श्रीमद्भागवतपुराणम्/स्कन्धः १०/पूर्वार्धः/अध्यायः २६

विकिस्रोतः तः
← श्रीमद्भागवतपुराणम्/स्कन्धः १०/पूर्वार्धः/अध्यायः २५ श्रीमद्भागवतपुराणम्/स्कन्धः १०/पूर्वार्धः/अध्यायः २६
[[लेखकः :|]]
श्रीमद्भागवतपुराणम्/स्कन्धः १०/पूर्वार्धः/अध्यायः २७ →


श्रीकृष्णस्य अलौकिकं प्रभावं दृष्ट्वा चकितान् गोपान प्रति नन्दस्य गर्गोक्तिकथनम्

श्रीशुक उवाच -
( अनुष्टुप् )
एवंविधानि कर्माणि गोपाः कृष्णस्य वीक्ष्य ते ।
 अतद्वीर्यविदः प्रोचुः समभ्येत्य सुविस्मिताः ॥ १ ॥
 बालकस्य यदेतानि कर्माणि अति अद्‍भुतानि वै ।
 कथमर्हत्यसौ जन्म ग्राम्येष्वात्मजुगुप्सितम् ॥ २ ॥
 यः सप्तहायनो बालः करेणैकेन लीलया ।
 कथं बिभ्रद् गिरिवरं पुष्करं गजराडिव ॥ ३ ॥
 तोकेनामीलिताक्षेण पूतनाया महौजसः ।
 पीतः स्तनः सह प्राणैः कालेनेव वयस्तनोः ॥ ४ ॥
 हिन्वतोऽधः शयानस्य मास्यस्य चरणावुदक् ।
 अनोऽपतद् विपर्यस्तं रुदतः प्रपदाहतम् ॥ ५ ॥
 एकहायन आसीनो ह्रियमाणो विहायसा ।
 दैत्येन यस्तृणावर्त महन् कण्ठग्रहातुरम् ॥ ६ ॥
 क्वचिद् हैयङ्‌गवस्तैन्ये मात्रा बद्ध उलूखले ।
 गच्छन् अर्जुनयोर्मध्ये बाहुभ्यां तावपातयत् ॥ ७ ॥
 वने सञ्चारयन् वत्सान् सरामो बालकैर्वृतः ।
 हन्तुकामं बकं दोर्भ्यां मुखतोऽरिमपाटयत् ॥ ८ ॥
 वत्सेषु वत्सरूपेण प्रविशन्तं जिघांसया ।
 हत्वा न्यपातयत्तेन कपित्थानि च लीलया ॥ ९ ॥
 हत्वा रासभदैतेयं तद्‍बन्धूंश्च बलान्वितः ।
 चक्रे तालवनं क्षेमं परिपक्व फलान्वितम् ॥ १० ॥
 प्रलम्बं घातयित्वोग्रं बलेन बलशालिना ।
 अमोचयद् व्रजपशून् गोपांश्चारण्यवह्नितः ॥ ११ ॥
 आशीविषतमाहीन्द्रं दमित्वा विमदं ह्रदात् ।
 प्रसह्योद्वास्य यमुनां चक्रेऽसौ निर्विषोदकाम् ॥ १२ ॥
 दुस्त्यजश्चानुरागोऽस्मिन् सर्वेषां नो व्रजौकसाम् ।
 नन्द ते तनयेऽस्मासु तस्याप्यौत्पत्तिकः कथम् ॥ १३ ॥
 क्व सप्तहायनो बालः क्व महाद्रिविधारणम् ।
 ततो नो जायते शङ्‌का व्रजनाथ तवात्मजे ॥ १४ ॥
 श्रीनन्द उवाच -
श्रूयतां मे वचो गोपा व्येतु शङ्‌का च वोऽर्भके ।
 एनं कुमारमुद्दिश्य गर्गो मे यदुवाच ह ॥ १५ ॥
 वर्णास्त्रयः किलास्यासन् गृह्णतोऽनुयुगं तनूः ।
 शुक्लो रक्तस्तथा पीत इदानीं कृष्णतां गतः ॥ १६ ॥
 प्रागयं वसुदेवस्य क्वचित् जातः तवात्मजः ।
 वासुदेव इति श्रीमान् अभिज्ञाः सम्प्रचक्षते ॥ १७ ॥
 बहूनि सन्ति नामानि रूपाणि च सुतस्य ते ।
 गुण कर्मानुरूपाणि तान्यहं वेद नो जनाः ॥ १८ ॥
 एष वः श्रेय आधास्यद् गोपगोकुलनन्दनः ।
 अनेन सर्वदुर्गाणि यूयमञ्जस्तरिष्यथ ॥ १९ ॥
 पुरानेन व्रजपते साधवो दस्युपीडिताः ।
 अराजके रक्ष्यमाणा जिग्युर्दस्यून्समेधिताः ॥ २० ॥
 य एतस्मिन् महाभागाः प्रीतिं कुर्वन्ति मानवाः ।
 नारयोऽभिभवन्त्येतान् विष्णुपक्षानिवासुराः ॥ २१ ॥
 तस्मान् नन्द कुमारोऽयं नारायणसमो गुणैः ।
 श्रिया कीर्त्यानुभावेन तत्कर्मसु न विस्मयः ॥ २२ ॥
 इत्यद्धा मां समादिश्य गर्गे च स्वगृहं गते ।
 मन्ये नारायणस्यांशं कृष्णं अक्लिष्टकारिणम् ॥ २३ ॥
 इति नन्दवचः श्रुत्वा गर्गगीतं व्रजौकसः ।
 दृष्टश्रुतानुभावास्ते कृष्णस्यामिततेजसः ।
 मुदिता नन्दमानर्चुः कृष्णं च गतविस्मयाः ॥ २४ ॥
( शार्दूलविक्रीडित )
देवे वर्षति यज्ञविप्लवरुषा
     वज्रास्मवर्षानिलैः ।
 सीदत्पालपशुस्त्रि आत्मशरणं
     दृष्ट्वानुकम्प्युत्स्मयन् ।
 उत्पाट्यैककरेण शैलमबलो
     लीलोच्छिलीन्ध्रं यथा ।
 बिभ्रद् गोष्ठमपान्महेन्द्रमदभित्
     प्रीयान्न इन्द्रो गवाम् ॥ २५ ॥


इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां
संहितायां दशमस्कन्धे पूर्वार्धे षड्‌विंशोऽध्यायः ॥ २६ ॥
 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥