श्रीविन्ध्यवासिनिस्तोत्रम्

विकिस्रोतः तः
श्री विंध्यवासिनी माता स्तोत्रम्
[[लेखकः :|]]

ध्यानम्
नंदगोप गृहे जाता यशोदागर्भसम्भवा|
ततस्तौ नाशयिष्यामि विंध्याचलनिवासिनी ||

||श्री विंध्यवासिनी माता स्तोत्रम्||

निशुम्भशुम्भमर्दिनीम्, प्रचंडमुंडखंडनीम् |
वने रणे प्रकाशिनीम्, भजामि विंध्यवासिनीम् ||१||

त्रिशुलमुंडधारिणीम्, धराविघातहारणीम् |
गृहे गृहे निवासिनीम्, भजामि विंध्यवासिनीम् ||२||

दरिद्रदु:खहारिणीम्, संता विभूतिकारिणीम् |
वियोगशोकहारणीम्, भजामि विंध्यवासिनीम् ||३||

लसत्सुलोललोचनाम्, लता सदे वरप्रदाम् |
कपालशूलधारिणीम्, भजामि विंध्यवासिनीम् ||४||

करे मुदागदाधरीम्, शिवा शिवप्रदायिनीम् |
वरां वराननां शुभाम्, भजामि विंध्यवासिनीम् ||५||

ऋषीन्द्रजामिनीप्रदा,त्रिधास्वरुपधारिणीम् |
जले थले निवासिनीम्,भजामि विंध्यवासिनीम् ||६||

विशिष्टसृष्टिकारिणीम्, विशालरुपधारिणीम् |
महोदरे विलासिनीम्, भजामि विंध्यवासिनीम् ||७||

पुरंदरादिसेविताम्, मुरादिवंशखण्डनीम् |
विशुद्ध बुद्धिकारिणीम्, भजामि विंध्यवासिनीम् ||८||