श्रीमद्भागवत महापुराण/स्कंध ०४/अध्यायः १६

विकिस्रोतः तः
← श्रीमद्भागवत महापुराण/स्कंध ०४/अध्यायः १५ श्रीमद्भागवत महापुराण/स्कंध ०४/अध्यायः १६
[[लेखकः :|]]
श्रीमद्भागवत महापुराण/स्कंध ०४/अध्यायः १७ →



मागधवन्दिजनकृतं महाराजपृथोः स्तवनम् -

मैत्रेय उवाच -
(अनुष्टुप्)
इति ब्रुवाणं नृपतिं गायका मुनिचोदिताः ।
 तुष्टुवुस्तुष्टमनसः तद् वाग् अमृतसेवया ॥ १ ॥
 नालं वयं ते महिमानुवर्णने
     यो देववर्योऽवततार मायया ।
 वेनाङ्‌गजातस्य च पौरुषाणि ते
     वाचस्पतीनामपि बभ्रमुर्धियः ॥ २ ॥
 अथाप्युदारश्रवसः पृथोर्हरेः
     कलावतारस्य कथामृतादृताः ।
 यथोपदेशं मुनिभिः प्रचोदिताः
     श्लाघ्यानि कर्माणि वयं वितन्महि ॥ ३ ॥
(अनुष्टुप्)
एष धर्मभृतां श्रेष्ठो लोकं धर्मेऽनुवर्तयन् ।
 गोप्ता च धर्मसेतूनां शास्ता तत्परिपन्थिनाम् ॥ ४ ॥
 एष वै लोकपालानां बिभर्त्येकस्तनौ तनूः ।
 काले काले यथाभागं लोकयोः उभयोर्हितम् ॥ ५ ॥
 वसु काल उपादत्ते काले चायं विमुञ्चति ।
 समः सर्वेषु भूतेषु प्रतपन् सूर्यवद्विभुः ॥ ॥ ६ ॥
 तितिक्षत्यक्रमं वैन्य उपर्याक्रमतामपि ।
 भूतानां करुणः शश्वद् आर्तानां क्षितिवृत्तिमान् ॥ ७ ॥
 देवेऽवर्षत्यसौ देवो नरदेववपुर्हरिः ।
 कृच्छ्रप्राणाः प्रजा ह्येष रक्षिष्यति अञ्जसेन्द्रवत् ॥ ८ ॥
 आप्याययत्यसौ लोकं वदनामृतमूर्तिना ।
 सानुरागावलोकेन विशदस्मितचारुणा ॥ ९ ॥
 अव्यक्तवर्त्मैष निगूढकार्यो
     गम्भीरवेधा उपगुप्तवित्तः ।
 अनन्तमाहात्म्यगुणैकधामा
     पृथुः प्रचेता इव संवृतात्मा ॥ १० ॥
(अनुष्टुप्)
दुरासदो दुर्विषह आसन्नोऽपि विदूरवत् ।
 नैवाभिभवितुं शक्यो वेनारण्युत्थितोऽनलः ॥ ११ ॥
 अन्तर्बहिश्च भूतानां पश्यन् कर्माणि चारणैः ।
 उदासीन इवाध्यक्षो वायुरात्मेव देहिनाम् ॥ १२ ॥
 नादण्ड्यं दण्डयत्येष सुतमात्मद्विषामपि ।
 दण्डयत्यात्मजमपि दण्ड्यं धर्मपथे स्थितः ॥ १३ ॥
 अस्याप्रतिहतं चक्रं पृथोरामानसाचलात् ।
 वर्तते भगवानर्को यावत्तपति गोगणैः ॥ १४ ॥
 रञ्जयिष्यति यल्लोकं अयं आत्मविचेष्टितैः ।
 अथ अमुं आहू राजानं मनोरञ्जनकैः प्रजाः ॥ १५ ॥
 दृढव्रतः सत्यसन्धो ब्रह्मण्यो वृद्धसेवकः ।
 शरण्यः सर्वभूतानां मानदो दीनवत्सलः ॥ १६ ॥
 मातृभक्तिः परस्त्रीषु पत्‍न्यामर्ध इवात्मनः ।
 प्रजासु पितृवत् स्निग्धः किङ्‌करो ब्रह्मवादिनाम् ॥ १७ ॥
 देहिनां आत्मवत्प्रेष्ठः सुहृदां नन्दिवर्धनः ।
 मुक्तसङ्‌गप्रसङ्‌गोऽयं दण्डपाणिः असाधुषु ॥ १८ ॥
 अयं तु साक्षाद्‍भगवान् त्र्यधीशः
     कूटस्थ आत्मा कलयावतीर्णः ।
 यस्मिन् अविद्यारचितं निरर्थकं
     पश्यन्ति नानात्वमपि प्रतीतम् ॥ १९ ॥
 अयं भुवो मण्डलमोदयाद्रेः
     गोप्तैकवीरो नरदेवनाथः ।
 आस्थाय जैत्रं रथमात्तचापः
     पर्यस्यते दक्षिणतो यथार्कः ॥ २० ॥
 अस्मै नृपालाः किल तत्र तत्र
     बलिं हरिष्यन्ति सलोकपालाः ।
 मंस्यन्त एषां स्त्रिय आदिराजं
     चक्रायुधं तद्यश उद्धरन्त्यः ॥ २१ ॥
 अयं महीं गां दुदुहेऽधिराजः
     प्रजापतिर्वृत्तिकरः प्रजानाम् ।
 यो लीलयाद्रीन् स्वशरासकोट्या
     भिन्दन् समां गामकरोद्यथेन्द्रः ॥ २२ ॥
 विस्फूर्जयन्नाजगवं धनुः स्वयं
     यदाचरत्क्ष्मामविषह्यमाजौ ।
 तदा निलिल्युर्दिशि दिश्यसन्तो
     लाङ्‌गूलमुद्यम्य यथा मृगेन्द्रः ॥ २३ ॥
 एषोऽश्वमेधान् शतमाजहार
     सरस्वती प्रादुरभावि यत्र ।
 अहारषीद्यस्य हयं पुरन्दरः
     शतक्रतुश्चरमे वर्तमाने ॥ २४ ॥
 एष स्वसद्‌मोपवने समेत्य
     सनत्कुमारं भगवन्तमेकम् ।
 आराध्य भक्त्यालभतामलं तद्
     ज्ञानं यतो ब्रह्म परं विदन्ति ॥ २५ ॥
(अनुष्टुप्)
तत्र तत्र गिरस्तास्ता इति विश्रुतविक्रमः ।
 श्रोष्यत्यात्माश्रिता गाथाः पृथुः पृथुपराक्रमः ॥ २६ ॥
 दिशो विजित्याप्रतिरुद्धचक्रः
 स्वतेजसोत्पाटितलोकशल्यः ।
 सुरासुरेन्द्रैरुपगीयमान
 महानुभावो भविता पतिर्भुवः ॥ २७ ॥


इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां
चतुर्थस्कन्धे षोडशोऽध्यायः ॥ १६ ॥

 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥