श्रीवल्लभाचार्यकृतं कृष्णाष्टकम्

विकिस्रोतः तः

॥ कृष्णाष्टकं २ ॥ (वल्लभाचार्य)

कृष्णप्रेममयी राधा
Radha is filled with Krishna's love,
राधाप्रेममयो हरिः ।
Krishna is filled with Radha's love;
जीवनेन धने नित्यं
In life it is the only wealth,
राधाकृष्णगतिर्मम ॥
Radha and Krishna, they are my refuge. 1

कृष्णस्य द्रविणं राधा
Radha is the wealth of Krishna,
राधायाः द्रविणं हरिः ।
Krishna is the wealth of Radha;
जीवनेन धने नित्यं
In life it is the only wealth,
राधाकृष्णगतिर्मम ॥
Radha and Krishna, they are my refuge. 2

कृष्णप्राणमयी राधा
Radha is filled with Krishna's life,
राधाप्राणमयो हरिः ।
Krishna is filled with Radha's life;
जीवनेन धने नित्यं
In life it is the only wealth,
राधाकृष्ण गतिर्मम ॥
Radha and Krishna, they are my refuge. 3

कृष्णद्रवामयी राधा
Radha is filled with Krishna's essence,
राधाद्रवामयो हरिः ।
Krishna is filled with Radha's essence;
जीवनेन धने नित्यं
In life it is the only wealth,
राधाकृष्णगतिर्मम ॥
Radha and Krishna, they are my refuge. 4

कृष्णगेहे स्थिता राधा
Radha's abode is Krishna's home,
राधागेहे स्थितो हरिः ।
Krishna's abode is Radha's home;
जीवनेन धने नित्यं
In life it is the only wealth,
राधाकृष्णगतिर्मम ॥
Radha and Krishna, they are my refuge. 5

कृष्णचित्तस्थिता राधा
Radha resides in the mind of Krishna,
राधाचित्तस्थितो हरिः ।
Krishna resides in the mind of Radha;
जीवनेन धने नित्यं
In life it is the only wealth,
राधाकृष्णगतिर्मम ॥
Radha and Krishna, they are my refuge. 6

नीलाम्बरा धरा राधा
Radha is clad in garments of blue,
पीताम्बरा धरो हरिः ।
Krishna is clad in garments of yellow;
जीवनेन धने नित्यं
In life it is the only wealth,
राधाकृष्णगतिर्मम ॥
Radha and Krishna, they are my refuge. 7

वृन्दावनेश्वरी राधा
Radha is the Queen of Brindavana,
कृष्णो वृन्दावनेश्वरः ।
Krishna is the King of Brindavana;
जीवनेन धने नित्यं
In life it is the only wealth,
राधाकृष्णगतिर्मम ॥
Radha and Krishna, they are my refuge. 8

॥ इति श्री वल्लभाचार्यकृतं कृष्णाष्टकं संपूर्णम् ॥