श्रीमद्भागवतपुराणम्/स्कन्धः १२/अध्यायः ५

विकिस्रोतः तः
← श्रीमद्भागवतपुराणम्/स्कन्धः १२/अध्यायः ४ श्रीमद्भागवतपुराणम्/स्कन्धः १२/अध्यायः ५
[[लेखकः :|]]
श्रीमद्भागवतपुराणम्/स्कन्धः १२/अध्यायः ६ →


श्रीशुक उवाच –
(अनुष्टुप्)
अत्रानुवर्ण्यतेऽभीक्ष्णं विश्वात्मा भगवान् हरिः ।
 यस्य प्रसादजो ब्रह्मा रुद्रः क्रोधसमुद्‌भवः ॥ १ ॥
 त्वं तु राजन् मरिष्येति पशुबुद्धिमिमां जहि ।
 न जातः प्रागभूतोऽद्य देहवत्त्वं न नङ्‌क्ष्यसि ॥ २ ॥
 न भविष्यसि भूत्वा त्वं पुत्रपौत्रादिरूपवान् ।
 बीजाङ्‌कुरवद् देहादेः व्यतिरिक्तो यथानलः ॥ ३ ॥
 स्वप्ने यथा शिरश्छेदं पञ्चत्वाद्यात्मनः स्वयम् ।
 यस्मात्पश्यति देहस्य तत आत्मा ह्यजोऽमरः ॥ ४ ॥
 घटे भिन्ने घटाकाश आकाशः स्याद् यथा पुरा ।
 एवं देहे मृते जीवो ब्रह्म सम्पद्यते पुनः ॥ ५ ॥
 मनः सृजति वै देहान् गुणान् कर्माणि चात्मनः ।
 तन्मनः सृजते माया ततो जीवस्य संसृतिः ॥ ६ ॥
 स्नेहाधिष्ठानवर्त्यग्नि संयोगो यावदीयते ।
 ततो दीपस्य दीपत्वं एवं देहकृतो भवः ।
 रजःसत्त्वतमोवृत्त्या जायतेऽथ विनश्यति ॥ ७ ॥
 न तत्रात्मा स्वयंज्योतिः यो व्यक्ताव्यक्तयोः परः ।
 आकाश इव चाधारो ध्रुवोऽनन्तोपमस्ततः ॥ ८ ॥
 एवमात्मानमात्मस्थम् आत्मनैवामृश प्रभो ।
 बुद्ध्यानुमानगर्भिण्या वासुदेवानुचिन्तया ॥ ९ ॥
 चोदितो विप्रवाक्येन न त्वां धक्ष्यति तक्षकः ।
 मृत्यवो नोपधक्ष्यन्ति मृत्यूनां मृत्युमीश्वरम् ॥ १० ॥
 अहं ब्रह्म परं धाम ब्रह्माहं परमं पदम् ।
 एवं समीक्ष्य चात्मानम् आत्मन्याधाय निष्कले ॥ ११ ॥
 दशन्तं तक्षकं पादे लेलिहानं विषाननैः ।
 न द्रक्ष्यसि शरीरं च विश्वं च पृथगात्मनः ॥ १२ ॥
 एतत्ते कथितं तात यदात्मा पृष्टवान् नृप ।
 हरेर्विश्वात्मनश्चेष्टां किं भूयः श्रोतुमिच्छसि ॥ १३ ॥


इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां
संहितायां द्वादशस्कन्धे ब्रह्मोपदेशो नाम पंचमोऽध्यायः ॥ ५ ॥
 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥