श्रीमद्भागवतपुराणम्/स्कन्धः ८/अध्यायः १२

विकिस्रोतः तः

श्रीमद्‌भागवत महापुराण

अष्टमः स्कन्धः - द्वादशोऽध्यायः

भगवतो मोहिनीरूपं दृष्ट्वा महादेवस्य मोहः -

श्रीबादरायणिरुवाच - 

(अनुष्टुप्) 

वृषध्वजो निशम्येदं योषिद् रूपेण दानवान् । 

मोहयित्वा सुरगणान् हरिः सोममपाययत् ॥ १ ॥ 

वृषमारुह्य गिरिशः सर्वभूतगणैर्वृतः । 

सह देव्या ययौ द्रष्टुं यत्रास्ते मधुसूदनः ॥ २ ॥ 

सभाजितो भगवता सादरं सोमया भवः । 

सूपविष्ट उवाचेदं प्रतिपूज्य स्मयन्हरिम् ॥ ३ ॥ 

श्रीमहादेव उवाच - 

देवदेव जगद्व्यापिन् जगदीश जगन्मय । 

सर्वेषामपि भावानां त्वमात्मा हेतुरीश्वरः ॥ ४ ॥ 

आद्यन्तौ अस्य यन्मध्यं इदं अन्यदहं बहिः । 

यतोऽव्ययस्य नैतानि तत्सत्यं ब्रह्म चिद्‍भवान् ॥ ५ ॥ 

तवैव चरणाम्भोजं श्रेयस्कामा निराशिषः । 

विसृज्योभयतः संगं मुनयः समुपासते ॥ ६ ॥ 

त्वं ब्रह्म पूर्णममृतं विगुणं विशोकं 

     आनन्दमात्रमविकारमनन्यदन्यत् । 

विश्वस्य हेतुरुदयस्थितिसंयमानां 

     आत्मेश्वरश्च तदपेक्षतयानपेक्षः ॥ ७ ॥ 

एकस्त्वमेव सदसद् द्वयमद्वयं च 

     स्वर्णं कृताकृतमिवेह न वस्तुभेदः । 

अज्ञानतस्त्वयि जनैर्विहितो विकल्पो । 

     यस्माद् गुणव्यतिकरो निरुपाधिकस्य ॥ ८ ॥ 

त्वां ब्रह्म केचिदवयन्त्युत धर्ममेके 

     एके परं सदसतोः पुरुषं परेशम् । 

अन्येऽवयन्ति नवशक्तियुतं परं त्वां 

     केचिन्महापुरुषमव्ययमात्मतन्त्रम् ॥ ९ ॥ 

नाहं परायुरृषयो न मरीचिमुख्या 

     जानन्ति यद्विरचितं खलु सत्त्वसर्गाः । 

यन्मायया मुषितचेतस ईश दैत्य 

     मर्त्यादयः किमुत शश्वदभद्रवृत्ताः ॥ १० ॥ 

स त्वं समीहितमदः स्थितिजन्मनाशं 

     भूतेहितं च जगतो भवबन्धमोक्षौ । 

वायुर्यथा विशति खं च चराचराख्यं 

     सर्वं तदात्मकतयावगमोऽवरुन्त्से ॥ ११ ॥ 

(अनुष्टुप्) 

अवतारा मया दृष्टा रममाणस्य ते गुणैः । 

सोऽहं तद् द्रष्टुमिच्छामि यत्ते योषिद् वपुर्धृतम् ॥ १२ ॥ 

येन सम्मोहिता दैत्याः पायिताश्चामृतं सुराः । 

तद् दिदृक्षव आयाताः परं कौतूहलं हि नः ॥ १३ ॥ 

श्रीशुक उवाच - 

एवं अभ्यर्थितो विष्णुः भगवान् शूलपाणिना । 

प्रहस्य भावगम्भीरं गिरिशं प्रत्यभाषत ॥ १४ ॥ 

श्रीभगवानुवाच - 

कौतूहलाय दैत्यानां योषिद्वेषो मया कृतः । 

पश्यता सुरकार्याणि गते पीयूषभाजने ॥ १५ ॥ 

तत्तेऽहं दर्शयिष्यामि दिदृक्षोः सुरसत्तम । 

कामिनां बहु मन्तव्यं संकल्पप्रभवोदयम् ॥ १६ ॥ 

श्रीशुक उवाच - 

इति ब्रुवाणो भगवान् तत्रैवान्तरधीयत । 

सर्वतश्चारयन् चक्षुः भव आस्ते सहोमया ॥ १७ ॥ 

ततो ददर्शोपवने वरस्त्रियं 

     विचित्रपुष्पारुणपल्लवद्रुमे । 

विक्रीडतीं कन्दुकलीलया लसद् 

     दुकूलपर्यस्तनितम्बमेखलाम् ॥ १८ ॥ 

आवर्तनोद्वर्तनकम्पितस्तन 

     प्रकृष्टहारोरुभरैः पदे पदे । 

प्रभज्यमानामिव मध्यतश्चलउ 

     पदप्रवालं नयतीं ततस्ततः ॥ १९ ॥ 

दिक्षु भ्रमत्कन्दुकचापलैर्भृशं 

     प्रोद्विग्नतारायतलोललोचनाम् । 

स्वकर्णविभ्राजितकुण्डलोल्लसत् 

     कपोलनीलालकमण्डिताननाम् ॥ २० ॥ 

श्लथद् दुकूलं कबरीं च विच्युतां 

     सन्नह्यतीं वामकरेण वल्गुना । 

विनिघ्नतीमन्यकरेण कन्दुकं 

     विमोहयन्तीं जगदात्ममायया ॥ २१ ॥ 

तां वीक्ष्य देव इति कन्दुकलीलयेषद् 

     व्रीडास्फुटस्मितविसृष्टकटाक्षमुष्टः । 

स्त्रीप्रेक्षणप्रतिसमीक्षणविह्वलात्मा 

     नात्मानमन्तिक उमां स्वगणांश्च वेद ॥ २२ ॥ 

तस्याः कराग्रात्स तु कन्दुको यदा 

     गतो विदूरं तमनुव्रजत्स्त्रियाः । 

वासः ससूत्रं लघु मारुतोऽहरद् 

     भवस्य देवस्य किलानुपश्यतः ॥ २३ ॥ 

(अनुष्टुप्) 

एवं तां रुचिरापाङ्‌गीं दर्शनीयां मनोरमाम् । 

दृष्ट्वा तस्यां मनश्चक्रे विषज्जन्त्यां भवः किल ॥ २४ ॥ 

तयापहृतविज्ञानः तत्कृतस्मरविह्वलः । 

भवान्या अपि पश्यन्त्या गतह्रीस्तत्पदं ययौ ॥ २५ ॥ 

सा तं आयान्तमालोक्य विवस्त्रा व्रीडिता भृशम् । 

निलीयमाना वृक्षेषु हसन्ती नान्वतिष्ठत ॥ २६ ॥ 

तां अन्वगच्छद् भगवान् भवः प्रमुषितेन्द्रियः । 

कामस्य च वशं नीतः करेणुमिव यूथपः ॥ २७ ॥ 

सोऽनुव्रज्यातिवेगेन गृहीत्वानिच्छतीं स्त्रियम् । 

केशबन्ध उपानीय बाहुभ्यां परिषस्वजे ॥ २८ ॥ 

सोपगूढा भगवता करिणा करिणी यथा । 

इतस्ततः प्रसर्पन्ती विप्रकीर्णशिरोरुहा ॥ २९ ॥ 

आत्मानं मोचयित्वाङ्‌ग सुरर्षभभुजान्तरात् । 

प्राद्रवत्सा पृथुश्रोणी माया देवविनिर्मिता ॥ ३० ॥ 

तस्यासौ पदवीं रुद्रो विष्णोरद्‍भुतकर्मणः । 

प्रत्यपद्यत कामेन वैरिणेव विनिर्जितः ॥ ३१ ॥ 

तस्यानुधावतो रेतः चस्कन्दामोघरेतसः । 

शुष्मिणो यूथपस्येव वासितामनुधावतः ॥ ३२ ॥ 

यत्र यत्रापतन् मह्यां रेतस्तस्य महात्मनः । 

तानि रूप्यस्य हेम्नश्च क्षेत्राण्यासन् महीपते ॥ ३३ ॥ 

सरित्सरःसु शैलेषु वनेषु उपवनेषु च । 

यत्र क्व चासन् ऋषयः तत्र सन्निहितो हरः ॥ ३४ ॥ 

स्कन्ने रेतसि सोऽपश्यत् आत्मानं देवमायया । 

जडीकृतं नृपश्रेष्ठ सन्न्यवर्तत कश्मलात् ॥ ३५ ॥ 

अथ अवगतमाहात्म्य आत्मनो जगदात्मनः । 

अपरिज्ञेयवीर्यस्य न मेने तदु हाद्‍भुतम् ॥ ३६ ॥ 

तमविक्लवमव्रीडं आलक्ष्य मधुसूदनः । 

उवाच परमप्रीतो बिभ्रत् स्वां पौरुषीं तनुम् ॥ ३७ ॥ 

श्रीभगवानुवाच - 

दिष्ट्या त्वं विबुधश्रेष्ठ स्वां निष्ठां आत्मना स्थितः । 

यन्मे स्त्रीरूपया स्वैरं मोहितोऽप्यङ्‌ग मायया ॥ ३८ ॥ 

को नु मेऽतितरेन्मायां विषक्तस्त्वदृते पुमान् । 

तान् तान् विसृजतीं भावान् दुस्तरामकृतात्मभिः ॥ ३९ ॥ 

सेयं गुणमयी माया न त्वां अभिभविष्यति । 

मया समेता कालेन कालरूपेण भागशः ॥ ४० ॥ 

श्रीशुक उवाच - 

एवं भगवता राजन् श्रीवत्सांकेन सत्कृतः । 

आमंत्र्य तं परिक्रम्य सगणः स्वालयं ययौ ॥ ४१ ॥ 

आत्मांशभूतां तां मायां भवानीं भगवान् भवः । 

शंसतां ऋषिमुख्यानां प्रीत्याचष्टाथ भारत ॥ ४२ ॥ 

अयि व्यपश्यस्त्वमजस्य मायां 

     परस्य पुंसः परदेवतायाः । 

अहं कलानां ऋषभो विमुह्ये 

     ययावशोऽन्ये किमुतास्वतंत्राः ॥ ४३ ॥ 

यं मां अपृच्छस्त्वमुपेत्य योगात् 

     समासहस्रान्त उपारतं वै । 

स एष साक्षात्पुरुषः पुराणो 

     न यत्र कालो विशते न वेदः ॥ ४४ ॥ 

श्रीशुक उवाच - 

इति तेऽभिहितस्तात विक्रमः शारंगधन्वनः । 

सिन्धोर्निर्मथने येन धृतः पृष्ठे महाचलः ॥ ४५ ॥ 

एतन्मुहुः कीर्तयतोऽनुश्रृण्वतो 

     न रिष्यते जातु समुद्यमः क्वचित् । 

यदुत्तमश्लोकगुणानुवर्णनं 

     समस्तसंसारपरिश्रमापहम् ॥ ४६ ॥ 

असद् अविषयमङ्‌घ्रिं भावगम्यं प्रपन्नान् 

     अमृतममरवर्यानाशयत् सिन्धुमथ्यम् । 

कपटयुवतिवेषो मोहयन् यः सुरारीन् 

     तमहमुपसृतानां कामपूरं नतोऽस्मि ॥ ४७ ॥ 

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां 

अष्टमस्कन्धे शंकरमोहनं द्वादशोध्याऽयः ॥ १२ ॥ 

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥