियभक्षाय श्वेतकोलवराय , नीलधेनुषयोधारासेकदेहोद्भवाय , शङ्करप्रियमित्राय , चोलपुत्रप्रियाय •, सुधर्मिणीसुचैतन्यप्रदात्र मधुघातिने कृष्णाख्यविप्रवेदान्तदेशिकत्वप्रदाय , वराहचलनाथाय , बलभद्राय , त्रिविक्रमाय महते , हर्षीकेशाय , अच्युताय , नीलादिनिलयाय , क्षीराब्धिनाथाय u, वैकुण्ठाचलवासिने मुकुन्दाय अनन्ताय , विरिञ्चभ्यर्थितानीतसैौम्यरूपाय श्रीवेङ्कटेशाय नमः y y s y y y 秀弹 宛 秀秀 y y y y ಸ್ಥ 9 oo श्रीवेङ्कटेशाश्रेोत्तरशतनामावलि: २९, ॐ सुवर्णमुखरीस्रातमनुजाभीष्टदायिने श्रीवेङ्कटेशाय नमः , हलक्युधजगातीर्थसमस्तफलदायिने y , गोविन्दाय 臀繁 , श्रीनिवासाय y y a o 6

। इति श्रीवेङ्कटेशोष्टोत्तरशतनामावलिस्सम्पूर्णा । 
श्रीवेङ्कटेशसहस्रनामस्तेोत्रम्


श्रीरस्तु श्री श्रीनिवासपरब्रह्मणे नमः
॥ श्रीयै श्रीपद्मावत्यै नम: ॥
॥ श्रीवेङ्कटेशसहस्रनामस्तेोत्रम् ॥

श्रीबसिष्ठ उवाच
भगवन् केन विधिना नामभिर्वेङ्कटेश्वरम् ।
पूजयामास तं देवं ब्रह्मा तु कमलैः शुभैः ॥ १

पृच्छामि तानि नामानि गुणयोगफ्राणि किम् ।
मुख्यवृत्तीनि किं त्रूहि लक्षकाण्यथवा हरेः ॥ २

नारद उवाच
नामान्यनन्तानि हरेः गुणयोगानि कानि चित् ।
मुख्यवृत्तीनि चान्यानि लक्षकाण्यपराणेि च ॥ ३
 
परमार्थैः सर्वशब्दैरेको ज्ञेयः परः पुमान् ।
अादिमध्यान्तरहितः त्वव्यक्तोऽनन्तरूपभृत् ॥ ४
 
चन्द्रार्कवहिवाय्वाद्या ग्रहक्षणि नभो दिशः ।
अन्वयव्यतिरेकाभ्यां सन्ति नो सन्ति यन्मतेः ॥ ५

तस्य देवस्य नाम्नां हि पारं गन्तुं हि कः क्षमः ।
तथाऽपि चाभिधानानि वेङ्कटेशस्य कानिचित् ॥ ६

३१
श्रीवेङ्कटेशसहस्रनामस्तोत्रम्



ब्रह्मगीतानि पुण्यानि तानि वक्ष्यामि सुत्रत ।
यदुच्चारणमात्रेण विमुक्ताधः परं व्रजेत् ॥ ७

वेङ्कटेशस्य नाम्नां हि सहस्रस्य ऋषिर्विचिः ।
छन्दोऽनुष्टुप् तथा देवः श्रीवत्साङ्को रमापतिः ॥ ८

बीजभूतस्तथों कारो हीं कीं शक्तिब्ध कीलकम् ।
उ* नमो वेङ्कटेशायेत्यादिर्मन्त्रोऽत्र कथ्यते ॥ ९

ब्रह्माण्डगभै: कवचमस्त्रं चक्रगदाधरः ।
विनियोगोऽभीष्टसिद्धौ हृदयं सामगायनः ॥

भास्वच्चन्द्रमसौ यदीयनयने भार्या यदीया रमा
यस्माद्विश्वस्टडप्यभूधमिकुल यद्ध यानयुक्त सदा ।
नाथो यो जगतां नगेन्द्रदुहितुर्नाथोऽपि यद्भक्तिमान्
तातो यो मदनस्य यो दुरितहा। तें वेङ्कटेश भजे ॥

ऊध्वौं हस्तौ यदीर्यौ सुररिपुदळने बिभ्रतैौ शङ्चक्रे
सेव्यावङ्धी स्वकीयावभिदधदधरो दक्षिणो यम्य पाणिः
तावन्माले भवाडिंध गमयति भजतामूरुगो वामपाणि:
श्रीवत्साङ्कअध लक्ष्मीर्येदुरसि लसतस्तं भजे वेङ्कटेशम॥

इति ध्यायन् वेङ्कटेश श्रीवत्साङ्क रमणपतिम् ।
वेङ्कटेशो विरूपाक्ष इत्यारभ्य जपेत्क्रमात् ॥ १०


३२
श्रीवेङ्कटेशसहस्रनामस्तोत्रम्



वेङ्कटेशो विरूपाक्षेो विश्वेधशो विश्वभावनः ।
विश्वसृङ् विश्वसंहर्ता विश्वप्राणो विराडुपुः ॥११

शेषाद्रिनिलयोऽशेषभक्तदुःखप्रणाशनः ।
शेषस्तुत्यः शेषशायी विशेषज्ञो विभुः स्वभूः ॥ १२

विष्णुर्जिष्णुश्च वर्धिष्णुरुत्सविष्णुः सहिष्णुकः ।
भ्राजिष्णुश्च प्रसिष्णुश्च वर्तिष्णुश्च भरिष्णुकः ॥ १३

कालयन्ता कालगोप्ता कालः कालान्तकोऽखिलः ।
कालगम्यः कालकण्ठवन्द्यः कालकलेश्वरः ॥ १४

शम्भुः स्वयम्भूरम्भोजनाभिस्तम्भितवारिधिः ।
अम्भोधिनन्दिनीजानिः शोणाम्भोजपदप्रभः ॥ १५

कम्बुग्रीवः शम्बरारिरूपः शम्बरजेक्षणः ।
बिम्बाधरो बिम्बरूपी प्रतिबिम्बक्रियातिमाः ॥ १६

गुणवान् गुणगम्यश्च गुणातीतो गुणप्रियः ।
दुर्गुणध्वंसकृत्सर्वसुगुणो गुणभासकः ॥ १७

परेशः परमात्मा च परञ्जयोतिः परा गतिः ।
परं पदं वियद्वासाः पारम्पर्यशुभप्रदः ॥ १८

ब्रह्माण्डगर्भो ब्रह्मण्यो ब्रह्मसृङ्ब्रह्मबोधितः ।
ब्रह्मस्तुत्यो ब्रह्मवादी ब्रह्मचर्येपरायणः ॥ १९

३३
श्रीवेङ्कटेशसहस्रनामस्तोत्रमू



सत्यत्रतार्थसन्तुष्टस्सत्यरूपी झषाङ्गवान् ।
सोमकप्राणहारी चानीताम्नायोऽब्धिसञ्चरः ॥२०

देवासुरवरस्तुत्यः पतन्मन्दरधारक: ।
धन्वन्तरिः कच्छपाङ्गः: पयोनिधिवविमन्थकः ॥ २१

अमरामृतसन्धाता धृतसम्मोहिनीवपुः ।
हरमोहकमायावी रक्ष:स-दौह्रभञ्जनः ॥ २२

हिरण्याक्षविदारी च यज्ञो यज्ञविभावनः ।
यज्ञीयोवसमुद्धत लीलाकोड: प्रतापवान् ॥ २३

दण्डकासुरविध्वंसी वक्रदंष्ट्रः क्षमाधरः ।
गन्धर्वशापहरण: पुण्यगन्धो विचक्षणः ॥ २४

करालवक्त्रः सोमार्कनेत्रः षड्गुणवैभवः ।
श्वेतघोणी घूर्णितभूधुरध्वनिविभ्रमः॥ २५

द्राधीयान् नीलकेशी च जाग्रदम्बुजलोचनः ।
घृणावान् घृणिसम्मोहो महाकालामिदीधितिः ॥ २६

ज्वालाकरालवदनो महोल्काकुलवीक्षणः ।
सटानिर्भिण्णमेघैौघो दंष्ट्रारुम्व्याप्सदिक्तटः ॥ २७

उच्छ्रासाकृष्टभूतेशो निःश्वासत्यक्तविश्वसृट् ।
अन्तभ्रेमजगद्भभोisनन्तो ब्रह्मकपालहृत् ॥ २८

३४
श्रीवेङ्कटेशसहरुनामस्तोत्रम्


उग्रो वीरो महाविष्णुज्र्वलनः सर्वतोमुखः ।
नृसिंहो भीषणो भद्रो मृत्युमृत्युः सनातनः ॥ २९

सभास्तम्भोद्भवो भीमः शीरोमाली महेश्वरः ।
द्वादशादित्यचूडाल: कल्पधूमसटाच्छविः ॥ ३०

हिरण्यकोरस्थलभिन्ननखः सिंहमुखोऽनघः ।
प्रह्लादवरदो धीमान् भक्तसङ्घप्रतिष्ठितः ॥ ३१

ब्रह्मरुद्रादिसंसेव्यः सिद्धसाध्यप्रपूजितः ।
लक्ष्मीनुर्सिहो देवेशो ज्वालाजिह्वान्त्रमालिकः ॥ ३२

खड्गी खेटी महेष्वासी कपाली मुसली हली ।
पाशी शूली महाबाहुज्र्वरघ्नो रोगळुण्ठकः ॥ ३३

मौञ्जीयुकू छात्रको दण्डी कृष्णाजिनधरो वटुः ।
अधीतवेदो वेदान्तोद्धारको ब्रह्मनैष्ठिकः ॥ ३४

अहीनशयनप्रीतः अादितेयोऽनघो हरिः ।
संविप्रियस्सामवेद्यो बलिवेश्मप्रतिष्ठितः ॥ ३५

बलिक्षालितपादाब्जो विन्ध्यावलिविमानितः ।
त्रिपादभूमिस्वीकर्ता विश्वरूपप्रदर्शकः ॥ ३६

घृतत्रिविक्रमः साङ्घ्रिनखभिन्नाण्डखर्परः ।
पज्जातवाहिनीधारापवित्रितजगत्त्रयः ॥ ३७


३५
श्रीवेङ्कटेशसहस्रनामस्तोत्रम्



विधिसग्मानितः पुण्यो दैत्ययोद्धा जयोर्जितः ।
सुरराज्यप्रदः शुक्रमदहृत् सुगतीश्वरः ॥

जामदग्न्यः कुठारी च कार्तवीर्येविदारणः ।
रेणुकायाश्शिरोहारी दुष्टक्षत्रियमर्दनः ॥ ३९

वर्चस्वी दानशीलश्च धनुष्मान् ब्रह्मवित्तमः ।
अत्युदग्रः समग्रश्च न्यग्रोधो दुष्टनिग्रहः ॥ ४०

रविवशसमुद्भुतो राघवो भरताग्रजः ।
कौसल्यातनयो रामो विश्वामित्रप्रियङ्करः ॥ ४१

ताटकारि: सुबाहुन्नो बलातिबलमन्त्रवान् ।
अहल्याशापविच्छेदी प्रविष्टजनकालयः ॥ ४२

स्वयवरसभासस्थ इशचापप्रभञ्जनः |
जानकीपरिणेता च जनकाधीशसंस्तुतः ॥ ४३

जमदग्नितनूजातयोद्धाऽयोध्याधिपाभ्रप्रणीः ।
पितृवाक्यप्रतीपालस्त्यक्तराज्यः सलक्ष्मणः ॥ ४४

ससीतश्चित्रकूटस्थो भरताहितराज्यकः ।
काकदर्पप्रहर्ता च दण्डकारण्यवासकः ॥ ४५

पश्चवठ्यां विहारी च स्वधर्मपरिपोषक: ।
विराधहाऽगस्त्यमुख्यमुनिसम्मानितः ॥ ४६

३६
श्रीवेङ्कटेशसहस्रनामस्तोत्रम्


इन्द्रचापधरः खड्गधरश्चाक्षयसायकः ।
खरान्तको दूषणारिस्त्रिशिरस्करिपुर्वृषः ॥ ४७

ततः शूर्पणखानासाच्छेत्ता वल्कलधारकः ।
जटावान् पर्णशालास्यो मारीचबलमर्दकः ॥ ४८

पक्षिराट्कृतसंवादो रवितेजी महाबल: ।
शबयनीतफलमुग्घनूमत्परितोषितः ॥ ४९

सुग्रीवाभयदी दैत्यकायक्षेपणभासुरः ।
सप्सतालसमुच्छेत्ता वालिहृत्कपिसंवृतः ॥ ५०

वायुसूनुकृतासेवस्त्यक्तपम्पः कुशासनः ।
उदन्वतीरगः शरो विभीषणवरप्रदः ॥ ५१

सेतुकृहैत्यहा प्रातलङ्गी।sलड़ारवान स्वयम् ।
अतिकायशिरश्छेत्ता कुम्भकर्णविभेदनः ॥ ५२

दशकण्ठशिरोध्वंसी जाम्बवत्ममुखावृत: ।
जानकोशः सुराध्यक्षः साकेतेशः पुरातनः ॥ ५३

पुण्यश्लोको वेदवेद्यः स्वामितीर्थनिवासकः ।
लक्ष्मीसर:केळिलोलो लक्ष्मीशो लोकप्रक्षकः ॥ ५४

देवकीगभैसंभूतो यशोदेक्षणलालितः ।
वसुदेवकृतस्तोत्रो नन्दगोपमनोहरः ॥ ५५

३७
श्रीवेङ्कटेशसहस्रनामस्तोत्रम्

चतुर्भुजः कोमलाङ्गो गदावान्नीलकुन्तलः ।
पूतनाप्राणसंहर्ता तृणावर्तविनाशनः ॥ ५६

गर्गारोपितनामाङ्गो वासुदेवो ह्यधोक्षजः ।
गोपिकास्तन्यपायी च बलभद्रानुजोऽच्युतः ॥ ५७

वैयाघनखभूषश्ध वत्सजिद्वत्सवर्धनः ।
क्षीरसाराशनरतो दधिभाण्डप्रमर्दनः ॥ ५८

नवनीतापहर्ता च नीलनीरदभासुर: ।
अभीरदृष्टदौजैन्यो नीलपद्मनिभानन: ॥ ५९

मातृदर्शितविश्वास्य उलूखलनिबन्धनः ।
नलकूबरशापान्तो गोधूलिच्छुरिताङ्गकः ॥ ६०

गोसङ्घरक्षकः श्रीशो वृन्दारण्यनिवासकः ।
वत्सान्तको बकद्वेषी दैत्याम्बुदमहानिल: ॥ ६१

महाजगरचण्डार्मिः शकटप्राणाकण्टक: ।
इन्द्रसेव्यः पुण्यगात्रः खरजिच्चण्डदीधितिः ॥ ६२

तालपकफलाशी च काळीयफणिदर्पहा ।
नागपत्नीस्तुतिप्रीतः प्रलम्बासुरखण्डनः ॥ ६३

दावामिबलसंहारी फलहारी गदाअज: ।
गोपाङ्गनाचेलचोरः पाथोलीलाविशारदः ॥ ६४


३८
श्रीवेङ्कटेशसहस्रनामस्तोत्रम्



वंशगानप्रवीणश्च गोपीहस्ताम्बुजार्चितः ।
मुनिपत्न्याहृताहारो मुनिश्रेष्टी मुनिप्रियः ॥ ६५

गोवर्द्धनाद्रिसन्धर्ता सङ्कन्दनतमोऽपहः ।
सदुद्यानविलासी च रासक्रीडापरायणः ॥ ६६

वरुणाभ्यर्चितो गोपीप्रार्थितः पुरुषोत्तम: ।
अक्रूरस्तुतिसम्प्रीतः कुब्जायैौवनदायक: ॥ ६७

मुष्टिकोरःप्रहारी च चाणूरोदरदारणः ।
मल्लयुद्धाग्रगण्यश्च पितृबन्धनमोचकः ॥ ६८

मत्तमातङ्गपञ्चास्यः कंसग्रीवानिकृन्तनः ।
उग्रसेनप्रतिष्ठाता रत्नसिंहासनस्थितः ॥ ६९

कालनेमिखलद्वेषी मुचुकुन्दवरप्रदः ।
साल्वसेवितदुर्धर्षराजस्मयनिवारणः ॥ ७०

रुक्मगर्वापहारी च रुक्मिणीनयनोत्सवः ।
प्रद्युम्नजनकः कामी मद्युम्नो द्वारकाधिपः ॥ ७१

मण्याहर्ता महामायो जाम्बवत्कृतसङ्गरः ।
जाम्बूनदाम्बरधरो गम्यो जाम्बवतीविभुः ॥ ७२

कालिन्दीप्रथितारामकेलिर्गुञ्जावतंसकः |
मन्दारसुमनोभास्वान् शचीशाभीष्टदायक: ॥ ७३

३९
श्रीवेङ्कटेशसहस्रनामस्तोत्रम्

सत्त्राजिन्मानसोल्लासी सत्याजानिः शुभावहः ।
शन्नधन्वहरः सिद्धः पाण्डवप्रियकोत्सवः ॥ ७४

भद्रप्रियः सुभद्राया भ्राता नामाजितीविभुः ।
किरीटकुण्डलधर: कल्पपल्लवलालितः ॥ ७५

भैष्मीप्रणयभाषावान् मित्रबिन्दाधिपोऽभयः ।
स्वमूर्तिकेलिसम्प्रीतो लक्ष्मणोदारमानसः ॥ ७६

प्राग्ज्योतिषाधिपध्वंसी तत्सैन्यान्तकरोऽमृतः ।
भूमिस्तुतो भूरिभोगो भूषणाम्बरसंयुतः ॥ ७७

बहुरामाकृताह्वादो गन्धमाल्यानुलेपनः ।
नारदादृष्ट्रचरिती देवेशो विश्वगाङ् गुरुः ॥ ७८

बाणबाहुबिदारश्च तापज्वरविनाशकः ।
उषोद्धर्षयिताऽव्यक्तः शिववात्तुष्टमानसः ॥ ७९

महेशज्वरसंस्तुत्यः शीतज्वरभयान्तकः ।
नृगराजोद्धारकब्ध पैौण्डूकादिवधोद्यत: ॥ ८०

विविधारिच्छलोद्विमब्राह्मणेषु दयापरः ।
जरासन्धबलद्वेषी केशिदैत्यभयङ्करः ॥ ८१

चक्री चैद्यान्तकः सभ्यो राजबन्धविमोचकः ।
राजसूयहविभक्ता स्निग्धाङ्गः शुभलक्षणः ॥ ८२


४०
श्रीवेङ्कटेशसहस्रनामस्तोत्रम्

घानाभक्षणसम्प्रीतः कुचेलाभीष्टदायकः ।
सत्वादिगुणगम्भीरो द्रौपदीमानरक्षक: ॥ ८३

भीष्मध्येयो भक्तवश्यो भीमपूज्यो दयानिधिः ।
दन्तवतूशिरश्छेत्ता कृष्णः कृष्णासखः स्वराट् ॥ ८४

वैजयन्तीप्रमोदी च बर्हिबर्हविभूषण: ।
पार्थकौरवसन्धानकारी दुःशासनान्तकः ॥ ८५

बुद्धो विशुद्धः सर्वज्ञः क्रतुहिंसाविनिन्दकः ।
त्रिपुरस्त्रीमानभङ्गः सर्वशास्त्रविशारदः ॥ ८६

निर्विकारो निर्ममव्ध निराभासो निरामयः ।
जगन्मोहकधमं च दिग्वस्रो दिवपतीश्चरः ॥ ८७

कल्की स्लेच्छप्रहर्ता च दुष्टनिअहकारकः ।
धर्मप्रतिष्ठाकारी च चातुर्वण्यैविभागकृत् ॥ ८८

युगान्तको युगाक्रान्तो युगकृद्युगभासकः ।
कामारिः कामकारी च निष्कामः कामितार्थदः ॥ ८९

भर्गो वरेण्यं सवितुः शाङ्गीं वैकुण्ठमन्दिरः ।
हयग्रीवः कैटभारिः ग्राह्वघ्नो गजरक्षक: ॥ ९०

सर्वसंशयविच्छेत्ता सर्वभक्तसमुत्सुकः ।
कपदीं कामहारी च कला काष्ठा स्मृतिर्धृतिः ॥ ९१


४१
श्रीवेङ्कटेशसहस्रनामस्तोत्रम्


अनादिरप्रमेयौजाः प्रधानः सन्निरूपकः ।
निर्लोपो निःस्पृहोऽसङ्गो निर्भयो नीतिपारगः ॥ ९२

निष्प्रेष्यो निष्क्रियः शान्तो निष्प्रपञ्चो निधिर्नयः ।
कार्म्यकर्मी विकर्मी च कर्पेप्सुः कर्मभावनः ॥ ९३

कर्माङगः कर्मविन्यसो महाकर्मी महपतीः ।
कर्मभुकर्मफलदः कर्मेशः कर्मदिगहः ॥ ९४

नरो नारायणो दान्तः कपिलः कामदः शुचिः ।
तप्सा जप्ताऽक्षमालवान् गन्ता नेता लयो गतिः ॥ ९५

शिष्टी द्रष्टा रिपुद्रेष्टा रोष्टा वेष्टा महानट: ।
रोद्धा बोद्धा महायोद्धा श्रद्धावान् सत्यर्घीः शुभः ॥ ९६

मन्त्री मन्त्रो मन्त्रगम्यो मन्त्रकृत् परमन्त्रहत् ।
मन्त्रभून्मन्त्रफलदो मन्वेशी मन्त्रविग्रहः ॥ ९७

मन्त्राङ्गो मन्त्रविन्यासो महामन्त्रो महाक्रमः ।
स्थिरधीः स्थिरविज्ञानः स्थिरप्रज्ञः स्थिरासनः ॥ ९८

स्थिरयोगः स्थिराधारः स्थिरमार्गः स्थिरागमः ।
निशश्रेयसो निरीहोऽमिर्निरवद्यो निरञ्जनः ॥ ९९

निर्वेरो निरहङ्गारो निर्दम्भो निरसूयकः ।
अनन्तोऽनन्तबाहूरुरनन्ताङ्घ्ररनन्तदृक् ॥ १००

४२
श्रीवेङ्कटेशसहस्रनामस्तोत्रम्


अनन्तवक्रूोऽनन्ताङ्गोऽनन्तरूपो ह्यनन्तकृत् ।
ऊध्र्वरेता ऊर्वलिझे ह्युर्वमूर्वोध्र्वशाखकः ॥ १०१

ऊर्ध्व ऊर्ध्वाध्वरक्षी च कूर्ध्वज्वालो निराकुलः ।
बीजे बीजप्रदो नित्यो निदानं निष्कृतिः कृती ॥ १०२

महानणीयान् गरिमा सुषमा चित्रमालिकः ।
नभस्स्पृङ्नभसो ज्योतिनैमस्थान्निनेभा नभः ॥ १०३

अभुर्विभुः प्रभुः शम्भुर्महीयान्न भूभुवाकृतिः ।
महानन्दो महाशरो महोराशिर्महोत्सवः ॥ १०४

महाक्रोधों महाज्वालो महाशान्तो महागुणः ।
सत्यत्रतः सत्यपरः सत्यसन्ध: सतां गतिः ॥ १०५

सत्येशः सत्यसङ्कल्पः सत्यचारित्रलक्षण: ।
अन्तश्चरो ह्यन्तरात्भा ‘परमात्मा चिदात्मकः ॥ १०६

रोचनो रोचमानश्च साक्षी शैरिर्जनार्दनः ।
मुकुन्दो नन्दनिष्पन्दः स्वर्णबिन्दुः पुरन्दरः ॥ १०७

आरिन्दम: सुमन्दस्ध कुन्दमन्दारहासवान् ।
स्यन्दनारूढचण्डाङ्गो ह्यानन्दी नन्दनन्दन: ॥ १०८

अनसूयानन्दनोऽत्रिनेत्रानन्दः सुनन्दवान् |
शङ्गवान्५क्कजकरः कुडुमाङ्गो जयाङ्कुशः ॥ १०९


४३
श्रीवेङ्कटेशसहस्रनामस्तोत्रम्


अभ्भोजमकरन्दाढयो निष्पङ्कोऽगरुपङ्किलः ।
इन्द्रश्चन्द्ररथश्चन्द्रोऽतिचन्द्रश्चन्द्रभासकः ॥ ११०

उपेन्द्र इन्द्रराजश्व वागिन्द्रश्रधन्द्रलोचन: ।
प्रत्यक् पराक् परं धाम परमार्थः परात्पर: ॥ १११

अपारवाकू पारगामी पारावार: परावर: ।
सहस्वानर्थदाता। च सहन: माहसी जयी ॥ ११२

तेजस्वी वायुविशिखी तपस्वी तापसोत्तमः ।
ऐश्वर्योदूतकृहूतिरैश्वर्याङ्गकलापवान् ॥ ११३

अम्भोधिशायी भगवान् सर्वज्ञस्सामपारगा: ।
महायोगी महाधीरो महाभोगी महाप्रभु ॥ ११४

महावीरो महा 1ष्टिर्महापुष्टिर्महागुण: ।
महादेवो महाबाहुर्महाधमों महेश्वरः ॥ ११५

समीपगी दूरगामी स्वर्गमागैनिरर्गल: ।
नगो नगधरो नागो नागेशो नागपालकः ॥ ११६

हिरिणमयः स्वर्णरेता हिरण्यर्चिर्हिरण्यदः ।
गुणगण्य: शरण्यश्च पुण्यकीर्तिः पुराणगः ॥ ११७

जन्यभृज्जन्यसन्नद्धो दिव्यपश्चायुधो वशी ।
दैौर्जन्यभङ्गः पर्जन्यः सैौजन्यनिलयोऽलयः ॥ ११८


४४
श्रीवेङ्कटेशसहस्रनामस्तोत्रम्



जलन्धरान्तको भस्मदैत्यनाशी महामनाः ।
श्रेष्ठश्श्रविधो द्राधिष्टी गरेिल्लो गरुडध्वज: ॥ ११९

ज्येधो द्रढिल्लो वर्षिल्लो द्राधियान् प्रणवः फणी ।
सम्प्रदायकरः स्वामी सुरेशो माधवो मधुः ॥ १२०

निर्निमेषेो विधिर्वधा बलवान् जीवन बली ।
स्मर्ता श्रोता विकर्ता च ध्याता नेता समोऽसमः ॥ १२१

होता पोता महावक्ता रन्ता मन्ता खलान्तकः ।
दाता ग्राहयिता माता नियन्ताऽनन्तवैभवः ॥ १२२

गोप्ता गोपयिता हन्ता धर्मजागरिता धवः ।
कर्ता क्षेत्रकरः क्षेत्रप्रदः क्षेत्रज्ञ अात्मवित् ॥ १२३

क्षेत्री क्षेत्रहरः क्षेत्रप्रियः क्षेमकरो मरुत् ।
भक्तिप्रदो मुक्तिदायी शक्तिदो युक्तिदायक: ॥ १२४

शक्तियुङमौक्तिकस्त्रग्वी सूक्तिराम्रायसूक्तिगः ।
धनञ्जयो धनाध्यक्षो धनिको धनदाधिपः ॥ १२५

महाधनो महामानी दुर्योधनविमानितः ।
रलाकरो रत्लरोची रत्नगर्भाश्रयः शुचिः ॥ १२६

रत्नसानुनिधिमौलिरत्नभा रलकङ्कणः ।
अन्तर्लक्ष्योंऽन्तरभ्यासी चान्तध्येंयो जितासनः ॥ १२७


४५
श्रीवेङ्कटेशसहस्रनामस्तोत्रम्


अन्तरङ्गो दयावांश्च ह्यन्तमयो महार्णवः ।
सरससिद्धरसिकः सिद्धिः साध्यः सदागतिः ॥ १२८

अायुःप्रदो महायुष्मनर्चिष्मानोषधीपतिः ।
अष्टश्रीरष्टभागोऽटककुब्व्यासयशो व्रती ॥ १२९

अष्टापदः सुवर्णाभो ह्यष्टमूर्तिख्त्रमूर्तिमान् ।
अस्वझः स्वमगाः स्वमः सुस्वमफलदायक: ॥ १३०

दुःस्वमध्वंसको ध्वस्तदुर्निमित्तः शिवङ्करः ।
सुवर्णवर्णस्सम्भाव्यो वर्णितो वर्णसम्मुखः ॥ १३१

सुवर्णमुखरीतीरशिवध्यातपदाम्बुजः ।
दाक्षायणीवचस्तुष्टो दूर्वासोदृष्टिगोचरः ॥ १३२

अम्बरीषत्रतमीतो महाकृतिवेिभञ्जनः ।
महाभिचारकध्वंसी कालसर्पभयान्तकः ॥ १३३

सुदर्शनः कालमेघश्यामश्श्रीमन्त्रभावितः ।
हेमाम्बुजसर:स्नायी श्रीमनोभाविनाकृतिः ॥ १३४

श्रीप्रदत्ताम्बुजस्रग्वी श्रीकेलिः श्रीनिधिर्भवः ।
श्रीप्रदो वामनो लक्ष्मीनायकश्च चतुर्भुजः ॥ १३५

संतृप्तस्तर्पितस्तीर्थस्नातृसौख्यप्रदशैकः ।
अगस्त्यस्तुतिसंहृष्टो दर्शिताव्यक्तभावनः ॥ १३६


४६
श्रीवेङ्कटेशसहस्रनामस्तोत्रम्


कपिलार्चिः कपिलवान् सुख्नाताघविपाटनः ।
वृषाकपिः कपिस्वामिमनोऽन्तःस्थितविग्रहः ॥ १३७

वह्निप्रियोऽर्थसंभाव्यो जनलोकविधायकः ।
वहिपभो वहितेजा: शुभाभीष्टचदो यमी ॥ १३८

वारुणक्षेत्रनिलयो वरुणो वारणार्चितः ।
वायुस्थानकृतावासो वायुगों वायुसंभूतः ॥ १३९

यमान्तकोऽभिजननो यमलोकनिवारणः ।
यमिनामप्रगण्यश्च संयमी यमभावितः ॥ १४०

इन्द्रोद्यानसमीपस्थ इन्द्रदृग्विषयः प्रभुः ।
यक्षराट् सरसीबासो ह्यक्षय्यनिधिकोशकृत् ॥ १४१

स्वामितीर्थकृतावासः स्वामिध्येयो ह्यधोक्षजः ।
वराहाद्यष्टतीर्थाभिसेविताङ्घ्रसरोरुहः ॥ १४२

पांडुतीर्थभिषिक्ताङ्गो युधिष्ठिरवरप्रदः ।
भीमान्त:करणारूढ: श्वेतवाहनसरल्यवान् ॥ १४३

नकुलाभयदो माद्रीसहदेवाभिवन्दितः ।
कृष्णाशपथसन्धाता कुन्तीस्तुतिरतो दमी ॥ १४४

नारदादिमुनिस्तुत्यो नित्यकर्मपरायणः ।
दर्शिताव्यक्तिरूपश्ध वीणानादप्रमोदितः ॥ १४५


४७
श्रीवेङ्कटेशसहस्रनामस्तोत्रम्


पट्कोटितीर्थचर्यावान् देवतीर्थकृतश्रम: ।
बिल्वामलजलस्नायी सरस्वत्यम्बुसेवितः ॥ १४६

तुम्बुरूदकसंस्पर्शजनचित्त नमोऽपहः ।
मत्स्यवामनकूर्मादितीर्थराजः पुराणभृत् ॥ १४७

चक्रध्येयपदाम्भोजः शङ्खपूजितपादुकः ।
रामतीर्थविहारी च बलभद्रप्रतिष्ठितः ॥ १४८

जामदग्न्यसरस्तीर्थजलसेचनतर्पितः ।
पापापहारिकीलालसुखाताघांविनाशनः ॥ १४९

नभोगङ्गाभिषिक्तश्च नागतीर्थाभिषेकवान् ।
कुमारधारातीर्थस्थो वटुवेषः सुमेखल: ॥ १५०

वृद्धस्य सुकुमारत्वप्रद: सैौन्दर्यवान् सुखी ।
प्रियवदो महाकुक्षिरिक्ष्वाकुकुलनन्दनः ॥ १५१

नीलगोक्षीरधाराभूर्वराहाचलनायक: ।
भरद्वाजप्रतिष्ठावान् बृहस्पतिविभावितः ॥ १५२

अञ्जनाकृतपूजावान् आञ्जनेयकरार्चितः ।
अञ्जनाद्रिनिवासश्च मुञ्जकेशः पुरन्दरः ॥ १५३

किन्नरद्धयसम्बन्धिबन्धमोक्षप्रदायकः ।
बैखानसमरवारम्भो वृषज्ञेयी वृवांचल: ॥ १५४


४८
श्रीवेङ्कटेशसहस्रनामस्तोत्रम्


वृषकायप्रमेत्ता च क्रीडनाचारसंभ्रमः ।
सैौवर्चलेयविन्यस्तराज्यो नारायणः प्रियः ॥ १५५

दुर्मेधोभञ्जकः प्राज्ञो ब्रह्मोत्सवमहोत्सुकः ।
भद्रासुरशिरश्धेता भद्रक्षेत्री सुभद्रवान् ॥ १५६

मृगयाऽक्षीणसन्नाहः शङ्खराजन्यतुष्टिदः ।
स्थाणुस्थो वैनतेयाङ्गभावितो झशरीरवान् ॥ १५७

भोगीन्द्रभोगसंस्थानो ब्रह्मादिगणसेवितः ।
सहस्राकैच्छटाभास्वद्विमानन्त:स्थितो गुणी ॥ १५८

विष्वक्सेनकृतस्तोत्रः सनन्दनवरीवृतः ।
जाह्नव्यादिनदीसेव्यः सुरेशाद्यभिवन्दितः ॥ १५९

सुराङ्गनानृत्यपरो गन्धर्वोद्भायनप्रियः ।
राकेन्दुसङ्काशनख: कोमलाङ्र्घिसंरोरुहः ॥ १६०

कच्छपप्रपद्ः कुन्दगुल्पकः स्वच्छकूर्परः ।
मेदुरस्वर्णवस्त्राढघकटिदेशस्थमेखल: ॥ १६१

प्रोल्लसच्छुरिकाभास्वत्कटिदेशः शुभङ्करः ।
अनन्तपद्मजस्थाननाभिमौक्तिकमालिकः ॥ १६२

मन्दारचाम्पेयमाली रत्नाभरणसंभृत: ।
लम्बयज्ञोपवीती च चन्द्रश्रीखण्डलेपवान् ॥ १६३


४९
श्रीवेङ्कटेशसहस्रनामस्तोत्रम्


वरदोऽभयदश्चक्री शङ्खी कौस्तुभदीप्तिमान् ।
श्रीवत्साङ्कितवक्षस्को लक्ष्मीसंश्रितहृतटः ॥ १६४

नीलोत्पलनिभाकारः शोणाम्भोजसमाननः ।
कोटिमन्मथलावण्यश्चद्रिकास्मितपूरितः ॥ १६५

सुधास्वच्छोध्र्वपुण्ड्रश्ध कस्तूरीतिलकचितः ।
पुण्डरीकेक्षणः स्वच्छो मैौलिशोभाविराजितः ॥ १६६

पद्मस्थः पद्मनाभश्च सोममण्डलगो बुधः ।
वह्निमण्डलगः सूर्येः सूर्येमण्डलसंस्थितः ॥ १६७

श्रीपतिभूमिजानिब्ध विमलाद्यभिसंवृत: ।
जगत्कुटुम्बजनिता रक्षकः कामितप्रदः ॥ १६८

अवस्थात्रययन्ता च विश्वतेजम्स्वरूपवान् ।
ज्ञप्तिज्ञेयो ज्ञानगम्यो ज्ञानातीतः सुरातिगः ॥ १६९

ब्रह्माण्डान्तबैहिव्याप्तो वेङ्कटाद्रिगदाधरः ।
वेङ्कटाद्रिगदाधर ॐनम इति ।

एवं श्रीवेङ्कटेशस्य कीर्तिते परमाद्भुतम् ॥ १७०

नानां सहस्रे संश्राव्यं पवित्रे पुण्यवर्द्धनम् ।
अवणात्सर्वदोपच्ने रोगन्ने मृत्युनाशनम् ॥ १७१


५०
श्रीवेङ्कटेशसहस्रनामस्तोत्रम्


दारिद्रय भेदने धम्र्य सवैश्वर्यफलप्रदम् ।
कालाहिविषविच्छेदिज्वरापसमारभङ्खवनमू ॥१७२

शत्रुक्षयकरं राजअहपीडानिवारणम् ।
ब्रह्मराक्षसकूष्मांडभेतालभयभंजनम् ॥ १७३

विद्याभिलाषी विद्यावान् धनार्थी धनवान् भवेत् ।
अनन्तकल्पजीवी स्यादायुष्कामी महायशाः ॥ १७४

पुत्रार्थी सुगुणान्पुत्रान् लभेताऽऽयुष्मतस्ततः ।
सङ्गमे शखुविजयी सभायां प्रतिवादिजित् ॥ १७५

दिव्यैर्नामभिरेभिस्तु तुलसीपूजनात्सकृत् ।
वैकुण्ठवासी भगवत्सदृशो विष्णुसन्निधौ ॥१७६

कह्रारपूजनान्मासात् द्वितीय इव यक्षराट् ।
नीलोत्पल,चैनात्सर्वराजपूज्यः सदा भवेत् ॥ १७७

हृत्संस्थितैर्नामभिस्तु भूयाद्दृग्विषयो हरिः ।
वाञ्छिताथै तदा दत्वा वैकुण्ठे च प्रयच्छति ॥ १७८

त्रिसन्ध्ये यो जपेनित्य संपूज्य विधिना विभुम् ।
त्रिवारं पश्चवारं वा प्रत्यहं क्रमशो यमी ॥ १७९

मासादलक्ष्मीनाशः स्यात् द्विमासात् स्यान्नरेन्द्रता ।
त्रिमासान्महदैश्वर्य ततस्संभाषर्ण भवेत् ॥ १८०


५१
श्रीवेङ्कटेशसहस्रनामस्तोत्रम्


मासं पठन्न्यूनकर्ममूर्ति च समवाप्नुयात् ।
मार्गभ्रष्टब्ध सन्मार्ग गतस्व: स्वं स्वकीयकम् ॥ १८१

चाञ्चल्यचित्तोऽचाञ्चल्ये मनस्स्वास्थ्यं च गच्छति ।
अायुरारोग्यमैश्वर्ये ज्ञानं मोक्षं च विन्दति ॥ १८२

सर्वान्कामानवाभोति शाश्वत च पर्द तथा ।
सत्ये सत्ये पुनस्सत्ये सत्यं सत्यं न संशयः ॥ १८३

इति श्रीब्रह्माण्डपुराणे वसिष्ठनारदसंवादे श्रीवेङ्कटाचलमाहात्म्ये
श्रीवेङ्कटेशसहस्रनामस्तोत्राध्यायः समाप्तः ।



श्रियःकान्ताय कल्याणनिघये निधयेथिनाम् ॥
श्रीवेङ्कटनिवासाय श्रीनिवासाय मङ्गलम् ॥

श्रीवेङ्कटाचलाघीशं श्रियाऽध्यासितवक्षसम् ।
श्रितचेतन मन्दारं श्रीनिवासमहं भजे ॥

॥ श्रीर्वेकटेशसहस्रनामावलि प्रारम्भः॥

iSSMSLLMLeLLYMM LLLLqLeMeeLSLSqSqTSTS ओों श्रीवेङ्कटेशाय नमः ओों भरिष्णुकाय नम: विरूपाक्षाय s कालयन्त्रे 'y विश्वेशाय कालगोपत्रे विश्वभावनाय *喀 वल विश्वसूजे s वष्य yX विश्वसंहत्र अखिलाय विश्वप्राणाय ys कालगम्याय विराडुपुष्षे ঘাটালহ্ম্যতামনচয়াম s शेषाद्विनिलयाय s कालकलेश्वराय sy अशेषभक्तदुःखप्रणाशनाय १० शम्भवे 分努 शेषस्तुत्याय स्वयम्भुवे शोषशायिने अम्भोजना भयो s विशेषज्ञाय स्तम्भितवारिधये विभव ን } अम्भोधिनन्दिनीजानये : स्वभुवे * शोणाम्भोजपदप्रभाय , विष्णवेि 9. कम्बुग्रीवाय y जिष्णवे s शम्बरारिरूपाय वधिष्णवें शम्बरजेक्षणाय sy उत्सहिष्णवे * * बिम्बाधराय सहिष्णुकाय , २० बिम्बरूपिणे, 穷努 মাতিলন্তবদল 3. प्रतिबिम्बक्रियातिगाय ', ग्रसिष्णवे 梦弊 गुणवते वतिष्णवे s गुणगम्याय 39 ܒܪ परस्में पदाय c पुण्यगन्धाय विचक्षणीय करलव्ट्र सोमात्रनेत्राय षड्गुणर्वभवाय श्वेतघशिने घुर्घरध्वनिविभ्रमाय द्वाधीयसे नीलकेविान जाग्रदम्बुजलोचनाय घूणावते ५३ Vo 8 o o Կ8 श्रीवेङ्कटेशसहस्रनामावलिः निःश्वासत्यक्तविश्वसृजे , ११० उ ज्वालाजिह्वान्त्रमालिकाय १४० ज्वलनाय खटिने وو सर्वतोमुखाय * महेष्बासिने भीषणाय , १२० मुसलिने भ 愈激 हलिने s मृत्युमृत्यवे श्याट्रिाने sy सन्तमय शालिने सभास्तम्भोद्धवाय s महाबाहवे 罗舞 भीमाय s ज्वरघ्नध ›› ጳሂ© कल्पधमसटाच्छत्रये , दग्डिने 势穷 |ों कृष्णाजिनधाराय वटवे अधीतवेदाय वेदान्तोद्धारकाय ब्रह्मनैष्ठिकाय अहीनशयन्नप्रीताय अदितेयाय 3. हरये संवित्प्रियाय सामवेद्याय बलिवेशमप्रतिष्ठिताय बलिक्षालितपादाबजाय विन्ध्यावलिविभानिताय त्रिपादभूमिस्वीकत्र विश्वरूपप्रदर्शकाय घृतत्रिविक्रमाय y R守o १७० पज्जातवाहिनीधारा पवित्रितजगत्याय विधिसमन्नितय 3ao रविवश समुद्भूताय राधवीय भरत्जय कौसल्यातनयाय tra विश्वामित्रप्रियङ्कराय ताटकारये सुबाहुध्न य खलालिञ्चलमन्त्रवले अहल्याशापविच्छेदिने प्रेविष्टजनकालय य स्वयंवरसभासस्थाय ईशचापप्रभञ्जनम्र जानकीपरिणेत्रे जनकाधीशसंस्तुताय 3 多分

  • *

令势 १९० кос :श्रीवेङ्कटेशसहस्रनामावलि 8ا ओों जमदग्नितनूजातयोद्धरे नमः औों रवितेजसे न: अयोध्याधिपद्मण्ये २१० महाबलाय s पितवाक्यप्रतीपालाय , शबर्यानीतफलभुजे 意建 त्यक्त राज्याय 雳 हनूमत्परितोषिताय Rశం पञ्चवटीविहारिणे , qaçquq 学》 स्वधर्मपरिपोषकाय , २२० कुशासनाय १ १ विरोधध्ने उदन्वतोरगाय 対% अगस्त्यमुख्यमुनिसम्मानिताय शूराय ' R!! ଈ पुंसे ?》 विभीषणवरप्रदाय s इन्द्र चापधराय 令篇 सेतुकृते 究岁 रविड़यधर य 爱建 वैष्त्याघ्ने ቌ » वाय , २३० दशकण्ठशिरोध्वंसिने , शार्पणखानासाच्छेत्रे , जाम्बवत्प्रमुखावृतीय , वल्कलधारका 察》 जानकोशीय •, २६० जटावले सुराध्यक्षाय ቓ ቌ पर्णशाला स्थाय 2 : संकेतेक्षाग्र ş मारीचबलमर्दकाय 罗意 पुरातनाय 弹会 अीं वेदवेद्याय स्वामितीर्थ निवासकाय लक्ष्मीसर:केलिलीलाद्य श्रीवेङ्कटेशसहस्रनामावलिः न: 's s R v3 o マイo २९० नीलपग्रान्निभाननाय मातृदशितविश्वास्याय उलूखलनिबन्धनाय नलकूबरशापान्ताय गोधूलिच्छुरिताङ्गकाय गोसङ्घरक्षकाय श्रीशाय बृन्दारण्यनिवासकाय वत्सान्तकाय নক্ষতিস্থলী दैत्याम्बुदमहानिलाय महाजगरचण्डाग्रये शकष्टप्राणकटकाय इन्द्रसेव्याय पुण्यगात्राय खरजिते चण्डदीधितये तालपक्वफस्लादिान् कालीयफगिदर्पघ्ने नागपत्नीस्तुतिप्रीताय प्रलम्बासुरखण्डनाय दावाग्निबलहारिणे फलहारिणे दजय गोपाङ्गनाचेलचोराय पाथोलीलाविशारवाय वंशागानप्रवीणा ओों आभीरवृष्टदौजन्याय नमः و و يقعة 3 с о so 8 ኛ c 羽 مما ओों गोपीहस्ताम्बुजाचिताय नम ओ कामिर्ने न मुनिपत्न्याहृताहाराय , प्रद्युम्नाय s मुनिश्रेष्ठाय द्वारकाधिपत्य ,系以e मुनिप्रियाय s मण्याहत्रे 势别 गोवर्धनद्भिसन्धत्र s महामायाय s संक्रन्दनन्तमोऽपहाय्य जाम्बवत्कृतसङ्गराय , सदुद्यानविलासिने y जाम्बूनदाम्बरधराय , रासक्रीडापरायणाय | गम्याय वरुणाभ्यचिताय s जाम्बवतीविभवे गोपीप्राथित्साय ३३० कालिन्दीप्रथितारामकेलये, अक्रूरस्तुतिसन्प्रीताय ', मन्दारसुमनोभास्वते . कुब्जायौवनदायकाय , शचीशाभीष्टदायकाय , ३६० मुष्टिकोरः प्रहारिणे , सत्राजिन्मानसोल्लासिने , मल्लयुद्धाग्रगण्याय * शुभावहाय s पितृबन्धनमोचकाय s शतधन्वहराय * मत्तमातङ्गपञ्चास्याय ,', सिद्धाय कसग्रीवानिकृन्तनाय , पाण्डवप्रियकोत्सवाय , उग्रसेनध्रप्रतिष्ठत्र ३४० भद्रप्रियाय و به रत्नसिंहासनस्थिताय . सुभद्राया भ्रात्र y कालनेमिखलद्वेषिणे * नाजितीविभवे मुचुकुन्दवरप्रदाय * किरीटकुण्डलधराय ... RV9 c निवर्ण्य भैष्मीप्रणयभाषावते , रुक्मिगर्वापहारिणे sy मित्रविन्दाधिपाय ?弈 रुक्मिणीनयनोत्सवाय , 3rta नारदादृष्टचरिताय yy y 梦梦 y s >旁 Refo ካሚ © y 梦警 99 S3 sy ܘܝ Yao is Y6 2 o YRe कल्किने म्लेच्छप्रहश्त्र दुष्टनिग्रहकारकाय धर्मप्रतिष्ठाकारिणो चातुर्वण्र्यविभागाकृते 7 ༡ ૪ રૂ o &o Yso fo ass se ओों कमेंग्सवे भवस्य कर्मविन्यासाग्र महाव्रतिने कमभुज कर्मफलदाय कर्मनिग्रहाय नारायणय ईन्य कपिलाय ?秀 Yeo У о о 以费o ፪ኛ © ሂቑ © ऊघ्र्वरेतसे श्रीवेङ्कटेशसहस्रनामावलिः ፪ቖo 냈있o , so अीं निदानाग्र 汉V3o Yao 以父o परस्मै धाम्ने 穷究 s s s s ६२ ६३० о 钰以e महागुणाय महादेवाय महाबाहवे महाधमयि महेश्वराय समीपगाय दूरगामिने स्वर्ग:मानिरर्गलाय s s iš šo so जन्यभृते जन्यसछ्रद्धय दिव्यपञ्चायुधाय वशिझे दौर्जन्यभङ्गाय पजन्याय सौजन्यनिलयाय अस्न्याय 守可Ferā भस्मबैत्यनाशिने महामनसे ধর্মমতাহী श्रविष्ठाय ब्राधिष्ठाय अरिष्ठाय g y s ६९० s औों गरुडध्वजाय ज्येष्ठाय মুক্তিকতা वषिष्ठाय ਧ प्रणवाय फणिन सम्प्रदाय कराय स्वामिर्ने सुरेशाय Reft माधवे निनिमेषामा falet , રેઇસે बलवते जीवनाय बलिन स्मश्र श्रीश्रे विकत्र tas Froi समय → होत्र धोत्र महावक्त्रे श्रीवेङ्कटेशसहस्रनामावलिः अो रन्त्रे खालान्तकाय ग्राहयित्रे अनन्तवैभवाय क्षेत्रज्ञाय आत्मविढे क्षत्रिणे क्षेत्रहराय क्षेत्रप्रियाय युक्तिदायकाय शावितयज ૬૧ 3. c. सिद्धरसिकाय सिद्धये S3 s Vso so ch est Rico अम्बरीब्रतप्रीतयः महाकृतिविभञ्जनाय महाभिचारकध्वंसिने कालसंपभयन्कय सुदर्शनाय कालमेघश्यामलाय श्रीमन्त्रभावित्तय हेमाम्बुजसरस्स्नायिने श्रीमनोभाविताकृतये श्रीप्रदत्ताम्बुजस्रग्विणे श्रीकेस्लय श्रीन्निध्ये মালয় श्रीप्रदाय वमन हुय लक्ष्मीनायकाय श्रीवेङ्कटेशसहस्रनामावलिः ओों दूर्वासोदृष्टिगोचराय नमः , d6 ́R co s 梦穷 e3. o , se जनलोकविधायकाय वह्निप्रभाय वह्नितेजसे शुभाभीष्टप्रदाय শ্ৰান্তরোধী আনিবৈলয়ায় वायुस्थानकृतावासाय इन्द्रोद्यानसमीपस्याय अक्षय्यनिधिकोशकृते SSS es >>

«rK. co a< श्रीवेङ्कटेशसहस्रनामावलिः ओों स्वामितीर्थकृतावासाय नमः |¢७० ओों पुराणभृते स्वामिध्येयाय s चक्रध्येयपदाम्बुजाय , अधोक्षजाय XV, XA शङ्कपूजितपादुकाय . वराहाद्यष्टतीर्थाभि- रामतीर्थविहारिणे s सेवितांघ्रिसरोरुहाय , अत्नभद्रप्रतिष्ठिताय , जामदग्न्यसरस्तीर्थपाण्डुतीर्थाभिषिक्ताङ्गाय जस्लमेचनातपित्ताय , पापापहारिकीलालयुधिष्ठिरवरप्रदाय 3 सुस्नाताघविनाशनाय, भीमान्त:करण रूढीय , श्वेतवाहन सख्यवते 23 नमोगङ्गाभिषिक्ताय .. ९०० नकुलाभयदाथ و و नागतीर्थाभिषेकवते , माद्रीसहदेवाभिवन्दिताय .. कुमारधारातीर्थस्थाय , कृष्णाशपथसन्धात्रे •, ४४० बटूवेषाय 分券 कुन्तीस्तुतिनताय sk सुमेखलाय s दभिन्ने as वृद्धस्य सुकुमारत्वप्रदाय नारदादिमुनिस्तुत्याय नित्यकर्मपरायणाय .. सन्दर्यवले sy इशिताब्यक्तिरूपाय सुबिने s वीणानादप्रमोदिताय . प्रियवदाय s षट्कोटितीर्थचर्यावते , महाकुक्षये ss देवतीर्थकृतश्रमाय १ इक्ष्वाकुकुलनन्दनाय , ९१० धिल्चामलजलस्नायिने . नीलगोक्षीरधाराभुवे , सरस्वत्यम्बुसेविताय .. ४९० वराहाचलनायकाय .. तुम्बुरूदकसंस्पर्श भरद्वाजप्रतिष्ठावते , जनचित्ततमोऽपहाय ’, बृहस्पतिविभाविताय , मत्स्यवामनक्कूर्मादि- अञ्जनाकृतपूजावते . तीर्थराजाय - १ १ आञ्जनेयक राचिलाय , श्रीवेङ्कटेशसहस्रनामावलिः ૬૨ अीं अञ्जनाद्रिनिवासाय नमः ओों सहस्राकच्छटाभास्व मुञ्जकेशाय a द्विमनन्लस्स्थिताय नमः पुरन्दराय as a किन्नारद्वयसंबन्धिबन्ध- गुणिने *喀 rfarsr:fuafst .. ९२० विष्वक्मेनकृतस्तोत्राय .. वैखानसमरथारम्भाय वृषज्ञेयाय , X सनन्दनवरीवृताय वृषाचलाय ኛ ጳ जात्द्व्यादिनदीसेव्याय वृषकायप्रभेते. ❖ ጳ सुरेशाद्यभिवन्दिताय .. क्रीड़नाचारसम्भ्रमय . सुराङ्गनानृत्यपराध . संौवर्चलेयविन्यस्तराज्याय गन्धर्वोद्गायनप्रियाय .. राकेन्दुसङ्काशनस्वाय . नारायणप्रियाय २ ० कोमलाङघ्रिसरोरुहाय . ९५० दुमॅधभञ्जकाय कछट्ठभप्रदाय 黔剑 Ste ❖ ኝ कुन्दगुल्फकाय 领芬 ब्रह्मोत्सव महोत्सुकाय .. ९३० स्वच्छकूपंराय και η भेदुरस्वर्णवस्त्राढयभद्रासुरशिरश्छेत्ते. s कटि देशस्थ मेरवलाय : भद्रक्षत्रिण सुभद्रवते ጳ * प्रोल्लसच्छुरिकाभास्वमृगयाऽक्षीणसश्नाहाय . ट्रकटिदेदायि , शङ्कराजन्यतुष्टिदाय .. शुभङ्कराय *领 स्थाणुस्थाय ww. अनन्तपवाजस्थानना भयो . वैनतेयाङ्गभाविताय .. मौंक्तिकमालिकाय w अशरीरवले 今亨 मन्दारचाम्पेयमालिने , भोगीन्द्र भोगसंस्थानाय . रत्नाभरणसम्भृताय , R, & o ब्रह्मादिगण सेविताय . ९४० लम्बयज्ञोपवीलिने VSc श्रीवेङ्कटेशसहस्रनामावलिः ओों चन्द्रश्रीखण्डलेपवते नम: श्रद्धयः अभयदाय चक्रिणे कौस्तुभदीप्तिमते جه و नीलोत्पलनिभाकाराष्य , ९७० शोणाम्भोजसमाननाय कोटिमन्मथलावण्याय .. wr स्मितपूरिताय ན་ कस्तूरीतिलकाञ्चिताय .. ओों बुधाय नम: वह्निमण्डलगाय सूर्याय सूर्यमण्डलसंस्थिताय श्रीधपतये भूमिजानये विमलाद्याभिसंवृत्ताय जगत्कुटुम्बजनित्रे रक्षकाय ., to