श्रीरामनामसंकीर्तनम्

विकिस्रोतः तः
श्रीरामनामसंकीर्तनम्
रामस्तोत्राणि
[[लेखकः :|]]

श्रीनाथे जानकीनाथे अभेदः परमात्मनि ।
तथापि मम सर्वस्वः रामः कमललोचनः ॥

ॐ श्रीरामचन्द्राय नमः ।

                स्तवः
वर्णानामर्थसङ्घानां रसानां छन्दसामपि ।
मङ्गलानां च कर्तारौ वन्दे वाणीविनायकौ ॥ १॥

भवानीशङ्करौ वन्दे श्रद्धाविश्वासरूपिणौ ।
याभ्यां विना न पश्यन्ति सिद्धा स्वान्तःस्थमीश्वरम् ॥ २॥

वन्दे बोधमयं नित्यं गुरुं शङ्कररूपिणम् ।
यमाश्रितो हि वक्रोऽपि चन्द्रः सर्वत्र वन्द्यते ॥ ३॥

सीतारामगुणग्रामपुण्यारण्यविहारिणौ ।
वन्दे विशुद्धविज्ञानौ कवीश्वरकपीश्वरौ ॥ ४॥

उद्भवस्थितिसंहारकारिणीं क्लेशहारिणीम् ।
सर्वश्रेयस्करीं सीतां नतोऽहं रामवल्लभाम् ॥ ५॥

यन्मायावशवर्ति विश्वमखिलं ब्रह्मादिदेवासुराः
यत्सत्त्वादमृषैव भाति सकलं रज्जौ यथाहेर्भ्रमः ।
यत्पादप्लवमेव भाति हि भवाम्भोधेस्तितीर्षावतां
वन्देऽहं तमशेषकारणपरं रामाख्यमीशं हरिम् ॥ ६॥

प्रसन्नतां या न गताभिषेकतस्तथा न मम्लौ वनवासदुःखतः ।
मुखाम्बुजश्रीरघुनन्दनस्य मे सदास्तु सा मञ्जुलमङ्गलप्रदा ॥ ७॥

नीलाम्बुजश्यामलकोमलाङ्गं सीतासमारोपितवामभागम् ।
पाणौ महासायकचारुचापं नमामि रामं रघुवंशनाथम् ॥ ८॥

मूलं धर्मतरोर्विवेकजलधेः पूर्णेन्दुमानन्ददं
वैराग्याम्बुजभास्करं त्वघहरं ध्वान्तापहं तापहम् ।
मोहाम्भोधरपुञ्जपाटनविधौ खेसम्भवं शङ्करं
वन्दे ब्रह्मकुले कलङ्कशमनं श्रीरामभूपप्रियम् ॥ ९॥

सान्द्रानन्दपयोदसौभगतनुं पीताम्बरं सुन्दरं
पाणौ बाणशरासनं कटिलसत्तूणीरभारं वरम् ।
राजीवायतलोचनं धृतजटाजूटेन संशोभितं
सीतालक्ष्मणसंयुतं पथिगतं रामाभिरामं भजे ॥ १०॥

कुन्देन्दीवरसुन्दरावतिबलौ विज्ञानधामावुभौ
शोभाढ्यौ वरधन्विनौ श्रुतिनुतौ गोविप्रवृन्दप्रियौ ।
मायामानुषरूपिणौ रघुवरौ सद्धर्मवन्तौ हितौ
सीतान्वेषणतत्परौ पथिगतौ भक्तिप्रदौ तौ हि नः ॥ ११॥

ब्रह्माम्भोधिसमुद्भवं कलिमलप्रध्वंसनं चाव्ययं
श्रीमच्छम्भुमुखेन्दुसुन्दरवरे संशोभितं सर्वदा ।
संसारामयभेषजं सुखकरं श्रीजानकीजीवनं
धन्यास्ते कृतिनः पिबन्ति सततं श्रीरामनामामृतम् ॥ १२॥

शान्तं शाश्वतमप्रमेयमनघं निर्वाणशान्तिप्रदं
ब्रह्माशम्भुफणीन्द्रसेव्यमनिशं वेदान्तवेद्यं विभुम् ।
रामाख्यं जगदीश्वरं सुरगुरुं मायामनुष्यं हरिं
वन्देऽहं करुणाकरं रघुवरं भूपालचूडामणिम् ॥ १३॥

केकीकण्ठाभनीलं सुरवरविलसद्विप्रपादाब्जचिह्नं
शोभाढ्यं पीतवस्त्रं सरसिजनयनं सर्वदा सुप्रसन्नम् ।
पाणौ नाराचचापं कपिनिकरयुतं बन्धुना सेव्यमानं
नौमीड्यं जानकीशं रघुवरमनिशं पुष्पकारूढरामम् ॥ १४॥
आर्तानामार्तिहन्तारं भीतानां भयनाशनम् ।
द्विषतां कालदण्डं तं रामचन्द्रं नमाम्यहम् ॥ १५॥

श्रीराघवं दशरथात्मजमप्रमेयं
सीतापतिं रघुकुलान्वयरत्नदीपम् ।
आजानुबाहुमरविन्ददलायताक्षं
रामं निशाचरविनाशकरं नमामि ॥ १६॥

वैदेहीसहितं सुरद्रुमतले हैमे महामण्डपे
मध्ये पुष्पक आसने मणिमये वीरासने संस्थितम् ।
अग्रे वाचयति प्रभञ्जनसुते तत्त्वं मुनीन्द्रैः परं
व्याख्यातं भरतादिभिः परिवृतं रामं भजे श्यामलम् ॥ १७॥


         प्रार्थना
नान्या स्पृहा रघुपते हृदयेऽस्मदीये
सत्यं वदामि च भवानखिलान्तरात्मा ।
भक्तिं प्रयच्छ रघुपुङ्गव निर्भरां मे
कामादिदोषरहितं कुरु मानसं च ॥

ॐ श्रीसीतालक्ष्मणभरतशत्रुघ्नहनुमत्समेत
श्रीरामचन्द्रपरब्रह्मणे नमः ॥


      अथ संकीर्तनम् ।
      बालकाण्डम्
१॥ शुद्धब्रह्मपरात्पर राम ।
२॥ कालात्मकपरमेश्वर राम ॥

३॥ शेषतल्पसुखनिद्रित राम ।
४॥ ब्रह्माद्यमरप्रार्थित राम ॥

५॥ चण्डकिरणकुलमण्डन राम ।
६॥ श्रीमद्दशरथनन्दन राम ॥

७॥ कौशल्यासुखवर्धन राम ।
८॥ विश्वामित्रप्रियधन राम ॥

९॥ घोरताटकाघातक राम ।
१०॥ मारीचादिनिपातक राम ॥

११॥ कौशिकमखसंरक्षक राम ।
१२॥ श्रीमदहल्योद्धारक राम ॥

१३॥ गौतममुनिसम्पूजित राम ।
१४॥ सुरमुनिवरगणसंस्तुत राम ॥

१५॥ नाविकधावितमृदुपद राम ।
१६॥ मिथिलापुरजनमोहक राम ॥

१७॥ विदेहमानसरञ्जक राम ।
१८॥ त्र्यम्बककार्मुकभञ्जक राम ॥

१९॥ सीतार्पितवरमालिक राम ।
२०॥ कृतवैवाहिककौतुक राम ॥

२१॥ भार्गवदर्पविनाशक राम ।
२२॥ श्रीमदयोध्यापालक राम ॥

      अयोध्याकाण्डम्
२३॥ अगणितगुणगणभूषित राम ।
२४॥ अवनीतनयाकामित राम ॥

२५॥ राकाचन्द्रसमानन राम ।
२६॥ पितृवाक्याश्रितकानन राम ॥

२७॥ प्रियगुहविनिवेदितपद राम ।
२८॥ तत्क्षालितनिजमृदुपद राम ॥

२९॥ भरद्वाजमुखनन्दक राम ।
३०॥ चित्रकूटाद्रिनिकेतन राम ॥

३१॥ दशरथसन्ततचिन्तित राम ।
३२॥ कैकेयीतनयार्थित राम ॥

३३॥ विरचितनिजपितृकर्मक राम ।
३४॥ भरतार्पितनिजपादुक राम ॥

      अरण्यकाण्डम्
३५॥ दण्डकवनजनपावन राम ।
३६॥ दुष्टविराधविनाशन राम ॥

३७॥ शरभङ्गसुतीक्ष्णार्चित राम ।
३८॥ अगस्त्यनुग्रहवर्धित राम ॥

३९॥ गृध्राधिपसंसेवित राम ।
४०॥ पञ्चवटीतटसुस्थित राम ॥

४१॥ शूर्पणखार्तिविधायक राम ।
४२॥ खरदूषणमुखसूदक राम ॥

४३॥ सीताप्रियहरिणानुग राम ।
४४॥ मारीचार्तिकृदाशुग राम ॥

४५॥ विनष्टसीतान्वेषक राम ।
४६॥ गृध्राधिपगतिदायक राम ॥

४७॥ शबरीदत्तफलाशन राम ।
४८॥ कबन्धबाहुच्छेदक राम ॥

      किष्किन्धाकाण्डम्
४९॥ हनुमत्सेवितनिजपद राम ।
५०॥ नतसुग्रीवाभीष्टद राम ॥

५१॥ गर्वितवालिसंहारक राम ।
५२॥ वानरदूतप्रेषक राम ॥

५३॥ हितकरलक्ष्मणसंयुत राम ।
      सुन्दरकाण्डम्
५४॥ कपिवरसन्ततसंस्मृत राम ॥

५५॥ तद्गतिविघ्नध्वंसक राम ।
५६॥ सीताप्राणाधारक राम ॥

५७॥ दुष्टदशाननदूषित राम ।
५८॥ शिष्टहनूमद्भूषित राम ॥

५९॥ सीतावेदितकाकावन राम ।
६०॥ कृतचूडामणिदर्शन राम ॥

६१॥ कपिवरवचनाश्वासित राम ।
      युद्धकाण्डम्
६२॥ रावणनिधनप्रस्थित राम ॥

६३॥ वानरसैन्यसमावृत राम ।
६४॥ शोषितसरिदीशार्थित राम ॥

६५॥ विभीषणाभयदायक राम ।
६६॥ पर्वतसेतुनिबन्धक राम ॥

६७॥ कुम्भकर्णशिरच्छेदक राम ।
६८॥ राक्षससङ्घविमर्दक राम ॥

६९॥ अहिमहिरावणचारण राम ।
७०॥ संहृतदशमुखरावण राम ॥

७१॥ विधिभवमुखसुरसंस्तुत राम ।
७२॥ खस्थितदशरथवीक्षित राम ॥

७३॥ सीतादर्शनमोदित राम ।
७४॥ अभिषिक्तविभीषणनत राम ॥

७५॥ पुष्पकयानारोहण राम ।
७६॥ भरद्वाजाभिनिषेवण राम ॥

७७॥ भरतप्राणप्रियकर राम ।
७८॥ साकेतपुरीभूषण राम ॥

७९॥ सकलस्वीयसमानत राम ।
८०॥ रत्नलसत्पीठास्थित राम ॥

८१॥ पट्टाभिषेकालङ्कृत राम ।
८२॥ पार्थिवकुलसम्मानित राम ॥

८३॥ विभीषणार्पितरङ्गक राम ।
८४॥ कीशकुलानुग्रहकर राम ॥

८५॥ सकलजीवसंरक्षक राम ।
८६॥ समस्तलोकाधारक राम ॥

      उत्तरकाण्डम्
८७॥ आगतमुनिगणसंस्तुत राम ।
८८॥ विश्रुतदशकण्ठोद्भव राम ॥

८९॥ सीतालिङ्गननिर्वृत राम ।
९०॥ नीतिसुरक्षितजनपद राम ॥

९१॥ विपिनत्याजितजनकज राम ।
९२॥ कारितलवणासुरवध राम ॥

९३॥ स्वर्गतशम्बुकसंस्तुत राम ।
९४॥ स्वतनयकुशलवनन्दित राम ॥

९५॥ अश्वमेधक्रतुदीक्षित राम ।
९६॥ कालावेदितसुरपद राम ॥

९७॥ आयोध्यकजनमुक्तिद राम ।
९८॥ विधिमुखविबुधानन्दक राम ॥

९९॥ तेजोमयनिजरूपक राम ।
१००॥ संसृतिबन्धविमोचक राम ॥

१०१॥ धर्मस्थापनतत्पर राम ।
१०२॥ भक्तिपरायणमुक्तिद राम ॥

१०३॥ सर्वचराचरपालक राम ।
१०४॥ सर्वभवामयवारक राम ॥

१०५॥ वैकुण्ठालयसंस्थित राम ।
१०६॥ नित्यानन्दपदस्थित राम ॥

१०७॥ राम राम जय राजा राम ।
१०८॥ राम राम जय सीता राम ॥


       भजनम्
भयहर मङ्गल दशरथ राम ।
जय जय मङ्गल सीता राम ॥

मङ्गलकर जय मङ्गल राम ।
सङ्गतशुभविभवोदय राम ॥

आनन्दामृतवर्षक राम ।
आश्रितवत्सल जय जय राम ॥

रघुपति राघव राजा राम ।
पतितपावन सीता राम ॥


       स्तवः
कनकाम्बर कमलासनजनकाखिलधाम ।
सनकादिकमुनिमानससदनानघ भूम ॥

शरणागतसुरनायकचिरकामित काम ।
धरणीतलतरण दशरथनन्दन राम ॥

पिशिताशनवनितावधजगदानन्द राम ।
कुशिकात्मजमखरक्षण चरिताद्भुत राम ॥

धनिगौतमगृहिणीस्वजदघमोचन राम ।
मुनिमण्डलबहुमानित पदपावन राम ॥

स्मरशासनसुशरासनलघुभञ्जन राम ।
नरनिर्जरजनरञ्जन सीतापतिराम ॥

कुसुमायुधतनुसुन्दर कमलानन राम ।
वसुमानितभृगुसम्भवमदमर्दन राम ॥

करुणारसवरुणालय नतवत्सल राम ।
शरणं तव चरणं भवहरणं मम राम ॥


       श्रीरामप्रणामः
आपदामपहर्तारं दातारं सर्वसम्पदाम् ।
लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम् ॥

रामाय रामचन्द्राय रामभद्राय वेधसे ।
रघुनाथाय नाथाय सीतायाः पतये नमः ॥


       श्रीहनुमत्प्रणामः
अतुलितबलधामं स्वर्णशैलाभदेहं
दनुजवनकृशानुं ज्ञानिनामग्रगण्यम् ।
सकलगुणनिधानं वानराणामधीशं
रघुपतिवरदूतं वातजातं नमामि ॥ १॥

गोष्पदीकृतवाराशिं मशकीकृतराक्षसम् ।
रामायणमहामालारत्नं वन्देऽनिलात्मजम् ॥ २॥

अञ्जनानन्दनं वीरं जानकीशोकनाशनम् ।
कपीशमक्षहन्तारं वन्दे लङ्काभयङ्करम् ॥ ३॥

उल्लङ्घ्य सिन्धोः सलिलं सलीलं यः शोकवह्निं जनकात्मजायाः ।
आदाय तेनैव ददाह लङ्कां नमामि तं प्राञ्जलिराञ्जनेयम् ॥ ४॥

मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठम् ।
वातात्मजं वानरयूथमुख्यं श्रीरामदूतं शिरसा नमामि ॥ ५॥

आञ्जनेयमतिपाटलाननं काञ्चनाद्रिकमनीयविग्रहम् ।
पारिजाततरुमूलवासिनं भावयामि पवमाननन्दनम् ॥ ६॥

यत्र यत्र रघुनाथकीर्तनं तत्र तत्र कृतमस्तकाञ्जलिम् ।
वाष्पवारिपरिपूर्णलोचनं मारुतिं नमत राक्षसान्तकम् ॥ ७॥


इति अष्टोत्तरशतनामरामायणं समाप्तम् ।